संस्कृतकोशः (आङ्ग्ललिपिः)

संस्कृतकोशः (आङ्ग्ललिपिः)
Mauli Shinde

THE FOLLOWING IS THE SANSKRIT DICTIONARY WITH ENGLISH WORDS AND TRANSLATION BY CYBERHINWA [ THE CYBER HINDU WARRIOR ] dedicated to the cause of protecting Hindu religion and culture EMAIL : CYBERHINWA@GMAIL.COM AUM = Primordial Sound OMkaara = the syllable om a = not a.nkusha = a goad (metal stick used to control elephants) a.nkushadhaariNam.h = bearing the weapon "ankusha 1 with which the elephant a.ngaNa = field a.ngasa.nginau = with a.ngaiH = limbs, body parts a.ngaistushhTuvaa.nsastanuubhiH = having satisfied with strong limbs? a.njana = anointment aMbaa = mother a.nsha = part, angle a.nsha-bhuutaM = has been a part of her a.nshaH = fragmental particle a.nshumaan.h = radiant a.nshena = part aH = (v) to be akartaaraM = as the nondoer akarma = inaction akarmakR^it.h = without doing something akarmaNaH = than no work akarmaNi = in not doing prescribed duties akalmashhaM = freed from all past sinful reactions akasmaat.h = by chance akaaraH = the first letter akaaro = the letter 'a' akaarya = and forbidden activities akaaryaM= whatought not to be done akaarye = and what ought not to be done akiJNchanaH = (m)a have-not akiirti = infamy akiirtiM = infamy akiirtiH = ill fame akurvat.h = did akurvata = did they do akushalaM = inauspicious akR^itabuddhitvaat.h = due to unintelligence akR^itaatmaanaH = those without self-realization akR^itena = without discharge of duty akR^itvaa = without doing (from kRi) akR^itsnavidaaH = persons with apoor fund of knowledge akka = mother akriyaaH = without duty akrodha = freedom from anger akrodhaH = freedom from anger akledyaH = insoluble akhila = entire akhilaM = whole akhilaguru = preceptor for all, also all types of long syllable letters agata = not past agatasuuMscha = agata + asuun.h + cha:undeparted life + and (living people) agatvaa = without going (from gam.h) agama = proof of the trustworthiness of a source of knowledge agastamaasa = month of August agochara = (adj) unknown agni = fire agniH = fire agniparvataH = (m) volcano, volcanic cone पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२ abhijanavaan.h = surrounded by aristocratic relatives

abhijaataH = born of

abhijaatasya = of one who is born of

abhijaananti = they know

abhijaanaati = does know

abhijaayate = becomes manifest

abhijita = A nakshatra between uttaraashhDhaa and shravaNa mainly centred

on the star Vega. For some reason it is not usually included in the 27

nakshatras although it would make 28 if it was. adhipatii - Lord

abhijin.hmuhuurta = the most auspicious moment

abhitaH = everywhere

abhidhaasyati = explains

abhidhiiyate = is called

abhinandatii = praises

abhinaya = acting

abhinivesha = possessiveness

abhipravR^ittaH = being fully engaged

abhipraayaH = (m) opinion

abhibhavati = transforms

abhibhavaat.h = having become predominant

abhibhuuya = surpassing

abhimanaH = conceit

abhimaana = self-importance

abhimukhaaH = towards

abhiyaachanaa = (f) demand

abhiyuktaanaaM = fixed in devotion

abhirataH = following

abhirakshantu = should give support

abhirakshitaM = perfectly protected

abhirakshitam.h = who has been well protected

abhiraamastrilokaanaaM = the laudable rAma for all the three worlds

abhivijvalanti = and are blazing

abhishhi.nchati = performs' puuja', by pouring water etc. on the idol

abhishhekaM = ablution

abhisandhaaya = desiring

abhihitaa = described

abhiipsita = desired

abhyadhikaH = greater

abhyanunaadayan.h = resounding

abhyarchya = by worshiping

abhyasanaM = practice

abhyasuuyakaaH = envious

abhyasuuyati = is envious

abhyasuuyantaH = out of envy

abhyahanyanta = were simultaneously sounded पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१११ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२८

mandaakinii = the ganges
mandaan.h = lazy to understand self-realization
mandaara = mountain used by the gods to stir the cosmic ocean
mandi = A mathematical point that ariseseverydaya certain number of hours
after sunset. Used in Electional Astrology or Muhurtha
mandira = abode
mandire = in the temple
manmatha = god of love, Cupid
manmanaaH = always thinking of Me
manmayaa = fully in Me
manyate = (4ap) to think, to believe
manyante = think
manyase = you so think
manye = think
manyeta = thinks
mama = mine
mamaapi = even my
mayaM = full of/completely filled
mayaH = full of
mayaa = by me
mayi = in myself
mayuraasana = the peacock posture
mayuura = a peacock
mayuuraH = (m) peacock
mayyasahishhNu = mayi+asahishhNuH, in me+intolerant
maraNa = death
maraNaM = death
maraNaat.h = than death
mariicha = a name of Sun
mariichi = rays
mariichiH = Marici
mariichikaa = (f) chillies
mariichimaalin.h = (adj) garlanded with rays, sun
maru = desert
marut.h = wind
marutaH = the forty-nine Maruts (demigods of the wind)
marutaaM = in the air or thoro' the air
marubhuumiH = (m) desert, barren land
marjaaraH = (m) cat
martya = mortal
martyalokaM = to the mortal earth
martyeshhu = among those subject to death
mala = dirt, rubbish
malaya = malaya mountain
malayaja = arising out of mount malaya

पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२०० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२०१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२०२