श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः ६

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - षष्ठोऽध्यायः

भगवदाज्ञया देवानामसुरैः सन्धाय समुद्रमंथनार्थं उद्योगः -

श्रीशुक उवाच - 

(अनुष्टुप्) 

एवं स्तुतः सुरगणैः भवान् हरिरीश्वरः । 

तेषां आविरभूद् राजन् सहस्रार्कोदयद्युतिः ॥ १ ॥ 

तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः । 

नापश्यन् खं दिशः क्षौणीं आत्मानं च कुतो विभुम् ॥ २ ॥ 

विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् । 

स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥ 

तप्तहेमावदातेन लसत्कौशेयवाससा । 

प्रसन्नचारुसर्वांगीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥ 

महामणिकिरीटेन केयूराभ्यां च भूषिताम् । 

कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ ५ ॥ 

काञ्चीकलापवलय हारनूपुरशोभिताम् । 

कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥ 

सुदर्शनादिभिः स्वास्त्रैः मूर्तिमद् भिरुपासिताम् । 

तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ॥ ७ ॥ 

सर्वामरगणैः साकं सर्वांगैरवनिं गतैः ॥ ७५ । 

श्रीब्रह्मोवाच - 

अजातजन्मस्थितिसंयमाया 

     गुणाय निर्वाणसुखार्णवाय । 

अणोरणिम्नेऽपरिगण्यधाम्ने 

     महानुभावाय नमो नमस्ते ॥ ८ ॥ 

रूपं तवैतत् पुरुषर्षभेज्यं 

     श्रेयोऽर्थिभिर्वैदिकतांत्रिकेण । 

योगेन धातः सह नस्त्रिलोकान् 

     पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ ॥ ९ ॥ 

त्वय्यग्र आसीत् त्वयि मध्य आसीत् 

     त्वय्यन्त आसीत् इदमात्मतंत्रे । 

त्वं आदिरन्तो जगतोऽस्य मध्यं 

     घटस्य मृत्स्नेव परः परस्मात् ॥ १० ॥ 

त्वं माययात्माश्रयया स्वयेदं 

     निर्माय विश्वं तदनुप्रविष्टः । 

पश्यन्ति युक्ता मनसा मनीषिणो 

     गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११ ॥ 

यथाग्निमेधस्यमृतं च गोषु 

     भुव्यन्नमम्बूद्यमने च वृत्तिम् । 

योगैर्मनुष्या अधियन्ति हि त्वां 

     गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥ 

तं त्वां वयं नाथ समुज्जिहानं 

     सरोजनाभातिचिरेप्सितार्थम् । 

दृष्ट्वा गता निर्वृतमद्य सर्वे 

     गजा दवार्ता इव गाङ्‌गमम्भः ॥ १३ ॥ 

स त्वं विधत्स्वाखिललोकपाला 

     वयं यदर्थास्तव पादमूलम् । 

समागतास्ते बहिरन्तरात्मन् 

     किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ १४ ॥ 

अहं गिरित्रश्च सुरादयो ये 

     दक्षादयोऽग्नेरिव केतवस्ते । 

किं वा विदामेश पृथग्विभाता 

     विधत्स्व शं नो द्विजदेवमंत्रम् ॥ १५ ॥ 

श्रीशुक उवाच - 

एवं विरिञ्चादिभिरीडितस्तद् 

     विज्ञाय तेषां हृदयं तथैव । 

जगाद जीमूतगभीरया गिरा 

     बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ १६ ॥ 

(अनुष्टुप्) 

एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः । 

विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७ ॥ 

श्रीभगवानुवाच - 

हन्त ब्रह्मन् अहो शम्भो हे देवा मम भाषितम् । 

श्रृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः ॥ १८ ॥ 

यात दानवदैतेयैः तावत् सन्धिर्विधीयताम् । 

कालेनानुगृहीतैस्तैः यावद् वो भव आत्मनः ॥ १९ ॥ 

अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे । 

अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतैः ॥ २० ॥ 

अमृतोत्पादने यत्‍नः क्रियतां अविलम्बितम् । 

यस्य पीतस्य वै जन्तुः मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥ 

क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः । 

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥ 

सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः । 

क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३ ॥ 

यूयं तदनुमोदध्वं यदिच्छन्ति असुराः सुराः । 

न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ २४ ॥ 

न भेतव्यं कालकूटाद् विषात् जलधिसम्भवात् । 

लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५ ॥ 

श्रीशुक उवाच - 

इति देवान् समादिश्य भगवान् पुरुषोत्तमः । 

तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६ ॥ 

अथ तस्मै भगवते नमस्कृत्य पितामहः । 

भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ २७ ॥ 

दृष्ट्वा अरीनप्यसंयत्तान् जातक्षोभान् स्वनायकान् । 

न्यषेधद् दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ २८ ॥ 

ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः । 

श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥ 

महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः । 

अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥ 

तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः । 

शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१ ॥ 

ततो देवासुराः कृत्वा संविदं कृतसौहृदाः । 

उद्यमं परमं चक्रुः अमृतार्थे परंतप ॥ ३२ ॥ 

ततस्ते मन्दरगिरिं ओजसोत्पाट्य दुर्मदाः । 

नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३ ॥ 

दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः । 

अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४ ॥ 

निपतन्स गिरिस्तत्र बहून् अमरदानवान् । 

चूर्णयामास महता भारेण कनकाचलः ॥ ३५ ॥ 

तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् । 

विज्ञाय भगवान् तत्र बभूव गरुडध्वजः ॥ ३६ ॥ 

गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् । 

ईक्षया जीवयामास निर्जरान् निर्व्रणान्यथा ॥ ३७ ॥ 

गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया । 

आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८ ॥ 

अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । 

ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे मंदराचल आनयनं नाम षष्ठोऽध्यायः ॥ ६ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥