श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः २६

श्रीमद्‌भागवत महापुराण

पञ्चमः स्कन्धः - षड्विंशोऽध्यायः

नरकानुवर्णनम् -

राजोवाच 

महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥ 

ऋषिरुवाच 

त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः 

सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥ 

अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव 

कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति 

या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः 

सृतयः सहस्रशः प्रवृत्तास्तासां 

प्राचुर्येणानुवर्णयिष्यामः ॥ ३ ॥ 

राजोवाच 

नरका नाम भगवन् किं देशविशेषा अथवा 

बहिस्त्रिलोक्या आहोस्विदन्तरालइति ॥ ४ ॥ 

ऋषिरुवाच 

अन्तराल एव त्रिजगत्यास्तु दिशि 

दक्षिणस्यामधस्ताद्धमेरुपरिष्टाच्च जलाद्यस्याम् 

अग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां 

परमेण समाधिना सत्या एवाशिष आशासाना 

निवसन्ति ॥ ५ ॥ 

यत्र ह वाव भगवान् पितृराजो वैवस्वतः 

स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु 

यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः 

सगणो दमं धारयति ॥ ६ ॥ 

तत्र हैके नरकानेकविंशतिं गणयन्ति अथ 

तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्याम- 

स्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः 

कालसूत्रमसिपत्रवनं सूकरमुखयधकूपः कृमि- 

भोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली 

वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः 

सारमेयादनमवीचिरयःपानमिति । किञ्च क्षारकर्दमो 

रक्षोगणभोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः 

पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका 

विविधयातनाभूमयः ॥ ७ ॥ 

तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि 

कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके 

बलान्निपात्यते अनशनानुदपानदण्डताडन- 

संतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र 

कश्मलमासादित एकदैव मूर्च्छामुपयाति 

तामिस्रप्राये ॥ ८ ॥ 

एवमेवमन्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं 

दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो 

यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति 

यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं 

तमुपदिशन्ति ॥ ९ ॥ 

यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण 

केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह 

विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥ 

ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र 

यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव 

विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति 

सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११ ॥ 

एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम 

रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥ १२ ॥ 

यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत 

उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र 

यमानुचराः कुम्भीपाकेतप्ततैले उपरन्धयन्ति ॥ १३ ॥ 

यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके 

नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले 

उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः 

क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिः शरीर आस्ते 

शेते चेष्टते ऽवतिष्ठति परि धावति च यावन्ति 

पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥ 

यस्त्विह वै निजवेदपथादनापद्यपगतः 

पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया 

प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारै- 

स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति 

परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा 

पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥ 

यस्त्विह वै राजा राजपुरुषोवा अदण्ड्ये दण्डं 

प्रणयति ब्राह्मणे वाशरीरदण्डं स पापीयान्नरकेऽमुत्र 

सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणा - 

वयवो यथै वे हे क्षुखण्ड आर्तस्वरेण स्वनयन् 

क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा 

उपरुद्धाः ॥ १६ ॥ 

यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना - 

मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्ति- 

र्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे 

तदभिद्रोहेणनिपतति हासौ तैर्जन्तुभिःपशुमृग- 

पक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के 

चाभिद्रुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि 

विहतनिद्रानिर्वृतिरब्धावस्थानः परिक्रामति 

यथा कुशरीरे जीवः ॥ १७ ॥ 

यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो- 

पनतमनिर्मितपश्चयज्ञो वायससंस्तुतः स परत्र 

कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने 

कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः 

कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं 

यातयते ॥ १८ ॥ 

यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्‍नादीनि 

ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र 

राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि 

निष्कृषन्ति ॥ १९ ॥ 

यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं 

योषिदभिगच्छति तावमुत्र कशया ताडयन्त- 

स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं 

च पुरुषरूपया सूर्म्या ॥ २० ॥ 

यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं 

वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥ 

ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा 

धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति 

भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां 

यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न 

वियुज्यमानाश्चासुभिरुह्यमानाः स्वाघेन 

कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेश- 

नखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥ 

ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा- 

स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य 

पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्तित देवाति- 

बीभत्सितमश्नन्ति ॥ २३ ॥ 

ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया- 

विहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँ- 

ल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥ 

ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् 

विशसन्ति तानमुष्मिँल्लोके वैशसे नरके 

पतितान्निरयपतयो यातयित्वा विशसन्ति ॥ २५ ॥ 

य स्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति 

काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां 

पातयित्वा रेतः सम्पाययन्ति ॥ २६ ॥ 

ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् 

वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि 

परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि 

विंशतिश्च सरभसं खादन्ति ॥ २७ ॥ 

यस्त्विह वाअनृतं वदति साक्ष्ये द्रव्यविनिमये 

दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा 

निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्रः 

सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते 

तदवीचिमत्तिलशो विशीर्यमाणशरीरो न 

म्रियमाणः पुनरारोपितो निपतति ॥ २८ ॥ 

यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथ- 

स्तत्कलत्र वा सुरां व्रतस्थोऽपि वा पिबति प्रमाद- 

तस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना 

द्रवमाणं कार्ष्णायसं निषिश्चन्ति ॥ २९ ॥ 

अथ च यस्त्विह वा आत्मसम्भावनेन 

स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो 

वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे 

निरयेऽवाक् शिरा निपातितो दुरन्ता यातना 

ह्यश्रुते ॥ ३० ॥ 

ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च 

स्त्रियो नृपशन् खादन्ति तांश्च ते पशव इव निहता 

यमसदने यातयन्तो रक्षोगणाः सौनिका इव 

स्वधितिनाऽवदायासृक् पिबन्ति नृत्यन्ति च 

गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ ३१ ॥ 

ये त्विह वा अनागसोऽरण्ये ग्रामे वा 

वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् 

शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति 

तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः 

क्षुतृड्भ्यां चाभिहताः कङ्कवटादिभिश्चेतस्तत- 

स्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥ 

ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा 

यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये 

निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः 

सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥ 

ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि 

निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना 

धूमेन निरुध्यधन्ति ॥ ३४ ॥ 

यस्त्विह वा अतिथीनभ्यागतान् वा 

गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा 

निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा 

गृध्राः कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति 

॥ ३५ ॥ 

यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्- 

प्रेक्षणः सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया 

परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह 

इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण- 

संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह 

वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव 

सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६ ॥ 

एवंविधा नरका यमालये सन्ति शतशः 

सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये 

केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण 

विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे 

त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥ 

निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः । 

एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु 

विकल्पित उपगीयते यत्तद्‌भगवतो नारायणस्य 

साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममाया- 

गुणमयमनुवर्णितमादृतः पठति शृणोति श्रावयति 

स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि 

श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥ 

श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः । 

स्थूले निर्जितमात्मानं शनैःसूक्ष्मं धिया नयेदिति ॥ ३९ 

भूद्वीपवर्षसरिदद्रिनभःसमुद्र- 

     पातालदिङ्नरकभागणलोकसंस्था । 

गीता मया तव नृपाद्‌भुतमीश्वरस्य 

     स्थूलं वपुः सकलजीवनिकायधाम ॥ ४० ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

पञ्चमस्कन्धे नरकानुवर्णनं नाम षड्विशोऽध्यायः ॥ २६ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥