श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०४

← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०३ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०५ →


सूतोक्तिः - राज्ञः सृष्टिविषयकः प्रश्नः,
शुकस्य मंगलाचरणपूर्वकं कथारंभश्च -

सूत उवाच ।
 वैयासकेरिति वचः तत्त्वनिश्चयमात्मनः ।
 उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ १ ॥
 आत्मजायासुतागार पशुद्रविणबन्धुषु ।
 राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ २ ॥
 पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः ।
 कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ ३ ॥
 संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् ।
 वासुदेवे भगवति आत्मभावं दृढं गतः ॥ ४ ॥
 राजोवाच ॥
 समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।
 तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ ५ ॥
 भूय एव विवित्सामि भगवान् आत्ममायया ।
 यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥ ६ ॥
 यथा गोपायति विभुः यथा संयच्छते पुनः ।
 यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् ।
 आत्मानं क्रीडयन्क्रीडन् करोति विकरोति च ॥ ७ ॥
 नूनं भगवतो ब्रह्मन् हरेरद्‍भुतकर्मणः ।
 दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥ ८ ॥
 यथा गुणांस्तु प्रकृतेः युगपत् क्रमशोऽपि वा ।
 बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ ९ ॥
 विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा ।
 शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु ॥ १० ॥
 सूत उवाच ।
 इत्युपामंत्रितो राज्ञा गुणानुकथने हरेः ।
 हृषीकेशं अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥
 श्रीशुक उवाच ।
 नमः परस्मै पुरुषाय भूयसे
    सदुद्‍भवस्थाननिरोधलीलया ।
 गृहीतशक्तित्रितयाय देहिनां
    अंतर्भवायानुपलक्ष्यवर्त्मने ॥ १२ ॥
 भूयो नमः सद्‌वृजिनच्छिदेऽसतां
    असंभवायाखिलसत्त्वमूर्तये ।
 पुंसां पुनः पारमहंस्य आश्रमे
    व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥
 नमो नमस्तेऽस्त्वृषभाय सात्वतां
    विदूरकाष्ठाय मुहुः कुयोगिनाम् ।
 निरस्तसाम्यातिशयेन राधसा
    स्वधामनि ब्रह्मणि रंस्यते नमः ॥ १४ ॥
 यत्कीर्तनं यत्स्मरणं यदीक्षणं
    यद् वंदनं यच्छ्रवणं यदर्हणम् ।
 लोकस्य सद्यो विधुनोति कल्मषं
    तस्मै सुभद्रश्रवसे नमो नमः ॥ १५ ॥
 विचक्षणा यच्चरणोपसादनात्
    सङ्गं व्युदस्योभयतोऽन्तरात्मनः ।
 विन्दन्ति हि ब्रह्मगतिं गतक्लमाः
    तस्मै सुभद्रश्रवसे नमो नमः ॥ १६ ॥
 तपस्विनो दानपरा यशस्विनो
    मनस्विनो मंत्रविदः सुमङ्गलाः ।
 क्षेमं न विन्दन्ति विना यदर्पणं
    तस्मै सुभद्रश्रवसे नमो नमः ॥ १७ ॥
 किरातहूणान्ध्रपुलिन्दपुल्कशा
    आभीरकङ्का यवनाः खसादयः ।
 येऽन्ये च पापा यदपाश्रयाश्रयाः
    शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ १८ ॥
 स एष आत्मात्मवतामधीश्वरः
    त्रयीमयो धर्ममयस्तपोमयः ।
 गतव्यलीकैरजशङ्करादिभिः
    वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥
 श्रियः पतिर्यज्ञपतिः प्रजापतिः
    धियां पतिर्लोकपतिर्धरापतिः ।
 पतिर्गतिश्चान्धकवृष्णिसात्वतां
    प्रसीदतां मे भगवान् सतां पतिः ॥ २० ॥
 यदङ्घ्र्यभिध्यानसमाधिधौतया
    धियानुपश्यन्ति हि तत्त्वमात्मनः ।
 वदन्ति चैतत् कवयो यथारुचं
    स मे मुकुंदो भगवान् प्रसीदताम् ॥ २१ ॥
 प्रचोदिता येन पुरा सरस्वती
    वितन्वताऽजस्य सतीं स्मृतिं हृदि ।
 स्वलक्षणा प्रादुरभूत् किलास्यतः
    स मे ऋषीणां ऋषभः प्रसीदताम् ॥ २२ ॥
 भूतैर्महद्‌भिर्य इमाः पुरो विभुः
    निर्माय शेते यदमूषु पूरुषः ।
 भुङ्क्ते गुणान् षोडश षोडशात्मकः
    सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ २३ ॥
 नमस्तस्मै भगवते वासुदेवाय वेधसे ।
 पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥ २४ ॥
 एतद् एवात्मभू राजन् नारदाय विपृच्छते ।
 वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः ॥ २५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे चतुर्थोऽध्यायः ॥ ४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥