श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः १६

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - षोडशोऽध्यायः

राजपुत्रदेहवियुक्तस्य जीवात्मन उक्तिः, चित्रकेतवे नारदकर्तृकं संकर्षण 

मंत्रप्रदानं तज्जपेन विद्याधरत्व प्राप्तिर्भगवतो अनन्तस्य दर्शनं च -

श्रीशुक उवाच - 

अथ देवऋषी राजन् संपरेतं नृपात्मजम् । 

दर्शयित्वेति होवाच ज्ञातीनां अनुशोचताम् ॥ १ ॥

श्रीनारद उवाच - 

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते । 

सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २ ॥

कलेवरं स्वमाविश्य शेषमायुः सुहृद्‌वृतः । 

भुङ्‌क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ ३ ॥

जीव उवाच - 

कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् । 

कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्‌नृयोनिषु ॥ ४ ॥

बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः । 

सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५ ॥

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः । 

पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु । 

यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥

एवं योनिगतो जीवः स नित्यो निरहङ्‌कृतः । 

यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ ८ ॥

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् । 

आत्ममायागुणैर्विश्वं आत्मानं सृजते प्रभुः ॥ ९ ॥

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा । 

एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १० ॥

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् । 

उदासीनवदासीनः परावरदृगीश्वरः ॥ ११ ॥

श्रीशुक उवाच - 

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा । 

विस्मिता मुमुचुः शोकं छित्त्वात्म स्नेहश्रृङ्‌खलाम् ॥ १२ ॥

निर्हृत्य ज्ञातयो ज्ञातेः देहं कृत्वोचिताः क्रियाः । 

तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः । 

बालहत्याव्रतं चेरुः ब्राह्मणैः यन्निरूपितम् । 

यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥ 

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः । 

गृहान्धकूपान् निष्क्रान्तः सरःपङ्‌कादिव द्विपः ॥ १५ ॥

कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः । 

मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने । 

भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥

ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि । 

प्रद्युम्नायानिरुद्धाय नमः सङ्‌कर्षणाय च ॥ १८ ॥

नमो विज्ञानमात्राय परमानन्दमूर्तये । 

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९ ॥

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । 

हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २० ॥

वचस्युपरतेऽप्राप्य य एको मनसा सह । 

अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१ ॥

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते । 

मृण्मयेष्विव मृज्जातिः तस्मै ते ब्रह्मणे नमः ॥ २२ ॥

यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः । 

अन्तर्बहिश्च विततं व्योमवत् तन्नतोऽस्म्यहम् ॥ २३ ॥

देहेन्द्रियप्राणमनोधियोऽमी 

     यदंशविद्धाः प्रचरन्ति कर्मसु । 

नैवान्यदा लौहमिवाप्रतप्तं 

     स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४ ॥

ॐ नमो भगवते महापुरुषाय महानुभावाय 

महाविभूतिपतये सकलसात्वत परिवृढनिकर 

करकमल कुड्मलोपलालित 

चरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ २५ ॥ 

श्रीशुक उवाच - 

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः । 

ययावङ्‌गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥

चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् । 

धारयामास सप्ताहं अब्भक्षः सुसमाहितः ॥ २७ ॥

ततः स सप्तरात्रान्ते विद्यया धार्यमाणया । 

विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥

ततः कतिपयाहोभिः विद्ययेद्धमनोगतिः । 

जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥

मृणालगौरं शितिवाससं स्फुरत् 

     किरीटकेयूरकटित्रकङ्‌कणम् । 

प्रसन्नवक्त्रारुणलोचनं वृतं 

     ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥

तद्दर्शनध्वस्तसमस्तकिल्बिषः 

     स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः । 

प्रवृद्धभक्त्या प्रणयाश्रुलोचनः 

     प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥

स उत्तमश्लोकपदाब्जविष्टरं 

     प्रेमाश्रुलेशैरुपमेहयन्मुहुः । 

प्रेमोपरुद्धाखिलवर्णनिर्गमो 

     नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥

ततः समाधाय मनो मनीषया 

     बभाष एतत्प्रतिलब्धवागसौ । 

नियम्य सर्वेन्द्रियबाह्यवर्तनं 

     जगद्‍गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥

चित्रकेतुरुवाच - 

अजित जितः सममतिभिः 

     साधुभिर्भवान् जितात्मभिर्भवता । 

विजितास्तेऽपि च भजतां 

     अकामात्मनां य आत्मदोऽतिकरुणः ॥ ३४ ॥

तव विभवः खलु भगवन् 

     जगदुदयस्थितिलयादीनि । 

विश्वसृजस्तेंऽशांशास्तत्र 

     मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥

परमाणुपरममहतोः 

     त्वमाद्यन्तान्तरवर्ती त्रयविधुरः । 

आदावन्तेऽपि च सत्त्वानां 

     यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥

क्षित्यादिभिरेष किलावृतः 

     सप्तभिर्दशगुणोत्तरैरण्डकोशः । 

यत्र पतत्यणुकल्पः 

     सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७ ॥

विषयतृषो नरपशवो 

     य उपासते विभूतीर्न परं त्वाम् । 

तेषामाशिष ईश तदनु 

     विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥

कामधियस्त्वयि रचिता 

     न परम रोहन्ति यथा करम्भबीजानि । 

ज्ञानात्मन्यगुणमये 

     गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥

जितमजित तदा भवता 

     यदाह भागवतं धर्ममनवद्यम् । 

निष्किञ्चना ये मुनय 

     आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥

विषममतिर्न यत्र नृणां 

     त्वमहमिति मम तवेति च यदन्यत्र । 

विषमधिया रचितो यः 

     स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥

कः क्षेमो निजपरयोः 

     कियान्वार्थः स्वपरद्रुहा धर्मेण । 

स्वद्रोहात्तव कोपः 

     परसम्पीडया च तथाधर्मः ॥ ४२ ॥

न व्यभिचरति तवेक्षा 

     यया ह्यभिहितो भागवतो धर्मः । 

स्थिरचरसत्त्वकदम्बेष्व

     पृथग्धियो यमुपासते त्वार्याः ॥ ४३ ॥

न हि भगवन्नघटितमिदं 

     त्वद्दर्शनान् नृणामखिलपापक्षयः । 

यन्नाम सकृच्छ्रवणात् 

     पुल्कसकोऽपि विमुच्यते संसारात् ॥ ४४ ॥

अथ भगवन् वयमधुना 

     त्वदवलोकपरिमृष्टाशयमलाः । 

सुरऋषिणा यदुदितं 

     तावकेन कथमन्यथा भवति ॥ ४५ ॥

विदितमनन्त समस्तं 

     तव जगदात्मनो जनैरिहाचरितम् । 

विज्ञाप्यं परमगुरोः 

     कियदिव सवितुरिव खद्योतैः ॥ ४६ ॥

नमस्तुभ्यं भगवते 

     सकलजगत्स्थितिलयोदयेशाय । 

दुरवसितात्मगतये 

     कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति 

     यं चेकितानमनु चित्तय उच्चकन्ति । 

भूमण्डलं सर्षपायति यस्य मूर्ध्नि

     तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥ 

श्रीशुक उवाच - 

संस्तुतो भगवान् एवं अनन्तस्तमभाषत । 

विद्याधरपतिं प्रीतः चित्रकेतुं कुरूद्वह ॥ ४९ ॥

श्रीभगवान् उवाच - 

यन्नारदाङ्‌गिरोभ्यां ते व्याहृतं मेऽनुशासनम् । 

संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥

अहं वै सर्वभूतानि भूतात्मा भूतभावनः । 

शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥

लोके विततमात्मानं लोकं चात्मनि सन्ततम् । 

उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि । 

आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३ ॥

एवं जागरणादीनि जीवस्थानानि चात्मनः । 

मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा । 

सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः । 

अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥

यदेतद् विस्मृतं पुंसो मद्‍भावं भिन्नमात्मनः । 

ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७ ॥

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् । 

आत्मानं यो न बुद्ध्येत न क्वचिन् शममाप्नुयात् ॥ ५८ ॥

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् । 

अभयं चाप्यनीहायां सङ्‌कल्पाद् विरमेत्कविः ॥ ५९ ॥

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः । 

ततोऽनिवृत्तिः अप्राप्तिः दुखस्य च सुखस्य च ॥ ६० ॥

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् । 

आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥

दृष्टश्रुताभिर्मात्राभिः निर्मुक्तः स्वेन तेजसा । 

ज्ञानविज्ञानसन्तृप्तो मद्‍भक्तः पुरुषो भवेत् ॥ ६२ ॥

एतावानेव मनुजैः योगनैपुण्यबुद्धिभिः । 

स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥

त्वमेतच्छ्रद्धया राजन् अप्रमत्तो वचो मम । 

ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥

श्रीशुक उवाच - 

आश्वास्य भगवानित्थं चित्रकेतुं जगद्‍गुरुः । 

पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्या‍यः ॥ १६ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥