श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १९

← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १८ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १९
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २० →



ययातेर्गृहत्यागः -

श्रीशुक उवाच ।
 स इत्थं आचरन् कामान् स्त्रैणोऽपह्नवमात्मनः ।
 बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ १ ॥
 श्रृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि ।
 धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ २ ॥
 बस्त एको वने कश्चिद् विचिन्वन् प्रियमात्मनः ।
 ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ ३ ॥
 तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् ।
 व्यधत्त तीर्थमुद्‌धृत्य विषाणाग्रेण रोधसी ॥ ४ ॥
 सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल ।
 तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्तकामिनीः ॥ ५ ॥
 पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् ।
 स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः ।
 रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ ६ ॥
 तमेव प्रेष्ठतमया रममाणमजान्यया ।
 विलोक्य कूपसंविग्ना नामृष्यद् बस्तकर्म तत् ॥ ७ ॥
 तं दुर्हृदं सुहृद्‌रूपं कामिनं क्षणसौहृदम् ।
 इन्द्रियारामं उत्सृज्य स्वामिनं दुःखिता ययौ ॥ ८ ॥
 सोऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् ।
 कुर्वन्निडविडाकारं नाशक्नोत् पथि संधितुम् ॥ ९ ॥
 तस्य तत्र द्विजः कश्चित् अजास्वाम्यच्छिनद् रुषा ।
 लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् ॥ १० ॥
 संबद्धवृषणः सोऽपि ह्यजया कूपलब्धया ।
 कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ ११ ॥
 तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः ।
 आत्मानं नाभिजानामि मोहितस्तव मायया ॥ १२ ॥
 यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
 न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते ॥ १३ ॥
 न जातु कामः कामानां उपभोगेन शाम्यति ।
 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४ ॥
 यदा न कुरुते भावं सर्वभूतेष्वमंगलम् ।
 समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ १५ ॥
 या दुस्त्यजा दुर्मतिभिः जीर्यतो या न जीर्यते ।
 तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ १६ ॥
 मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् ।
 बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १७ ॥
 पूर्णं वर्षसहस्रं मे विषयान् सेवतोऽसकृत् ।
 तथापि चानुसवनं तृष्णा तेषूपजायते ॥ १८ ॥
 तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् ।
 निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥ १९ ॥
 दृष्टं श्रुतमसद् बुद्ध्वा नानुध्यायेन्न सन्दिशेत् ।
 संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ २० ॥
 इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः ।
 दत्त्वा स्वां जरसं तस्माद् आददे विगतस्पृहः ॥ २१ ॥
 दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् ।
 प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ २२ ॥
 भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् ।
 अभिषिच्याग्रजान् तस्य वशे स्थाप्य वनं ययौ ॥ २३ ॥
 आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः ।
 क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ २४ ॥
 स तत्र निर्मुक्तसमस्तसंग
     आत्मानुभूत्या विधुतत्रिलिंगः ।
 परेऽमले ब्रह्मणि वासुदेवे
     लेभे गतिं भागवतीं प्रतीतः ॥ २५ ॥
 श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः ।
 स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥ २६ ॥
 सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् ।
 विज्ञायेश्वर तन्त्राणां मायाविरचितं प्रभोः ॥ २७ ॥
 सर्वत्र संगघ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी ।
 कृष्णे मनः समावेश्य व्यधुनोल्लिंगमात्मनः ॥ २८ ॥
 नमस्तुभ्यं भगवते वासुदेवाय वेधसे ।
 सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ २९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥