श्रीमहालक्ष्मी अष्टकं

श्रीमहालक्ष्मी अष्टकं
देवीस्तोत्राणि
इंद्र

श्रीगणेशाय नमः

इंद्र उवाच -
नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते |
शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तुते || १ ||

नमस्ते गरुडारूढे, कोलासुरभयंकरी |
सर्वपापहरे देवी महालक्ष्मी नमोस्तुते || २ ||

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरी |
सर्वदु:खहरे देवी महालक्ष्मी नमोस्तुते || ३ ||

सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी |
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तुते || ४ ||

आद्यन्तरहिते देवी आद्यशक्ति महेश्वरी |
योगज्ञे योगसंभूते महालक्ष्मी नमोस्तुते || ५ ||

स्थूलसुक्ष्महारौद्रे महाशक्ते महोदरे |
महापापहरे देवी महालक्ष्मी नमोस्तुते || ६ ||

पद्मासनस्थिते देवी परब्रह्मस्वरूपिणी |
परमेशि जगन्मातर्महालक्ष्मी नमोस्तुते || ७ ||

श्वेताम्बरधरे देवी नानालंकारभूषिते |
जगतस्थिते जगन्मातर्महालक्ष्मी नमोस्तुते || ८ ||

फलश्रृति -
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः |
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा || १ ||

एककाले पठेन्नित्यं महापाप विनाशनं |
द्विकालं यः पठेन्नित्यं धनधान्यं समन्वितः || २ ||

त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनं |
महालक्ष्मीर्भ्हवेन्नित्यं प्रसन्ना वरदा शुभा || ३ ||