श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०२

← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०१ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०३ →



हिरण्यकशिपोः स्वभृतेभ्यः प्रजापीडनार्थमादेशः,
पुत्रशोकाकुलाया दितेघ् स्वज्ञातीनां च सान्त्वनार्थं उपदेशश्च -


नारद उवाच -
(अनुष्टुप्)
भ्रातरि एवं विनिहते हरिणा क्रोडमूर्तिना ।
 हिरण्यकशिपू राजन् पर्यतप्यद् रुषा शुचा ॥ १ ॥
 आह चेदं रुषा घूर्णः सन्दष्टदशनच्छदः ।
 कोपोज्ज्वलद्‍भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ २ ॥
 करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्य भ्रुकुटीमुखः ।
 शूलमुद्यम्य सदसि दानवान् इदमब्रवीत् ॥ ३ ॥
 भो भो दानवदैतेया द्विमूर्धंन् त्र्यक्ष शम्बर ।
 शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४ ॥
 विप्रचित्ते मम वचः पुलोमन् शकुनादयः ।
 श्रृणुत अनन्तरं सर्वे क्रियतां आशु मा चिरम् ॥ ५ ॥
 सपत्‍नैर्घातितः क्षुद्रैः भ्राता मे दयितः सुहृत् ।
 पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥ ६ ॥
 तस्य त्यक्तस्वभावस्य घृणेः मायावनौकसः ।
 भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥ ७ ॥
 मत् शूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै ।
 रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥ ८ ॥
 तस्मिन्कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ ।
 विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥ ९ ॥
 तावद्यात भुवं यूयं विप्रक्षत्रसमेधिताम् ।
 सूदयध्वं तपोयज्ञ स्वाध्याय व्रतदानिनः ॥ १० ॥
 विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् ।
 देवर्षि पितृ भूतानां धर्मस्य च परायणम् ॥ ११ ॥
 यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रियाः ।
 तं तं जनपदं यात सन्दीपयत वृश्चत ॥ १२ ॥
 इति ते भर्तृनिर्देशं आदाय शिरसाऽऽदृताः ।
 तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥ १३ ॥
 पुरग्राम व्रजोद्यान क्षेत्रारामाश्रमाकरान् ।
 खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥ १४ ॥
 केचित् खनित्रैर्बिभिदुः सेतु प्राकार गोपुरान् ।
 आजीव्यांश्चिच्छिदुर्वृक्षाम् केचित् परशुपाणयः ।
 प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः ॥ १५ ॥
 एवं विप्रकृते लोके दैत्येन्द्रानुचरैः मुहुः ।
 दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ १६ ॥
 हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः ।
 कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥
 शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् ।
 कालनाभं महानाभं हरिश्मश्रुं अथ उत्कचम् ॥ १८ ॥
 तन्मातरं रुषाभानुं दितिं च जननीं गिरा ।
 श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९ ॥
 हिरण्यकशिपुः उवाच -
अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् ।
 रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥ २० ॥
 भूतानां इह संवासः प्रपायां इव सुव्रते ।
 दैवेनैकत्र नीतानां उन्नीतानां स्वकर्मभिः ॥ २१ ॥
 नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित् परः ।
 धत्तेऽसावात्मनो लिङ्‌गं मायया विसृजन् गुणान् ॥ २२ ॥
 यथाम्भसा प्रचलता तरवोऽपि चला इव ।
 चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥ २३ ॥
 एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ।
 याति तत् साम्यतां भद्रे ह्यलिङ्गो लिङ्गवान् इव ॥ २४ ॥
 एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना ।
 एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥ २५ ॥
 सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।
 अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ २६ ॥
 अत्रापि उदाहरन्तीं इतिहासं पुरातनम् ।
 यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ २७ ॥
 उशीनरेषु अभूद् राजा सुयज्ञ इति विश्रुतः ।
 सपत्‍नैर्निहतो युद्धे ज्ञातयः तं उपासत ॥ २८ ॥
 विशीर्णरत्‍नकवचं विभ्रष्टाभरणस्रजम् ।
 शरनिर्भिन्नहृदयं शयानं असृगाविलम् ॥ २९ ॥
 प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ।
 रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ ३० ॥
 उशीनरेन्द्रं विधिना तथा कृतं
     पतिं महिष्यः प्रसमीक्ष्य दुःखिताः ।
 हताः स्म नाथेति करैरुरो भृशं
     घ्नन्त्यो मुहुस्तत् पदयोरुपापतन् ॥ ३१ ॥
 रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं
     सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः ।
 विस्रस्तकेशाभरणाः शुचं नृणां
     सृजन्त्य आक्रन्दनया विलेपिरे ॥ ३२ ॥
 अहो विधात्राकरुणेन नः प्रभो
     भवान् प्रणीतो दृगगोचरां दशाम् ।
 उशीनराणामसि वृत्तिदः पुरा
     कृतोऽधुना येन शुचां विवर्धनः ॥ ३३ ॥
 त्वया कृतज्ञेन वयं महीपते
     कथं विना स्याम सुहृत्तमेन ते ।
 तत्रानुयानं तव वीर पादयोः
     शुश्रूषतीनां दिश यत्र यास्यसि ॥ ३४ ॥
(अनुष्टुप्)
एवं विलपतीनां वै परिगृह्य मृतं पतिम् ।
 अनिच्छतीनां निर्हारं अर्कोऽस्तं संन्यवर्तत ॥ ३५ ॥
 तत्र ह प्रेतबन्धूनां आश्रुत्य परिदेवितम् ।
 आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥ ३६ ॥
 यम उवाच -
अहो अमीषां वयसाधिकानां
     विपश्यतां लोकविधिं विमोहः ।
 यत्रागतस्तत्र गतं मनुष्यं
     स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ ३७ ॥
 अहो वयं धन्यतमा यदत्र
     त्यक्ताः पितृभ्यां न विचिन्तयामः ।
 अभक्ष्यमाणा अबला वृकादिभिः
     स रक्षिता रक्षति यो हि गर्भे ॥ ३८ ॥
 य इच्छयेशः सृजतीदमव्ययो
     य एव रक्षत्यवलुम्पते च यः ।
 तस्याबलाः क्रीडनमाहुरीशितुः
     चराचरं निग्रहसङ्ग्रहे प्रभुः ॥ ३९ ॥
 पथि च्युतं तिष्ठति दिष्टरक्षितं
     गृहे स्थितं तद् विहतं विनश्यति ।
 जीवत्यनाथोऽपि तदीक्षितो वने
     गृहेऽभिगुप्तोऽस्य हतो न जीवति ॥ ४० ॥
 भूतानि तैस्तैर्निजयोनिकर्मभिः
     भवन्ति काले न भवन्ति सर्वशः ।
 न तत्र हात्मा प्रकृतावपि स्थितः
     तस्या गुणैः अन्यतमो हि बध्यते ॥ ४१ ॥
 इदं शरीरं पुरुषस्य मोहजं
     यथा पृथग्भौतिकमीयते गृहम् ।
 यथौदकैः पार्थिवतैजसैर्जनः
     कालेन जातो विकृतो विनश्यति ॥ ४२ ॥
 यथानलो दारुषु भिन्न ईयते
     यथानिलो देहगतः पृथक् स्थितः ।
 यथा नभः सर्वगतं न सज्जते
     तथा पुमान् सर्वगुणाश्रयः परः ॥ ४३ ॥
(अनुष्टुप्)
सुयज्ञो नन्वयं शेते मूढा यं अनुशोचथ ।
 यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् ॥ ४४ ॥
 न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः ।
 यस्तु इह इंद्रियवान् आत्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥
 भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः ।
 भजति उत्सृजति ह्यन्यः तच्चापि स्वेन तेजसा ॥ ४६ ॥
 यावलिङ्गान्वितः ह्यात्मा तावत् कर्मनिबन्धनम् ।
 ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥
 वितथाभिनिवेशोऽयं यद् गुणेष्वर्थदृग्वचः ।
 यथा मनोरथः स्वप्नः सर्वं ऐंन्द्रियकं मृषा ॥ ४८ ॥
 अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।
 नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ४९ ॥
 लुब्धको विपिने कश्चित् पक्षिणां निर्मितोऽन्तकः ।
 वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ ५० ॥
 कुलिङ्गमिथुनं तत्र विचरत् समदृश्यत ।
 तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ ५१ ॥
 आसज्जत सिचस्तन्त्यां महिष्यः कालयन्त्रिता ।
 कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः ।
 स्नेहाद् अकल्पः कृपणः कृपणां पर्यदेवयत् ॥ ५२ ॥
 अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः ।
 कृपणं मामनुशोचन्त्या दीनया किं करिष्यति ॥ ५३ ॥
 कामं नयतु मां देवः किमर्धेनात्मनो हि मे ।
 दीनेन जीवता दुःखं अनेन विधुरायुषा ॥ ५४ ॥
 कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् ।
 मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥ ५५ ॥
 एवं कुलिङ्गं विलपन्तमारात्
     प्रियावियोगातुरं अश्रुकण्ठम् ।
 स एव तं शाकुनिकः शरेण
     विव्याध कालप्रहितो विलीनः ॥ ५६ ॥
(अनुष्टुप्)
एवं यूयं अपश्यन्त्य आत्मापायं अमबुद्धयः ।
 नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥ ५७ ॥
 हिरण्यकशिपुरुवाच -
बाल एवं प्रवदति सर्वे विस्मितचेतसः ।
 ज्ञातयो मेनिरे सर्वं अनित्यं अयथोत्थितम् ॥ ५८ ॥
 यम एतद् उपाख्याय तत्रैवान्तरधीयत ।
 ज्ञातयो हि सुयज्ञस्य चक्रुर्यत् साम्परायिकम् ॥ ५९ ॥
 ततः शोचत मा यूयं परं चात्मानमेव वा ।
 क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
 स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ ६० ॥
 नारद उवाच -
इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा ।
 पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तं अधारयत् ॥ ६१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥ २ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥