श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०७

← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०६ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०८ →


वराहावतारादारभ्य श्रीकृष्णावतारपर्यंतं संक्षेपतो अवतारचरितवर्णनम् -
ब्रह्मोवाच ।
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् ।
    क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।
 अन्तर्महार्णव उपागतमादिदैत्यं ।
    तं दंष्ट्रयाऽद्रिमिव वज्रधरो ददार ॥ १ ॥
 जातो रुचेरजनयत् सुयमान् सुयज्ञ ।
    आकूतिसूनुः अमरान् अथ दक्षिणायाम् ।
 लोकत्रयस्य महतीं अहरद् यदार्तिं ।
    स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २ ॥
 जज्ञे च कर्दमगृहे द्विज देवहूत्यां ।
    स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ।
 ऊचे ययाऽत्मशमलं गुणसङ्गपङ्कम् ।
    अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥
 अत्रेः अपत्यमभिकाङ्क्षत आह तुष्टो ।
    दत्तो मयाहमिति यद् भगवान् स दत्तः ।
 यत् पादपङ्कजपराग पवित्रदेहा ।
    योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥ ४ ॥
 तप्तं तपो विविधलोकसिसृक्षया मे ।
    आदौ सनात् स्वतपसः स चतुःसनोऽभूत् ।
 प्राक्कल्प संप्लवविनष्टमिह आत्मतत्त्वं ।
    सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥
 धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां ।
    नारायणो नर इति स्वतपः प्रभावः ।
 दृष्ट्वात्मनो भगवतो नियमावलोपं ।
    देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६ ॥
 कामं दहन्ति कृतिनो ननु रोषदृष्ट्या ।
    रोषं दहन्तमुत ते न दहन्त्यसह्यम् ।
 सोऽयं यदन्तरमलं प्रविशन् बिभेति ।
    कामः कथं नु पुनरस्य मनः श्रयेत ॥ ७ ॥
 विद्धः सपत्‍न्युदितपत्रिभिरन्ति राज्ञो ।
    बालोऽपि सन्नुपगतस्तपसे वनानि ।
 तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो ।
    दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
 यद्वेनमुत्पथगतं द्विजवाक्यवज्र ।
    निष्प्लुष्टपौरुषभगं निरये पतन्तम् ।
 त्रात्वाऽर्थितो जगति पुत्रपदं च लेभे ।
    दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
 नाभेरसावृषभ आस सुदेविसूनुः ।
    यो वै चचार समदृग् जडयोगचर्याम् ।
 यत्पारमहंस्यमृषयः पदमामनन्ति ।
    स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १० ॥
 सत्रे ममाऽस भगवान् हयशीर्ष एव ।
    साक्षात् स यज्ञपुरुषः तपनीयवर्णः ।
 छन्दोमयो मखमयोऽखिलदेवतात्मा ।
    वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११ ॥
 मत्स्यो युगान्तसमये मनुनोपलब्धः ।
    क्षोणीमयो निखिलजीवनिकायकेतः ।
 विस्रंसितानुरुभये सलिले मुखान्मे ।
    आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
 क्षीरोदधावमरदानवयूथपानाम् ।
    उन्मथ्नताममृतलब्धय आदिदेवः ।
 पृष्ठेन कच्छपवपुर्विदधार गोत्रं ।
    निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः ॥ १३ ॥
 त्रैविष्टपोरुभयहा स नृसिंहरूपं ।
    कृत्वा भ्रमद् भ्रुकुटिदंष्ट्रकरालवक्त्रम् ।
 दैत्येन्द्रमाशु गदयाऽभिपतन्तमारात् ।
    ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ १४ ॥
 अन्तः सरस्युरुबलेन पदे गृहीतो ।
    ग्राहेण यूथपतिरम्बुजहस्त आर्तः ।
 आहेदमादिपुरुषाखिललोकनाथ ।
    तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ १५ ॥
 श्रुत्वा हरिस्तमरणार्थिनमप्रमेयः ।
    चक्रायुधः पतगराजभुजाधिरूढः ।
 चक्रेण नक्रवदनं विनिपाद्य तस्माद् ।
    धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥
 ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां ।
    लोकान् विचक्रम इमान् यदथाधियज्ञः ।
 क्ष्मां वामनेन जगृहे त्रिपदच्छलेन ।
    याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥ १७ ॥
 नार्थो बलेरयमुरुक्रमपादशौचम् ।
    आपः शिखाधृतवतो विबुधाधिपत्यम् ।
 यो वै प्रतिश्रुतमृते न चिकीर्षदन्यद् ।
    आत्मानमङ्ग शिरसा हरयेऽभिमेने ॥ १८ ।
 तुभ्यं च नारद भृशं भगवान्विवृद्ध ।
    भावेन साधु परितुष्ट उवाच योगम् ।
 ज्ञानं च भागवतमात्मसतत्त्वदीपं ।
    यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
 चक्रं च दिक्ष्वविहतं दशसु स्वतेजो ।
    मन्वन्तरेषु मनुवंशधरो बिभर्ति ।
 दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं ।
    सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ २० ॥
 धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिः ।
    नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
 यज्ञे च भागममृतायुरवावचन्ध ।
    आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥
 क्षत्रं क्षयाय विधिनोपभृतं महात्मा ।
    ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।
 उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः ।
    त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥
 अस्मत्प्रसादसुमुखः कलया कलेश ।
    इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।
 तिष्ठन् वनं सदयितानुज आविवेश ।
    यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
 यस्मा अदादुदधिरूढभयाङ्गवेपो ।
    मार्गं सपद्यरिपुरं हरवद् दिधक्षोः ।
 दूरे सुहृन्मथितरोष सुशोणदृष्ट्या ।
    तातप्यमानमकरोरगनक्रचक्रः ॥ २४ ॥
 वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह ।
    दन्तैर्विडम्बितककुब्जुष ऊढहासम् ।
 सद्योऽसुभिः सह विनेष्यति दारहर्तुः ।
    विस्फूर्जितैर्धनुष उच्चरतोऽधि सैन्ये ॥ २५ ॥
 भूमेः सुरेतरवरूथविमर्दितायाः ।
    क्लेशव्ययाय कलया सितकृष्णकेशः ।
 जातः करिष्यति जनानुपलक्ष्यमार्गः ।
    कर्माणि चाऽऽत्ममहिमोपनिबन्धनानि ॥ २६ ॥
 तोकेन जीवहरणं यदुलूकिकायाः ।
    त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।
 यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा ।
    उन्मूलनं त्वितरथाऽर्जुनयोर्न भाव्यम् ॥ २७ ॥
 यद्वै व्रजे व्रजपशून् विषतोयपीतान् ।
    पालांस्त्वजीव यदनुग्रहदृष्टिवृष्ट्या ।
 तच्छुद्धयेऽतिविषवीर्य विलोलजिह्वम् ।
    उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥
 तत्कर्म दिव्यमिव यन्निशि निःशयानं ।
    दावाग्निना शुचिवने परिदह्यमाने ।
 उन्नेष्यति व्रजमतोऽवसितान्तकालं ।
    नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः ॥ २९ ॥
 गृह्णीत यद् यदुपबन्धममुष्य माता ।
    शुल्बं सुतस्य न तु तत् तदमुष्य माति ।
 यज्जृम्भतोऽस्य वदने भुवनानि गोपी ।
    संवीक्ष्य शंकितमनाः प्रतिबोधिताऽऽसीत् ॥ ३० ॥
 नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशात् ।
    गोपान् बिलेषु पिहितान् मयसूनुना च ।
 अह्न्यापृतं निशि शयानमतिश्रमेण ।
    लोकं विकुण्ठ मुपनेष्यति गोकुलं स्म ॥ ३१ ॥
 गोपैर्मखे प्रतिहते व्रजविप्लवाय ।
    देवेऽभिवर्षति पशून् कृपया रिरक्षुः ।
 धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त ।
    वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥
 क्रीडन् वने निशि निशाकररश्मिगौर्यां ।
    रासोन्मुखः कलपदायतमूर्च्छितेन ।
 उद्दीपितस्मररुजां व्रजभृद्वधूनां ।
    हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
 ये च प्रलम्बखरदर्दुरकेश्यरिष्ट ।
    मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः ।
 अन्ये च शाल्वकुजबल्वलदन्तवक्र ।
    सप्तोक्षशम्बरविदूरथ रुक्मिमुख्याः ॥ ३४ ॥
 ये वा मृधे समितिशालिन आत्तचापाः ।
    काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः ।
 यास्यन्त्यदर्शनमलं बलपार्थभीम ।
    व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥
 कालेन मीलितधियामवमृश्य नॄणां ।
    स्तोकायुषां स्वनिगमो बत दूरपारः ।
 आविर्हितस्त्वनुयुगं स हि सत्यवत्यां ।
    वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
 देवद्विषां निगमवर्त्मनि निष्ठितानां ।
    पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः ।
 लोकान् घ्नतां मतिविमोहमतिप्रलोभं ।
    वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥
 यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः ।
    पाषण्डिनो द्विजजना वृषला नृदेवाः ।
 स्वाहा स्वधा वषडिति स्म गिरो न यत्र ।
    शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८ ॥
 सर्गे तपोऽहमृषयो नव ये प्रजेशाः ।
    स्थाने च धर्ममखमन्वमरावनीशाः ।
 अन्ते त्वधर्महरमन्युवशासुराद्या ।
    मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥
 विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह ।
    यः पार्थिवान्यपि कविर्विममे रजांसि ।
 चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं ।
    यस्मात् त्रिसाम्यसदनाद् उरुकम्पयानम् ॥ ४० ॥
 नान्तं विदाम्यहममी मुनयोऽग्रजास्ते ।
    मायाबलस्य पुरुषस्य कुतोऽपरे ये ।
 गायन् गुणान् दशशतानन आदिदेवः ।
    शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥
 येषां स एष भगवान् दययेदनन्तः ।
    सर्वात्मनाऽश्रितपदो यदि निर्व्यलीकम् ।
 ते दुस्तरामतितरन्ति च देवमायां ।
    नैषां ममाहमिति धीः श्वशृगालभक्ष्ये ॥ ४२ ॥
 वेदाहमङ्ग परमस्य हि योगमायां ।
    यूयं भवश्च भगवानथ दैत्यवर्यः ।
 पत्‍नी मनोः स च मनुश्च तदात्मजाश्च ।
    प्राचीनबर्हि ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
 इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि ।
    रघ्वम्बरीषसगरा गयनाहुषाद्याः ।
 मान्धात्रलर्कशतधन्वनुरन्तिदेवा ।
    देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ ४४ ॥
 सौभर्युतङ्कशिबिदेवलपिप्पलाद ।
    सारस्वतोद्धवपराशरभूरिषेणाः ।
 येऽन्ये विभीषणहनूमदुपेन्द्रदत्त ।
    पार्थार्ष्टिषेणविदुरश्रुतदेव वर्याः ॥ ४५ ॥
 ते वै विदन्त्यतितरन्ति च देवमायां ।
    स्त्रीशूद्रहूणशबरा अपि पापजीवाः ।
 यद्यद्‍भुतक्रम परायणशीलशिक्षाः ।
    तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
 शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं ।
    शुद्धं समं सदसतः परमात्मतत्त्वम् ।
 शब्दो न यत्र पुरुकारकवान् क्रियार्थो ।
    माया परैत्यभिमुखे च विलज्जमाना ॥ ४७ ॥
 तद्वै पदं भगवतः परमस्य पुंसो ।
    ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् ।
 सध्र्यङ् नियम्य यतयो यमकर्तहेतिं ।
    जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥ ४८ ॥
 स श्रेयसामपि विभुर्भगवान् यतोऽस्य ।
    भावस्वभावविहितस्य सतः प्रसिद्धिः ।
 देहे स्वधातुविगमेऽनुविशीर्यमाणे ।
    व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९ ॥
(अनुष्टुप्)
सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः ।
 समासेन हरेर्नान्यद् अन्यस्मात् सदसच्च यत् ॥ ५० ॥
 इदं भागवतं नाम यन्मे भगवतोदितम् ।
 सङ्ग्रहोऽयं विभूतीनां त्वमेतद् विपुली कुरु ॥ ५१ ॥
 राजोवाच
 यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
 सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥
 मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः ।
 शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ॥ ५3 ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे सप्तमोऽध्यायः ॥ ७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥