श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३०

← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २९ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३१ →



देहगेहासक्तपुरुषाणां पात् अधोगतिकथनम् -

कपिल उवाच -
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ।
 काल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥ १ ॥
 यं यं अर्थमुपादत्ते दुःखेन सुखहेतवे ।
 तं तं धुनोति भगवान् पुमान्छोचति यत्कृते ॥ २ ॥
 यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।
 ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥
 जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् ।
 तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥
 नरकस्थोऽपि देहं वै न पुमान् त्यक्तुमिच्छति ।
 नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५ ॥
 आत्मजायासुतागार पशुद्रविण बन्धुषु ।
 निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६ ॥
 सन्दह्यमानसर्वाङ्ग एषां उद्‌वहनाधिना ।
 करोति अविरतं मूढो दुरितानि दुराशयः ॥ ७ ॥
 आक्षिप्तात्मेन्द्रियः स्त्रीणां असतीनां च मायया ।
 रहो रचितयालापैः शिशूनां कलभाषिणाम् ॥ ८ ॥
 गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ।
 कुर्वन् दुखप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥
 अर्थैरापादितैर्गुर्व्या हिंसयेतः ततश्च तान् ।
 पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ॥ १० ॥
 वार्तायां लुप्यमानायां आरब्धायां पुनः पुनः ।
 लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ ११ ॥
 कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः ।
 श्रिया विहीनः कृपणो ध्यायन् श्वसिति मूढधीः ॥ १२ ॥
 एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा ।
 नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् ॥ १३ ॥
 तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।
 जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥
 आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ।
 आमयाव्यप्रदीप्ताग्निः अल्पाहारोऽल्पचेष्टितः ॥ १५ ॥
 वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः ।
 कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ १६ ॥
 शयानः परिशोचद्‌भिः परिवीतः स्वबन्धुभिः ।
 वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७ ॥
 एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः ।
 म्रियते रुदतां स्वानां उरुवेदनयास्तधीः ॥ १८ ॥
 यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।
 स दृष्ट्वा त्रस्तहृदयः शकृन् मूत्रं विमुञ्चति ॥ १९ ॥
 यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् ।
 नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥
 तयोर्निर्भिन्नहृदयः तर्जनैर्जातवेपथुः ।
 पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥
 क्षुत्तृट्परीतोऽर्कदवानलानिलैः
     सन्तप्यमानः पथि तप्तवालुके ।
 कृच्छ्रेण पृष्ठे कशया च ताडितः
     चलत्यशक्तोऽपि निराश्रमोदके ॥ २२ ॥
 तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः ।
 पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३ ॥
 योजनानां सहस्राणि नवतिं नव चाध्वनः ।
 त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ २४ ॥
 आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः ।
 आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५ ॥
 जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने ।
 सर्पवृश्चिक दंशाद्यैः दशद्‌भिश्चात्मवैशसम् ॥ २६ ॥
 कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ।
 पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ २७ ॥
 यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः ।
 भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८ ॥
 अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।
 या यातना वै नारक्यः ता इहाप्युपलक्षिताः ॥ २९ ॥
 एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।
 विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥
 एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् ।
 कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम् ॥ ३१ ॥
 दैवेनासादितं तस्य शमलं निरये पुमान् ।
 भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ ३२ ॥
 केवलेन हि अधर्मेण कुटुम्बभरणोत्सुकः ।
 याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ॥ ३३ ॥
 अधस्तात् नरलोकस्य यावतीर्यातनादयः ।
 क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे त्रिंशोऽध्यायः ॥ ३० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥