Vaishnavi 1931380

मम परिचयः। मम नामदेयं वैषण्वी नगरजाः। मूलतः बिडदी प्रदेशीया अहं बेङग्लूरु नगरे निवसमी। मम प्रथमिकं तथा प्रौदशिक्षणं औरोबिन्दो मेमोरियमल् शालायां अकरवम्।प्रेसिडॅन्सि पदविपूर्व महाविद्यालये पदविपूर्व शिक्षणं प्राप्य अधुना मम पदवी शिक्षणं 'क्रैस्त युनिवेर्सिटि' विश्वविद्यालये कुर्वती अस्मि । क्रैस्तविशवविद्यालयः , तथा परिसर मैत्रकः वर्तते। अत्रत्य परिसरेण आकर्षिता अहं विश्वविद्यालयं आगन्तुं अति उत्साहिता अभवम्। कलाशास्त्र छात्रा अहं पत्रिकोद्यमं, मनोविग्ननं तथा आङ्ग्ल साहित्यस्य च अभ्यासं करोमि। नगरजाः तथ जयष्रीः मम जन्मदतारौ स्तः। मम पिता उद्यमी माता गृहिणी च स्तः। नित्यष्रीः इति नाम्ना एका अनुजा अपि अस्ति। सा नवम्यां पठन्ति अस्ति। मम अनेकाः अभिरुचयः सन्ति। तासु प्रमुखतया पुस्त्कानां पठनम्, सङगितम् , लेख-लेखनम्,क्रीडा च।सहनशीलता एव मम बलम।अहं शान्त पारिसरे शान्त्था भवितुम् इछामि।मम जिवन्स्य लक्ष्यम् ।पदावी शिक्षणान्तरं मम विदेशे यशोयुत विश् वविध्यालये अर्धशास्त्रं पठनं इछति | अहं "रिस्क मनगेमेनट' इति क्षेत्रे कार्यं कर्तुं इछामि | अर्धशास्त्रे मम प्रियतम क्षेत्रं वित्तं अस्ति | अहं पुण्यशालायां कार्यं कर्तुं इछति | चेन्नैनगरे 'शिव शक्ति होंस ' इति पुण्यालये मम मातापिता प्रतिवर्षं दानं ददति | अत्र एकः अनाथाल्यः अपि भवति |प्रत्येक्वर्षः अहं स्व जन्मदिवसे भोजनं वितरणं करोति | एतत् कार्येन् मां अति तृप्ति सुखं च लभते | अथ कदाचित अहं स्व -अनाथालयं उद्घाटनं करिष्यामि | तथा देशस्य प्रस्तुत उत्तमा पत्रकारिणी भवेयम् विद्यमान-विषयानां सङ्ग्रह्ः मम लक्ष्यम् । अहं मम देशं प्रीणामि । अहं अस्य देशस्य एकतायाः तथा संस्कृतेः कृते अत्यन्तं गौरवन्विता अस्मि। अस्मिन् गृहे मनुष्या सर्वोत्तमं प्राणी अस्ति। स्वस्या आवर्नम् कर्तुम् इचामि परन्तु अहम् अस्मिन् ग्ऱुहे एकः लघु तत्त्वम् अस्मि इति भासते। अहम् धेएरह नम्र च अस्मि। अहम् बहु प्रिति पुर्वकम् आदर पुर्वकम् च अस्मि। स्वयस्या आवर्नम् ,करणम्, कषटाम्, कार्यम् एव किन्तु अहम् प्रयत्नम् क्र्तवान्। मम कुटुम्बे, प्रधानताः मम माता, मम बहु प्रयुक्ति दत्तवति। अथ् एव अहम् अद्य बहु विप्र अस्मि। स्वदोषान द्रुष्टव अहम् बहु विद्यावत् अभावान। अहं विविध स्थलान च गन्तुं इच्छामि| तत्र प्रयत्नं अपि कर्तुं इच्छामि| अहं ग्रीष्मकालस्य अवकाश समये कुटुम्ब येन सह प्रवासं करोमि| सखॆभिहि सह देशभ्रमणं करोमि| भविष्ये अहं अनेक स्थलान द्रष्टुं पर्यतनं च कर्तुं इच्हामि|

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Vaishnavi_nagaraj&oldid=225554" इत्यस्माद् प्रतिप्राप्तम्