पूर्वं हरिकथाया: लक्षणविषये श्रोतृभि: पृष्टम्।इदानीं (तस्योत्तरं) विचक्षणा: सावधानतया शृण्वन्तु। १४.५.१
हरिदास: सन् विरक्त:, ज्ञाता सन् प्रेमल: भक्त:, व्युत्पन्न: सन् वादरहित: इति एतदपूर्वम्।१४.५.४
पुरत: सगुणमूर्तौ विद्यमानायां ये निर्गुणस्य कथाम् आरभन्ते, प्रतिपादनपूर्वकं (सगुणम्) उच्छेदयन्ति, ते मूर्खपण्डिता:। १४.५.१०

 दासबोध:
"https://sa.wikisource.org/w/index.php?title=समास:०५_चञ्चललक्षणम्&oldid=38151" इत्यस्माद् प्रतिप्राप्तम्