श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः २२

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - द्वाविंशोऽध्यायः

बलिवचनं ब्रह्मणो वचनं भगवकृतं बलेः प्रशसनं तस्मै वरदानं च -

श्रीशुक उवाच - 

(अनुष्टुप्) 

एवं विप्रकृतो राजन् बलिर्भगवतासुरः । 

भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ १ ॥ 

श्रीबलिरुवाच - 

यद्युत्तमश्लोक भवान्ममेरितं 

     वचो व्यलीकं सुरवर्य मन्यते । 

करोम्यृतं तन्न भवेत्प्रलम्भनं 

     पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २ ॥ 

बिभेमि नाहं निरयात् पदच्युतो 

     न पाशबन्धाद्व्यसनाद् दुरत्ययात् । 

नैवार्थकृच्छ्राद्‍भवतो विनिग्रहाद् 

     असाधुवादाद्‍भृशमुद्विजे यथा ॥ ३ ॥ 

(अनुष्टुप्) 

पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् । 

यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४ ॥ 

त्वं नूनमसुराणां नः परोक्षः परमो गुरुः । 

यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५ ॥ 

यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः । 

बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ ६ ॥ 

तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा । 

बद्धश्च वारुणैः पाशैः नातिव्रीडे न च व्यथे ॥ ७ ॥ 

पितामहो मे भवदीयसम्मतः 

     प्रह्राद आविष्कृतसाधुवादः । 

भवद्विपक्षेण विचित्रवैशसं 

     संप्रापितस्त्वं परमः स्वपित्रा ॥ ८ ॥ 

किमात्मनानेन जहाति योऽन्ततः 

     किं रिक्थहारैः स्वजनाख्यदस्युभिः । 

किं जायया संसृतिहेतुभूतया 

     मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ९ ॥ 

इत्थं स निश्चित्य पितामहो महान् 

     अगाधबोधो भवतः पादपद्मम् । 

ध्रुवं प्रपेदे ह्यकुतोभयं जनाद् 

     भीतः स्वपक्षक्षपणस्य सत्तम ॥ १० ॥ 

अथाहमप्यात्मरिपोस्तवान्तिकं 

     दैवेन नीतः प्रसभं त्याजितश्रीः । 

इदं कृतान्तान्तिकवर्ति जीवितं 

     ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११ ॥ 

श्रीशुक उवाच - 

(अनुष्टुप्) 

तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः । 

आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ १२ ॥ 

तमिन्द्रसेनः स्वपितामहं श्रिया 

     विराजमानं नलिनायतेक्षणम् । 

प्रांशुं पिशंगांबरमञ्जनत्विषं 

     प्रलंबबाहुं शुभगर्षभमैक्षत ॥ १३ ॥ 

तस्मै बलिर्वारुणपाशयन्त्रितः 

     समर्हणं नोपजहार पूर्ववत् । 

ननाम मूर्ध्नाश्रुविलोललोचनः 

     सव्रीडनीचीनमुखो बभूव ह ॥ १४ ॥ 

स तत्र हासीनमुदीक्ष्य सत्पतिं 

     हरिं सुनन्दाद्यनुगैरुपासितम् । 

उपेत्य भूमौ शिरसा महामना 

     ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ १५ ॥ 

श्रीप्रह्राद उवाच - 

त्वयैव दत्तं पदमैन्द्रमूर्जितं 

     हृतं तदेवाद्य तथैव शोभनम् । 

मन्ये महानस्य कृतो ह्यनुग्रहो 

     विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६ ॥ 

यया हि विद्वानपि मुह्यते यतः 

     तत् को विचष्टे गतिमात्मनो यथा । 

तस्मै नमस्ते जगदीश्वराय वै 

     नारायणायाखिललोकसाक्षिणे ॥ १७ ॥ 

श्रीशुक उवाच - 

(अनुष्टुप्) 

तस्यानुश्रृवतो राजन् प्रह्रादस्य कृताञ्जलेः । 

हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ १८ ॥ 

बद्धं वीक्ष्य पतिं साध्वी तत्पत्‍नी भयविह्वला । 

प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवांमुखी नृप ॥ १९ ॥ 

श्रीविन्ध्यावलिरुवाच - 

क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते 

     स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः । 

कर्तुः प्रभोस्तव किमस्यत आवहन्ति 

     त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ २० ॥ 

श्रीब्रह्मोवाच - 

(अनुष्टुप्) 

भूतभावन भूतेश देवदेव जगन्मय । 

मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१ ॥ 

कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये । 

निवेदितं च सर्वस्वं आत्माविक्लवया धिया ॥ २२ ॥ 

यत्पादयोरशठधीः सलिलं प्रदाय 

     दूर्वाङ्‌कुरैरपि विधाय सतीं सपर्याम् । 

अप्युत्तमां गतिमसौ भजते त्रिलोकीं 

     दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥ २३ ॥ 

श्रीभगवानुवाच - 

(अनुष्टुप्) 

ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् । 

यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ २४ ॥ 

यदा कदाचित् जीवात्मा संसरन्निजकर्मभिः । 

नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५ ॥ 

जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः । 

यद्यस्य न भवेत् स्तंभः तत्रायं मदनुग्रहः ॥ २६ ॥ 

मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः । 

सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ २७ ॥ 

एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः । 

अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८ ॥ 

क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः । 

ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ २९ ॥ 

गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः । 

छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३० ॥ 

एष मे प्रापितः स्थानं दुष्प्रापं अमरैरपि । 

सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ३१ ॥ 

तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् । 

यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः ।

नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२ ॥ 

इन्द्रसेन महाराज याहि भो भद्रमस्तु ते । 

सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ ३३ ॥ 

न त्वां अभिभविष्यन्ति लोकेशाः किमुतापरे । 

त्वत् शासनातिगान् दैत्यान् चक्रं मे सूदयिष्यति ॥ ३४ ॥ 

रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् । 

सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५ ॥ 

तत्र दानवदैत्यानां संगात् ते भाव आसुरः । 

दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्यति ॥ ३६ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे द्वाविंशोऽध्यायः ॥ २२ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥