श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १२

← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ११ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १३ →



ध्रुवाय कुबेरस्य वरदानं, ध्रुवस्य बदर्याश्रमे तपश्चरणं भगवत्पदारोहणं च -

मैत्रेय उवाच -

ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद्
     अपेतमन्युं भगवान् धनेश्वरः ।
 तत्रागतश्चारणयक्षकिन्नरैः
     संस्तूयमानो न्यवदत् कृताञ्जलिम् ॥ १ ॥
 धनद उवाच -
(अनुष्टुप्)
भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।
 यत्त्वं पितामहादेशाद् वैरं दुस्त्यजमत्यजः ॥ २ ॥
 न भवान् अवधीद्यक्षान् न यक्षा भ्रातरं तव ।
 काल एव हि भूतानां प्रभुरप्ययभावयोः ॥ ३ ॥
 अहं त्वमित्यपार्था धीः अज्ञानात् पुरुषस्य हि ।
 स्वाप्नीवाभात्यतद्ध्यानाद् यया बन्धविपर्ययौ ॥ ४ ॥
 तद्‍गच्छ ध्रुव भद्रं ते भगवन्तं अधोक्षजम् ।
 सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५ ॥
 भजस्व भजनीयाङ्‌घ्रिं अभवाय भवच्छिदम् ।
 युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ॥ ॥ ६ ॥
 वृणीहि कामं नृप यन्मनोगतं
     मत्तस्त्वमौत्तानपदेऽविशङ्‌कितः ।
 वरं वरार्होऽम्बुजनाभपादयोः
     अनन्तरं त्वां वयमङ्‌ग शुश्रुम ॥ ७ ॥
 मैत्रेय उवाच -
स राजराजेन वराय चोदितो
     ध्रुवो महाभागवतो महामतिः ।
 हरौ स वव्रेऽचलितां स्मृतिं यया
     तरत्ययत्‍नेन दुरत्ययं तमः ॥ ८ ॥
(अनुष्टुप्)
तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः ।
 पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९ ॥
 अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।
 द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १० ॥
 सर्वात्मनि अच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् ।
 ददर्शात्मनि भूतेषु तं एव अवस्थितं विभुम् ॥ ११ ॥
 तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।
 गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ १२ ॥
 षट्‌त्रिंशद् वर्षसाहस्रं शशास क्षितिमण्डलम् ।
 भोगैः पुण्यक्षयं कुर्वन् अभोगैः अशुभक्षयम् ॥ १३ ॥
 एवं बहुसवं कालं महात्माविचलेन्द्रियः ।
 त्रिवर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥ १४ ॥
 मन्यमान इदं विश्वं मायारचितमात्मनि ।
 अविद्यारचितस्वप्न गन्धर्वनगरोपमम् ॥ १५ ॥
 आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशम्
     अन्तःपुरं परिविहारभुवश्च रम्याः ।
 भूमण्डलं जलधिमेखलमाकलय्य
     कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६ ॥
 तस्यां विशुद्धकरणः शिववार्विगाह्य
     बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः ।
 स्थूले दधार भगवत्प्रतिरूप एतद्
     ध्यायन् तदव्यवहितो व्यसृजत्समाधौ ॥ १७ ॥
 भक्तिं हरौ भगवति प्रवहन्नजस्रम्
     आनन्दबाष्पकलया मुहुरर्द्यमानः ।
 विक्लिद्यमानहृदयः पुलकाचिताङ्‌गो
     नात्मानमस्मरदसाविति मुक्तलिङ्‌गः ॥ १८ ॥
(अनुष्टुप्)
स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः ।
 विभ्राजयद् दश दिशो राकापतिमिवोदितम् ॥ १९ ॥
 तत्रानु देवप्रवरौ चतुर्भुजौ
     श्यामौ किशोरावरुणाम्बुजेक्षणौ ।
 स्थिताववष्टभ्य गदां सुवाससौ
     किरीटहाराङ्‌गदचारुकुण्डलौ ॥ २० ॥
 विज्ञाय तावुत्तमगायकिङ्‌करौ
     अभ्युत्थितः साध्वसविस्मृतक्रमः ।
 ननाम नामानि गृणन्मधुद्विषः
     पार्षत्प्रधानौ इति संहताञ्जलिः ॥ २१ ॥
 तं कृष्णपादाभिनिविष्टचेतसं
     बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।
 सुनन्दनन्दावुपसृत्य सस्मितं
     प्रत्यूचतुः पुष्करनाभसम्मतौ ॥ २२ ॥
 सुनन्दनन्दावूचतुः -
(अनुष्टुप्)
भो भो राजन् सुभद्रं ते वाचं नोऽवहितः श्रृणु ।
 यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥ २३ ॥
 तस्याखिलजगद्धातुः आवां देवस्य शार्ङ्‌गिणः ।
 पार्षदौ इविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४ ॥
 सुदुर्जयं विष्णुपदं जितं त्वया
     यत्सूरयोऽप्राप्य विचक्षते परम् ।
 आतिष्ठ तच्चन्द्रदिवाकरादयो
     ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥
(अनुष्टुप्)
अनास्थितं ते पितृभिः अन्यैरप्यङ्‌ग कर्हिचित् ।
 आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् ॥ २६ ॥
 एतद्विमानप्रवरं उत्तमश्लोकमौलिना ।
 उपस्थापितमायुष्मन् अधिरोढुं त्वमर्हसि ॥ २७ ॥
 मैत्रेय उवाच -
निशम्य वैकुण्ठनियोज्यमुख्ययोः
     मधुच्युतं वाचमुरुक्रमप्रियः ।
 कृताभिषेकः कृतनित्यमङ्‌गलो
     मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८ ॥
(अनुष्टुप्)
परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदौ अवभिवन्द्य च ।
 इयेष तदधिष्ठातुं बिभ्रद्‌रूपं हिरण्मयम् ॥ २९ ॥
 तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् ।
 मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्‌भुतं गृहम् ॥ ३० ॥
 तदा दुन्दुभयो नेदुः मृदङ्‌गपणवादयः ।
 गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ ३१ ॥
 स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः ।
 अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२ ॥
 इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।
 दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३ ॥
 तत्र तत्र प्रशंसद्‌भिः पथि वैमानिकैः सुरैः ।
 अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ ३४ ॥
 त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।
 परस्ताद्यद्ध्रुवगतिः विष्णोः पदमथाभ्यगात् ॥ ३५ ॥
 यद्‌भ्राजमानं स्वरुचैव सर्वतो
     लोकास्त्रयो ह्यनु विभ्राजन्त एते ।
 यन्नाव्रजन्जन्तुषु येऽननुग्रहा
     व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६ ॥
(अनुष्टुप्)
शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।
 यान्त्यञ्जसाच्युतपदं अच्युतप्रियबान्धवाः ॥ ३७ ॥
 इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः ।
 अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ॥ ३८ ॥
 गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् ।
 यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥ ३९ ॥
 महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।
 आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत् प्रचेतसाम् ॥ ४० ॥
 नारद उवाच -
नूनं सुनीतेः पतिदेवतायाः
     तपःप्रभावस्य सुतस्य तां गतिम् ।
 दृष्ट्वाभ्युपायानपि वेदवादिनो
     नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ ४१ ॥
 यः पञ्चवर्षो गुरुदारवाक्शरैः
     भिन्नेन यातो हृदयेन दूयता ।
 वनं मदादेशकरोऽजितं प्रभुं
     जिगाय तद्‌भक्तगुणैः पराजितम् ॥ ४२ ॥
 यः क्षत्रबन्धुर्भुवि तस्याधिरूढं
     अन्वारुरुक्षेदपि वर्षपूगैः ।
 षट्पञ्चवर्षो यदहोभिरल्पैः
     प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया ।
 ध्रुवस्योद्दामयशसः चरितं सम्मतं सताम् ॥ ४४ ॥
 धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।
 स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५ ॥
 श्रुत्वैतत् श्रद्धयाभीक्ष्णं अच्युतप्रियचेष्टितम् ।
 भवेद्‌भक्तिर्भगवति यया स्यात् क्लेशसङ्‌क्षयः ॥ ४६ ॥
 महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।
 यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७ ॥
 प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् ।
 सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८ ॥
 पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।
 दिनक्षये व्यतीपाते सङ्‌क्रमेऽर्कदिनेऽपि वा ॥ ४९ ॥
 श्रावयेत् श्रद्दधानानां तीर्थपादपदाश्रयः ।
 नेच्छन् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ ५० ॥
 ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् ।
 कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१ ॥
 इदं मया तेऽभिहितं कुरूद्वह
     ध्रुवस्य विख्यातविशुद्धकर्मणः ।
 हित्वार्भकः क्रीडनकानि मातुः
     गृहं च विष्णुं शरणं यो जगाम ॥ ५२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे ध्रुवचरित नाम द्वादशोऽध्यायः ॥ १२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥