समास:०३ दुर्भगलक्षणम्

अतःकरणं सावधानं कृत्वा दुर्भगलक्षणानि शृणुत ।एतेषां लक्षणानां त्यागात् अनन्तरं सुभगलक्षणानि सम्भवन्ति ॥- दासबोध १९.३.१
दुर्भगः पापात् दारिद्रयं प्राप्नोति । दारिद्रयात् पापं सञ्चिनोति । क्षणे क्षणे एवमेव प्रवर्तते ॥- दासबोध १९.३.२

दासबोधः