सञ्चिका:यज्ञपात्राणि१ Yajna Implements.jpg

मूलसञ्चिका(४,२८८ × ३,२१६ चित्राणवः (pixels), सञ्चिकायाः आकारः: ३.८७ MB, MIME-प्रकारः: image/jpeg)

Wikimedia Commons इत्यतः उद्धृता एषा सञ्चिका अन्येषु प्रकल्पेषु उपयोगार्हा । अस्याः सञ्चिकायाः सञ्चिकाविवरणपृष्ठम् इत्यत्र उपलभ्यमानं विवरणम् अधोलिखितं वर्तते ।

सारांशः

वर्णनम्
English: Some of the yajna implements like sruva, juhu, upabhrita, dhruva.
संस्कृतम्: यज्ञपात्राणां अयं चित्रः फाल्गुनकृष्णअमावास्या, विक्रमसंवत् २०७६ तिथौ हरिद्वारनगरे आयुष्कामनवरात्र सोमयागतः गृहीतमस्ति। जुहूपभृद्ध्रुवा इति तिस्रः स्रुच उच्यन्ते। पर्ण(पलाश)मयी जुहूर्भवति। आश्वत्थी उपभृत्। वैकङ्कती ध्रुवा भवति। एतद्वै स्रुचां रूपम्। अरत्निमात्रप्रमाणः अङ्गुष्ठपर्वप्रमाणेन वृत्तमुखः खादिरः स्रुवो भवति। स्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च ३४

तस्य चैव पवित्रार्थं वह्नौ तापनमीरितम् अग्रे धृतेन वैधव्यं मध्ये चैव प्रजाक्षयः ३५ मूले च म्रियते होता तस्माद्धार्यं विचार्य तत् अग्निः सूर्यश्च सोमश्च विरञ्चिरनिलो यमः ३६ स्रुवे षडेते दैवास्तु प्रत्यङ्गुलमुपाश्रिताः अग्निर्भोगार्थनाशाय सूर्यो व्याधिकरो भवेत् ३७ निष्फलस्तु स्मृतः सोमो विरञ्चिः सर्वकामदः अनिलो वृद्धिदः प्रोक्तो यमो मृत्युप्रदो मतः ३८ सम्मार्जनोपयमनं कर्तव्यं च कुशद्वयम् पूर्वं तु सर्वशाखं स्यात्पञ्चशाखं तथा परम् ३९ श्रीपर्णी च शमी तद्वत्खदिरश्च विकङ्कतः पलाशश्चैव विज्ञेयाः स्रुवे चैव तथा स्रुचि ४० हस्तोन्मितं स्रुवं शस्तं त्रिदशाङ्गुलिकं स्रुचम्

विप्राणां चैतदाख्यातं ह्यन्येषामङ्गुलोनकम् ४१ - नारदपुराणम् १.५१
दिनाङ्क
स्रोतः स्वकार्यम्
लेखकः Puranastudy

अनुमतिदानम्

अहम्, अस्य कार्यस्य कृतिस्वाम्यवान्, अत्र अस्याः अनुमतिद्वारा प्रकाशयन् अस्मि :
w:hi:क्रिएटिव कॉमन्स
समारोपः (attribution) समानतया वितर्यताम्
इस फ़ाइल को क्रिएटिव कॉमन्स श्रेय-समानसांझा 4.0 अंतर्राष्ट्रीय लाइसेंस के अंतर्गत लाइसेंस किया गया है।
त्वं स्वतन्त्रः/स्वतन्त्रा :
  • वितरितकरणार्थम् – प्रतिलिपिकरणार्थं, वितरितकरणार्थं, सञ्चारितकरणार्थं च
  • सुशोभयितुम् (to remix) – कार्यम् अनुकूलं करणार्थम्
निम्नलिखितावस्थानाम् अन्तर्गततया :
  • समारोपः (attribution) – भवता/भवत्या रचनायाः श्रेयः उपयोगसंस्थितकत्रा अथवा लेखकेन दर्शितमाध्यमेन दातव्यः भविष्यति । (परन्तु सः भवते/भवत्यै अथवा भवता/भवत्या रचनायाः प्रयोगस्य समर्थनं करोति इति तस्य विचारः न भवेत्)।
  • समानतया वितर्यताम् – यदि भवान्/भवती एतस्मिन् कार्ये किमपि परिवर्तनं, अस्य आधारेण नवीनरचनां वा करोति, तर्हि नवरचितरचनायाः वितरणम् एतस्याः उत एतादृश्याः उपयोगसंस्थित्याः अन्तर्गततया कर्तुं शक्नोति ।

Captions

Add a one-line explanation of what this file represents
Some of the yajna implements like sruva, juhu, upabhrita, dhruva.

Items portrayed in this file

चित्रण हिन्दी

Implements at Acton आङ्ग्लभाषा

रचियता हिन्दी

some value

object has role आङ्ग्लभाषा: फोटोग्राफर हिन्दी
Wikimedia username आङ्ग्लभाषा: Puranastudy

२३ फेब्रवरी 2020

exposure time आङ्ग्लभाषा

०.०१२५ सैकण्ड

f-number आङ्ग्लभाषा

focal length आङ्ग्लभाषा

१९.६ सहस्रिमान

ISO speed आङ्ग्लभाषा

८०

source of file आङ्ग्लभाषा

original creation by uploader आङ्ग्लभाषा

media type आङ्ग्लभाषा

image/jpeg

सञ्चिकायाः इतिहासः

सञ्चिका तत्समये कीदृशी आसीदिति द्रष्टुं दिनाङ्कः/समयः नुद्यताम् ।

दिनाङ्कः/समयःलघ्वाकृतिःआयामाःसदस्यःटिप्पणी
वर्तमानः२१:५८, ३ जून् २०२१२१:५८, ३ जून् २०२१ इत्यस्य संस्करणस्य लघुस्वरूपम् ।४,२८८ × ३,२१६ (३.८७ MB)PuranastudyUploaded own work with UploadWizard

प्रदत्तांशः (दत्तांशविषयकदत्तांशः अयम्)

"https://sa.wikisource.org/wiki/सञ्चिका:यज्ञपात्राणि१_Yajna_Implements.jpg" इत्यस्माद् प्रतिप्राप्तम्