संस्कृतकथासङ्ग्रहः
डि के राजगुरु
१९३८

सरस्कृतकथासग्रहः

( खण्डद्रयात्मकः )

[For Stds. IV & W ]



BY

D.K.RAJGURU, BBA

SANSKRIT REACHER, WILSON HIGH SCHOOL,

BOMBAY

Author of नलोमास्व्यानम, सावित्युप्रप





KARNATAK PUBLISHING HOUSE

BOMBAY 2

As10





First Edition 1935

Second Edition 1938

.






Printed by M N Kulkarni at the Karnatak Printing Press, Chira Bazar, Bombay 2 and published by him at the Karnataka Publishing House, Chira Bazar, Bombay 2

Preface

This Book, consisting of two parts, intended for the students of standards IV & V.

The stories, adopted in this Book, are extracts, from well known Books like रामायण, महाभारत, कंथासरित्सागर, etc. Many stories, e.g., दक्षमख, लन्कादहन, उषा, etc., which are nowadays being shown on the screen, will naturally be easily intelligible to the student-world. The dialogues, selected from the best Sanskrit dramas like शाकुन्तल, मृच्छकटेिक, विक्रमोर्वशीय, etc., will be found most handy in enhancing the use of Direct Method now in vogue. Several alterations have been made in the original pass ages in order to suit the standards for which this Book is intended.

As a special feature of this Book, various types of Exercises, such as, 'Separate the words ,' ' Fill in the blanks, ' 'Change the voice, ' etc , have been added at the end of each story. In the second part of this Book, which is chiefly meant for standard V, an exercise on Compounds has been added. And the teachers will do well to get these exercises solved by the students.

At the end of some stories general questions have been suggested and the teachers are recommended to ask questions and get their answers in Sanskrit only. Besides these general questions, I had at first given at the end of each story, a number of questions on that story, to give the students a practice in Sanskrit conversation. From the story of श्रीरामचंद्र, questions such as, “ कस्य पुत्रः रामचंद्रः” . “कस्य सुता जानकी " . “ केनापहृता सीता ” .were suggested. On a second thought, however, I omitted these questions, not because I had anything against this method but because I felt that the teachers would easily be able to frame e10ugh questions for themselves. The value of conversa tion, in making this dead Sanskrit Language a living one, can never be doubted.

Miscellane0us verses are added at the end of each Part, m10st of which are from Hit0padesha as they are m10st instructive and are very easy to understand.

A very imp0rtant and 10te-worthy element has been introduc ed in this B00k at the suggestion (0f Mr. M. N. Kulkarni, the Publisher of this b00k At the beginning of some stories, pic tures, suggestive of the contents therein, have been give1. These pictures will enable the students to understand the story easily and will also help a g00d deal in asking questions to the students. I have, therefore, to acknowledge my indebtedlmess t0) Mr. M. N. Kulkarni, the Proprietor of the Karnatak Printing Press, for the happy suggestion of introducing pictures in this B00k as well as for the promptness and Zeal with which he brought this b00k to light within a very short time.

D. K. R. 21 st June 1935. Preface to the second edition.

It gives me great pleasure to place before the public this second edition of संस्कृतकथासंग्रह parts I & . II. Even a casual glance at the b00k will convince the reader, that efforts have been made, to make the b00k 1701re interesting and useful to the students. With this end in view, three short-stories from part [ have been 0mitted and five new stories with illustrative pic tures and two new dialogues have been added to it. A few new stories have also been added to part II as well.

Some difficult words have been simplified; the forms of Per fect 0ccurring in the p0etical passages are substituted by the forms (0f Imperfect, in the 10tes; and the miscellaneous verses at the end have been arranged in groups (of seven or eight each t() suit the re(uirements of teachers.

In part I the topic of Compounds has been dealt with in a simple and intelligible mammer. Many important comp0unds of fre(uent 0ccurretce in Sanskrit Literature have been dissolved and defined and a few exercises on compounds have been added at the end to facilitate the work of revision I have to thank the public for the appreciation they have shown of this little b00k and the encouragement they have given me in publishing this second edition.

D. K. R.

18th April 1938 अनुक्रमणिका प्रथमरखंड: पाठः २ सिंह ३ अस्मत्पाठशाला ५ संकीर्णश्लोकाः ७ श्रीरामचंद्रकथा (प्रथमो भागः)(द्वितीयो भागः) ९ संकीर्णश्लोकाः १० मुद्रिकायाः प्राप्ति ११ विवादो विनाशाय १३ सीतायै भगवतो वसिष्ठस्याशीर्वादः १४ अपहृतगोधनं ब्राह्मणाय प्रत्यर्पणम् १५ यूक्रामत्कुणयोः कथा १६ सर्वदमनः सिंहशिशुना सह क्रीडति १७ जरासन्धजन्मवृत्तांतः (प्रथमो भागः ) १८ (द्वितीयो भागः) १९ लवचंद्रकेतुसंवादः २० संकीर्णश्लोकाः २१ ३शकुन्तलाजन्मवृत्तान्त पृष्ठम् १३ १७ १८ ५१ २४ २८ पाठः २२ सुभद्राहरणम् २३ संकीर्णश्लोकाः सुन्दोपसुन्दकथा (प्रथमो भागः) (द्वितीयो भागः ) २६ चित्रफलकदर्शनजः संतापः देव्याः २७

२८ नायकस्यादायम् २९ संकीर्णश्लोका २ परपीडा न कर्तव्या ३ हनुमत्प्रत्ययार्थ सीता स्ववृत्तान्तं वर्णयति ४ मंदमतिनारायण : ५ संकीर्णश्लोकाः ६ हिरण्यकशिपुवृत्तान्तः ७ शिष्यपरीक्षा ८ वानरैर्मधुवनविनाश सौवर्णशकटिकाकृते चारुदत्तसुतो रोदिति १० शिशुपालवध ११ संकीर्णश्लोकाः १२ व्यसनमुतस्य ब्राह्मणस्य १३ चौरराक्षसौ १४ न्यासीकृतालङ्करणभाण्डस्यापहरणम् १५ उर्वशीविमोचनं दानवहस्तातू सिंहशशकयोः कथा १७ उपाध्यायेन शप्तोर्वशी ... • • • पृष्ठम् ३१ 3 3 ४ ० ४५ ५७ ७ ०७ ७२ ७५ पाठः १८ संकीर्णश्लोकाः १९ कलहायमानौ चन्दनकवीरकैः २० उषा २१ द्रौपदीवस्त्रहरणम् ... २२ मयसभावणनम् ... २३ ऐन्द्रजालिकः २४ संकीर्णश्लोकाः ... ... ... ... ... ... • • • ... • • • पृष्ठम् ७८ ८४ ८ २ ८ ५७ १. अम्रवृक्षः ।

पश्यत बालका एतमाम्रवृक्षम् । अस्मिन्वृक्षे बहूनि पर्णानि फलानि च सन्ति । एतेषां वर्णो हरितोऽस्ति एतान्याम्रफलानि पकानि न /*४ सन्ति । तेषां रसोऽम्लः ।। पञ्चानामाम्रफलानां रसोऽतेि आम्रफलानि

  • / वालकेभ्योऽतीव रोचन्ते । अपि

च, सहकारः श्रान्तेभ्यः पथिके भ्यश्छायां यच्छति । ९ -- ----------------- 8 -ु रसाल: पादपो मङ्गल इति जन्ना मन्यन्त । (1) (a) Find out adjectives in this lessorm. () Fow are adjectives used in Sanskrit ? (c) (Give Sanskrit words for : - white, black, yellow, 1brown. (2) State the case of बालकेभ्यः and पथिकेभ्यः; why are these words put in that case ? संस्कृतकथासंग्रहः

Note :- Write the following sentences in Sanskrit, using the verbs दा (यच्छ) and रुच्. "Rama. 1ikes sweet-meats;' 'A king gives wealth to mendic:2.11ts. ' आम्रः, सहकारः, रसाल: A mango tree. हरित (Green. पक Ripe. अम्ल Sour. पथिकः A traveller. अतीव Very. मङ्गल Auspicious.


२. सिंहः । सिंहो हिंस्रः पशुरस्ति । सोऽतीव क्रूरो वर्तते । स व्याघ्रान्गजानपि 1 निघूद्यते । तेषां मांसं च भक्षयतेि । पर्व तानां कंदरेषु स सदा निवसति । सर्वेषु श्वापदेषु स श्रेष्ठो बलिष्ठश्च । अत एव तं मृगपतेिरिति वदन्ति । ///// } ] एतस्मिन्नालेख्ये सिंह एको दृश्यते । ८ /| तस्य समीपमेका सिंही ु सिंहः ।

(1) To what parts of speech do the following words belong? अतीव, क्रूर, कंदरः, सर्व, श्रेष्ठ, बलिष्ठ and सन्ति

(2) (a) (Give all the words :- मृगपति, पशु and1 सिंही (b) Give the forms of the present tense of the following roots : अस् to b008, वृत्तू a11 नेि-सूद.

(3) Fill in the blaunks :- (1) सिंहः – पशुरस्ति । (2) सोऽतीव - वर्तते । (3) स पर्वतानां – सदा निवसति । (4) ]'repare the following sentences in Sanskrit Similar t() those that are 17 this les011 :

  • A cat kills mice;' 'men live in houses; ' 'a

tiger also) is very Cruel. ' हिंस्र Murdlerous. बलिष्ठ Very powerful. मृगपतिः

The lord of beasts. आलेख्यम् A picture.

३.अस्मत्पाठशाला ।

 इयमस्मत्पाठशाला । अत्रागच्छति छात्रगणः प्रतिदिनं विद्यार्जनाय । अस्मिन् विद्यालयेऽनेकान् विषयान् विविधा भाषाश्च शिष्या आचार्येभ्यः शिक्षन्ते । शिक्षका अपि तानतिस्नेहेन शिक्षयन्ति । अस्य विद्यामंदिरस्य पुरो विस्तीर्ण प्राङ्गणमस्ति । अस्मिश्च कुमारा विश्रांतिसमये कन्दुकैः क्रीडन्ति। अस्य प्राङ्गणस्यैकदेशेऽल्पकं रमणीयमुद्यानं वर्तते । तस्मिन् वृक्षकारोपणं बालका एव कुर्वन्ति । अन्यस्मिन्प्रदेशेऽस्य प्राङ्गणस्य व्यायामशालाऽपि वर्तते । अस्यां च बाला अध्ययनानन्तरं शरीरवृद्धयर्थ व्यायामं सेवन्ते ।

 छात्राः, पाठशालां प्रतिदिनं गत्वा स्वपाठान् पठत ।

Exercises

 (1) Fill in the blanks:

  ( i ) तस्मिन् वृक्षकारोपणं – एव कुर्वन्ति ।
  (ii) छात्राः, पाठशालां – स्वपाठान् –।। सारमेयः । (2) Separate the following words : भाषाश्च; मिश्च; प्राङ्गणस्यैकदेशेऽल्पकम् (3) (On the same lines as shown in the above description of a school, give in Sanskrit a description of a temple. गण: A group. विस्तीर्ण Large. कन्दुकः-कं Aball. आरोपणम् Planting. व्यायामः |Exercise.

४. सारमेयः । सारमेयश्चतुष्पदः प्राण्यस्ति । तस्य चत्वारः पादा द्वौ कणों द्वे नेत्रे एकं लाङ्गलं च सन्ति । अस्मिचित्रे लिखितस्य कुकुरस्य वर्णः श्वतोऽस्ति । कचिच तेषां वर्णः कृष्णः पिंगलोऽपि विद्यते । शुनकानां विविधा जातय सन्ति । प्रायस्तेषामुपयोगो गृहरक्षणार्थमेव क्रियते । श्रृणुत बालकाः कस्यचित्सारमेयस्य कथाम् । अथैकदा कश्चिद्वालकस्तस्य भगिनी च क्रीडायै समुद्रस्य तीरं गतौ । ताभ्यां सह तयोः सारमेयोऽपि गत आसीत् । तीरं प्राप्य तावुभौ सिकताभिः क्रीडितुं प्रवृत्तौ । कुकुरश्च तयोरन्तिकं भूमौ निषण्ण आसीत् । ततः सा बाला सागरस्य जलमवलोक्य कुतूहलात्तप्रवेष्टुमैच्छत् । सहसैवोत्थाय साऽ लक्षितैव स्वभ्रात्रा सलिलं प्रविष्टा। प्रविष्टमात्रैव भयेन व्याकुला सोचैराक्रोशितुं प्राक्रमत ।

तस्या आक्रोशं श्रुत्वा स सारमेयः शीघ्रमधावदुदकं च प्राविशत् । तस्या वस्रान्तं मुखे धृत्वा तामाकृष्य सुरक्षितं तीरमानयत् । एवं तेन कुकुरेण तस्या बालिकायाः प्राणा रक्षिताः ।

(1) Separate the following words :- कचिच; अथैकदा; तावुभौ; सहसैवोत्थाय (2) Mention all the words which you find in this 1essorm for 'a dog' 11d 'water.' (3) How are the words सिकता and प्राण used in Samskrit ? (4) (Give all the forms of Imperfect of the follow ing roots : अस् to be, इष्, प्र-कम्, प्र-विशा, आ-नी. (5) (Give Sanskrit words for one, two, up-to ten . Samskrit :

  • A man has two hands, two legs and two

eyes; ' ' in the garden there are five mango trees, mine plantain trees and two bakul trees. संकीर्णश्लोकाः ।

सारमेयः, कुकुरः, शुनकः A dog. चतुष्पद (One having four legs; a quadrupeed. सिकता Sand. निषण Sat. अलक्षित Umseem.

५. संकीर्णश्लोकाः ।

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ।। १ ।। यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ २ ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।। ३ ।। माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ४ ॥ रूपयौवनसंपन्ना विशालकुलसंभवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ५ ॥ शशिना च निशा निशया च शशी शशिना निशाया च विभाति नभः । पयसा कमलं कमलेन पय पयसा कमलेन विभाति सरः ।। ६ ।।

हन्ति Removes. तमस् Darkness . पुरुषकारः Manly exertion. सिध्यति Succeeds. पाठितः Taught. रूप० Possessed of beauty and youth. विशाल०Born of a moble family. निर्गन्धाः Having no smell. किंशुक A kind of flower. शशिन् The moon. पयस् Water. ' ६. धेनुः । कुमारा इयं धेनुरस्ति । धेन्वाः कुकुर इव चत्वारः पादाः पुच्छमेकं च सन्ति । किंतु तस्या द्वे श्रृंगे स्तः । तृणं तस्या अन्नम् । सा स्वभावत एव सौम्या वर्तते । धेनूनां निवासस्थानं गोशालेति वदन्ति । साऽतीवोपयुक्ता लोकानाम् । तस्या दुग्धं हि लभ्यते। भारतवर्षीया जना धेर्नु देवतां मन्यन्ते । तस्याः पूजां च कुर्वन्ति । पुराऽऽसीद्वसिष्ठो नाम महर्षिः । तस्य शबला नामैका धेनुरासीत् । तां कान्यकुब्जाधिपतिर्विश्वामित्रो बलादपहर्तुमैच्छत् । ततस्तया धेन्वा स्वशरीरा न्म्लेच्छाः सृष्टाः । तैश्च विश्वामित्रः पराजितः । अहो महाप्रभावो धेन्वाः ।

(1) Fill in the blanks :- ( i ) सा स्वभावत एव - वतन्त । (ii) तस्या – लभ्यते । (iii) तस्य – नामैका धेनु (v) तैश्च – पराजितः । (2) Give Dat., Abl., (Gen. and Loc. singulars of श्रीरामचंद्रकथा ।

(3 ) Write the following sentences in Sanskrit :

  • Milk of a cow is the food of children;' 'a.bu11

has two horms; ' ' a. bull ploughs fields and is useful to mem.' सौम्य (Gentle. अप-हृ To take away. सृष्ट Created

७ . श्रीरामचंद्रकथा । (प्रथमो भागः) पुराऽऽसीद्दशरथो नामायोध्याधिपतिः । तस्य गृहे भगवान्विष्णुजतः । स च लोके राम इति ख्यातोऽभवत् । राघवो बाल एव विश्वामित्रस्याश्रमं गत्वा तत्र मारीच्चं नाम राक्षसं न्यघूदयत । तस्मै च विश्वामित्रेणास्त्राणि शत्रूणां वधार्थ दत्तानि । ततश्च विदेहनगरीं गत्वा माहेश्वरं चापं लीलया तेन भग्रम् । जनकस्य सुतां सीतां नाम स पर्यणयत् । तया सह स पुनरयोध्यामागतः । (1) (a) Separate the following words :- विष्णुजतः; पुराऽऽसीद्दशरथः; ततश्च (b) Explain the following Sandhis : - राम इति; बाल एव.

(2) Fill in the blanks in the following sentences : ( i ) स लोके – इति ख्यातः – । (ii) राघवो मारीचं नाम – न्यधूदयत । (iii) जनकस्य – – नाम स पर्यणयत् ।

जात [3011. ख्यात Well-known. न्यवृदयत Killed. अस्रम् A miraculous weapon. माहेश्वरं चापम् A bow belonging to महेश्वर, a name of God Shankara. पर्यणयत् Married

८, श्रीरामचंद्रकथा । (द्वितीयो भागः) अथ कालान्तरेण स पितृवचनात्सीतया लक्ष्मणेन च सह वनं गतः । तत्र श्रीरामचंद्रकथा । च चतुर्दश वर्षाणि न्यवसत् । धर्मात्मा राघवो जनस्थाने राक्षसानां चतुर्दश सहस्राण्यहन् । तदा तस्य भार्या जानकी रावणेनापहृता । भार्यावियोगेन दुःखितः स किष्किधां गत्वा सुग्रीवेण सह मैत्रीं कृतवान् । तत्र च वानरेन्द्रं वालिनं हत्वा सुग्रीवं राज्येऽभ्यषिञ्चत् । अनन्तरं समुद्रे सेतुं बद्धा वानरैः सह लङ्कां प्राविशत् । तत्र च रावणं नाम लङ्कशं युद्धे न्यधूदयत। अनन्तरं सीतामादाय पुष्पकविमानेनायोध्यानगरीं पुनः प्राप्तः । वसिष्ठेन राज्येऽभिषिक्तोऽसौ मेदिनीं धर्मेणापालयत् ।

EXCERCISES. (1) Separate the following words:- सहस्राण्यहन्; राज्येऽभ्यषिञ्चत्; सीतामादाय

(2) Fill in the blanks in the following sentences: ( i ) स पितृवचनात् – – च सह – गतः । (ii) तस्य – जानकी – अपहृता । (iii) स – हत्वा – राज्येऽभ्यषिञ्चत् । (3) (). छात्राः, रामचंद्रस्य कथा संक्षेपेण कथ्यताम्। धर्मात्मा Pious . जनस्थानं A 11ame of a 1ace where Rama. 1ived with Sita and Laxman. अपहृत (Carried away. मैत्री Friendship. सेतुः A bridge. विमानः-नं A balloon. मेदिनी The earth. ९. संकीर्णश्लोकाः । शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ।। १ ।। अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।। २ ।। उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।। ३ ।। परोक्षे कार्यहन्तारं प्रत्यक्ष प्रियवादिनम् । वर्जयेतादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ४ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ५ ॥ साधोः प्रकोपिंतस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ।। ६ ।। यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्था: स पुमॅॉलोके यस्यार्थः स हि पण्डितः ॥ ७ ॥ अन्तरम् [Difference. क्षणविध्वंसिन् Perishing in a moment निज (One's own. परः A stranger. लघुचेतसाम् Of low Iminded persons. उदारचरितानां Of 10ble persons . दुर्भिक्षं A farmine. राष्ट्रविप्लवः A change in the king dom. तिष्ठति Stands by, helps. परोक्षे In one's absence. कार्यहन्तृ One who destroys another's work. प्रत्यक्षे In one's presence. विषकुम्भः A pot containing poison. पयोमुखम् With milk at the मुद्रिकायाः प्राप्तिः ।

mouth. हालहालं विषं A deadly poison. प्रकोपित Exci ted; tortmented. विक्रिया A change. तापयितुं T० heat. तृणोल्का A torch of hay. यस्यार्थाः One who possesses wealth.

१०. मुद्रिकायाः प्राप्तिः । ( ततः प्रविशति इयालः पश्चाद्रक्षकौ पुरुषश्च ।) रक्षकौ—रे तस्कर, कथय कुत्र त्वयैषा मुद्रिका लब्धा । पुरुषः–प्रसीदत सुजनाः । अहमीदृशं कर्म न कदापि करोमि। प्रथमः—किं शोभनो ब्राह्मण इति मत्वा पारितोषिकं दत्तम् । पुरुषः–अहं जात्या धीवरोऽस्मि । द्वितीयः-रे शठ, किमस्माभिजतेिः पृष्टा । श्यालः-सूचक, कथयतु सर्वमनुक्रमेण । सूचकः---यथाज्ञापयति भती । पुरुषः–एकस्मिन् दिवसे रोहितो नाम मत्स्यो मया खण्डशः कृतः। तस्योदरे मयैषा मुद्रिका दृष्टा । तस्या विक्रयाय दर्शयन् गृहीतो भवद्भिः । मारयत वा मुश्चत वा । अयमस्या अगमस्य वृत्तान्तः । शयालः— जानुक, निःसंशयं धीवर एवैषः । भवतु । राजकुलमेव गच्छामि । तावप्रतिपालयेमं नरम् । (गच्छति इयालः ) प्रथमः- जानुक, स्फुरता मम हस्तावस्य वधाय । द्वितीयः-नैतदुचितं कस्यापि प्राणान् कारणं विनापहर्तुम् । प्रथमः-जानुक, किमित्यस्मद्भर्ता नाद्याप्यायातः । द्वितीयः–(विलोक्य) एष आवयोः स्वामी इत एवागच्छति । १४

श्यालः-(प्रविश्य) सूचक, मुचैनं धीवरम् । प्रथमः---यथा भर्ती भणति । ' . ) द्वितीयः–एष यमसदनं प्रविश्य प्रतिनिवृत्तः । (पुरुषं मोचयति ।) इयालः–एष प्रसादोऽपि तस्मै राज्ञा दत्तः । (पुरुषाय द्रव्यं यच्छति ) पुरुषः–(सप्रणामं गृहीत्वा) भर्तः, अनुगृहीतोऽस्मि । जानुकः-भर्तः, तस्मिन्नडुलीयके यद्रत्नं तन्महाराजस्य रुचयेऽभव दिति मन्ये । श्यालः—नहि, नहि। अङ्गुलीयकं दृष्ट्वा भर्ता निजं प्रियजनमस्मरत् । अनन्तरं तस्य नेत्राभ्यामश्रूण्यगलन् । सूचकः-सेवितं नाम भत्र । जानुकः—ननु भण अस्य धीवरस्य कृते। (इति पुरुषं मत्सरेण पश्यति) पुरुषः-अस्यार्ध युष्माकं भवतु । जानुकः-एतद्युक्तमेव । श्यालः–धीवर, त्वमिदानीं मे प्रियवयस्यः संजातः । एहि, गच्छामो वयम् । (इति सर्वे गच्छन्ति) Note :- A dialogue for boys to act. मुद्रिका A ring. प्र-सद् To be pleased. खण्डशः कृतः Cut into pieces. विक्रयः Sale. प्रति-पा (Causal) To guard. अनु-ग्रहू To favour. रुचिः Liking. कृते (gov. gen.) For the sake of. आगमः (Obtaining. ११. विवादो विनाशाय ।

एकदा कश्चित्क्षुब्धकः पक्षिणामर्थे भूमौ पाशमयोजयत् । क्षणादेव तस्मिन्द्वौ शकुनौ बद्भावभवताम् । किंतु तावुभौ तं पाशमादायोदडयेताम् अनिर्विण्णोऽसौ व्याधस्तावन्वधावत् । तद्दृष्टा कश्चित्पुरुषस्तं शाकुनिकम पृच्छत् । आकाशेन प्लवमानौ खगौ किमर्थ त्वमनुधावसीति । तदा तेनोक्तम् । एतौ विहगौ सहितौ मम पाशं हरतः । यदा तैौ कलहं करि ष्यतस्तदा मम वशं गमिष्यत इति । तस्मिन्नेव क्षणे तौ शकुनौ कलहमतु प्राप्तौ पृथिव्यां न्यपतताम् । व्याधस्तु तावुपसृत्यागृहात् । विवादो विनाशाय ।

एवं ये जना मिथो विवादं गच्छन्ति ते शकुनाविव विनाशं गच्छन्ति । (1) () Separate the following words: कश्छुिब्धकः; क्षणादेव,: तेनोक्तम् (b) Bxplain the following sandlhi : गमिष्यत इति । सीतायै भगवतो वसिष्ठस्याशीर्वादः ।

(2) Fill in the blanks :- कश्चिन्मुग्धोऽध्वग – तीत्वा नदीं – अपि न – अपिबत् । तृषितोऽपि किमम्भ त्वम् । (3) Explain the forms : मुग्ध, तीत्र्वा, प्राप्य, उपहसित. (4) (9. Reproduce the verse which states the moral of this story. मुग्ध Sily. अध्वगः, पथिकः A traveller. तृष्णातुर Thirsty. अटवी A forest. पयो =अपिबत् Drank. वीक्षांचक्रे-ऐक्षत Looked. अम्भस् (1.) Water. उपहसित Ridiculed] अशेषतः Completely यथाशक्ति According to one's capacity. अबुद्धिः A folish person. १३. सीतायै भगवतो वसिष्ठस्याशीर्वादः । कञ्चुकी-देव, ऋष्यशृङ्गाश्रमादष्टावक्रः संप्राप्तः । सीता-आर्य, ततः किं विलम्ब्यते । रामः–त्वरितं प्रवेशय । [ कञ्चुकी गत्वा अष्टावक्रेण सह पुनः प्रविश्य ] अष्टावक्रः-स्वस्ति वाम् । रामः –भगवन्, अभिवादये । इत आास्यताम्। सीता–भगवन्, नमस्ते । अपि कुशलं जामातुरार्यायाः शान्तायाश्च । अस्मानपि स्मरति । अष्टावक्रः–अथ किम् । देवि, भगवान्वसिष्ठस्वामिदमाह । * वत्से , भगवती पृथ्वी ते जननी, राजा जनकस्ते पिता, रघुकुलपार्थिवानां वधूस्त्व मसि । अतः केवलं वीरप्रसविनी भव' इति । रामः–अनुगृहीताः स्म ।

(i) () Separate the following words: आश्रमादष्टावक्रः; शान्तायाश्च; वधूस्त्वमसि । () Explain the following sandhi : इत अास्यताम् । (2) Fill in the blanks: ( i ) ऋष्यशशृङ्गाश्रमात् – संप्राप्तः । (ii) अपि – जामातुरार्यीयाः – च । । (iii) अत: केवलं - भव । (3) Explain the force of अपि in the sentence,

  • अपि कुशलं ?' etc.

वि-लम्ब (Atm.) To delay. प्रवेशय Admit. स्वस्ति Hail. अभि-वाद् (At1.) To salute. आासू (Atm.) To sit. अथ किम् Yes. पार्थिवः A king. वधूः A daughter-in-law. अनु-ग्रह To favour. १४. अपहृतगोधनं ब्राह्मणाय प्रत्यर्पणम् । अथैकदा केचित्तस्कराः कस्यचिद्ब्राह्मणस्य गोधनमपाहरन् । तदा स ब्राह्मणः क्रुद्धः खाण्डवप्रस्थमागम्य पाण्डवानुदक्रोशत् । प्रसह्य ह्रियते गोधनं क्षुद्वैशंसैर्नरैः । धावत पाण्डवाः । अपहृतगोधनं ब्राह्मणाय प्रत्यर्पणम् । कुन्तीपुत्रो धनञ्जयस्तस्य विप्रस्य तानि वाक्यान्यशृणोत्। भीतो मा भवेति स तं द्विजमभाषत । किंतु तेषामायुधान्यासंस्तत्रासीद्धर्मराजः कृष्णया सह । अतोऽसौ सम्प्रवेशायाशक्त आसीत् । तदासौ कौन्तेयो दुःखितोऽचिन्तयत् । यद्यस्य विप्रस्याद्य रक्षणं न करोमि तर्हि महानधर्मो भवेत् । अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । किंतु शरीरस्य विनाशेन धर्म एव श्रेष्ठः । इति विनिश्चित्यानुप्रविश्य धनुरादाय च ब्राह्मणं प्रत्यभाषत । ब्राह्मणाऽऽगम्यतां शीघ्र यावत्ते क्षुद्रा न दूरे गता इति । स महाबाहुरनुसृत्य तांश्चौरानवजित्य तद्भोधनं तस्मै ब्राह्मणाय च प्रत्यप्र्य. पुरमागच्छत् ।

(1) () Separate the following words: वाक्यान्यशृणोत् तेषामायुधान्यासंस्तत्रासीद्धर्मराज तांश्चौरानजित्य । (6) Explain the following'sa11dhis: - अशक्त आसीत् । धर्म एव । गता इति । (2) Fill in the blanks :- ( i ) केचित्तस्करा ब्राह्मणस्य - अपाहरन् । (ii) यद्यस्य –रक्षणं –करोमि –महान् -- भवेत्। (3) Explain the forms :- आगम्य, ह्रियते, धावत, विनिश्चित्य, आगम्यताम्, प्रत्यप्र्य तस्करः A thief. गोधनं Wealth in the form of Cows. प्रसह्य By force. कृष्णा A २० ! 11ame of द्रौपदी. विनिश्चित्य Having resolved. महाबाहुः (One having long arms. प्रत्यप्ये Having restored.

१५. यूकामत्कुणयोः कथा । राज्ञः कस्यापि शयने चिरमासीदलक्षिता । यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ।। १ ।। अकस्मात्तत्र चोपेत्य कुतोऽपि पवनेरितः। विवेश शयनीयं तट्टीटिभो नाम मत्कुणः ।। २ ।। मन्निवासमिमं कस्मादागतस्त्वं व्रजान्यतः । इति मन्दविसर्पिण्या स दृष्टा जगदे तया ।। ३ ।। अपीतपूर्व पास्यामि राजासृक्तप्रसीद मे । देहीह वस्तुमिति तामवादीत्सोऽपि टीटिभः ।। ४ ।। ततोऽनुरोधादाह स्म सा तं यद्येवमास्स्व तत् । किंत्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखे । तच्छूत्वा टीठिभः सोऽत्र तथेत्युक्त्वा व्यतिष्ठत ॥ ५ ॥ नत्तं शय्याश्रितं तं च नृपमाशु ददंश सः । उत्तस्थौ च ततो राजा हा दष्टोऽस्मीति ब्रुवन् ॥ ६ ॥ ततः पलायते तस्मिस्त्वरितं मत्कुणे शठे । ': विचित्य राजभृत्यैः सा लब्धा यूका व्यपाद्यत ।। ७ ।। // सर्वदमनः सिंहशिशुना सह क्रीडति


EXERCISES. (1) Separate the following words:–चिरमासीदलक्षिता । कुतश्चिदागत्य । चोपेत्य । तट्टीटिभः । मन्निवासमिमं । ततोऽनुरोधादाह । यद्येवमास्स्व । तच्छुत्वा । तथेत्युक्त्वा । तस्मिस्त्वरितम् । (2) Explain the peculiarity of :-स्म; व्यतिष्ठतः कस्यापि । (3) (८) विवेश= अविशत् (entered1); जगदे—अगद्यत ( was spoken ); अवादीत्-अवदत् (spoke); ददंश-अदशत् (bit); उत्तस्थौ=उदतिष्ठत् (got up). () 2xplain the forms :-उपेत्य, ब्रज, देहि, आह, आस्व, (4) State the moral of this lesson in Sanskrit in 2. Single sentence शयनं-शयनीयं-शय्या A bed. अलक्षित U7 noticed. यूका A louse. मत्कुणः A bug. पवनेरित Wafted by the wind. त्रज् (ब्रजति) T० go. अपीतपूर्वम् Not drunk before. असृङ्ग Blood. प्रसीद 13e pleased. वस्तु To live. अकाले At an improper time . नक्तं At imight. आशु 1mmediately. विचित्य Having searched. व्यपाद्यत Was killed. १६. सर्वदमनः सिंहशिशुना सह क्रीडति । प्रथमा तपस्विनी-वत्स, मा खलु चापलं कुरु । कथं गत एवात्मनः राजा---( अवलोक्य ) को नु खल्वयं बालः । स प्रक्रीडितुं सिंहशिशु, बलात्कारेण कर्षति । बालः-जुम्भरव सिंह, दन्तांस्ते गणयिष्ये । प्रथमा- अविनीत, किं नः सत्त्वानि पीडयसि । हंत, वर्धते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । द्वितीया तपस्विनी–एषा खलु केसरिणी तत्रोपद्रवं करिष्यति यदि तस्याः पुत्रकं न मुञ्चसि । बालः–( सस्मितम्) अहो, बलीयः खलु भीतोऽस्मि । राजा---किं नु खलु बालेऽस्मिन् स्निह्यति मे मनः । प्रथमा- वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं क्रीडनकं तुभ्यं यच्छामि। बालः-कुत्र, यच्छ मे तत् । द्वितीया-सुव्रते, गच्छ त्वम्, मदीय उठजे मृत्तिकामयूरस्तिष्ठति तमस्योपहर । । प्रथमा-तथा (इति गच्छति ) बालः–(विहस्य) अनेनैव तावत्क्रीडिष्यामि ।


(1)-Separate the following words : खल्वयं; दन्तांस्ते; तमस्यापहर । (2) (Change the voice of the following: (1) स सिंहशिशु बलात्कारेण कर्षति । (ii) अपरं कीडनक तुभ्यं यच्छामि । (3) (2) Explain the peculiarities of : स्थाने; हंत; खलु. (b) Re-write the following sentences, using the words given in brackets in their proper forms (1) अस्मिन् (बाल) मे मनः (स्निह्) . (ii) तपस्विनी क्रीडनकं (सर्वदमन) (दा) चापलं A rash act. प्रकृतिः Natural disp० sition. नृम्भू ( जूम्भते) to open. अविनीत Rude. संरम्भः Turbullence. स्थाने Properly. केसरिणी A 1ioness . स्निह् To feel affection for. क्रीडनकः-क A toy. उटजः A hut. मयूरः A peacock . १७, जरासंधजन्मवृत्तान्तः । (प्रथमो भागः) आसीत्पुरा बृहद्रथो नाम मगधाधिपतिः । तस्य द्वे भार्ये आस्ताम् । किंतु प्रजाहीनश्चासौ राजा । एकदा महात्मनो गौतमस्य पुत्रश्चण्डकौशिको नाम यदृच्छयाऽऽगत इत्यशृणोत् । ततः स राजा पत्नीभ्यां सह तमुपागम्य पर्यंतोषयत् । परितुष्टोऽसौ सत्यवागृषिस्तं नृपमवदत् । हे राजेन्द्र, परितुष्टो ऽस्मि, वरं वरयेति । तदा स नृपतिरभाषत । भगवन्, किं संततिरहितस्य मे वरेण, राज्यमुत्सृज्य तपोवनाय प्रस्थितोऽहमिति ।

ि तच्छूत्वाऽम्रवृक्षस्यच्छायायां समुपविष्टोऽसौ मुनिध्र्यानपरोऽभवत् । तदा तस्योपविष्टस्य मुनेरुत्संगे न्यपतदेकमाम्रफलम् । तदृहीत्वा मुनिश्रेष्ठो राज्ञे दत्त्वावदच । गच्छ राजन्कृतार्थोऽसि, अधुना निवर्तस्व नराधिपे । (1) Separate the following : प्रजाहीनश्चासौ; यदृच्छयाऽऽगतः; सत्यवागृषिस्तं; वरयेति; नृपतिरभाषत (2) Fill in the blanks :- ( i ) तस्य द्वे – आस्ताम् । (ii) किंतु – चासौ राजा ।

(3) Explain the following : - भार्ये आस्ताम् । पत्नीभ्यां सह । किं मे वरेण । राज्ञे दत्त्वा । संततिरहितः, प्रजाहीनः Having no issue. यदृच्छया By chance. पर्यंतोषयत् Satisfied. सत्यवाक् A truth-speaker. वरः A b00n. उत्संगः A lap. कृतार्थ Having gained one's object. १८, जरासंधजन्मवृत्तान्तः । (द्वितीयो भाग:) मुनेर्वाक्यं श्रुत्वा स नृपः स्वगृहं गतः । तत्फलं च द्वाभ्यां पत्नीभ्यां स प्रायच्छत् । ते तदाम्रफलं द्विधा कृत्वाऽभक्षयताम् । तत्फलभक्षणात्तयोर्गर्भ समभवत् । श्रुत्वा च तत्स नृपतिः परं सुखमलभत। अथ गच्छता कालेन ते उभे शरीरशकले प्राजायेताम् । तदवलोक्य खिन्ने ते भगिन्यौ तच्छकले अत्यजताम् । तयोर्धात्र्यौ ते गृहीत्वा रथ्यायामत्यजताम् । ते च शकले जरा नाम राक्षसी प्रगृह्य समयोजयत् । समानीतमात्रे तु ते एकमूर्तिधरो वीरः कुमारः समपद्यत । सा तु राक्षसी तं बालमुपादाय राजानं च गत्वाभाषत । हे बृहद्रथ, प्रगृह्यतामसैौ तव सुतः । तव पत्नीद्वये जातः किंतु धात्रीजनेन रथ्यायां परि त्यक्तोऽसौ । स च मया परिरक्षित इति । राजाऽपि तं कुमारं संगृह्य प्रीतः प्राविशदृहम् । तस्य बालस्य यत्कृत्यं तत्सर्वं स तदाकरोत् । जरया संधितोऽसौ जरासन्ध इति तस्य नामाकरोत् ।


( 1 ) Separate the following words : तदाम्रफलम्; तच्छकले; प्राविशदृहम् (2) Fill in the blanks :- (1) श्रुत्वा च तत्स – परं – अलभत । (ii) ते च शकले जरा – राक्षसी प्रगृह्य – । (3) Explain the following forms : श्रुत्वा; प्राजायेताम्; प्रगृह्य; समपद्यत; उपादाय; प्रगृह्यताम्; संधितः । (4) (9. कथं जरासन्धस्तन्नाम लब्धवान् । द्विधा कृत्वा Cutting into two parts. गर्भः A f08tus. गच्छता कालेन [1 course of time. शकलः-लं A piece . समयोजयत् joined together. समानीत Brought together. एकमूर्तिधरः Bear ing one complete body. द्वयं (द्वितयं, द्विकं) A collection of two. धात्री A 1urऽe. संधित Joined together . १९, लवचन्द्रकेतुसंवादः । ( ततः प्रविशति सुमन्त्रसारथिना सह चन्द्रकेतुः) चन्द्रकेतुः-आर्य सुमन्त्र, पश्य । कोऽयं बालवीरो योऽस्माकं सैन्यानामुपरि शरवृष्टिं करोति । लवचन्द्रकेतुसंवादः । २७


सुमन्त्रः– आयुष्मन् । लव इति दूतैः कथितम् चन्द्र०–भो भो लव महाबाहो,। किं तवैतैः सैनिकैः । एहि, एष तिष्ठाम्यहमत्र पुनर्युद्धाय । सुमन्त्रः-(स्वगतम्) कथमीदृशेन वीरेण सह वत्सस्य चन्द्रकेतोर्युद्ध मनुजानीमः। अथवा, उपस्थिते युद्धे किं कुर्मः । (प्रकाशम्) कुमार, पश्य । प्रतिनिवृत्त एष वीरः । ( ततः प्रविशति लवः) कुमारौ–(अन्योन्यं प्रति) अहो प्रियदर्शनः कुमारः । लवः–(चन्द्रकेतुमवलोक्य, स्वगतम्) एनं दृष्टा कामप्यवस्थामनुभवाम्य हम् । यथा चन्द्रस्योदये कुमुदं विकसति तथैवामुं विलोक्य मम दृष्टिरानन्दं गच्छति । किंतु ममायं बाहुः पुनर्युद्धाय फुरत्येव । चन्द्र०- आर्य, अयमसा चन्द्रकातुराभवादय । सुमन्त्रः -वत्स्, यदि त्वां राजा रामभद्रः पश्येत्तदा तस्य हृदयं स्नेहेनाद्रं भवेत् । लवः–सुजनः स राजर्षिः श्रूयते । सर्वे जनास्तं बहु मन्यन्ते । किंतु भवतामश्वस्य रक्षकाणां वचनानि मम कोपं जनयन्ति । चन्द्र०–किं न सहते भवान् मे तातस्य प्रतापम् । लवः –अस्वेव तत् । ननु पृच्छामि चन्द्रकेतो किं शौर्यमेकस्मिन्नेव पुरुषे तिष्ठति । सुमन्त्रः–नैव खलु जानासि देवं रामभद्रम्। अत एवं वदसि । तेन रामभद्रेण युद्धे पराजितः परशुरामः । अपि श्रुतमेतद्भवता । २८ लवः–(विहस्य) आर्य, जामदयः पराभूत इति िकमर्थ स्तूयतेऽसौ । श्रृणु, द्विजानां वीर्य वाण्यामेवास्ति । किंतु क्षत्रियाणां वीर्य बाह्वोरेव वर्तते । शस्त्र 'धारयन् ब्राह्मणो युद्धे पराजित इति कां स्तुतिमर्हति स नृपः । चन्द्र० – आर्य सुमन्त्र, कोऽयं बालो यो भृगुनन्दनं वीरं न गणयति। न हि जानाति तातचरितमपि । लवः—को हेि रघुपतेश्चरितं महिमानं च न जानाति । ताटकाया वधं कृत्वा महती कीर्तिर्येन लब्धा । कथं तेन खरो नाम राक्षसो निघूदितस्त प्रसिद्धमेव । वालिवधे यत्कौशलं तेन दर्शितं तदपि प्रख्यातमस्ति लोके । चन्द्र०–आः, अति हि नाम प्रगल्भसे । तातमप्यधिक्षिपसि । लवः–(स्वगतम्) अये, मयि क्रुद्धोऽसौ जातः । (प्रकाशम्) कुमार, एहि । युद्धभूमिमेव गच्छावः । (इति गच्छन्ति सर्वे ) Note - A dialogue for boys to act . .. अनु-ज्ञा 'To allow. प्रियदर्शन Beautiful. काऽप्यवस्था .A1 imdescribable state. अधि-क्षिप्र TO) Censure. २०, संकीर्णश्लोकाः । लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्ते दुःखमाप्नोति परत्रेह च मानवः ॥ १ ॥ । यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अधुवं नष्टमेव च ॥ २ ॥ संकीर्णश्लोकाः । जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।। ३ ।। दानोपभोगरहिता दिवसा यस्य यान्ति वै । स कर्मकारभन्नेव श्वसन्नपि न जीवति ।। ४ ।। उदये सविता रक्तो रक्तश्चास्तमने तथा । संपत्तौ च विपत्तौ च साधूनामेकरूपता ।। ५ ।। दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ ६ ॥ मनस्यन्यद्वचस्यन्यत्कार्यमन्यद्दरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ ७ ॥ काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥ ८ ॥ । चलति [0es 2stray. तृषा [Desire. परत्र IIn the 1ext world. बुवाणि Things which are certain (which are in one's handl). अधुवाणि Things which are u11certain, i. (e. 10t in one's ha.md. क्रमशः (Gradu ally. श्वसन्नपि Although breathing . कर्मकारभस्रा A bell()w of a blackSmith. व्यसनम् A bad habit. रक्त Red. एकरूपता Uniformity of character. परिहर्तव्य Should be avoided. मन० (Ome thing in mind, another in speech and at third in act. विनोदः An amusement. धीमत् A talented man. ३०

२१. शकुन्तलाजन्मवृत्तान्तः । राजा दुष्यन्तः–वयं तावद्भवत्योः सखीगतं किमपि पृच्छामः । सख्यौ—अनुग्रह एवेयमभ्यर्थना ।

संस्कृतकथासंग्रहः

राजा–भगवान्काश्यपोऽविवाहित इति प्रसिद्धम् । इयं च युवयोः सखी शकुन्तला तस्यात्मजेति कथमेतत् । अनसूया-शुणोत्वार्यः । अस्ति कोऽपि कौशिक इति महाप्रभावो राजर्षिः । राजा-अस्ति । श्रूयते । अनसूया-तमावयोः प्रियसख्याः िपतरमवगच्छ। पिरत्यक्तायाः शरीर संवर्धनादिभिस्तातकाश्यपोऽस्याः पिता । राजा–परित्यक्तशब्देन जनितं मे कौतूहलम्। आमूलाच्छ्रोतुमिच्छामि। अनसूया-शृणोत्वार्यः । गौतमीतीरे पुरा किल स राजर्षिरुग्रं तप सुभद्राहरणम् ३१ आचरत् । तदा तस्य मनः प्रलोभयितुं भीतैर्देवैर्मेनका नामाप्सराः प्रेषिता । तस्यामियं जाता । राजा- --सर्वथाप्सरःसंभवेषा । (1) Separate the following words : आमूलाच्छूोतुमिच्छामि; शृणोत्वार्यः; राजर्षिरुग्रम् । (2) Explain the peculiarities : वयं पृच्छामः । आमूलात् । किल । (3) (9). कथ्यतां शकुन्तलायाः जन्मवृत्तान्तः संस्कृतभाषायाम् । अनुग्रहः A favour . अविवाहित: A bachelor. आत्मजा A daughter. शरीरसंवर्धनं Nourish mment of the body. कौतूहलं (Curiosity. आमूलात् From the beginning. उग्र Austere . प्रलोभयितुम् To auttract. २२. सुभद्राहरणम् एकदा रेवतकपर्वते परिभ्रमन्तौ वासुदेवः पार्थश्च वसुदेवसुतां शुभामलं कृतामपश्यताम् । दृष्टव तामर्जुनस्य हृदयेऽनुरागः समजायत । तदवलोक्य कृष्णोऽवदत् । पार्थ, ममैषा भगिनी सुभद्रा नाम पितुर्मे दयिता सुता। यदि तव मनसि वर्तते तर्हि कथयामि पितरं स्वयमिति । । तदार्जुनेन भणितम् । यदि ते स्वसा मम महिषी भवेत्तर्हि मम सर्व कल्याणं कृतं भवेत् । हे जनार्दन, अस्याः प्राप्तौ क उपायः स्यात्तं कथय मामिति । तदाभिहितं वासुदेवेन । कौन्तेय, स्वयंवरः क्षत्रियाणां विवाह एव । किंतु स संशयितः । बलेन हरणं शूराणां क्षत्रियाणां प्रशस्यते । अतस्त्वमर्जुन: मम कल्याणीं भगिनीं प्रसह्य हरेति ।

{ , { संस्कृतकथासंग्रह // त ' = (८) ततो रैवतके गतां कन्यां विदित्वा धनञ्जयो रथमादाय प्रायात् । सुभद्रा तु शैलेन्द्रं सर्वाणि च दैवतान्यभ्यच्र्य गिरेः प्रदक्षिणं च कृत्वा द्वारकां प्रति प्रातिष्ठत । तामुपसृत्य कौन्तेयः बलादारोपयद्रथम् । तां चारुसर्वाङ्गीं शुचि स्मिंतां च सुभद्रामादाय स पुरुषव्याघ्रो रथेन स्वपुरं प्रति प्रायात् । (1) Separate the following words : दृशैव; ममैषा; हरेति; दैवतान्यभ्यच्र्य । (2) Re-write the following sentences, using the words given in brackets in their proper forms :- ( i ) सुभद्रा (द्वारका) प्रति (प्र-स्था Imperf.) संकीर्णश्लोकाः । (3) (Change the voice of the following :- (1) परिभ्रमन्तौ वासुदेवः पार्थश्च वसुदेवसुतामपश्यताम् । (ii) तदाभिहितं वासुदेवेन । (iii) तां कौन्तेयो रथमारोपयत् । (4) Fxplain clearly the following words : स्वयंवरः, शैलेन्द्रः, चारुसर्वाङ्गी, शुचिस्मिता, पुरुषव्याघ्रः । (5) (9. कथं सुभद्रापहृतार्जुनेन तद्वण्र्यताम् । दयिता Dear. महिषी A crowmed queen. संशयित Doubtful. प्रसह्य By force. प्रशस्यते Is better. पुरुषव्याघ्रः A1 (excelle1t person. २३, संकीर्णश्लोकाः । न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ १ ॥ अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापनैर्बध्यन्ते मत्तदन्तिनः ॥ २ ॥ नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ।। ३ ।। स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च । न हि चूडामणिः पादे नूपुरं मूर्धि धार्यते ।। ४ । क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ ५ ॥ ३३ ( । . ३४ संस्कृतकथासंग्रहः यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ।। ६ ।। सत्यं शौर्य दया त्यागो नृपस्यैते महागुणाः । एतैस्त्यक्तो महीपालः प्राप्तोति खलु वाच्यताम् ॥ ७ ॥ लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्त तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् । ८ । । संशयमनारुह्य Without running a risk. भद्रम् Welfare. संहतिः Union. कार्यसाधिका Accomplishes the desired (object. गुणत्वमापन्न Turned into a rope. मत्तदन्तिन् An intoxicated elephant. अभिषेकः Corormation ceremony. संस्कारः A Sacred rite. मृगेन्द्रता Sovereignty over the beasts. विक्रमार्जित राज्यम् A kingdom acquired by valour. स्थाने नियोज्यन्ते Set on the proper places. चूडामणिः A Crest jewel. नूपुरं An arnklet. लोचनाभ्यां विहीन (One who is blind. दर्पणः . :(Charity. (Censure. A mirrorत्यागः वाच्यता लालयेत् 3rd Pers. Sing. Pot. of लल 10th conj. or causal (लालयति-ते To fondle). २४. सुन्दापसुन्दकथा । (प्रथमो भागः) पुरा निकुम्भो नाम बलवान्दैत्येन्द्रोऽभवत् । तस्यास्तां भीमपराक्रमौ द्वौ पुत्रौ सुन्दोपसुन्दौ नाम । त्रैलोक्यविजयार्थाय तावुग्रं तपोऽतपताम् । तयोस्तपसा तुष्टः पितामहस्तावभिगम्य वरं वृणुतमित्यभाषत । ताववदताम् । सुन्दोपसुन्दकथा । त्रिषु लोकेषु कस्मादपि नौ भयमन्योन्यमृते न स्यादिति । यठप्रार्थितं तद्यच्छामि वामित्युक्तं ब्रह्मणा । वरं लब्ध्वा तौ भ्रातरौ स्वमेव भवनं गतौ । ततस्तौ क्रूरौ सर्वां महीं पीडयितुमारब्धौ । आश्रमा भग्रा ऋषयो हता एवं च जगत्सर्वं शून्यमभवत् । तदा देवर्षयो महर्षयश्च सर्वे सुन्दोपसुन्दयो स्तत्कर्म दृष्टा परमदुःखिताः पितामहस्य भवनमभ्यगच्छन् । सुन्दोपसुन्दयो सर्वं कर्म च तस्मै ते न्यवेदयन्। (1) Note the uses of भयम् and ऋते in the following (1) कस्मादपि भयम् etc. (ii) अन्योन्यमृते । (2) Fill in theblanks : (1) तौ - तपः - । (ii) – तुष्टः पितामहः – वृणुतमिति – । (iii) आश्रमाः – – हता एवं च जगत्सर्वं – अभवत् । (3) (Change the voice of the following : (1) तावुग्रं तपोऽतपताम्। (ii) तदा देवर्षयस्तयोः सर्वं कर्म तस्मै न्यवेदयन् । उग्र . ?The God.Brahma Austere िपतामहः . ऋते Except. शून्य Lonely. ३६ __ _ २५, सुन्दोपसुन्दकथा । (द्वितीयो भागः) श्> ) ] सर्वेषां तद्वचः श्रुत्वा पितामहो मुहूर्तमिव विचिन्त्य विश्वकर्मीणमाह्वयत् । सृज्यतां लावण्यवत्येका प्रमदेति तं समादिशत् । तेन महता प्रयत्नेन रूपेणा प्रतिमा नारी निर्मिता । पितामहस्तिलोत्तमेति तस्या नामाकरोत् । अवदच तिलोत्तमे, गच्छ सुन्दोपसुन्दाभ्याम्, ताभ्यामन्योन्येन यथा वैरं स्यात्तथा कुर्विति । तथेति प्रतिज्ञाय पितामहं नमस्कृत्य च सा गता । सा शनैर गच्छतं देशं यत्रास्तां तौ महासुरौ । तस्याः सौंदर्य दृष्टैव तौ व्यथितौ सम भवताम् । सुन्दस्तां दक्षिणेन करेणागृह्णादुपसुन्दस्तु वामेन पाणिना । इयं मम भार्येति सुन्दोऽभ्यभाषत । ममैव सेत्युपसुन्दोऽवदत् । नैषा तव ममैषेति तौ तस्या रूपेण सम्मत्तौ गदे प्रगृह्यान्योन्यं न्यहताम् । गदाभिहतौ तौ धरणीतले न्यपतताम् । चित्रफलकदर्शनजः संतापः देव्याः । ३७ (1) (Change the voice of the following : (1) पितामहो विश्वकर्माणमाह्वयत् । (ii) तेन नारी निर्मिता । (2) Explain the following forms : नमस्कृत्य, प्रतिज्ञाय, पाणिना, न्यपतताम. (3) 9. संक्षेपेण लिख्यतां सुन्दोपसुन्दकथा । विश्वकर्मन् A 11ame of the architect of Gods. अप्रतिम Matcless. वैरम् Emmity. गदा A 17ace. २६. चित्रफलकदर्शनजः संतापः देव्याः । (विदूषको बाहू प्रसार्य नृत्यति । नृत्यतस्तस्य कक्षान्तरात्फलकः पतति ।) काञ्चनमाला---( फलकं गृहीत्वा निरूप्यापवार्य ) भत्रिं, प्रेक्षस्व तावकिमत्र चित्रफलक आलिखितम्। वासवदत्ता–(निरूप्यापवार्य) काञ्चनमाले, अयमार्यपुत्रः । इयं पुनः सागरिका । किं न्वेतत् । कांचन०–भत्रिं, अहमप्येतदेव चिन्तयामि । वासव०-(सकोपम्) आर्यपुत्र, केनेदमालिखितम् । राजा---(अपवार्य) वयस्य, िकं ब्रवीमि। विदू०-(अपवार्य) भो मा चिन्तय । अहमुत्तरं यच्छामि। (प्रकाशं वासवदत्तां प्रति ) भवति, मान्यथा संभावय । प्रियवयस्येनैतदालेख्यचातुर्य दर्शितम् । ३८ राजा-यथाह वसन्तकस्तथैवैतत् । वासव०–(फलकं निर्दिश्य) आर्यपुत्र, एषाऽपि याऽपरा तव समीप आलिखिता तत्किमार्यवसन्तकस्य नैपुण्यम् । राजा–देवि, अलमन्यथा शङ्कया । इयं हि कापि कन्यका स्वहृदयेनैव परिकल्प्यालिखिता । न तु पूर्वं दृष्टा। विदू०–भवति, सत्यं सत्यम् । शपे ब्रह्मसूत्रेण यदीदृशी कदाप्यस्मा भिदृष्टपूर्वा । वासव०- आर्यपुत्र, मम पुनरेतचित्रफलकं प्रेक्षमाणायाः शीर्षवेदना समुत्पन्ना । तद्वच्छाम्यहम् । (प्रस्थिता) (1) Explain the following Sandhis : चित्रफलक आलिखितम्; समीप आलिखितम् (2) Explain the following forms : प्रसार्य, निरूप्य, अपवार्य, गृहीत्वा, भवति, परिकल्प्य, प्रेक्षमाणायाः, समुत्पन्ना, प्रस्थिता (3) Write a grammatical note on : अल शङ्कया; शपे ब्रह्मसूत्रेण. हस्तौ प्रसार्य Having stretched forth hands. कक्षान्तर An arm1-pit. चित्रफलकः A picture-board. आलिखित Painted, drawn. आलेख्यचातुर्ये Skill in drawing. शपे ब्रह्मसूत्रेण (1) swear by the sacred thread. शीर्षवेदना Headache. २७, लङ्कादहनम् । स्वभ्रातुर्बिभीषणस्य वचनं श्रुत्वा दशग्रीव इदं वचनमब्रवीत् । सम्यगु तं हि भवता । दूतवधः खलु निंद्यः । अतोऽस्य कपेर्वधायान्य उपायोऽ वश्यं क्रियताम् । कपीनां किल लाङ्गलमिटं भवति भूषणम् । तदस्य दीप्यतां शीघ्रम् । तेन दग्धेनासौ वानरो गच्छतु । तस्य सर्वे बांधवाः सुहृज्जनाश्च दीनमङ्गवैरूप्यकर्शितं तं पश्यन्विति ।

  • ५६ .

१७ } '। । // } तस्य तद्वचनं श्रुत्वा राक्षसाः क्रोधाभिभूतास्तस्य लाङ्गलं जीणैः कार्या सिकैः पटैर्वेष्टन्ते स्म । तैलेन परिषिच्याथ तेऽग्रिं तत्रोदधादयन् । ततस्ते राक्षसा हृष्टाः कपिकुञ्जरं परिगृह्य प्रागच्छन् । दह्यमाने च लाङ्गले स वानरोऽचिन्तयत् । प्रदीप्तोऽग्रियं कस्मान्न मां दहति । अथवा, राघवस्य तेजसा पितुश्च मम सख्येनासौ पावको न मां दहतीति । पुनश्च कथमस्य बन्धनस्येहैव प्रतिक्रिया युक्ता भवेत्। इति पुन र्विचिन्त्य स महाकपिः पाशांश्छित्वा वेगेनोदपतत् । ततोऽसौ प्रदीप्तलाङ्गलो लङ्काया भवनाग्रेषु िवचरितुं प्राक्रमत । विचरता तेन तेषु तेषु गृहेषु अििवनिक्षिप्तः। एवं तेन कपिकुञ्जरेण रावणकुम्भकर्णा दीनां, बिभीषणगृहं वर्जयित्वा, सर्वेषां राक्षसानां महार्हणि भवनानि दग्धानि । समस्तां लङ्कां प्रदह्य स महाकपिलडूलान् िसमुद्रे निरवापयत् । (1) Explain the forms : श्रुत्वा, उक्त, दीप्यताम्, दग्ध, जीर्ण, हृष्ट, परिगृह्य, छित्त्वा, निरवापयत् (2) Write notes (on : तेषु तेषु गृहेषु; कपिकुञ्जर सम्यक् Properly. दूतवधः Killing of a messen ger. इटं भूषणं A dear ormament. दीप्यतां Let it be set on fre. अङ्गवैरूप्यकार्शत With the body deform ed. जीर्ण107. कापोसिकः पटः A piece of cotto1 cloth. परिषिच्य तैलेन 50alked in oil. हृष्ट Delighted. कपिकुञ्जरः An excellent monkey. प्रतिक्रिया Retalia tion. पाशः A bond. आमेिं विनिक्षिप्य Having set fre to. महार्ह (Costly. निरवापयत् Quenched] २८. नायकस्यादायम् । वृद्धा—हा पुत्रक, वासुकिना परित्यक्तोऽसि । कस्तेऽपरः रक्षणं करिष्यति । नायकः--(सत्वरमुपसृत्य) नन्वहमहम् । अम्ब, नन्वहं विद्याधरतव पुत्ररक्षणार्थमेवागतः । अतस्त्वं धीरा भव । नायकस्यौदार्यम् । दृष्टद्धा–पुत्रक, पुनरप्येतान्यक्षराणि भण । नायकः--किं पुनरभिहितेन । ननु कर्मणैव संपादयामि । ४१ वृद्धा-पुत्रक, चिरं जीव । नायकः---अम्ब, प्रत्यर्पय मम वध्यचिह्नम् । एतत्प्रावृत्य ते पुत्रस्य जीवितरक्षणार्थ विनतासुताय स्वदेहमाहारयितुं यच्छामि । शङ्खचूडः–अहो, जगद्विपरीतमस्य महासत्वस्य चेतः। यदर्थमयं ताक्ष्र्यः प्रतिदिनं नागानत्ति तानेव प्राणान्परार्थे तृणमिव त्यजति । (नायकमुद्दिश्य) भो महात्मन्, दर्शिता खलु त्वयाऽऽत्मप्राणप्रदानव्यसवायेन मयि दयालुता । तदलं निर्बन्धेन । नायकः-कुमार शङ्खचूड, परहितं साधयितुं प्रयतमानं किमवरुणसि माम्। प्रसीद, दीयतां मे वध्यचिह्नम्। शङ्ख०--किं वृथा प्रयासेन । अथानुकम्पनीया वयं तदियं माता न परित्यजति जीवितं तथाभ्युपायश्चिन्त्यताम् । नायकः—ननु चिन्तित एवोपायः । स च त्वदधीनः । शङ्ख०- क इव । नायकः---यदि जीवन्तीं मातरमिच्छसि तद्रक्षात्मानं ममासुभिः । अयमेवोपायः । तदर्पय वध्यचिह्नम् । ( ततः प्रविशति सह वाससा कञ्चुकी ) कैचु०-इदं रक्तांशुकयुगलं देव्या प्रेषितम् । तदेतत्परिधत्तां कुमारः । ४२ नायकः–(गृहीत्वा ) दिष्टया सिद्धो मे मनोरथः । एतत्परिधाय गरु डागमनसमयं प्रतिपालयन्निमां वध्यशिलामारुह्य तिष्ठामि । ( तथा करोति ) (1) Separate the following words : नन्वहम्; पुनरप्येतान्यक्षराणि; कर्मणैव; अभ्युपायश्चिन्त्यताम्; प्रति पालयन्निमाम् (2) Re-write the following sentences , using the words given in brackets in their proper forms ( i ) किं वृथा (प्रयास ) (ii) तदलं (निर्बन्ध ) . (iii) तद्रक्षात्मानं मम ( असु) । नायकः A hero. वासुकिः Name of the king of smakes. अम्ब Voc. Sing. Of अम्बा, A mother. विद्याधर A class of demi-gods. वध्यचिह्नम् A token of a victim. विनतासुतः (Garuda. विपरीत (Contrary. महासत्वः A 10ble-minded person. ताक्ष्यैः A 1ame of (Garuda. नाग: A SImake. निर्बन्धः ['ersistence. परहितं The welfare of others. अव-रुधू To prevent. अनु कम्पनीय Fit to be pitied. त्वदधीनः IDepending on you. युगलं A pair. दिष्टया A particle meaning

  • Joy.' प्रतिपालयन् Waiting for. वध्यशिला A slab of

stor1e (on which people are killed. संकीर्णश्लोकाः । २९. संकीर्णश्लोकाः । सर्वद्रव्येषु विचैत्र द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनार्थत्वादक्षयत्वाच सर्वदा ।। १ ।। विद्या शस्रस्य शास्रस्य द्वे विद्ये प्रतिपत्तये | ? ! आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ।। २ ॥ यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ३ ॥ अजातमृतमूर्खाणां वृरमाद्यौ न चान्तिमः । सकृदुःखकरावाद्यावन्तिमस्तु पदे पदे ।। ४ ।। छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ ५ ॥ शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चंदनं न वने वने ।। ६ ।। जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ।। ७ ।। स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ।। ८ ।। यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षति च द्विजम् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ।। ९ । चिन्तनीया हि विपदामादावेव प्रतिक्रियाः । न कूपखननं युतं प्रदीते वह्निना गृहे ॥ १० ॥ अतिदपें हता लंका अतिमाने च कौरवाः । अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितम् ॥ ११ ॥ १, । ४३ ४४ अनुत्तम "The best. अहा०-च (07 account of the incapability of being taken away, valued or exhausted. प्रतिपत्ति: Fame. आद्रियते ( आ-ट Pass.) Is respected. प्रभुत्वं Sovereignty. अविवेकिता Rash mess. चतुष्टयम् A Collection of four. अन्तिमः The 1ast one. माणिक्यं A ruby. अपरिहार्य Unavoidable. आराधनं Pleasing. व्यथा Agory. (Ver. 9) यः refers to शर: An arrow. वध्य Fit to be killed. रक्ष्य Fit to be protected. क्षीरं Milk. आ-दा (Atm.) To receive. तन्मिश्राः (Ad]. to अपः) Mixed with it. चिन्तनीय Should be thought of. प्रतिक्रिया A remedy. कूपखननं Digging of a well. युक्त Proper. अतिदर्पः Excessive pride. लङ्का . . लङ्कानाथः ]Ra.vana. दानं (Charity. सवं मत्यन्तगर्हितम् Extremes are always bad. संस्कृतकथासंग्रहः १. दक्षमखनाशः । एकदा भगवाञ्शंकरः पार्वतीं रहसि प्राह । देवि, पुरा दक्षप्रजापतेस्त्वं तथान्याश्च बह्वयः कन्यका जाताः । स मह्य भवतीं प्रायच्छद्भर्मदिभ्यश्चापरा: । कदाचित्तेन यज्ञे जामातरोऽखिला आहूताः । किंत्वहमेवैको वर्जितः । ततः स त्वयाऽपृच्छयत । किं न भर्ता ममाहूतस्त्वया तातोच्यतामिति । कपालमाली ते भर्ता कथमाहूयतां मखे। इत्यब्रवीत्स तदा । पापोऽयमस्मा जातेन किं मामुना देहेन । इति कोपात्परित्यतं शरीरं तत्प्रिये त्वया । स च दक्षयागस्तेन मन्युना मया नाशित इति । (1) Write notes (on : मह्य भवतीं प्रायच्छत् । किं ममामुना देहेन । (2) (Change the voice of the following : ( i ) स त्वयापृच्छयत । (ii) किं न भर्ता ममाहूतस्त्वया। (3) Explain the following forms : प्राह, बह्वयः, भवतीं, आहूतः, नाशितः. (4) (a) (Give as many Sanskrit words as you can for * a sacrifice. ' ४६ (b) State in your own words (in Sanskrit) why the sacrifce, performed by दक्ष, was destroyed by God Shiva. रहसेि In private. मखः A sacrifce. कपालः-ल The skull. कपालमालिन् A1 epithet of God Shiva . मन्युः Anger. नाशितः Destroyed. २. परपीडा न कर्तव्या । अथैकदा केचिद्वालकाः कासारस्य तटमुपगता जले च लीलया पाषा णान् प्रक्षेतुं प्रारभन्त । तेनान्तर्निवासिनो भेका अत्रियन्त । ततस्तेषामेकतमो वृद्धो ददुरो बहि रागत्याभाषत । बालाः, किमर्थ यूयमस्मासु शिलाः प्रक्षिपथ । तदावददेक कुमारः । भो मण्डूक, वयमेतानुपलान् वारिणि निक्षिप्य क्रीडामः । ततः सः दर्दूरः पुनरगदत्। दृषप्रक्षेपणं युष्माकं क्रीडा किंत्वस्माकं मरणमेव भवति। तदेतस्मात्खेलनाद्विरमतेति । एतदाकण्र्य, 'साधूक्तमनेन मंडूकेन, तस्मातृह मेव गच्छामो वयमित्येकेन दारकेण तदा भाषितम् । तस्य वचनं श्रुत्वा सर्वे कुमाराः स्वगृहं प्रतिन्यवर्तन्त । (1) Change the voice of the following sentences:- ( i ) तदावददेकः कुमारः । (ii) साधूक्तमनेन मंडूकेन । (ii) एकेन दारकेण भाषितम् । हनुमत्प्रत्ययार्थ सीता स्ववृत्तान्तं वर्णयति । (2) (a) Write a note on the following : खेलनाद्विरमत । (b) Mark the different words used in this 1essorm for : ४७. A boy, 2. fr(0, a Stone. (3) बालका लिख्यतां ताप्तर्यमस्याः कथायाः । भेकः, दर्दूरः, मंडूकः A frog. पाषाणः, उपलः, शिला () दृषद् (, ) A stone. वि-रम् (2.) to stop. ३. हनुमत्प्रत्ययार्थ सीता स्ववृत्तान्तं वर्णयति । उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् । स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः ।। १ ।। दुहिता जनकस्याहं वैदेहस्य महात्मनः । सीतेति नाम्रा चोक्ताहं भार्या रामस्य धीमतः ॥ २ ॥ ततस्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम् । अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ ३ ॥ तस्मिन्संध्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारमिदं वचनमब्रवीत् ॥ ४ ॥ न पिबेयं न खादेयं प्रत्यहं मम भोजनम् । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५ ।। यत्तदुतं त्वया वाक्यं प्रीत्या नृपतिसत्तम । तचेन्न वितथं कार्य वनं गच्छतु राघवः ।। ६ ।। स राजा सत्यवाग्देव्या वरदानमनुस्मरन् । मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥ ७ ॥ ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः । ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ।॥ ८ ॥ स विहायोत्तरीयाणि महार्हाणि महायशाः । विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। ९ ।। साहं तस्याग्रतस्तूर्ण प्रस्थिता वनचारिणी । न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ।। प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।। १० ।। ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः । प्रविष्टाः स्म पुराऽदृष्ट वनं गम्भीरदर्शनम् ॥ ११ ॥ वसतो दण्डकारण्ये तस्याहममितैौजसः । रक्षसापहृता भार्या रावणेन दुरात्मना ॥ १२ ॥ ।

  • ?)
    मंदमतिर्नारायणः ।

(1) Explain the following forms : संभ्रियमाणे, विहाय, प्रस्थिता, वनवारिणी, हीनायाः, बहुमान्य, अपहृता (2) Write notes on : सोपाध्यायः; वैदेही; सत्यवाक्; वासो न मे रोचतेः सौमित्रिः अमितौजाः मित्रनन्दन (3) Read this p0em and answer the following Questions in Sanskrit. (1) What was the relation of Sita to दशरथ and जनक ? (ii) Why did दशरथ grant the request (of कैकेयी ? प्रणाशिन् A slayer. धीमत् Talented. संम्रियमाण Articles being collected. वितथं Fallse. सत्यवाक् A truth-speaker. वरदानं A grant 0 2. b007. सत्यधर्म व्यवस्थित 1biding by truth. महार्हणि उत्तरीयाणि Costly attire. समादिशत् (Gave over to. तूर्ण Speedily. आदेशं बहुमान्य Abiding by the order of. पुराऽट्टं Not seen before. अमितैजस् (One possessed (of infinite lustre. ४. मंदमतिर्नारायणः । अयि बाल, किं त्वां व्यथयति । इत्येकदा क्यापि वृद्धया नारायणी नाम बालः पृष्टः । असौ कुमारः पुस्तकं हस्ते गृहीत्वा लोचनादुःखाश्रूणि विमुञ्चन्गृहद्वारि निषण्ण आसीत् । तदा तेन दारकेण भणितम् । अम्ब एतत्काव्यं कंठस्थं कर्तुमस्मदुरुणा वयं सर्वे छात्रा आदिष्टाः । येन तदस्खलितं पठ्येत तस्मै पारितोषिकं देयमित्यभिहितं शिक्षकेण । एतत्कर्तुं सर्वथाऽक्षमोऽस्म्यत

एव रुद्यते मया । इत्युक्ता साऽभाषत । कथमक्षमोऽसीतेि ।

तदा तेन शिशुना निगदितम् । तत्काव्यमतिदीर्घ कठिनं च । अपि च, सर्वे वयस्या 'मन्दमतिर्नारायण' इत्युक्त्वा मामुपहसन्ति । एतन्निशम्य सा स्थविरा स्त्री सस्नेहमवदत् । भो वत्स, मन्दोऽसीति तेषां वचनमवगणय्य, सर्वथा दृढनिश्चयेन वर्तितव्यम् । तेन ध्रुवा सिद्रिर्भवेदिति। भित्तिकामारोहन्तं कमपि शंबूकं स्वाङ्गुल्या निर्दिश्य सा पुनरभाषत, 'अवलोकयेमं कोषस्थम् । कथं स मन्दं मन्दं स्वमार्गमाक्रमति । अचिरा देव स भित्तिशिखरमारोहेत् । तथैव त्वया । प्रयतितव्यं येनान्ते सफलोद्यमो भविष्यसि । यदा यदा च त्वं विगलितधैर्यो भविष्यसि तदा तदा मनसि चिन्तयेमं भित्तिमारोहन्तं शंबूकम्' । इत्यभिधाय सा जरठा गता ।

तस्या उपदेशानुसारेण स्वपाठं पठितुं निश्चयः कृतस्तेन कुमारेण । अन्ते च स दिवसः संप्राप्तो यदा गुरुः सर्वान्कुमारांस्तत्काव्यं पठितुं क्रमशः आदिशत् । पञ्चषाणां कुमाराणां पठनानन्तरं नारायणस्य वारः समायातः । तस्मिनुत्थितमात्र एव सर्वे बालास्तत्स्खलनभीत्या प्रोच्चैर्व्यहसन् । किंतु नारायणेन स्तोकमपि प्रमादमकृत्वा स्वपाठः पठितः । तच्छूत्वा, 'साधु नारायण साधु' इत्युक्त्वा गुरुणा प्रहृष्टेन मनसा तस्मै पारितोषिकं समर्पितम् । अतो बालका मनस्यवधारयैतां संस्कृतोक्तिम् । मन्दोऽप्यविरतोद्योगः सदा विजयभाग्भवेदि'ति । संकीर्णश्लोकाः । (1) () Write a note on the following construc tions : ( 1 ) अत एव रुद्यत मया । (ii) तस्मिनुत्थितमात्र एव । (5) (Change the voice of the following: - ( i ) कयापि वृद्धया बालः पृष्टः । (ii) अवलोकयेमं कोशस्थम् । (2) () Prepare feminime forms of the following :- बाल, वृद्ध, कुमार, दारक, स्थविर, जरठ. () Prepare Sanskrit words like 'सस्नेहम्' for the following : With pity; with 1politer1ess; with aunger; with laugh; witl respect. (3) Write this story in Sanskrit in the form of a . dialogue. व्यर्थय (Caus. Of व्यथ A.) to pain. कंठस्थं कृ to 1e21rm by heart. अस्खलितम् Without a mistake. अवगणय्य Having disregarded. शंवूकः, कोशस्थः A small. वार: A turrm. प्रमादः A mistake. ५. संकीर्णश्लोकाः । निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चंद्रश्चाण्डालवेश्मनः ।। १ । ... कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्धिन वा तिष्ठद्विशीर्येत वनेऽथवा ।। २ ।। कायः संनिहितापायः संपदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ३ ॥ विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् । तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥ ४ ॥ : {.. : अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जित कृतप्रयत्नोऽपि गृहे न जीवति ॥ ५ ॥ मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टःपार्थे वसति नियतं दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ६ ॥ लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोंदरदर्शनं च । श्रा पण्डदस्य कुरुत गजपुङ्गवस्तु | धीरं विलोकयति चाटुशतैश्च भुङ्क्त ॥ ७ ॥ बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । निःशङ्क दीयते लोकैः पश्य भस्मचये पदम् ॥ ८ ॥ हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः । पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ९ ॥ यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तकि नाश्चात्युपानहम् ॥ १० ॥ हिरण्यकशिपुवृत्तान्तः । निर्गुणाः void of merits. संहरते Withdraws. वेश्मन् A house. धृतिः ?The course of action. मनस्विन् A wise man. सापगमाः Attended by separation. भङ्गुरम् Transitory. विस्मयः Perplexity of mind. प्रत्यूहः An obstacle. दैवहतं Struck by fate. वातुल Stupid. जल्पकः Talkative. अभिजातः Borm of a 10ble family. धृष्ट Bold. अप्रगल्भ Shy. अगम्य Un knowable. चालनं Wagging. पिण्डदः A master. चाटु शतं A hundred of fattering words. अभिभवास्पदम् An object of insult. महदाश्रयः A shelter of great persons. शौण्डिकी A woman who sells liquor . वारुणी Wine. दुरतिक्रम Difficult to be changed. उपानह A Shoe. ६. हिरण्यकशिपुवृत्तान्तः । (1) आसीत्पुरा दैत्येन्द्रो हिरण्यकशिपुर्नाम । वीर्येणाप्रतिमः स जलधिं प्रविश्य तप उत्तममकरोत् । तस्य तपसा प्रीतमना ब्रह्मा स्वयमागम्य, प्रीतोऽस्मि ते तपसानेन, वरं वरय, भद्रं ते, यथेष्टं काममाप्नुहीति हिरण्यकशिपुम वदत् । तदा हिरण्यकशिपुनोक्तम् । देवसत्तम, न देवा न गन्धर्वा न मानुषा न केऽपि वा मां हन्युः । ऋषयो मां शापैर्न शपेयुः । न शत्रेण नास्रण न केनापि वा मम वधो भवेत् । नाकाशे न भूमौ न रात्रौ न चापि वा दिवा स्याद्वधो मे । ददासि चेदेतान्वरान्वृणोम्यहमिति । ततो ब्रह्मणाभिहितम् । एतान्वरान् प्राप्स्यसि त्वमसंशयम् । इत्युक्त्वा ब्रह्मा ब्रह्मलोकं गतः ।


(II) - वरदानेन दर्पितो हिरण्यकशिपुर्दैत्यः सर्वाः प्रजाः पीडयितुं प्राक्रमत । त्रैलोक्यं वशमानीय न्यवसद्दानवो स्वर्गे । तेन दैत्येन्द्रेणातिपीडिताः सुराः सर्वे पितामहं समासाद्य खिन्ना प्राञ्जलयोऽनुवन् । भगवन्, त्रायस्व न इहागतान्, महद्भयं विद्यते नोऽस्मा ब्रह्माभाषत । मा भयं कार्य युष्माभिः । भगवान् विष्णुस्तं हनिष्यत्येव । इति पितामहवचः श्रुत्वा ते सर्वे क्षीरोदधिं प्रति गता देवेशमब्रुवंश्च । भगवन् । त्रायस्वास्मानद्य हिरण्यकशिपोर्वधात्। हे सुरोत्तम, वयं त्वां शरणमागता इति । देवानां वचः श्रुत्वा विष्णुर्वक्तुं प्राक्रमत । भयं त्यजतामरा अभयं वो ददाम्यहम् । वरदानेन गर्वितं दानवेन्द्रं निहन्यहम् । तस्माद्विबुधाः, स्वस्थानं शिष्यपरीक्षा । गच्छत । एवमुक्त्वा भगवान्नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनर्भीमरूपो हिरण्यकशिपुं गतः । ततस्तेन दैत्येन सह युद्धं कृत्वा हरिः सन्ध्याकाले तं दैत्येन्द्रं खरैर्नखैर भिनत् । एवं च तं महाबलं दैत्यश्रेष्ठं न्यघूदयत । (1) () Explain the following forms : - हन्युः, अभिहितम्; दर्पितः; समासाद्य; खिन्न; त्रायस्व () (Give Sanskrit words for : A (God; at demon (2 ) (). कीदृशो वरस्तेन राक्षसेन्द्रेण याचितः । केन कथं च स दानवो अप्रतिम Matchless. दर्पित Puffed up. प्राञ्जलयः With hands folded. खर Sharp. । ७. शिष्यपरीक्षा । (प्रथमच्छेदः) एकदा द्रोणाचार्यः कौरवपाण्डवानां धनुर्विद्यायां कौशलं परीक्षितुं तान्सर्वविद्याशास्रशिक्षितान्सर्वान् समानयत् । शिल्पिभिः कृतं कृत्रिमं भासं वृक्षाग्रे कुमाराणामविज्ञातम्ारोप्य लक्ष्यभूतमुपादिशच । भवन्तः सर्वे धनू प्यादाय सन्धितेषवो भासमेतं समुद्दिश्य तिष्ठत । मद्वाक्यसमकालं तु शिरोऽस्य निपात्यताम् । ततोऽसौ द्विजवरः प्रथमं युधिष्ठिरमवदत् । हे धर्म, बाणं सन्धत्स्व, मद्वाक्यान्ते तं विमुञ्चेति । ततो युधिष्ठिरो धनुर्गहीत्वा संस्कृतकथासंग्रहः गुरुवाक्याद्भासं समुद्दिश्यातिष्ठत् । मुहूर्तादेव द्रोणस्तमिदं वचनमब्रवीत् । नृपात्मज, पश्यस्येनं त्वं दुमाग्रस्थं भासम् ? ! इत्याकण्यं युधिष्ठिरः पश्यामी त्येवमाचार्य प्रत्यभाषत । पुनश्च द्रोणस्तमवदत् । अथ वृक्षमिमं मां भ्रातृन्वा प्रपश्यसि ? । स कौन्तेयस्तमुवाच । पश्याम्येनं वनस्पतिं भवन्तं तथा भ्रत्रात् न्भासं चेति । असंतुष्टो द्रोणस्तम्पसर्पत्यवदत् । ततः स महायशा दुर्योधनादीन्धा र्तराष्ट्रान् क्रमशः पर्यपृच्छत् । ते च सर्वे 'पश्याम' इत्यब्रुवन् । (द्वितीयच्छेदः ) ततः स्मयमानो द्रोणो धनञ्जयमभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेत लक्ष्य, विलोक्यताम् । मद्वाक्यसमकालं ते मोक्तव्यो भवेच्छरः। पुत्र, कार्मुकं वितत्य मुहूर्तकं तावतिष्ठ । एवमुक्तः सव्यसाची भासं समुद्दिश्य स्थितः । मुहूर्तीदेव तं द्रोणः समभाषत । पश्यस्येनं दुमस्थितं भासं मामपि चार्जुन । पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्या मीति । ततः प्रीतमना द्रोणस्तं पुनः प्रत्यभाषत । यद्येनं भासं पश्यसि तर्हि पुनहि किं पश्यसीति । भासस्य शिरः पश्यामि न तु गात्रमिति सोऽब्रवीत् । अर्जुनेनैवमुक्तो द्रोणो हृष्टो मुञ्चस्वेति पार्थमब्रवीत् । ततः स पाण्डवस्तस्य शिरो निशितेन बाणेन उत्कृत्य भूमौ न्यपातयत्। । ( 1 ) Explain the forms :- आरोप्य, निपात्यताम्, गृहीत्वा, स्मयमानः, प्रहर्तव्य, उत्कृत्य. (2) Change the voice of the following :- ( i ) असौ द्विजवरः प्रथमं युधिष्ठिरमवदत् । (ii) पश्याम्येनं वनस्पातं भवन्तं तथा भ्रातृन्भासं च । (iii) पुत्र, मुहूर्तकं तावतिष्ठ । (3) Write the speech between द्रोण and अर्जुन in the form of a dialogue. (4) (9. छात्राः, अस्मात्पाठात्कीदृशो बोधो युष्माभिग्रहीतव्यः । प्रहरणज्ञानं Knowledge in aiming. शिल्पिन् An . artisam. अविज्ञातम् Without the knowledge of. लक्ष्यं A mark aimed at; a target. सन्धितेषवः With trrows placed (on the bow). मद्वाक्यसमकालं At that very moment when 1 ter words (* Discharge'). वनस्पतिः A tree. धनञ्जयः, सव्यसाचिन्, पार्थः These are the names (of अर्जुन. कार्मुकः A bow. ८. वानरैर्मधुवनविनाशः । ततस्ते वानरा हृष्टा दृष्टा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥ १ ॥ ततः कुमारस्तान्वृद्धाञ्जाम्बवप्रमुखान्कपीन् । अनुमान्य ददौ तेषां निसर्ग मधुभक्षणे ॥ २ ॥ ते निसृष्टाः कुमारेण धीमता वालिसूनुना । प्रविष्टा मधुवनं सर्वे पालानाक्रम्य शक्तितः ॥ ३ ॥ गायन्ति केचित्प्रहसन्ति केचिनृत्यन्ति केचिप्रणमन्ति केचित् । पठन्ति केचित्प्रचरन्ति केचित्प्लुवन्ति केचित्प्रलपन्ति केचित् ॥४॥ .५ । पिबन्ति कपयः केचित्सङ्घशस्तत्र दृष्टवत् । केचित्पीत्वापविष्यन्ति मधूनि मधुपिङ्गलाः ॥ ५ ॥ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु । तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्वा दिशो गताः ॥ ६ ॥ अबुवन्परमोद्विग्रा गत्वा दधिमुखं वचः । हनूमता दत्तवरैर्हतं मधुवनं बलात् ॥ ७ ॥ ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् । समीक्ष्य कोपाद्दधिवक्त्रनामा निवारयामास कपिः कपींस्तान् ॥८॥ (1) (Change the voice (of the following : (1) ते वानराः कुमारं मधून्यभ्ययाचन्त । (ii) ते दधिमुखं गत्वा वचोऽन्बुवन् । (iii) हनूमता दत्तवरैस्तैर्हत मधुवनं बलात् । (2) State the gram17atical peculiarity of : याचू 21d! बू. (3) () Explain the following forms : हृष्ट, अनुमान्य, धीमता, आकम्य, अपविध्यन्ति, स्युः, उद्रिम, समीक्ष्य. (b) (Give forms (of Imperfect for : ददौ, निवारयामास (4) State the various 20cts of the 17011keys which पिङ्गल Yellow-coloured. निसर्ग: 1Permission. निसृष्ट Being permitted. पालाः The guardians (of the मधुवन). अा-कम् To CO70uler. शक्तितः By सौवर्णशकटिकाकृते चारुदत्तसुतो रोदिति । force. सङ्घशः In groups. अपविध्यन्ति ( अप-व्यध् ) Throw away. प्रेष्यः A servant. दधिमुखः A name of a monkey, the chief guardian of the orchard मधुवन. भीम (Adj.) Terrific. परमोद्विग् (Greatly dejected. निवारयामास Prevented. ९. सौवर्णशकटिकाकृते चारुदत्तसुतो रोदिति । ५९ वसन्तसेना–रदनिके, कस्य पुनरयं दारकः । अनलंकृतशरीरोऽपि स आनन्दयति मम हृदयम् । रद०–एष खलु आर्यचारुदत्तस्य पुत्रो रोहसेनो नाम । वसन्त०– एहि पुत्रक ! अनुकृतमनेन पितृरूपम् । रद०--न केवलं रूपं, शीलमपि, तर्कयामि । वसन्त०-अथ किंनिमित्तं एष रोदिति ? । रद०–एतेन । प्रतिवेशिक-गृहपति-दारकस्य सुवर्णशकटिकया क्रीडितं, तेन च सा नीता, ततः पुनस्तां याचतो मया इयं मृत्तिका शकटिका कृत्वा दत्ता । ततो भणति, रदनिके ! किं मम एतया मृत्तिका शकटिकया, तामेव सौवर्णशकटिकां देहीति । वसन्त०-हा धिक् ! हा धिक् ! अयमपि नाम परसम्पत्या सन्त “प्यते । जात ! मा रुदि,ि सौवर्णाशकटिकया क्रीडिष्यसि । दारकः–रदनिके ! का एषा ? । वसन्त०-पितुस्ते गुणनिर्जिता दासी । ६० संस्कृतकथासंग्रहः रद०–जात ! आर्या ते जननी भवति । दारकः–रदनिके ! अलीकं त्वं भणसि । यद्यस्माकमार्या जननी, तकिमर्थमलङ्कता । वसन्त०– जात ! मुग्धेन मुखेनातिकरुणं मन्त्रयसि । ( आभरणा न्यवतार्य रुदती ) एषा इदानीं ते जननी संवृत्ता । तद्गृहाणैतमलङ्कारं, सौवर्णशकटिकां कारय । दारकः–अपेहि, न ग्रहीष्यामि, रोदिषि त्वम् । वसन्त०–जात ! न रोदिष्यामि, गच्छ, क्रीड । जात ! कारय सौवर्णशकटिकाम् । (1) () How are compounds formed1? A1s. Compounds are formed by joining two. words (0) What is 2 . तत्पुरुष compound ? Arms. तत्पुरुष स. is one in which two words are joined together. The second word in it is principal; and the first word is secondary and while dissolving the compound, is put in one of the obligue cases. e. g. चारुदत्तसुतः –चारुदत्तस्य सुतः -षष्ठी त. स गुणनिर्जिता-गुणैः निर्जिता-तृतीया त. स. (2) Explain the following forms : एहि, देहि, रुदिहि, मुग्ध, अवतार्य, कारय, अपेहि शकटिका A cart. अनलङ्कृत Not audorned with (ormaments. अनु-कृ To imitate. प्रतिवेशिकः A neighbour. मृत्तिका An earth. सं—तप् "To be dis tressed. जातः A son. गुणनिर्जित Won over by Imerits. अलीकं A lie. मुग्ध Inocent. अवतार्य Taking of ८ १०. शिशुपालवधः । ततश्चेदिराजो वासुदेवमब्रवीत् । हे जनार्दन, आह्वये त्वां युद्धाय, सर्व पाण्डवैः सहितं त्वामद्य निहन्मीति । एवमुक्तो वीर्यवान् कृष्ण इदं वचोऽ .८ [ ५ वदत्। शृणुत, पार्थिवाः सर्वे, नः शत्रोरपराधान् । अयमेव नृशंसो येन पुरा दग्धा द्वारकानगरी । अनेनैव पापकर्मणा बभ्रोर्भार्यापहृता । एष एव नृशंसकृद्योऽपाहरत्स्वमातुलस्य भद्रां नाम कन्याम् । अस्य मूढस्य रुक्मिण्यां प्रार्थनाऽऽसीत्, किंतु न तां प्राप्तवानसौ मूढ इति । वासुदेववचः श्रुत्वा ते सर्वे नराधिपाश्चदिराजं व्यगर्हयन् । ततः प्रताप वाञ्शिशुपाल इदमब्रवीत् । हे कृष्ण, कुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति । इत्युक्तो भगवान्मधुसूदनो मनसा दैत्यगर्वनिघूदनं चक्रमचि न्तयत् । चक्रे हस्तगते सति भगवानुचैर्वाक्यमभाषत। शुण्वन्तु महीपालाः । अपराधशतं क्षाम्यं मातुरस्यैव याचने । तन्मया दत्तं याचितम् । अपराध शतमस्य वै पूर्णम् । अधुना वो महीक्षितां पश्यतां तमहं निहन्मि । एव मुक्त्वा क्रुद्धो यदुश्रेष्ठस्तत्क्षणाचेदिराजस्य शिरश्चक्रेण व्यपाहरत् । (1) Explain the following constructions : ( i ) चक्रे हस्तगते सति । (ii) पश्यतां वो महीक्षिताम् । (2) Name and dissolve the following pounds शिशुपालवधः; वासुदेववचः; दैत्यगर्वः । (3 ) Explain the forms : com (4) (9. वण्र्यन्तां शिशुपालस्य पापानि येन स कृष्णस्य वध्यो जातः । अा-हे (Atm.) To challenge. पापकर्मन् 1 simful 01e. नृशंसकृत A Crue1 01e. मातुलः A 17ateral u11cle. व्यगर्हयन् (Censured. दैत्यगर्वनिघूदन 1)estroyer: of the pride (of the demons. व्यपाहरत् (Cut (off. संकीर्णश्लोकाः । ११. संकीर्णेश्लोकाः । क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते । शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ १ ।। यदि समरमपास्य नास्ति मृत्यो भैयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तो किमिति मुधा मलिनं यशः क्रियते ।। २ ।। विषमां हि दशां प्राप्य दैवं गर्हयते नरः । आत्मनः कर्मदोषांस्तु नैव जानात्यपण्डितः ।। ३ ।। विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । , अङ्कमारुह्य सुतं हि हत्वा किं नाम पौरुषम् ।। ४ ।। वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते - । निवृत्तरागस्य गृहं तपोवनम् ॥ ५ ॥ सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ।। ६ ।। अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।। ७ ।। दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः । बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ।। ८ । । ६३

  • ६४

संस्कृतकथासंग्रहः लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलेिकर्मणा । मूर्ख छन्दानुरोधेन यथातथ्येन पण्डितम् ॥ ९ ॥ मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् । सज्जनैः संगतं कुर्याद्धर्माय च सुखाय च ॥ १० ॥ गुणग्राहिन् One who appreciates merits. शुचिव Homest. मुधा In vain. विषमा दशा A bad state. कर्म दोषः A fault of (one's own) actions. विदग्धता Wisdom. पौरुषम् Bravery. दोषाः Temptations . रागिन् (One who is affected by passion. पञ्चेन्द्रिय निग्रहः Controlling the five organs (of sense. निवृत्तरागः (O7e w]10 is freed1 from 1025sion. अविवेकः Rashness. विमृश्यकारिन् A thoughtful person. सुखम् Basily. विशेषज्ञः A learned man. ज्ञानलवदुर्विदग्ध Proud of the little knowledge. पायसदग्ध (With the hand) burnt by 17illk. फूत्कृत्य aving c0)led] with the breath. लुब्ध (CovetCous. स्तब्ध lude, stubborm. छन्दानुरोधेन By acting according to one's whi17. यथातथ्यं Truthfulness. मृगतृष्णा A १२. व्यसनमुक्तस्य ब्राह्मणस्य । (प्रथम: परिच्छेदः ) एकदा कुन्तीपुत्रा एकचक्रां नाम नगरीं गत्वा कस्यचिद्ब्राह्मणस्य निवे शनेऽवसन् । ततः कदाचिद्वैक्षाय ते गताः किंतु भीमसेनः कुन्त्या सह गृह एवातिष्ठत् । तदा तस्य ब्राह्मणस्य निवेशने कुन्ती घोरं रोदनमशृणोत्। तदा व्यसनमुक्तस्य ब्राह्मणस्य । सा तान्समुपसृत्याब्रवीत् । कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि । अपकर्षितुं शक्यं चेदपकर्षेयमिति । तदा ब्राह्मण उवाच । इदं दुःखं मानुपेण व्यपोहितुं न शक्यम्। अस्य नगरस्य समीपं बको नाम महाबलो राक्षसो वसति । मानुषमांसेन पुष्टोऽसौ जनपदमिमं नित्यं रक्षति । तस्य वेतनं विहितं शालिवाहस्य भोजनं, महिषौ पुरुषश्चैको यस्तदादाय गच्छति । एकैकश्चापि पुरुषस्तप्रयच्छति भोजनम् । सोऽयं कुलविनाशनो वारोऽस्माननुप्राप्तः । गतिं चैव न पश्यामि तस्मान्मो क्षाय रक्षसः । सोऽहं दुःखार्णवे मग्र इति । (द्वितीयः परिच्छेदः) तदा कुन्त्यब्रवीत् । न विषादस्त्वया कार्यः । उपायः परिदृष्टोऽत्र तस्मा न्मोक्षाय रक्षसः । ब्रह्मन्, मम पञ्च सुतास्तेषामेको गमिष्यतीति । तदा ब्राह्मणेनोक्तम् । नाऽहमेतत्करिष्यामि कथंचन । श्रेयांस्तु सदारस्य मम विनाशोऽद्य । िकंतु ब्राह्मणस्य वधं नाऽहमनुमंस्ये कदाचनेति । कुन्त्या प्रतिभाषितम् । न चासौ राक्षसः शक्तो मम पुत्रविनाशने । मम पुत्रो वीर्य वांस्तेजस्वी च । राक्षसाय भोजनं दत्त्वा मोक्षयिष्यति चात्मानमिति । एवमुक्तः कुन्त्या स िवप्रो हृष्टोऽभवत्। ततः कुन्ती तत्कुरुष्वेति भीमः मब्रवीत्स तथेत्यवद्च । ( तृतीयः परिच्छेदः) ततो रात्र्यां व्यतीतायां भीमसेनोऽन्नमादाय तत्र प्रायाद्यत्रासीदसौ पुरु षादकः । तं राक्षसं च नाम्नाऽऽह्वयत् । तेन कुद्धोऽसौ भीममुपागच्छत् । तदन्नं भुञ्जानं भीमसेनं दृष्टा स इदं वचनमब्रवीत् । कोऽयं मदर्थमुपकल्पि तमन्नमिदं भुङ्ते । तच्छूत्वा प्रहसन्भीमसेनस्तदन्नं भुङ्क्त एव । संक्रुद्धोऽ सौ राक्षसो भीमं पाणिभ्यां पृष्ठेऽहन् वृक्षमादाय तं च तेनाताडयत् । किंतु भीमस्तदेवानं भुङ्क्त एव । शनैरतं भुक्त्वा महाबलो भीमो युद्धायोदतिष्ठत्। दक्षिणेन बाहुना तस्य शिरोधरां परिगृह्य, सव्येन पाणिना कटिदेशे वाससि गृहीत्वा भीमो भैरवं रवं कुर्वन्तं तं दानवं द्विगुणं कृतवान् । तदा तस्य वक्त्रादुधिरं प्रादुरासीत् । ततः स बको गतासुरभवत् । ततः स भीमस्तं हत्वा ब्राह्मणवेश्म गत्वा तस्मै सर्व वृत्तान्तमकथयञ्च । स च ब्राह्मणः सदार पुत्रःप्रमुदितोऽभवत्। ( 1 ) Explain the forms :- व्यपोहितुम्, पुष्टः, विहित, कार्यः, अनुमंस्ये, व्यतीतायां, भुञ्जान. (2) (9. संक्षेपेण लिख्यतामियं कथा । भैक्ष Beging alms. अप-कृष् To remove. व्यपोहितुं To remove. जनपदः A country. वेतनं Waxes. शालि: Rice. बाहः A kind of measure equal to ten kumbhas (or four Bharas. वारः A turn. विहित Agreed. गतिः A way. अनु-मन् T० C0198ent t0. पुरुषादकः A ma17-e2.ter. सव्य Left. शिरोधरा A neck. कटिदेशः A waist. द्विगुणं कृ To fold double. रुधिरं 310 d. चौरराक्षसौ । १३. चौरराक्षसौ । कश्चित्प्रतिग्रहेण द्वे गावौ प्राप द्विजोत्तमः । तस्य दृष्ट्वाथ चौरस्ते गावौ नेतुमचिन्तयत् । तत्कालं राक्षसः कोऽपि तमैच्छत्खादितुं द्विजम्। १ ॥ तदर्थ निशि गच्छन्तौ दैवात्तौ चौरराक्षसौ । मिलित्वान्योन्यमुक्तार्थं तत्र प्रयतुः सूमम् ।। २ ।। अहं धेनू हराम्यादौ त्वद्रहीतो ह्ययं द्विजः । । " २ । सुप्तो यदि प्रबुद्धस्तद्धरेयं गोयुगं कथम् ।। ३ ।। मैवं हराम्यहं पूर्वं विग्रं नो चेदृथा मम। भवेद्रोखुरशब्देन प्रबुद्धेऽस्मिन्परिश्रमः ।। ४ ।। इति प्रविश्य तद्विप्रसदनं चैौरराक्षसैौ । यावत्तौ कलहायेते तावत्प्राबोधि स द्विजः || ५ || उत्थायात्तकृपाणे च तस्मिन्रक्षोघ्रजापिनि । ब्राह्मणे जग्मतुभ्रौरराक्षसैौ द्वौ पलाय्य तौ ॥ ६ ॥ ६७ (1) Define a . द्वन्द्वसमास द्वन्द्वसमास Consists of tw() words, each one.'of which is independent. ८. १. चौरराक्षसौ = चौरश्च राक्षः सश्च । Si7ilarly dissolve कौरवपाण्डवाः ।


(2) () प्राप = प्राप्नोत् (obtained); प्रययतुः = प्रायाताम् (started); प्राबोधि= प्राबोधत् (twoke); जग्मतुः= अगच्छताम् (we1t) . (6) Fxplain the foll()wing form and give some similar words :- कलहायते । संस्कृतकथासंग्रह (3) State in Sanskrit what the thief and the dlem01 spoke to each other in order t() achieve their own respective object. प्रतिग्रह: A present. युगं A pair. समं At the same time. गोखुर: A hoof of a cow. सदनं A house. विप्रः A br2.117in. प्राबोधि (Got up. आत्तकृपाण: ()me who has taken a sword. जापिन् Muttering prayer (which would kill the demon ). १४. न्यासीकृतालङ्करणभाण्डस्यापहरणम् । (प्रथमो भागः ) शर्विलकः---(महतीं निवासरचनामवलोक्य, अन्तः प्रविश्य च) अये ! पुरुषद्वयं सुप्तम्। भवतु, आत्मरक्षार्थ द्वारमुद्धाटयामि । कथं जीर्णत्वाद्गृहस्य विरौति कपाट: तद्यावत्सलिलमन्वेषयामि । क नु खलु सलिलं भविष्यति । (इतस्ततो दृष्टा सलिलं गृहीत्वा क्षिपति) मा तावत् भूमौ पतत् शब्द मुत्पादयेत् । भवतु, इदानीं तावत्परीक्षे, लक्ष्यसुप्तम् उत परमार्थसुप्तमिदं

िकं

द्वयम् । (परीक्ष्य) अये ! परमार्थसुसेनानेन भवितव्यम् । लक्ष्यसुतं यदि स्यात्तर्हि दीपमभिमुखं न मर्षयेत् । (समन्तादवलोक्य ) अये ! कथं मृदङ्गः । इयमपि वीणा । एते वंशाः । कथं नाट्याचार्यस्य गृहमिदम् । अथवा, परमार्थदरिद्रोऽयम् । चौरभयाद्वा भूमिष्टं द्रव्यं धारयति । तन्ममपि नाम शर्विलकस्य भूमिटं द्रव्यम् । भवतु, बीजं प्रक्षिपामि । ( तथा कृत्वा) निक्षिप्तं बीजं न कचित् स्फारीभवति । अये ! परमार्थदरिद्रोऽयम् । भवतु, गच्छामि । न्यासीकृतालङ्करणभाण्डस्यापहरणम्। (द्वितीयो भागः ) विदूषकः-(उत्स्वमायते ) भो वयस्य ! चौरमिव पश्यामि; तत् गृह्णातु भवान् इदं सुवर्णभाण्डम् । शर्वि०– अये, सत्यमेवैतदलङ्करणभाण्डम् । भवतु गृह्णामि । अथवा न युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम्, तद्वच्छामि । विद्०-–भो वयस्य ! शापितोऽसि गोत्राह्मणकाम्यया, यदि एतत् सुवर्णभाण्डं न गृहासि। शर्वि०–अनतिक्रमणीया गोब्राह्मणकाम्या। तद्गृह्यामि । किंतु ज्वलति प्रदीपः । भवतु, एष मुक्तो मयाग्रेयः कीटस्तन्निर्वापणार्थम् । धिकृतमन्ध कारम्, अथवा, मयापि ब्राह्मणकुले धिक्कृतमन्धकारम् । अहं हि शर्वि लको नाम ब्राह्मणो मदनिकार्थमकार्यमनुतिष्ठामि । इदानीं करोमि ब्राह्मणस्य प्रणयम् । ( गृह्णाति ) विदू०-गृहीतम् ? । शर्वेि०–अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः, तद्गृहीतम् । विदू०-इदानीं सुखेन स्वपिम्यहम्। शर्वि०--महाब्राह्मण । स्वपिहि वर्षशतम् । ( इति गच्छति । ) (1) Explain the for17s : न्यासीकृत, स्फारीभवति, उत्स्वप्नायते (2) Write notes on : अनेन सुप्तेन भवितव्यम्; नाम; गोब्राह्मणकाम्यया शापितोऽसि (3) What is a. नञ्जतत्पुरुष समास ? When the first word ()f a. तत्पृ. स. is अ (or अन् 2. 1egative particle, the compound is नञ् त. स. e. ४. अकायम्-न कार्यम् ; similarly dissolve अनतिक्रमणीया न्यास: A deposit. निवासरचना A buildling. द्वयम् A collection ()f two. कपाट: A 1)216] (of a door. उद्घाटयामि '(i) open.' 1st Pers.sing. ot उद्-घट् 10th con]. लक्ष्यसुप्त Feigrring sleep. परमार्थ, Used in Comp., in the sense of * True (or real.' वंशः A pipe. भूमिष्ठ [?lauced u11dler ground. स्फारीभवति Increases, multiplies. उत्स्वप्नायते Speaks in a (drea.m. तुल्यावस्थ Being in the sume condition. काम्या A desire . अनतिक्रमणीय That c:17C)t be trar19 gressed. कीट: A1 insect. आमेय !Pertaining to a fire. धिक्कृत (Cursed, despised. प्रणय: A request. उर्वशीविमोचनं दानवहस्तात् अप्सरसः–परित्रायतां परित्रायतां यः सुरपक्षपाती यस्य वाम्बरतले गतिरस्ति । राजा–(ता उपसृत्य) अलमलमाक्रन्दितेन । पुरूरवसं मामुपेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति । मेनका-शृणोतु महाराजः । नः प्रियसख्युर्वशी कुबेरभवनात्प्रति निवर्तमाना केशिना दानवेन चित्रलेखाद्वितीया बन्दिग्राहं गृहीता । उर्वशीविमोचनं दानवहस्तात् । ७१ राजा- अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति । अप्सरसः–पूर्वोत्तरेण । राजा-तेन हेि विमुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय । क पुनर्मी भवत्यः प्रतिपालयिष्यन्ति । सर्वाः–एतस्मिन्हेमकूटशिखरे । (राजा गच्छति । सर्वा अप्सरसश्च शैलशिखरमवतरिन्त ) रम्भा–अपि नाम स राजर्षिर्न उर्वशीं समुद्धरेत् । मेनका-हला, मा ते संशयो भवतु । सर्वथा विजयी भवतु सः । रम्भा–हला, एष खलु राजर्षिरागच्छति । नैषोऽकृतार्थो निवर्तिष्यते (ततः प्रविशति राजा चित्रलेखाद्वितीयामुर्वशीं गृहीत्वा ) अप्सरसः-दिष्टया महाराजो विजयेन वर्धते । राजा–भवत्यश्च सखीसमागमेन । उर्वशी-हला पीडितं मां परिष्वजध्वम् । न खलु मम आशासीद् भूयोऽपि सखीजनं प्रेक्षिष्य इति । रम्भा---सर्वथा महाराजः कल्पशतानि पृथिवीं पालयिता भवतु । (1) Explain the forms : भवत्यः , परित्रातव्या. उपेत्य (2) Write 10tes (011 : अलम्; कतमेन दिग्भागेन; अपि; हला; दिष्टया वर्धते विजयेन. (3) () Explain कर्मधारय समास adjective, the compound is कर्मधारय. (e. g. प्रिय सखी-प्रिया च सखी च. () Name and pounds : dissolve the following चारभयम्; महाब्राह्मणः; महारराजः. सुरपक्षपातिन् (Orne wh() is a friend of 40dls. अम्बरतले गतिरस्ति Wh() ca11 travel through the sky. बन्दिग्राहं गृहीता Talker1 a prisOner. जाल्म: 1 wretch. विषादः Sorrow. प्रतिपालयिष्यन्ति Wi]] wait. अकृतार्थ Without accomplishing (01e's (object. दिष्टया- वर्धते WWe Congratulate your Majesty up()1 your success. पीडितं closely. कल्पशतानि For hundreds of kalpas 1. ४. for a long time. १६. सिंहशकयोः कथा । अभूत्वापि वने सिंह एकवीरोऽपराजितः । स च यं यं ददशत्र सत्वं तं तं न्यपातयत् ।। १ ।। ततः सोऽभ्यर्थितः सर्वैः संभूयात्र मृगादिभिः । आहाराय तवैकैकं प्रेषयामो दिने दिने । । " " . इति तद्वचनं सिंहः स तथेत्यन्वमन्यत ।। २ ।। com एकदा शकस्यागाद्वार एकस्य तत्कृते । स सर्वैः प्रेषितो गच्छूञ्शो धीमानचिन्तयत् ।। ३ । । उपस्थितेऽपि मृत्यौ तद्युतिं तावत्करोम्यहम् । इत्यालोच्य स तं सिंहं विलम्ब्य शशकोऽभ्यगात् ।। ४ ।। आगतं तु विलम्बेन केसरी निजगाद सः । अरे वैला व्यतिक्रान्ता ममाहारे कथं त्वया ।। ५ ।। इत्युक्तवन्तं तं सिंहं प्रह्वः स शशकोऽब्रवीत् । न मे देवापराधोऽयं स्ववशो नाहमद्य यत् ॥ ६ ॥ ८५ सिंहृशशकयो : कथा ।

मार्गे विधार्य सिंहेन द्वितीयेनोज्झितश्चिरात् । सोऽब्रवीत्को द्वितीयोऽसौ सिंहो मे दर्यतां त्वया ।। ७ ।। आगत्य दृश्यतां देवेत्युक्त्वा सोऽपि निनाय तम् । तथेत्यन्वागतं सिंहं दूरं कूपान्तिकं शशः । इहान्तःस्थं स्थितं पश्येत्युक्तस्तत्र च तेन सः ॥ ८ ॥ ) ७३ ७४ दृष्टा स्वच्छे च तोये स्वं प्रतिबिम्बं निशम्य च । स्वगर्जितप्रतिरवं मत्वा तत्रातिगर्जितम् ॥ ९ ॥ प्रतिसिंहं स कोपेन तद्वधाय मृगाधिपः । आत्मानमक्षिपत्कूपे मूढोऽत्रैव व्यपादि च ।। १० ।। (1) (Change the voice of the following : ( i ) असौ सिंहो मे दर्यतां त्वया । (1) उक्तस्तत्र च तेन स : । (2) Use a comp0u11d for the followin! :- दिने दिने । आदौ विधृत: पश्चात् उज्झितः । स्वं प्रतिबिम्बम् । (3) Explain the forms : न्यपातयत्, संभूय, आलोच्य, अभ्यगात्, व्यतिक्रान्त, उक्तवन्तम् विधार्य, उज्झित, व्यपादि (4) Write the above poem in Sanskrit in prose. (Or, Compose a dialogue between a lion and a rabbit. अपराजित Invincible. सत्त्व: A creature. संभूय United together ( in a body). वार: A turn. आलोच्य A 1ion. वेला Time. प्रह्म Bowing humbly dow1. विधार्य Being seized. उज्झित Left off. तोयं Water : प्रतिबिम्बं An image. प्रतिरव: Ech0. व्यपादि Died. उपाध्यायेन शप्तोर्वशी । १७, उपाध्यायेन शप्तोर्वशी । प्रथमः शिष्यः–सखे पलुव, पृच्छामि त्वां खलु । अपि गुरोः प्रयोगेण दिव्या परिषदाराधिता । द्वितीयः शिष्यः–गालव, न जाने आराधिता न वेति । लक्ष्मी स्वयंवरे नाम तस्मिन् काव्यबंधे विविधेषु रसेषु तन्मय्यासीत् । किंतु तस्मिनुर्वश्या वचनं प्रमादस्खलेतमासीत् प्रथमः-कथमिव । द्वितीयः-लक्ष्मीभूमिकायां वर्तमानोर्वशी वारुणीभूमिकायां वर्तमानया मेनकया पृष्टा । सखि, समागता एते सकेशवा लोकपालाः । कतमस्मिस्त्वं प्रथमः --ततस्ततः । द्वितीयः–ततस्तया पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता वाणी । प्रथमः—न खलु तामभिकुद्धो गुरुः । द्वितीयः-सा खलु शप्तोपाध्यायेन । महेन्द्रेण पुनरनुगृहीता । प्रथमः--कथमिव । द्वितीयः—येन ममोपदेशस्वया लङ्कितस्तेन न ते दिव्यं स्थानं भवि ष्यतीत्युपाध्यायस्य शापः । महेन्द्रेण पुनः प्रेक्षणावसाने सा भणिता यस्मिन्बद्धभावासि तस्य राजर्षेः प्रियं मया करणीयम् । अतस्त्वं पुरूरव समुपतिष्ठस्व यावत्स त्वयि दृष्टसंतानो भवेदिति । प्रथमः ---सदृशमेतन्महेन्द्रस्य । संस्कृतकथासंग्रहः (1 ) Fxplain the forms : आराधिता, भणितव्य, करणीय, उपतिष्ठस्व, शप्त (2) Write notes 91 :- तामभिक्रद्ध: सट्टश (3) (0. कः प्रमाद उर्वश्या कृतो येन सा गुरुणा शप्ता । दिव्या परिषद् eavenly audience. प्रयोग: A draumatic performance. आराधिता Pleased. काव्यबंध A play. तन्मयी Absorbed. वचनं—सीत् (उर्वशी ) had 2. slip of the t()1gue through carelessiness. लक्ष्मी भूमिका The part of Laux17i . लोकपाला: "The guardians (of the (uarters. बद्धभाव (One who has fixed ()me's l()ve. ततस्ततः ]'r(0ceed. अनुगृहीत Fa voured. प्रेक्षणावसानं The close (of the performance. त्वयि दृष्टसंतान: ( He) having seem tum (Offspring born of you. १८. संकीर्णश्लोकाः ।

  • संयोजयति विचैव नीचगापि नरं सरित् ।

समुद्रमिव दुर्धर्ष नृपं भाग्यमतः परम् ॥ १ ॥ अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ २ ॥ अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य छोचते. शात्रं यस्य नास्त्यन्ध एव सः ॥ ३ ॥ संकीर्णश्लोकाः । धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ४ ॥ । यदभावि न तद्भावि भावि चेन्न तदन्यथा । इति चिंताविषप्तोऽयमूगदः किं न पीयते ॥ ५

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।। ६ ।। कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ।। ७ ।। मातृवत्परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ ८ ।। असंभवं हेमृगस्य जन्म तथापि रामो लुभे मृगाय । प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ ९ ॥

  • विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।

यशसि चाभिरुचिव्र्यसनं श्रुतैौ प्रकृतिसिद्धमिदं िह महात्मनाम् ॥१०॥ नीचगा (1) Possessed by a.l()w person. (2) Flow ing dow nward. दुर्धर्ष [Imaccessible. भाग्यमत:परम् (1) r(07 which proceeds a great fortune. (2) More than that depends up01 fate (the future rests with fortune). अजरामरवत् Like ()me wh() is Inot subject to old age or death. गृहीत इव केशेषु ७८ मृत्युना As if caught by the hair by the (Gool of Death. परोक्षार्थ: An object concealed from the sight. चिंताविषन्न: Which destr()ys poison in the for17 (of anxiety. पुरुषसिंह: An excellent person. '. कापुरुषा: "The weak-minded pers01s. सुमन:सङ्गात् [Being in contact with flowers. सुप्रतिष्ठितम् We]] consecrated. आत्मवत्सर्वभूतेषु Upon all creatures as 1his own self. लुलुभे । IDesired for. समापन्नविपत्तिकाले When some calamity is approaching. सदसि 11 an assembly. व्यसनं श्रुतैौ An attachment to study. प्रकृतिसिद्धम् Natural merits. १९. कलहायमानौ चन्दनकवीरकौ । चेटः---यातम्, गावौ, यातम् । वीरकः –( अवलोक्य) अरे प्रवहणवाहक, मा तावदेतत् प्रवहणं वाहय; कस्यैतत् प्रवहणं? को वा इहारूढः ? कुत्र वा ब्रजति ? चेटः–एतत् खलु प्रवहणम् आर्यचारुदत्तस्य । इहार्या वसन्तसेना आरूढा । पुष्पकरण्डकोद्यानं च नीयते । चन्दनकः---तद्वच्छतु । वीरकः—अनवलोकित एव ! चन्द०–अथ किम् । वीरकः–कस्य प्रत्ययेन ? चन्द०- आर्यचारुदत्तस्य । कलहायमानौ चन्दनकवीरकौ । वीरकः-क आर्यचारुदत्त ? का वा वसन्तसेना ? ७९. चन्द० - अरे आर्यचारुदत्तं न जानासि ? न वा वसन्तसेनाम् ? कस्तं गुणारविन्दं न जानाति ? अस्यां नगर्य द्वावेव पूजनीयौ तिलकभूतैौ च । वीरकः– ओरे चन्दनक, जानामि चारुदत्तम्। सुषु जानामेिं वसन्तसेनां च । राजकार्ये तु प्रासे सति, पितरमपि न जानामि । अतस्वं अवलोकय। चन्द०– अरे, उन्नामय धुरम् । आर्यकः---अपि रक्षिणो मामवलोकयन्ति? अशस्रश्चास्मि मन्दभाग्यः । (चन्द७–प्रवहणमारुह्यावलोकयति ।) आर्यकः-शरणागतोऽस्मि, चन्द० –अभयं शरणागतस्य । ( अवलोक्य ) कथं आर्यको गोपालदारकः ? तत्किमिदानीमत्र युक्तमनुष्ठातुम् ? अथवा, यद्भवतु तद्भवतु, प्रथममेवाभयं । दत्तम् । ( प्रवहणादवतीर्य ) दृष्ट आर्यः। न, अार्या वसन्तसेना । । वीरकः–चन्दनक्र ! अत्र मे संशयः समुत्पन्नः । चन्द०-कथं ते संशयः ? वीरकः---यत्त्वया भणितं दृष्टो मया खलु आर्यः पुनरपि आर्या वसन्तसेना तेन मे अप्रत्ययः । चन्दः-ओरे, वयं दाक्षिणात्या अव्यक्तभाषिणः । वीरकः–ननु अहमपि विलोकयामि । राजाज्ञा एषा । चन्दः–ओरे वीरक, मया चन्दनकेन प्रलोकितं, पुनरपि त्वं प्रलोक यसि, कस्त्वम् ? । ८० वीरकः---ओरे, त्वमपि कः ? चन्दः–त्वमात्मनो जातिं न स्मरसि ? वीरकः– अरे, का मम जातिः ? चन्दः–को भणतु ? वारकः-भणतु । चन्दः–कर्तरीव्यापृतहस्तस्वं सेनापतिर्जातः । वीरकः– अरे चन्दनक ! त्वमपि आत्मनो जातिं न स्मरिस ? चन्दः–अरे ! का मम चन्दनकस्य जातिः ? वीरकः –को भणतु ? चन्दः-भणतु । वीरकः–चर्मकारसुतस्त्वं सेनापतिर्जातः । चन्दः –अहं चर्मकारः ? तत् प्रलोकय प्रवहणम् । वीरकः– अरे प्रवहणावाहक ! अहं प्रवहणं प्रलोकयिष्यामि । ( वीरकः प्रवहणमारोढुमिच्छति, चन्दनकः केशेषु गृहीत्वा पातयति पादेन ताडयति ) वीरकः–(सक्रोधमुत्थाय ) ओरे, अहं राजाज्ञप्ति कुर्वन्, केशेषु गृहीत्वा पादेन ताडितः । एतत्सर्वं राजकुले निवेदयामि । चन्दः--राजकुलम्, अधिकरणं वा व्रज; किं त्वया शुनकसदृशेन ? ( वीरकः तथेत्युक्त्वा गच्छति । ) (1) FExplain the forms : कलहायमान, यातम्, उन्नामय, व्याप्टत, उत्थाय. (2) Write in Sanskrit a dialogue between two pupils, one throwing the books of another on the road and the other going away to report this t0 his teacher. उषा । प्रवहणं A covered Carriage. प्रत्ययः (Confidence. तिलुकं An ormament. अभयं Safety. दाक्षिणात्य A 17ative ()f the 1)eccam. अव्यक्त Indistinct. कर्तरी Scissors. चर्मकार: A shoe-malker. शुनकः A dog


२०, उषा । बाणासुरस्य तनया बभूवोषेति विश्रुता। तस्याश्धाराधिता गौरी पतिप्राप्त्यै वरं ददौ । स्वमे प्राप्स्यसि यत्सङ्गं स ते भर्ता भवेदिति ॥ १ ॥ ततो देवकुमाराभं कंचित्स्वमे ददर्श सा । गन्धर्वविधिना तेन परिणीता तथैव च ।। २ ।। संस्कृतकथासंग्रहः प्रभाते प्रबुद्धा सा नापश्यत स्वकं पतिम् । ताभ्यन्ती च ततः सा वै सख्यै सर्व शशंस तत् ॥ ३ ॥ योगेश्वरी चित्रलेखा तामुषामेवमब्रवीत् । सखि देवीवरस्यायं प्रभावोऽत्र किमुच्यते ।। ४ ।। जगलिखामि तन्मध्ये तं मे आनीयते मयेत्युक्ता सा तथेत्युदिते तया । चित्रलेखा क्रमाद्विश्वमलिखद्वर्णवर्तिभिः ॥ ६ ॥ द्वारवत्यां यदुकुलदानरुद्रमदर्शयत् ।। ७ ।। । चित्रलेखा ततोऽवादीत्सखि धन्यासि यत्त्वया। भर्ताऽनिरुद्धः प्राप्तोऽयं पौत्रो भगवतो हरेः ।। ८ ।। तदैवोत्पत्य नभसा ययौ द्वारवतीं पुरीम् । ददर्श च पृथूतुङ्गमन्दिरैरब्धिमध्यगाम् ॥ ९ ॥ तस्यां सुतं निशि प्राप्य साऽनिरुद्धं विबोध्य च । उषानुरागं तं तस्मै शशंस स्वप्तदर्शनात् ॥ १० ॥ ततः सिद्धप्रभावेण क्षणेनैवायौ पुनः । प्रावेशयदुषायास्तं गुप्तमन्तःपुरं प्रियम् ॥ ११ ॥ ततस्तेन समं तस्थौ सखीदतेन तत्र सा । जीवितेनेव मूर्तेन वलुभेन यथासुखम् ॥ १२ ॥ तज्ज्ञानात्पितरं चास्याः क्राद्धं बाणं जिगाय सः । अनिरुः स्ववीर्येण पितामहबलेन च ॥ १३ ॥ उषा । ८३ (1) Separate the following words: - जगलिखामि; पृथूत्तुझैर्मन्दिरैरब्धिमध्यगाम ; तज्ज्ञानात.

(2) Use forms of Imperfect for the following: बभूव, ददौ, ददर्शी, शशंस, अवादीत्, ययौ, जिगाय

(3) (Change the voice of the following : - ( i ) सा कंचित्स्वप्रेऽपश्यत् । (ii ) तेन सा परिणीता । (ii) स आनीयते मया । (iv) अनिरुद्धः स्ववीर्येण तं बाणमजयत् ।

(4) Explain the following forms : - ताम्यन्ती, अन्वेष्टव्य, अदर्शयत्, उत्पत्य, प्रावेशयत्.

(5) संक्षेपेण वण्यैतामुषाख्यानम् । तनयाः A daughter. विश्रुत Famous. वरः A b00n. देवकुमाराभ हुesembling a son of a good. तम् (ताम्यति) superhuman faculties. अभिज्ञानं A sign of recog Inition. लिख् (लिखति ) To paint. वर्णवर्ति: A paint brush. पौत्रः A grandson. उत्तुङ्ग Lofty. अब्धिमध्यग Lying in the midst of the ocean. अनुरागः Love. अन्तःपुरं Women's apartments . २१. दौपदीवस्त्रहरणम् । (प्रथमो भागः)

भ्रातुःशासनं श्रुत्वा राजपुत्रो दुःशासनः समुत्थाय पाण्डवानां वेश्म प्रविश्य राजपुत्रीं द्रौपदीमब्रवीत् । एह्येहि, पाश्चालेि, जितासि कृष्णे । विमु क्तलज्जा त्वं दुर्योधनं पश्य, कुरून् भजस्व च । इति श्रुत्वा सा दुःखार्ता समुत्थाय विवर्ण मुखं करेणामृज्य प्राद्रवद्यत्र वृद्धस्य राज्ञः स्त्रिय आसन् । ततो दुःशासनस्तां जवेनाभ्यसरकेशेषु च नरेन्द्रपत्नीमगृह्यात् । सा द्रौपदी कृष्यमाणा शनैरवदत् । अनार्य, एकं च वासो ममातः सभां मां नेतुं नाऽर्ह सीति । ततस्तां कृष्णां केशेषु प्रसभं निगृह्य दुःशासनोऽब्रवीत् । याज्ञसेनि, एकाम्बरा वा विवस्रा वा भव, दृते जिता चासि कृतासि दासी । इत्युक्त्वा तेन सा प्रकीर्णकेशी पतितार्धवस्रा च सभामध्ये नीता ।

(द्वितीयो भागः) ततः कर्णेनाभिहितम् । दुःशासन, पाण्डवानां द्रौपद्याश्च वासांस्युपा हरेति । तदा सर्वे पाण्डवाः स्वानि वासांस्यवकीर्य सभायां समुपाविशन्। ततो दुःशासनो द्रौपद्या वसनं सभामध्ये व्यपाक्रष्टुं प्राक्रमतः। आकृष्यमाणे वसने, द्रौपद्या चिन्तितो हरिः । हे गोविन्द, द्वारकावा सिन्कृष्ण, कौरवैः परिभृतां मां किं न जानासि । केशव, कौरवार्णवमग्रां मामुद्धरस्व । हे विश्वभावेन, पाहि मां प्रपन्नाम् । इत्यनुस्मृत्य त्रिभुवनेश्वरं कृष्णं सा भामिनी मुखमाच्छाद्य प्रारोदीत् । 'पि । ` ५ट् हुई याज्ञसेन्या वचः श्रुत्वा कृष्णस्तां विविधैः सुवस्त्रैः समावृणोत् । आकृष्यमाणे द्रौपद्या वसने. वस्रमपरं प्रादुरासीदनेकशः । नानारागविरागाणि वसनानि शतशः प्रादुर्भवन्ति । तदद्रुततमं वीक्ष्य सर्वे महीभृतो द्रौपदीं प्राशंसन् धृतराष्ट्रजं चानिन्दन् । द्रौपदीवस्त्रहरणम् ।

EXERCISES (1) (a) Explain उपपद समास उपपद स. is a variety of तत्पु. स. When a word, derived from a r00t, stands as the principal Imember of तत्पु. स. the compound is उपपद स. विश्वभावनः = विश्ध भावयतीति । (b) Name and dissolve the following com pounds : दुःखार्ता: अन्नाय ; महीभृतः ; धृतराष्ट्रज : (2) Explain the forms : समुत्थाय, वेश्म, एहि, अभिहितम्, अवकीर्य, मन्न, प्रपन्नाम्, वीक्ष्य. (3) (9. अतिसंक्षेपेण वण्र्यतां द्रौपदीचस्रहरणवृत्तान्तः । वेश्मन् A 10use. विवर्ण Pale. आमृज्य Having wiped off. वृद्धः राजा The old king, i. ८. king धृत

  • पौं राष्ट्र प्रसभं Foreibly. अम्बरं A gament. प्रकीर्णकेशी A

worma11 with the hair dishevelled. पतितार्धवस्रा With half the garnment slipped down. अवकीर्य 10 0ff. िवश्वभावन A creator of the universe. प्रपन्न Surrendlered oneSelf to . नानारागविरागाणि Of different colours. २२. मयसभावर्णनम् ।

सभा च सा महाराज शातकुम्भमयदुमा । प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ।। १ ।। |उत्तमद्रव्यसंपन्ना रत्नप्राकारतोरणा । । बहुचित्रा बहुधना निर्मिता विश्वकर्मणा ॥ २ ॥ तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च । सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः ।। ३ ।। तस्यां सभायां नलिनीं चकाराऽप्रतिमां मयः । पुष्पितैः पङ्कजैश्चित्रां कूर्मत्स्यैश्च काञ्चनेः । चित्रस्फटिकसोपानां निप्पङ्कसलिलां शुभाम् ।। ४ ।। मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः । दृष्टाऽपि नाऽभ्यजानन्त तेऽज्ञानाप्रपतन्त्युत ॥ ५ ।। जलजानां च पद्मानां स्थलजानां च सर्वशः । मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ।। ६ ।। ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः । निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ॥ ७ ॥

(1) Explain the following forms : - शांतकुम्भमय, संपन्न, अष्टौ, अभ्येत्य, आदाय, निष्ठित. (2) Write notes on नाम; उतः स्मः धर्मराजाय न्यवेदयत्, ऐन्द्रजालिकः । ८७

(3) (a.) Explain बहुव्रीहि समास बहुव्रीहि समास (consists of two ) members. The whole compound is an adjective qualifying a third word which is n()t expressed in the Compound. ८. g निष्पङ्कम् (सलिलम्)=निर्गतं पङ्क यस्मात् तत् ।

(b) Name and dissolve the following com1 pou11ds :- विवर्णम् : एकाम्बरा; विवस्रा; प्रकीर्णकेशी; विगतकमा : अप्रतिमा ; शातकुम्भं (Gold. वर्चस् Lustre. प्राकारः A raumpart. तोरणः—णं An outer gate. मयेनोक्तः (Ordered by Maya. नलिनी A lotus-pond. विपाप्मा (वि+पाप्मन्) One that destroys sims (or diseases). विगतकृमा (One that removes fatigues. अप्रतिम Incomparable. स्फटिकसोपार्न Stairs made of crystals. निष्पङ्कसलिला (A pond) with its waters woid of mud. जलजं पद्म A 10tus bor1 11 water a11d1 स्थलजं पदां A lotus produced on land. निष्ठित (Completed. २३. ऐन्द्रजालिकः । (ततः प्रविशत्यैन्द्रजालिको हस्ते पिच्छिकां गृहीत्वा) ऐन्द्रजालिकः---(पिच्छिकां भ्रमयन्) जयतु जयतु देवः । देव । किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः । मध्याहे प्रदोषो दर्यतां देह्याज्ञप्तिम् ॥ १ ॥ ८८ अथवा किं बहुना जल्पितेन । मम प्रतिशैषा यद्यद् हृदयेनेहसे संद्रष्टुम् । तत्तद्दर्शयाम्यहं गुरोर्मन्त्रप्रभावेण ॥ २ ॥

राजा–(राज्ञीं प्रित) देवि, बहुतरमनेन गर्जितम् । पश्यामस्तावत् । राज्ञी-उज्जयिनीत आगत इत्यस्ति मेऽस्मिनैन्द्रजालिके पक्षपातः । राजा–(ऐन्द्रजालिकं प्रति ) भद्र, प्रस्तूयतामिन्द्रजालम् । ऐन्द्रजा०“यद्देव आज्ञापयति । (इति िपिच्छां भ्रमयन्) हरिहरब्रह्मप्रमुखान्देवान्दर्शयामि देवराजं च । गगने सिद्धचारणसुरवधूसाथै च नृत्यन्तम् ॥ ३ ॥

तत्प्रेक्षतां देवः । राजा---(ऊध्र्वमवलोक्य) आश्चर्यमाश्चर्यम् । देवि पश्य । एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोभिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिहैश्चतुर्भिः । एषोऽप्यैरावतस्थत्रिदशपतिरमी देवेि देवास्तथान्ये नृत्यन्ति व्योनि चैताश्चलचरणरणनूपुरा दिव्यनार्यः ॥ ४ ॥

विद०-(अपवार्य) आः दास्या:पुत्र ऐन्द्रजालिक, किमेतैर्देवैर प्सरोभिश्च दर्शितैः । यदि तेऽनेन परितुष्टन कार्य तत्सागरिकां दर्शय । वसुंधरा–(प्रविश्य राजानं चोपसृत्य) जयतु जयतु भर्ता । विक्रमबाहोः प्रधानामात्यो वसुभूतिरागतः । तदर्हति देवस्तं प्रेक्षितुम् । राज्ञी—आर्यपुत्र तिष्ठतु तावदिन्द्रजालम् । मातुलगृहाप्रधानामात्यो वसुभूतिरागतः । तं तावत्प्रेक्षतामार्यपुत्रः । राजा-यथाऽऽह देवी । (ऐन्द्रजालिकं प्रति) भद्र, विश्रम्यतामिदानीम् । ऐन्द्रजा०-यद्देव आज्ञापयति । (पुनः पिच्छिकां भ्रमयति ।) ( िनष्क्रामन् ।) एकः पुनर्मम खेलोऽवश्यं देवेन प्रेक्षितव्यः । राजा-भद्र, द्रक्ष्यामः । राज्ञी-काश्चनमाले, गच्छ त्वं देह्यस्य पारितोषिकम् । काश्चन०--यद्देव्याज्ञापयति । (ऐन्द्रजालिकेन सह निष्क्रान्ता ) (1) Explain the following forms : भ्रमयन्, प्रस्तूयताम्, व्योम्नि, प्रेक्षितव्यः (2) Explain : किं जल्पितेन; दास्याः पुत्रः; मृगाङ्कः ऐन्द्रजलेिकः A magiciar1. पिच्छिका A bunch of peacock's feathers. मृगाङ्कः The m011. महीधरः A mountain; ईड् (ईहते ) To desire. मन्त्रप्रभावः The power of incarntations. अवहित Attentive. पक्षपातः Partiality. गार्जतम् Talked boastingly. प्रस्तूयताम् Begin. रजनिकरः The moon. कला A digit. शेखरः A crest. दोस् An arm. अन्तकः A destroyer. ऐरावतस्थ Seated on the elephant ऐरावत. त्रिदशपति: Indra. व्योमन् ?The Sky. नूपुरा: Anklets. दास्या: पुत्र: A slave's संस्कृतकथासंग्रहः

२४. संकीर्णश्लोकाः । वज्रादपि कठोराणि मृनि मादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ।। १ ।। खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।। २ ।। अतिपरिचयादवज्ञा संततगमनादनादरो भवति । मलये भिलपुरंध्री चंदनतरुकाष्टर्मिधनं कुरुते ॥ ३ ॥ सर्पः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कंदैः फलैर्मुनिवराः क्षपयन्ति कालं संतोष एव पुरुषस्य परं निधानम् ।। ४ ।। नरपतिहितकर्ता द्वेष्यतां याति लाके जनपदहितकती त्यज्यते पार्थिवेन्द्रेः । इति महतेि विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ५ ॥ सुखं िह दुःखान्यनुभूयशोभते घनांधकारेष्विव दीपदर्शनम् । सुखातु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥६॥ , ८ व्यतिषजति पदार्थानांतरः कोऽपि हेतु र्न खलु बहिरुपाधीन्प्रीतयः संश्रयंते । विकसति हि पतंगस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्वते चंद्रकांतः ।। ७ ।। संकीर्णश्लोकाः ।

कुतो धर्मक्रियाविनः सतां रक्षितरि त्वयि । तमस्तपति घर्माशौ कथमाविर्भविष्यति ।। ८ ।। नैवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥९॥ मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समालम्ब्यतां भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः । आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोद्वेव व कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ।। १० ।।

वत्रं AIn adamant. लोकोत्तराः ( नराः) |High-50uled (persons). सर्षपः A 1mustaurd. बिल्वं A kind of fruit. अपरिचयादवज्ञा Familiarity breeds contempt. अनादरः 1);respect. पुरंध्री An elderly woman. इंधन Fuel. क्षुपयन्ति 3rd pers. Plu. Pres. of झै causal क्षपय To pass). नरपति: A king. जनपदः Subjects. समान Eual. व्यतिषजति 3rd Pers. Sing. Pres. of व्यति-सञ्ज्ञ To bind together. आन्तर Internal. कोऽपि हेतुः Some imdescribable cause. बहिरुपाधीन् Acc. plu. external circumstances. विकसति (वि-कस् )opens. पतंग: The sum. हिमरश्मि : The Moon. चंद्रकांतः performance of religious rites. धर्माशुः The sum फलागमः Appearance of fruit. दूरविलम्बिन् Hanging low. अनुद्धत Polite. समृद्धिः Prosperity. जनपदाः Country people. लक्ष्मीः wealth. शश्वत्स्वधर्मे स्थिताः संस्कृतकथासंग्रहः ( भूपालः) Ever abiding by their duty. नीति: Policy. मानसतुष्टिः Satisfaction of the mind. नवोढा (नव +-ऊढ ) A wife newly married. चन्द्रार्धचूडामणिः One having the crescert 17001 for his crestjewel, 1. e. God Shankara.

"https://sa.wikisource.org/w/index.php?title=संस्कृतकथासङ्ग्रहः&oldid=154272" इत्यस्माद् प्रतिप्राप्तम्