श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः १२

← अध्यायः ११ श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः १२
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

रहूगण उवाच
नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय
नमोऽवधूत द्विजबन्धुलिङ्ग निगूढनित्यानुभवाय तुभ्यम् १
ज्वरामयार्तस्य यथागदं सत्निदाघदग्धस्य यथा हिमाम्भः
कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन्वचस्तेऽमृतमौषधं मे २
तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम्
अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे ३
यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम्
न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन्भ्रमते मनो मे ४
ब्राह्मण उवाच
अयं जनो नाम चलन्पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः
तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा जानूरुमध्योरशिरोधरांसाः ५
अंसेऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते
यस्मिन्भवान्रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः ६
शोच्यानिमांस्त्वमधिकष्टदीनान्विष्ट्या निगृह्णन्निरनुग्रहोऽसि
जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ७
यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम्
तन्नामतोऽन्यद्व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयम् ८
एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये
अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ९
एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत्
द्रव्यस्वभावाशयकालकर्म नाम्नाजयावेहि कृतं द्वितीयम् १०
ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ११
रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद्गृहाद्वा
न च्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम् १२
यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः
निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे १३
अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः
आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः १४
सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति
अथो अहं जनसङ्गादसङ्गो विशङ्कमानोऽविवृतश्चरामि १५
तस्मान्नरोऽसङ्गसुसङ्गजात ज्ञानासिनेहैव विवृक्णमोहः
हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः १६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः