श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः १७

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - सप्तदशोऽध्यायः

व्रतसंतुष्टस्य भगवतो अदित्यै वरदानम्, 

अदिति-गर्भस्थस्य भगवत् तेजसो ब्रह्मकर्तृकं स्तवनं च -

श्रीशुक उवाच - 

(अनुष्टुप्) 

इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । 

अन्वतिष्ठद् व्रतमिदं द्वादशाहं अतन्द्रिता ॥ १ ॥ 

चिन्तयन्ति एकया बुद्ध्या महापुरुषमीश्वरम् । 

प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २ ॥ 

मनश्चैकाग्रया बुद्ध्या भगवति अखिलात्मनि । 

वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥ 

तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः । 

पीतवासाश्चतुर्बाहुः शंखचक्रगदाधरः ॥ ४ ॥ 

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् । 

ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥ 

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता 

     नोत्सेह आनन्दजलाकुलेक्षणा । 

बभूव तूष्णीं पुलकाकुलाकृतिः 

     तद् दर्शनात्युत्सवगात्रवेपथुः ॥ ६ ॥ 

प्रीत्या शनैर्गद्‍गदया गिरा हरिं 

     तुष्टाव सा देव्यदितिः कुरूद्वह । 

उद्वीक्षती सा पिबतीव चक्षुषा 

     रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥ 

अदितिरुवाच - 

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद 

     तीर्थश्रवः श्रवणमंगलनामधेय । 

आपन्नलोकवृजिनोपशमोदयाद्य 

     शं नः कृधीश भगवन् असि दीननाथः ॥ ८ ॥ 

विश्वाय विश्वभवनस्थितिसंयमाय 

     स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । 

स्वस्थाय शश्वदुपबृंहितपूर्णबोध 

     व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥ 

आयुः परं वपुरभीष्टमतुल्यलक्ष्मीः 

     द्योभूरसाः सकलयोगगुणास्त्रिवर्गः । 

ज्ञानं च केवलमनन्त भवन्ति तुष्टात् 

     त्वत्तो नृणां किमु सपत्‍नजयादिराशीः ॥ १० ॥ 

श्रीशुक उवाच - 

(अनुष्टुप्) 

अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः । 

क्षेत्रज्ञः सर्वभूतानां इति होवाच भारत ॥ ११ ॥ 

श्रीभगवानुवाच - 

देवमातर्भवत्या मे विज्ञातं चिरकांक्षितम् । 

यत् सपत्‍नैः हृतश्रीणां च्यावितानां स्वधामतः ॥ १२ ॥ 

तान्विनिर्जित्य समरे दुर्मदान् असुरर्षभान् । 

प्रतिलब्धजयश्रीभिः पुत्रैः इच्छसि उपासितुम् ॥ १३ ॥ 

इन्द्रज्येष्ठैः स्वतनयैः हतानां युधि विद्विषाम् । 

स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४ ॥ 

आत्मजान् सुसमृद्धान् त्व प्रत्याहृतयशःश्रियः । 

नाकपृष्ठं अधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥ 

प्रायोऽधुना तेऽसुरयूथनाथा 

     अपारणीया इति देवि मे मतिः । 

यत्तेऽनुकूलेश्वरविप्रगुप्ता 

     न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥ 

अथाप्युपायो मम देवि चिन्त्यः 

     सन्तोषितस्य व्रतचर्यया ते । 

ममार्चनं नार्हति गन्तुमन्यथा 

     श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥ 

त्वयार्चितश्चाहमपत्यगुप्तये 

     पयोव्रतेनानुगुणं समीडितः । 

स्वांशेन पुत्रत्वमुपेत्य ते सुतान् 

     गोप्तास्मि मारीचतपस्यधिष्ठितः ॥ १८ ॥ 

(अनुष्टुप्) 

उपधाव पतिं भद्रे प्रजापतिं अकल्मषम् । 

मां च भावयती पत्यौ एवं रूपमवस्थितम् ॥ १९ ॥ 

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन । 

सर्वं संपद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥ 

श्रीशुक उवाच - 

एतावदुक्त्वा भगवान् तत्रैवान्तरधीयत । 

अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ २१ ॥ 

उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् । 

स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ २२ ॥ 

प्रविष्टं आत्मनि हरेः अंशं हि अवितथेक्षणः । 

सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् । 

समाहितमना राजन् दारुण्यग्निं यथानिलः ॥ २३ ॥ 

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् । 

हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४ ॥ 

श्रीब्रह्मोवाच - 

जयोरुगाय भगवन् उरुक्रम नमोऽस्तु ते । 

नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ २५ ॥ 

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे । 

त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥ 

त्वमादिरन्तो भुवनस्य मध्यं 

     अनन्तशक्तिं पुरुषं यमाहुः । 

कालो भवानाक्षिपतीश विश्वं 

     स्रोतो यथान्तः पतितं गभीरम् ॥ २७ ॥ 

त्वं वै प्रजानां स्थिरजंगमानां 

     प्रजापतीनामसि सम्भविष्णुः । 

दिवौकसां देव दिवश्च्युतानां 

     परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥ १७ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥