श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १०

← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०९ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ११ →



स्वभ्रातुरुत्तमस्य यक्षद्वारा वधं श्रुत्वा क्रुद्धस्य ध्रुवस्य युद्धे यक्षाणां संहारारम्भः -

मैत्रेय उवाच -
(अनुष्टुप्)
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।
 उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥
 इलायामपि भार्यायां वायोः पुत्र्यां महाबलः ।
 पुत्रं उत्कलनामानं योषिद् रत्‍नमजीजनत् ॥ २ ॥
 उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।
 हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥
 ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः ।
 जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४ ॥
 गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।
 ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसंकुलाम् ॥ ५ ॥
 दध्मौ शङ्‌खं बृहद्‍बाहुः खं दिशश्चानुनादयन् ।
 येनोद्विग्नदृशः क्षत्तः उपदेव्योऽत्रसन्भृशम् ॥ ॥ ६ ॥
 ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।
 असहन्तः तन्निनादं अभिपेतुरुदायुधाः ॥ ७ ॥
 स तान् आपततो वीर उग्रधन्वा महारथः ।
 एकैकं युगपत्सर्वान् अहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८ ॥
 ते वै ललाटलग्नैस्तैः इषुभिः सर्व एव हि ।
 मत्वा निरस्तमात्मानं आशंसन्कर्म तस्य तत् ॥ ९ ॥
 तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।
 शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः ॥ १० ॥
 ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः ।
 शक्त्यृष्टिभिर्भुशुण्डीभिः चित्रवाजैः शरैरपि ॥ ११ ॥
 अभ्यवर्षन् प्रन्प्रकुपिताः सरथं सहसारथिम् ।
 इच्छन्तः तत्प्रतीकर्तुं अयुतानां त्रयोदश ॥ १२ ॥
 औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा ।
 न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ १३ ॥
 हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम् ।
 हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४ ॥
 नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।
 उदतिष्ठद् रथस्तस्य नीहारादिव भास्करः ॥ १५ ॥
 धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् ।
 अस्त्रौघं व्यधमद्‍बाणैः घनानीकमिवानिलः ॥ १६ ॥
 तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।
 कायान् आविविशुस्तिग्मा गिरीन् अशनयो यथा ॥ १७ ॥
 भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः ।
 ऊरुभिर्हेमतालाभैः दोर्भिर्वलयवल्गुभिः ॥ १८ ॥
 हारकेयूरमुकुटैः उष्णीषैश्च महाधनैः ।
 आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥ १९ ॥
 हतावशिष्टा इतरे रणाजिराद्
     रक्षोगणाः क्षत्रियवर्यसायकैः ।
 प्रायो विवृक्णावयवा विदुद्रुवुः
     मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥
 अपश्यमानः स तदाततायिनं
     महामृधे कञ्चन मानवोत्तमः ।
 पुरीं दिदृक्षन्नपि नाविशद् द्विषां
     न मायिनां वेद चिकीर्षितं जनः ॥ २१ ॥
 इति ब्रुवंश्चित्ररथः स्वसारथिं
     यत्तः परेषां प्रतियोगशङ्‌कितः ।
 शुश्राव शब्दं जलधेरिवेरितं
     नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२ ॥
(अनुष्टुप्)
क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।
 विस्फुरत्तडिता दिक्षु त्रासयत् स्तनयित्‍नुना ॥ २३ ॥
 ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः ।
 निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥
 ततः खेऽदृश्यत गिरिः निपेतुः सर्वतोदिशम् ।
 गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः ॥ २५ ॥
 अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः ।
 अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६ ॥
 समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् ।
 आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७ ॥
 एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।
 ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥ २८ ॥
 ध्रुवे प्रयुक्तामसुरैः तां मायामतिदुस्तराम् ।
 निशम्य तस्य मुनयः शमाशंसन् समागताः ॥ २९ ॥
 मुनय ऊचुः -
औत्तानपाद भगवान् तव शार्ङ्‌गधन्वा
     देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।
 यन्नामधेयमभिधाय निशम्य चाद्धा
     लोकोऽञ्जसा तरति दुस्तरमङ्‌ग मृत्युम् ॥ ३० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे दशमोऽध्यायः ॥ १० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥