सामवेदसंहिता भागः १
[[लेखकः :|]]
१८७४
पृष्ठम्:सामवेदसंहिता भागः १.pdf/३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९
सामवेदसंहिता

चनम्-मोघमत्रं विन्द प्रचेताइति निन्दा-अग्नैिर्मुiा ककुदिति। प्रशंसा-अध:खिदासीदुपरिस्विदासीदिति . संगय-कपिछलालभतइति विधिः-सहस्रमयुताद्ददिशिः रक्षति:-यज्ञेन यज्ञमयजन्त देवाति पुराकल्प : । ‘इति" करण बहुलं ब्राह्मणम्-इति चेत् न, इत्यादा इत्ययजथा . त्यपच-इति ब्राह्मगो गायेदित्यस्मिन् ब्राह्मगेन गातथि मन्त्रऽति याप्तिः । ‘इत्याहित्यनेन वाक्येनोपनिबदं ब्राह्मणामिति चेत्- न, राजा चिदां भगं भवतीत्याह'-'योवा रचाः शुचिरस्रीत्या ' इति चेत् - न, यमयमी-संवाद-मुक्तादावतिश्याप्त । तमात्रास्ति ब्राह्माग्-लच्तगमम्-इति प्रा,ि ब्रम ”- मन्त्रब्राप्त गरुपी हावय वैदभागावित्योकारात् मन्त्र-लच्णस्य पूर्वमभिहितत्वात् ‘अव १८ १भन्त्रविशेषाणामृग्यजु:मामरुपागां नच्तानि तमित्रवाधि विश्वधिक करणे 1 () जैमिनिः सूत्रबामाम-“तेषागृग् 4-ार्यवशेन पाद् यवस्था'[३१]"गोतिप सामाख्या'[३४]"गैपे यजु:ण ट्र:': [३]-इति(') । तदेतन्यायविग्तरे स्यष्टीकृतम्--

इत्यपर्चथा-इति सामश्रमि-पुस्तकेऽधिकः पाठ ।

{१। दशमैकादशद्वादशेष्विति बोध्यम् । मायहणम् । तथा च षड़विंश ग्र:wप चशु प्रपाठकीय प्रथमखर्गः.*पटग्वं दः प्रथिगावे

बदीन्तरिक्षा मामदंदोमुया'इति, मन्त्र त्राङ्गण-पष्ट-प्रपाठय-मन्नदग्ग ,'चम्रो
सामवेदसंहिता

२.५*नैक-साम-वजुषां ल म सांकर्यादिति शङ्कित। पाट्यगीतिः । प्रस्रिष्ट-पाठइत्यस्यसङ्करः । इदमास्रायति-ग्रहेबुन्निय मन्त्र मे गोपाय य मृषयस्त्रैविदा विदुः । ऋचः सासानि यजूषि' (7इति; वीन् वदान् विदन्तीति त्रिविदः:चिविदां सम्बन्धिनोऽध्ये तारस्त्रविदा स्त च यं मन्त्रभागमृगादि-रूपेण विविधमाहु तं गोपायेति योजना । तत्र विविधानामृक्-साम-यजुषां व्यव स्थितं लक्षणं नास्ति, कुतः ? साङ्कर्यस्य दुष्यरिहरत्वात् ; ‘श्रध्या । पक-प्रसिडेष्वग्वदादिषु पठितो मन्त्रः’-इति हि लक्षणं * वक्तव्यम्, तच सङ्कीर्णम् –“देवोवः सवितोत्पुनात्वच्छिद्रेण वसोः सूर्यस्य रश्मिभि'-इत्ययं मन्त्रो यजुर्वेद सम्युतिपन्नो यजुषां मध्ये पठित , नच तस्य यजुष्टमस्ति, तद् ब्राह्मी सावित्राचें त्यक्तन व्यवहृत त्वात् : एतत् साम गायत्रास्त-इति प्रतिज्ञाय किञ्चित् साम यजु र्वेदेङ्गोक्षतम् “अत्तिमसि'()“अयुतमभि'प्रागसंगितममि' इति त्रीणि यजूएषि सामवेदे समासातानि, () तथा गीयमानस्य स '

  • तत्रचणमिति गौ० सा० पुस्तकवीः पाठः ।

त्रयम्तथ)'इति । क्षथवा नाथं चिना-विषथः- रभ्यश्वहि वेर्देभ्य यारिमैनाथर्वपा पूरा “चथर्वाङ्गिरसः पुच्' प्रतिष्ठा' इनि तैत्तिरोयादि ताङ्गिामेति विशेषणक्ष ।

() लष्णयजुर्वेदस्य प्राणभागीय-प्रथमाष्टक-दिौथाध्यायस्य धशिलिनमं
११
सामवेदसंहिता ।

आश्रयभूता ऋचः सामवेदे समात्रायन्ते; तस्मान्नास्ति लक्षण मितित्-न, पादानामसंकीर्णलक्षणत्वात्; पादबन्धेनार्थन चोपेताः दृज़बदः मन्त्राः ऋचः‘गोतिरूपाः मन्त्रः सामस्य ‘वत्त-गीतिवर्जितत्वने प्रश्निष्टपठिताः मन्वः यज' षि'-इत्युक्ते न कपि सङ्गरः"-.६५-इति(१) ॥ यदुक्त ' गोतिप सामाथेति तदेव विशदीकर्तु सप्तमाध्यायस्य द्वितीयपादे रथन्तरशब्दो निरूपितः -६"अतिदेयं विनिपेतु' कवतीषु रथन्तरम् । गायतोल्यग् गानयुक्त शब्दार्थोंगानमेव वा ॥ . इति चिन्ता गानयुक्ता त्वभित्वत्य प्रसिद्धितः । लाघवा दतिदेशस्य योग्यत्वाचन्तिमोभवेत् (१अ२) । इदमाश्रयते कबतोप रथन्तरं गायति' इति, 'कया नश्चित्र अभवदित्याश्च स्तिस्र चः कवत्यः (२), तासु वामदेव्यं समध्ययनतः प्राप्तम् (२)तद्दधितुं रथन्तरं मम तास्वतिदिश्यते, तत्रातिदेशस्य स्वरूपं निपेतं गथन्तरशब्दार्थश्चिन्यते । गानविशेषताभित्वा रन- नुमद्दतीयग (५) रमन्तरमित्युच्यते, कुतः ? अध्येष्ठ-प्रसिद्धि (१) इन्पञ्च गद्य-पय गति-चन यथा भदात १८/१fथन्यम ।। (र) तथॉट्स 'कयामथ यथभुवटिति कदर्यः" इस ण्डत्रश्न श-पञ्चद प्रपाठकदशभ व प्रदाग् भः। अब ‘चत नासf८ ग्रहणं न धिग् नद' ति (#(9) द्ययन-मरण च लाभः। मच 'उत्तर ‘कस्य प्रथमप्रपाठकग द्रव्य म के रूपः : तत्र कथनथिति प्रथम के कमथ येभदनffत दिनlथा। , अभक्ष्ण: भवनमिति तया । (३) कह -गनयन्यं अथैय पाठात । तथा त त्र प्रथमपटक प्रथमस य पर्भ मम ।

(५) मा च कन्टस्य कम्य तथायथप्रशम दशत्। प्रथमा।
सामवेदसंहिता

त: () रथन्तरं गीयतामिति केनचिदुक्तः अध्येतारः स्खरस्तोभ विशेष युक्ता * मभित्वेत्युचं पठन्ति, न तु स्वरस्तोभमात्रम्;$आद् विशिष्टायाऋचोरथन्तर-शब्दार्थत्वमिति तy प्राप्ते, बूमः स्वरादिविशेषानुपूर्वीमात्रस्खरूपसँगक्षर-द्वीतिरित' " यद् "गानं तदेव रथन्तरशब्दार्थःकुत१ लाघवात्, किञ्च कबतीष्त्रज्ञ गानमतिदेष्टुं योग्य नत्वचस्तद्योग्यतास्ति, कयानऽभित्वे त्यनयोचयुगपदाधाराधेयभावेन पठितुमशक्यत्वात्; तस्मादू गनविशेष एव रथन्तरशब्दार्थ(-)"-इति ॥ पुनरपि नवमाध्यायस्य द्वितीयपादे प्रथमाधिकरणस्य प्रथमवर्णके सामशब्दस्य गानमात्र-वाचित्वं स्मारितम - ०"सामक्तिवृहदाद्युक्ती गीताया रुचि केवले । गाने वा एवेति आर्येते सप्तमोदितम् । सामान्यवाची सामशब्दो ही बाचिनो वृहद्रथन्तरादि-शब्दाच्च गानमात्रे वर्ततेन तु २ विशिष्टायामृचि-इत्ययं नियमः सप्तमस्थ द्वितीयपादे सिद्धःसं। वक्ष्यमाणविचारोपयोगितया स्मार्यत७-इति ॥ सामशद वाच्यस्य गानस्य स्वरूपमृगचरेषु सृष्टादिभिः सप्तभिः स्वरेः अक्षरविकारादिभिश्च निष्याद्यत । सृष्टः प्रथमो द्वितीय c = = =

= = = सम्पाद्यताम्

  • स्वरस्तोभयुक्तेत्येव पाठः रा० स० पुस्तकयोः।

(१) धरष्य-पन्वे तथैव पाठात् । तत्र तत्र द्वितीयप्रपाठकोयैकविंशनिंतर सप्त . (२) करतेषु च रम्, अभ्र मा से संचार-पर्यस्यभिर्भ साम ; विदितकृत

प्रायोथेति मध्यन्दिने ।
११
सामवेदसंहिता ।

तृतीय चतुर्थः पञ्चमः . षष्ठ थत्येते सप्तस्वराः(), ते चावान्सर भेदैर्बहुधा भिवाः । स्वरस्य सांमनिष्पादकत्वं धान्दोग्योपनिषदः प्रथमे प्रपाळके (२) प्रश्नोत्तराभ्यामामनन्ति-स ह शिलकः शालावत्यचैकितोशनं दाल्भमुवाच- हन्त ! त्वा युषछेदीप्ति । पृच्छेति होवाच— का साम्रो गति रिति, खरइति ह वाच"- इति । काण्वा उद्रीयविद्यायां स्वरस्य सामसम्बन्धि-सर्बम्ब-स्था- नीयत्वं शोभन-वर्णस्थानौयत्वं चामनन्ति ()—तस्य हेतस्य सानो यः ख' वेद, भवति हास्य स्वं, तस्य स्वर एव स्खम्,-इति, ‘तस्य हैतस्य साम्रो यः सुवर्ण , भवति तस्य सुवर्ण, तस्य वै स्वर एबसुवर्णम्”-इति च । अवरविकारादीनान्तु सामनिष्पादकत्वं नवमाध्यायस्य हितोयपादे एव ‘चैवात्वाद् विकल्पः स्यात्(२० स०)इत्येतस्य सप्तमाधिकरणगतस्य मवस्थ व्याख्यानावसरे शबरस्वामिना स्पष्ट- मुक्तम्-"सामवेदे सहस्र गौयुपायाः, आह कइमे गीयुषाया नाम ? उच्यत-- गतनाम क्रिया ह्याभ्यन्तर-प्रयव-जन्या, खर ' । ( ९) "मद थोभौ च्युतमस्य मात्रः सर स देश उपजीवन्ति, योग्य प्र सस' ममयः, योडितॉयनं सर्वप्रम , यस्तु सोय न पो ययतुर्यत पितरं यावेष शेरते, यः पञ्चम स्लम-क्षमि, थोमनमौषधथो वगस्तथा यन्यज इति सामविधान बाणप्रथमप्रपाठकाश्चखषये । नारद शिादीतटं-। (९) क्षेयुभाधयेयमेव, तथापि मामविधानं प्राप्त प्रथमप्रपाठकाय द वे चासः यः इव वेद, सं च २३ भ्रात्रः सुबनी ष भवति, सरो आय चार

नदेन सुवम्" इति ।।
१२
सामवेदसंहिता

विशेषाणामभिव्यञ्जिका, सामशब्दाभिलप्या सा नियत-प्रमाण- ऋचि गीयते (), तत्सम्यादनार्थोऽयमुगक्षर विकारोविश्लेषोडू विकर्षणमभ्यासोविरामःस्तोभइत्येवमादयः सव सामवेदे () सनयन्ते' इति । तद्विषये विचारो • न्यायविस्तरेऽभि हितः-- [“समुच्चेया विकल्प्या वा बिभिन्ना गीति -हेतवः। आवाः प्रयोगग्रहणादथैकत्वाद् विकल्पनम् ॥ छान्दोग्ये तवल्का- , (१) तथारि यूथते -'रतस्य मात्र यास्यनि, स्वभभानि, लोभा लोभनि' इति ‘सामविधान-श्राद्धप्रपाठकाञ्चखष्द्र । (१२) शैयारण्योदोऽभिधेयेषु चतुर्ष मानग्रन्थेषु, मानाभादि मामसु च।। "अंशं श्री यदि वों ये ' गृणन हव्यदातये। निच सत्सि बर्हिषि"। (सा० ४० १०० १ ख० १८०) र २ य शनानि . तनी भयानस्य प्रथमं साम। तदैव पश्यत् तांबत -- २ १ ‘अंगायि। अयाच२ वोयिनया २यि। ते आरयि। गृणानद्ध। व्यदाते या रयि। नयाचयि। यि सा२३ । सारयि। वा २३४औ होवा।। i२३षा। १ र ५ २ १ " घव ' आद्याक्षरयोविकता , यौतनये-इति बीजकात् ’बोधि' इत्याद्यत् रादिविशिष्ट, था थि' इत्यथ शो विकणः‘तो या २थि-इत्येतसोभयव यः, 'हव्यदातयेति बीजकं ‘व । यदा न यायिइत्यंशे इकारानन्तरं यः, ति लकः '२६-इयंशः शोभःअधिकवे मति छ विलक्षक iभःप्ति तत्र वणवान् । स्नभदथइत्यादिपदत लोणशदथो प्रया, • बर्हिषि-चय फव चं, भशे 'चै।शेष ' इत्यमसथ। एव' यथा

लनो विश्वनादिः सर्वत्र थेयः ।।
१३
सामवेदसंहिता ।

रादि ॐ -शाख-भेदेषु विलक्षणागोति-हेतवोऽक्षर-विकारादय आम्नायन्ते, ते सर्वे कर्मानुष्ठाने समुचे तब्या; कुतः? प्रयोगवचने सर्वेषां परिहीतत्वात्-- मैवम्, एकैकशाखोक्तैरेवाक्षर वि रादिभिरध्ययन-कालगुंब गति-स्वरूपनिष्पत्ते तन्निष्पत्ति-ल च णस्य प्रयोजनस्यैकत्वात्, प्रयोग वचन-परि होता अपि ब्रूहि यव बद् बृहद्रथन्तरवच्च विकल्पन्ते"°इति । गोतिहेतुष स्तोभस्य त्यन्तमप्रसिद्धत्वात्तत्ल्लक्षणं तम्भिदेवपादे एकादणाधिकरणे निन्ति- तम्-- स्तोभस्य लक्षणं नास्ति किं वास्ति न विवर्णता। आधिक्यमप्यतिव्याप्तं विशिष्टं लक्षणं भवेत् । न तावद् विवर्णवं लक्षणम्, वर्णविकारस्य विपरीतवर्णत्वेन स्तोभत्व-प्रसङ्गात् ; अग्नजायाही (छ.प्र१.१.१) त्यस्यामृचि अकारस्य स्थाने प्रकारं लत्वा गायन्ति “गोम्नयि” इति(० प्र? .माः)। अधिको वर्ण: स्तोभ इत्युक्ते सति, अभ्यासेऽतिव्याप्तिः; पियानोममिन्द्रमन्द तुत्वे त्येतस्यामृचि () दतत्वेत्यक्षरद्वयं गानकाले विरभ्य स्तम् (२) । प्रतोविकाराभ्यामयोरतियाप्ने नास्तिलक्षणम् इति चेत्-- मैवम्, “ अधिकत्व सत्यग्विल क्षण वर्णः स्तोभः ”)

  • तलवकाशादि-इति गं० मा० पाठः ।।

(४) इन्दोनामार्चिकस्य चgथं प्रपठकी -पञ्चम व म्थffत यावर (२) यगनम्य दशम सप्रपाठक कक्ष शत्तरी भामनि प्रथम । (३) तदत क्षय य चीनभमबम्यभिप्रेत. तेन यदि नवविध भय स,में, उकादि यद न वेद लभेथ् थदाशनिः र्भन्नम् " (निः ति: भैष्यभ

प्रलथपरिदेवन नै५मन्येष वैध मूछिन्द्यागमे च "ति यं यशोभभेद: न "घ"
१४
सामवेदसंहिता ।

इति विशिष्टस्य तन्नषणत्वात् ; लोकेऽपि सभायां विप्रलम्भ- केनोयमानं प्रच्छतार्थानन्वितं कालक्षेपमात्रहेतुं शष्ट्रराशिं स्तंभ इत्याचक्षते, तस्मादस्ति लक्षणम्”-इति ॥ अक्षर- विकारस्लोभादिवत् वर्णलीपोऽपि काचिद् गतिहेतुर्भवति, तलोपविषयथ विचारो नवमाध्याये प्रथमपादस्याष्टादशाधिक रणेऽभिहितः-- ०“इरा गिरा विकल्पः स्यादुतेरेवा विशी घतः । आद्योमैवं बाध-पूर्वमिरायाविहितत्वतः । ज्योतिष्टोमे भूयते “यज्ञायज्ञीयेन स्तवीत”-इति (१) । “यज्ञायज्ञा'- इत्यनेन शब्देन क्तायामृच्युत्पन्नं साम यज्ञायज्ञीयम् .(९ , तस्यामृचि गिर शब्दः पठते ‘यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे’-इति (२) । तत्र सामगा योनिगन(५) नभश्थतिरमृतं बभूम" इति, ‘नस त्राय नमन्नपतये' -इत्यादिः‘थेदेवादेवाः दिवि षदःअमरियमःपृथिचौषदः"--इत्यादिः , ‘एतत् संख्यानं शिभद्र"- इति, "यदिन्द्रावं यथालम्"-इति, “समत्रिणं दच”-इति, ‘विश्च षां देवानां सृभिदख ज्योतिरातंतनम्"-ति, "प्रजाभूतमजीजने-रति, "यौरजान भी भिरातनन समुद्र समजुङपत" -इति -इत्येवमादयः क्रमेणेदाहार्याः । पद-विवरणन्त मन्त्र अ-तृतीय प्रपाठकवयोदश-क्षयहे , तदुदाचरणानि तु सोभप्रन्ये ऽन्ये पण सन्तराषि प्राप्तव्यानि बहूनि । रसे नव वाक्यस्तोभाः पञ्चदश पदभाय गनयन्यं घु श्रु,ताः सामसु, तन्यरण्ये यञ् । (१) नापभाक्ष्णाष्टमप्रपाठकीयषष्ठखण्डं श्रुतमेतत् । (९) एतध भैथगन-प्रथमप्रपाठ कोयः चिंतितर्भ साम । (२) इदीनामाधिप-ग्रन्ये प्रथमप्रपाठक-प्रथमखण्डे प्रथमा । (५) साचां यनिभूताः अचेः चन्दसि श िके पञ्चल, तासां गानानि सामापर

पर्ययायि यय वियन , अयोनिगानमित्याचक्षते. वेदसम,येथगनं, मैथलाभ मित्यपि
१५
सामवेदसंहिता ।

मधीयानाः सहैव गकारेण गायन्ति ‘गायिरा गिरा'- इति; ब्राह्मणे (1) तु गकार-लोप-पूर्वकमाकार-यकारादिकं गानं विधीयुते ‘ऐरं कृत्वोद्गेयम्-इति, गिरा-शब्दे गकार लोपा दिराशब्दो भवति, इरायाः सम्बन्धि गानम् ऐरम्, तादृशं कृत्वा प्रयोग-काले तद्गानं कर्तव्यमित्यर्थः; तत्र योनिगान-ब्राह णयोः समानबलत्वेन विशेषाभावात् विकल्पेन प्रयोक्तव्यम् इति प्राप्ते, ब्रूमः- न गिरागिरेति ब्रूयाद्, यद् गिरा गिरेति ब्रूयाद् आत्मानमेव तदुद्गाता गिरेत्' (२) इति गकारसहित-गाने बाधकमुक्त्वा गकार-रहितमिरा पदं गेयत्वेन विधीयते, तत्पदादेरिकारस्य गानार्थमाकारोयकारइकार श्चेति त्रीन् वर्णान् प्रयुञ्जते, तत ‘ आयिरा'-इत्येव गातव्यम्" (३)१० इति । तत्रैवोपरितनाधिकारे कश्चिद् विशेषश्चिन्ति- तः—११ इरा-पदं न गेयं स्याद् गेयं वा गीत्यनुक्तितः । न गेयं गीयमानस्य स्थाने पातात् प्रगीयते । ब्राह्मणेन विहितइराशब्दो न गातव्यः, कुतः?ऐरमिति शब्देन गीतेरनुक्तत्वात्; पाणिनीयेन

तस्यापरमपरं नामधेयम् । तय वेदमानैशभिधानमधिकर या मनभावलोक्यते । वेथशानमित्येतदभिधाने तु गेयमित्यस्यैवापर्धा फोनमीयते । २९रोथ न ५०ी गेयगानमित्येव लिखित दयते, कचित् वेभयप । इदानोन्नत हैटि का। , 'य' त्यय यवह लि । (१) शक्य अष्टम-प्रपाठकोयषष्ठे -खपदे । (२) तये व खण्ड । (२) मनसैतदभिजिति 'अग्निष्टोभन्माम, उगनम्य तोयप्रपाठकीय

पदम् ।।
१६
सामवेदसंहिता

‘विसुतादिभ्योऽ[ ५,२,६१] इति सूत्रेणेरा शब्दादण् प्रत्ययोमत्व थयो विहितः, तथासतोरापदपेतं कृत्वेत्येतयानेवाणं भवति; यदि प्रगोतेरा-पट्-सम्बन्धः तहितेन विवक्ष्येत, तदानीमाकारो यकारईकारोरफअवारभेतेः पभिवणैर्निष्थभ्रमायीरा-रूपं गीध- मानेरा -शब्द प्रातिपादिकं भवति, तादृशात् प्रातिपदिकात् पाणिनयेन ‘व इच्छः [8,२,११४]इति सूत्रेण प्रत्ययान्तरे सति, अधिरोयं कवेति ब्राह्मणपाठो भवेत् ; तस्मान्न गैiथम् इति प्रतेि, ब्रूमः-- गौयमानस्य गिरा-पदस्य स्थाने इरा पदं विधोयते इति पदमात्रस्य बाधःगानन्तु न बाध्यते : किञ्च विमुक्तादि [५,,६१] स्रवे णाण्-प्रत्यग्रेऽपि, पूर्वस्मात् ‘मतौ छः सूत सान:५,२५८] इति सूत्रात् सामान्चत्तेरेरं सामेत्यर्थं भवति, सामत्वं च गतिसाध्यम्, यदा तु तस्य विकारः [४,३,१३४] -इत्यस्मि द्रथे अण् प्रत्ययःतदनभिरायायिकार इति विग्रहे यथोक्ता' गानं लभ्यते ; तस्माद् गातश्रम्"१ इति ॥ बहुभिः प्रकरेगनम कं यत् माम घरूपं निरूपितम् तस्यैव देवता स्तुति हेतुत्वं नवमाध्यायस्य द्वितयपादेऽ४माधिः करणस्य प्रथम-वर्णके निर्णीतम् - १२ 'ऋक् मामाभ्यां विकलन स्ततिः सम्नैव वगिमः । परेव मेवमृङ्गिदा-साम-प्राशस्य दर्शन(त ॥ कचित कर्म-विशयं श्रयति --"चा स्तवत, सान स्तुवते'-इति। तन, पूवन्यौन विक पयः-इति चेत्-मैवम्, ऋ ङ मिन्दसमप्रशंसयोर्वाक्यशेषेऽवगमत् , ‘यदृचा स्तुवते तदसुरा अन्ववायन्, वत्साम्न स्तुवतं ,तदसुरानान्ववायन्, यएवं विद्वान्

सम्म स्तूयोतइत्युचं निन्दित्वा साम प्रशस्य लिङ्प्रत्यये न साम
१७
सामवेदसंहिता ।

विहितम्, तस्मात् सान्नैव स्तोतव्यम्" १९-इति (१) ॥ तस्य च सात्रः ऋचं प्रति संस्कारकत्वं तस्मिनैव पादे द्वितीयाधिकरणे निर्णीतम् –१९ सामर्च' प्रति मुख्यं स्यादु गुणे वा धा-पाठत । मुख्यमभ्यसितुं पाठो गुणे गतावरैः स्तुतेः ॥ रथन्सरं गाय तीत्यादौ यद्दानं विहितम् तदेव साम-शब्दार्थप्रति प्रतिपादितं स्फारितश्च, तदेतद् गान मृचं प्रति प्रधान-कर्म स्यात्, कुतः १ याग-प्रयोगाद् बहिरध्ययन-कालेऽपि पठामानत्वात्, गुणकर्म त्वे तु ब्रौढिप्रोचणादिवद् याग मध्ये एव गान मनुष्ठीयेत, ततो बहिर्गानस्य विश्वजिदादिवत् फलं कल्पनीयम् (२) मध्यका- लीनगानं तु प्रयाजादिवदारादुपकारकम् (२) ; तस्मान्मुख्य- मेतत्र तु गुण-कर्म-इति ब्रूमःतावद् बहिः प्राप्त, = न पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति ‘भूमिरथिक शकेष्टि-न्यायेन (१) प्रायणीयानिरावनन्दा भन्थे तु ४ क-भोभयोरेवानि विधान, परं तवापि महती । निन्दा भ्यते, तथाहि तण्डा चतुर्थ-तृतीये मानयति, टच पनरायन्ति " इति, मात्र प्रयुज्यमाने इतः घनफोकान् थछि बर्ग, अथ तु सर्भ गच्छन्तोःपि यजमान: पुनरगच्छन्ति इति तदर्थः । (९) यत्र फलवशंथ न भूयते न दृश्यते वा , तत्र स्वपेः फलं कमप्यते, '५ वगः भवन् प्रत्थ वशिष्ठःइति मीमांमा भिक्षान्नात ! धनः "विश्वजित यजेत" इत्यत्र स्वर्गः फलं युक्ता निपायि ः तद्वदथf५ । तदुक्तम्- " पिनापि विधिना दष्टलाभाद्र हि तदथना । कन्नयन विधि मामत् स्वीविश्वजिददिवत्"। (--- यशस्य कर्मकपत्वात कर्म पाय हथत्वान कालान्तरमावि- ३) मथाचबधयम् स्वर्गादि-फलभाधनत्वं नोनपद्यते, यतः यागक्रिया-महाभाविमी काथि तिरपूर्वमिति समांमलैः क्रियते, मा च यया अर अन्यभीषण’ भन्नषु अनेनबर्ट्स ने, तथैव नर्थे ऽपि यमे कर्तुगतानमात्रयते । तव फलपूर्वम्, ममुदायापूर्वम्, उप- न्यपूर्वे. अत्र पूर्वधेति नानविधम्, सय सन्निपत्यदिति भेदाप्त बद्धपूर्वं डिगिधभ,

| 8 |o
१८
सामवेदसंहिता

प्रयोगपाटवाय गानाध्ययनोपपत्तेः (भूमिरथिको भूमौ रथमा लि ख्याभ्यासं करोति, यथा वा छात्रः शुष्के प्या प्रयोग-पाटवं सम्मादयति, तद्वत् )। नापि गुणकर्मत्व प्रयोजनाभावात् प्रधानकर्मत्वमिति वाच्यम्, गानेन संस्कृतैिर्युगाक्षरैः स्तुति सम्भवात्; आज्यैः स्तुवते'पुत्रैः स्तुवते-इति स्तुतिविधानात्, तस्मादृगाक्षराणां स्वरविशिष्टत्वाकाराभिव्यक्तिQटं प्रयोजनमित्य दृष्टस्याकल्पनीयत्वाद् गानं संस्कारकर्म-इति ॥ यथोक्तमृगचराणां संस्कारकं गत्यात्मकं यत् साम तदेतदेकैकं छन्दोगा एकैकस्यामृचि ‘वंदसाम-नामक ग्रन्थऽधयन्तं, जहनामके तु ग्रन्थे एकैकं साम ढचेऽधीयते सोऽयमूहग्रन्यः तस्मिन्नेव पादे प्रथमाधिकरणस्य द्वितीयवर्णके विचारितः १४८‘, ऊह ग्रन्थोऽपरू धेयः पौरुषेयोऽथवाग्निः । वेदसामसमान्त्वा विधि सार्थत्वतो ऽन्तिमः ॥ यस्मिन् ग्रन्थे सामगास्तचे ठत्वे सामैकेकं गायन्ति सोऽयमूहग्रन्योनित्यो न तु पुरुषेण निर्मितःकुतः ? अनध्यायबजे नेन कत्तूरस्मरणेनाध्यापकानां वेदत्वप्रसिद्धा स वेदसामनाम वयोनि-अन्य-सदृशत्वात् ; इति चेत्-मैवम्, अपौरूषेयत्वे विधि वैयर्थप्रसङ्गात्— घयोन्यां तदुत्तरवर्गायति-इति विधीयते। = == - - - - - - - ----------- - यानि द्रव्य-देवता-संसार-द्वारेण यः राम्ररूपातिशयाधानेन तदुत्पत्य पूर्व निष्थी याप्रियन्ते तद्रेण फलापूर्व, तानि सश्निपत्योपकारकाणि, पवघातादीनि, यानि तु उत्पत्यपूर्व याः -निष्यनौ साचा देव याप्रियन, तानि धारादुपकारकाणि, प्रयाजादीनि -ति। रत समज्ञ ' जैमिनीय द्वितीयाध्याय-द्वितीयाधिकरणको

ऊ टम ॥
१८
सामवेदसंहिता ।

अयमर्थः- अपौरुषेयत्वेन समतिपत्रे वेदसामनामके ग्रन्थे ‘कया नश्चित्र आ भुवत्'()इत्येतस्य योन्यामेकस्यामृचि यद् वामदेव्य-नामकं (७) सामोपदिष्टं तदेवोतरयोः चोः : * कस्या- सत्यमदानाम्‘अभी” षु णः सखीनाम्' ()इत्यनयोः द्वितीय तृतीययोगंतव्यम्-इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्यः स्यात् , ‘बदसाम-वदध्ययनादेव तत्सि वः । उपरितनऋगद्वये सामोहस्य पौरुषेयत्वेऽपि साम स्वरूपस्य तदाधारभूतानां तिसृणस्यां च बेत्वादनध्यायाः वर्जनीयाःकीरमरणं जीर्णकूपारामादिष्विव चिरकालव्यवधानादुपपत्रम्, अस्मरण-मूने वाध्यापकानां वेदत्व प्रसिद्धिः (५)- – ययावत चामध्यापकामहाव्रत-प्रयोग-प्रतिपादक माश्ख़लायन-निर्मितं कन्य-सूत्रमारयेऽधीयमानाः पञ्चममारण्यक (१) हन्यनामार्थिकस्य पप्र० (९ ५ शक । उभरार्थिकस्य च १P० १९० १ । (२)--यशनस्य पथमप्रपाठके कयानइत्यस्थामुचि ऐणि भाभान्याभासमि ; सव ऋतीयं वामदेवम् महाशामदेव्यं चीयते, चार्षेयत्रयाणे तथैवानात; तथाहि नदीथ-प्रथम-प्रपाठकोनविंशखण्डं वचः शमन इ थामद्य महाबाभदेयं या ” (२) उत्तरा िकस्य १p० १२ ' रुर चौ। अनयोर्गनपपन्यस्य प्रथम प्रपाठक परमं स्म। (४)--थबास्योत्तरमनुमन्धेयम्- यदेतद् प्रथमाध्याय प्रथमपादार्थमधिकरणम् ०८समायध्यापकत्वेन वाक्यजन्तु, पराहतम् । तत्कचेगुपलम्भेन स्यात् ततोयेगवेधत" इति--ययन-सम्प्रदाय प्रवकवं ममामाण्योपपद्यते, कालिदामदि प्रयेषु तर्ग अवसाने कीर उपलभ्यन्ते, तथा वेदमपि पेकर्षेयत्वं ततकीपक श्वेत, नचोपरु- थते, अतोगयजतुः प्रतिकूल तर्क पराहतः, तदपेथेयः"इति तद् याथानम्– वेदोपौरुषेयः कर्मदुपलम्भनं शमवत् इत्यनुमनघ+ फपन्यापे-

पयसबसर्षपैतन्यायेन जाड -मध्यस्थ-मर्म-वत् कथं ग विलिङ्गम? -इति ।
२०
सामवेदसंहिता

मिति वेदत्वेन व्यवहरन्ति, तद्वत् ; न च तस्यापि वेदत्वमस्त्विति बाथम्, प्रथमारण्यकेन पुनरुत्वात्अर्थवाद्राझिल्येन ब्राव्रण सादृश्याभावाच्च ; तस्मात् पञ्चमारण्यकवदूहः (१) पौरुषेयः ; पौरुषेयस्य च न्यायमूलत्वात् यत्र वक्ष्यमाणन्यायविरोध स्तदप्रमाणम्" -इति ॥ तवैव केचिद् विशेषा-स्ततीय-चतुर्थपञ्चम-षष्ठाधिकरणैर्बहु वर्णकोपेतैर्विचारिताः; तव, तृतीयाधिकरणम्-- १५ ‘‘अंशैः । सामवे. यत्र वा प्रत्यच तिभिः युतेः। अंशैर्मवं स्तुतेरंशै- रसिद्धिः प्रत्ययं भवेत् । “एकं साम वचे (२) क्रियते स्तोत्रियम् इति, धूयते, तत्र त्रेधा विभक्तेषु सामांशेष एकैकशः एकक स्यामृचि गातव्य, कुतः ? एकस्य साम्नः तिसृभिरिभर्निष्या दनस्य श्रवणात् ’ इति प्राप्ते, ब्रूमः- स्तोत्रियमिति स्तुतिनि पादकत्वं कारुस्त्रस्य साम्रोविधोयते, न तु सामांशानां ; स्तुति नाम गुण-कथनपरमेकं वाक्यम्, तच्च वाक्यमेकस्याशुचि सम्यू ॥म्, ततः क्रुढेन साम्ना तद् वाक्य संस्कार्यमिति प्रत्ययं सामा- भ्यसनयम् (१, तथासति द्वितीय-तृतीययोर्छचोस्तस्यैव सास्र आवर्तमानतया सामान्तरत्वाभावाद् ऋक्-त्रय निष्पाद्यत्वमविरु - - - - - - - । (१),कज़गाने:यथं न्याकअविशेषात् अत्र तन्नमश्नरकसेतुम्, आचार्य रव चेति त्रयम {२)–हृदमिति “यचि व यक्षरपदादिलोप इदमि-इति छ-वचनात् सिद्दम । (२}-सामशब्देभान खरतभादयएव ग्रा, तदाधारण नियंभुवां परस्पर

पर्यधात्। अपमान ७. यवान च सर्वथैव सामानि रसबुदाश्चरणानि।
२१
सामवेदसंहिता ।

दम् ; तस्मात् प्रत्ययं करस्त्रं साम समापनोयम्" -इति () ॥ चतुर्यधिकरणम् –(तिसृष्वृतूदितं साम विषमास समास या। यथेच्छनियमादयः शर-लेशपनुत्तये ॥ विषम-च्छन्दस्सु सम छन्दकासु वा तिसृष्वव स्वेच्छया साम गातव्यम्, इत्थमेवेतिनि- यामकस्य कस्यचिदभावात्; इति चेत् – मैवम्, शरलेशप्रसङ्गस्य नियामकत्वात् । शरोहिंसा, लेशोऽल्पत्वम्,‘श्च'हिंसायाम् 'लिश्' प्रस्थीभावेत्येतदातु द्वय-दर्शनात्-यद्यधिक छन्दकायां योने ट ११ - - - - - - - - - - (१)- एतदधिकरण मभिप्रायं हृदयङ्गमयितु’ ले शनौ म पक्षते, यतस्तथाविधं मामैकं यथावत् प्रदर्धेते। अनुत्तराधिकक्रन्थं उ चेति, मलेनि.रनेति थ तिमूषामृच ममुदायः प्रथम-प्रपाठकप्रथमाई थुम-भूतान कनृ चः, तव छमथनं नामकं साम गीयते तच अहमानस्यादमम्, तदेतत् - ५ र ९ र ४ ५ २ १ २ ‘उच्चताइजातमन्धसाः। दिवाइस७१ङ्ग २। मिया १ ९ १ २३टदाः ।. उग्रध्र शर्मा । महा२२ इ अवाउ। वा२ ५ २ र ४ ५ ५ ९ १ १ ५ रखें (इति प्रथमशः)। सन आ २ इ न्द्राययज्यवाइ। वरुण s१या २। मेळ्२३झिया’ । वेरिव ‘वा' इत् । परा२३इ- सवाउ । वा२ (इनिदिनयशः॥ एनावा२२ श्वनि अर्थआ। यु खान ईम२। नृपा२३णम् । ‘सिष' सैन्तेः। वना२३ भच्चेउ। वा२ (इति तृतीयांशः) सौषे २ ४ ३ ४ ५ (इति समशष-सूचकोनिधनांश) अब आधाराण भेदेऽपि स्ख-तोभयनामभेदः स्फुटम् ॥

१ १ १ १ १
२२
सामवेदसंहिता

उत्पन्नं साम्, न्यून-च्छन्दयोगी येत, तदा सामभागेनैव तत्पूतं रवशिष्टसमभागाश्रयाभावविंस्येत ; यदि योनेरप्यधिकछन्द स्कयोगीयेत, तदा साम्नोऽल्पत्वादवशिष्टऋग्भागः साम-रहितः स्यात् ; तस्मात् समान-चश्चन्द काखीव गातव्यम्”-इति (१) । पञ्चमाधिकरणे प्रथमवर्णकम्– १०rछन्दययो-रुत्तरास्थयोर्वा गतेरि।हनम् । अविशेषाद् विकल्पः स्यादन्यः संबलित्वतः। सामगानालपाठाय इौ ग्रन्थौ विद्यते, ‘छन्द’ ‘उत्तरा' वति (२) । तल, छन्दो नामके ग्रन्थे नानाविधानां साम्नां योनिभूता एवर्च:* पठिताः ; उत्तरा -ग्रन्थे तृचात्मकानि () सक्तानि पठितानि (५) ; एकस्मिंस्तु छन्दोगता योन्यक् प्रथमा, इतरे वे उत्तरे । ॐ नानैबच्चेः-इति गौ० पु० पाठ ।। ()--चाधारभूतेषु तिमृक्षुसु यचेका गायत्री छन्द, द्वितीया धृइतीद, द्वतीया जगती छन्दका वृहतछन्दस्व वा स्यात्, तर्हि भवने करूप गमने व्याधातः ममुष पयो त, थसः एकचश्च दक एव तिखः आधारस्व न अश्वt:-इत्याशयः अधीथ च प्राथ स्तथैव उत्तराधैि क-ग्रन्थे सभस्तस्याः । (२)--धारणिकल,इन्दग्रन्थ-सध्ध रवान्नभ नः। योहि माधवः सामवेदत्र विबरण- कारः पूर्वतनत तस्य नये वैदिक यवहारे च धारणिकस्या नयः। रयां वामेव प्राधा- रणमभिधानमार्थिकति ।

(९)-यपि ठंचमिति रूपं न लौकिकं लोकेषु न्यूचमिन्येव व्यवहर् ” चतम्,

परं भूतं तस्य योगरूढितथा तदभिप्रायेण तथायवहरेऽपि न दोषःसञ्ज्ञा-शटलं न सुग्र शत् । (४)-तत न्यूचानि भूतनोति प्रायोवाद, केचित् कञ्चित् सूत्र ३, यतयः, पच, षट्, सप्त, १४, नव दम्, एका३. द्वादश ष । तथाहि पथम प्रपाठकद्विनयाई य

त्रयोदशदिभूतये व से १९व, चतुर्थप्रपावक द्वितीयाई ख प्रथमशू द्वादश ।
२३
सामवेदसंहिता ।

एवं स्थिते सति रथन्तरसुत्तरयो यति, ययोन्यां तदुत्रयो Wयतीत्यत्र द्विविधे उत्तरे सम्भावित, रथन्तरस्य-- छन्दोग्रन्थे ऽभित्वारेितीयमृग् योनित्वेन पठिता, तस्याउपरि त्वामिविह्वा महइत्यादयः ठहदादिसान्नां योनयः पठिताः [३प्र० १०१ छ०, उत्तरा-ग्रन्ये अभित्वारेति सूक्त () तस्याचऊर्य' नत्वावा अन्यइत्येषा [१,११,२] साखः (२) कस्यप्ययोनिभूता पठिता ; तत्र छन्दोगुन्यापेक्षया सामान्तरयोर्यांनी वे रथन्तरस्य स्खयोन्यूत्तरे भवतः, उत्तरा-ग्रन्यापेक्षया ऋच गते द्वितीय ठतये स्खयोन्यत्तरे भवतःतत्र विशेषनियामकाभावात् ययोः कयोश्चि दुत्तरयोर्गानमिति चेत्– मैवम्, उत्तरेति संज्ञा सहसा बुविस्था भवति प्रतियोगि निरपेक्षत्वात्पूर्व पठितां योनिमृचमपे श्य यदु तरात्व ' तद्दिल म्वेन प्रतीयमानत्वाद् दुर्बलम्, ईदृशमेवोत्तरात्व छन्दसि पठितयोः स्व योन्युत्तरभाबिन्योः सामान्तरयोन्योर्हयो ऋचोटचगतयस्तु द्वितीय हृतोययोरुत्तरात्वं संज्ञया वर्तते, , अतस्तयोरेव गानम् ; एव सति पूर्वाधिकरणे निर्णीतं समास्व व । गानमनुग्रहीतं भवति ; किच (२) ढचात्मकेषु भूतेषु या प्रथमा (१)-प्रथम-प्रपाठकैकादशतमम्। (२)–कस्यापि सास्र-इत्य्धयः न त्वेत्यस्य गानं गेयग्रन्थं कचिदुपलयुने, नाम्नि च संस! न्यग्रन्य पाठःइत्याश्रयः । (२)—किचेत्यादीतीत्यनेन ‘गनयन्ययोर्दथतदाधारभुत थोथ इयेष यथोमीप्त हेतु’ निर्दिशनि; तत्रेदमपि वयम्-- संहितापन्ययोः अद्भधत्वात् इभधत्वाच आर्थिकति पनि ध म ध र मासुतथापि एकस्य उभरेति-विशेषाद् यष

रस] तदभावहति ।
२४
सामवेदसंहिता


योनिभूता तत्रास्त्रा छन्दो ग्रन्यस्य ‘योनि-ग्रन्यः’ इति अध्यापकानां समाख्या, इतरस्यतु दृच-सङ्ग-रूपस्य ग्रन्थस्योपरितनयोउँचो नमथेन ‘उत्तरा’-इति समाख्या ; स एव ग्रन्यः कमन्नसमपंक प्रकरणं, पञ्चदशसप्तदशदिभ्स्तोमानां ऋचेवेवोत्पत्तेः ; तभ्रम दुत्तरा-ग्रन्यस्थयोस्तुचगतयोर्हितोय-द्वतीययोरयभूहः "१९-इति ॥ द्वितीयवर्णकम्- १८.८त्रैशोकेऽतिजगत्यौ वे आनेये गतय ऽथवा । वहत्या वादिमः साम्यान्नोत्तरावंश्रुतेर्बलात् ॥ द्वाद शाहे चतुर्थेऽहनि वैशक नामकं साम [ऊ 'प्र' प्र'९] विहितम् (), तच्च विश्वाः पृतना [५ प्र० १ ४ सू० १ = ०] इत्येतस्यामतिज गत्यामुत्पत्रम्, तस्मिंश्च ढचे तस्यायोनेरुत्तरे वे बृहत्यौ ‘नेमि ' न यन्तीत्यादिके [५प्र० १४सू० २,३ = ०] आम्नाते, तत्र वृहस्थावुपेय तयोः स्थाने दे उत्पत्तिसिई अति जगत्यौ आनीय तासु तिसृषु गेयम् ; तथा सति समासु गानं पूर्वत्र निर्णीतमनुग्टोत, ‘अति- जगतीषु स्तुवन्ति'इति(२) यूयमाणम् अतिजगती वहुत्वम् अन्यथा नोपपद्यतेति चेत्-- मैवम्, उत्तरयोगयतीत्यतस्य संज्ञा -रुप स्योत्तरो शब्दाधोयमनयोर्मुहल्योभं व्यधात्, श्रुतिश्च बहु लिङ्गात् ‘समासु गानम् इति व्यायाच्च बलीयसीः यदेतदतिजगती बहुत्वं तद्बृहत्योः स्वीकारेऽयुपपद्यते, एकविंश समस्या न विहि (१)-"वैशोकं अङ्गमाम भवति" इति ताण्डे द्वादशे दश्म खण्डे । 'विशोकेन दृष्ट' सास वैशेकं, म-ग्रह-भास प्रश्वाः तोव ' श्रेष्ठत्व न कार्यम्' इति तज्ञायम् । । (२)~त । ऋद दशम-खड़े । ‘यतिजगतबु द्विपञ्चाशदचराशु जमतो

भगत्य वर्तमानाश्च अचु ‘विश्वपृतन' इत्यादिषु नुबगि"-ति तद्भाष्यम् ।
२५
सामवेदसंहिता ।

.

तत्वेन तत्-सि इथे । प्रथमायाः अतिजगत्याः । सप्ताव आवर्तनी यत्वात् ; तस्मात् त्वै योकं साम वहत्यो रूहनीयम्" इति । षडधिकरणे प्रयम-वर्ण कम्- - ९९ “रथन्तरे ककुब् ६ ग्रंथ्या ग्र वाद्यऽचैत्रवतः । पुनःपद-प्रसिदशदे * रन्योर्योऽन्यत्र योच्यताम् ॥ इदमाश्रयते () ‘न वै बृहद्रथन्तरमकच्छन्दः यत्तयोः पूर्वा वहती ककुभावुत्तरे-इति, अयमर्थः- बहद्रथन्तरं तदेतत् सामद्वयमितरसामवदेक छन्द एक न भवति, यस्मात् कारणात् तयोबृहद्रथन्तरसात्रोराश्रयभूतास्सृजपूर्वा हतो () च्छन्दका [३ प्र० १२ सू० १ ४०] उत्तरे तु ई छ चौ[३ प्र ९ १२ स्० १ = ०] ककु () छन्द के, इतरेषां वामदेयदि स नामाश्रये तृचे प्रवर स्थिताः तिस्र ऋचः एक च्छन्दकः उत्तरा-ग्रन्थे अत्रताः) संशर बिलेश परिहाराय ‘सुमास गायेन्' इति न्यायेन निर्णीतएव ()

  • पुनः पदात् प्रसिद्धादेःइति गौ० पु० पाठः । •

(१)-ताण्मा मनम-प्रपीठकय मन्नम-खडे, परं तय किञ्चित् पाठ-भेदः । () षट्त्रिंशदक्षरा, एकूचरन्युनानिरेको वैदिक छन्दःसु न दोषभुव इति, २- तथाच - तापपञ्चदश-द्वादशे–'भ कpदचराद् विराधयन्ति"-इति । (२)--श्चष्ठ दाउरा, आर्थ दिभेदात् म्यू नातिरिक्ताचलप ।। (७)--प्रथमप्रपाठके द्वादशमूलादय

(७)-जैमिनीय नवमाध्यायत्रितयप द्-चतुर्थाधिकरी ।
२६
सामवेदसंहिता

। इह तु वाचनिकं (') विषमच्छन्दस्कासु गानमिति तत्र * रथन्त- रस्याश्रयतया वचनोत्तरा-ग्रन्ये समाम्नातःकिन्तर्हि ? प्रगाथ स्तदाश्रयत्वेनात्रात (); स च द्वाभ्यासृग्भ्यां निष्पन्नत्वात् इचो भवति, तयोय झयोचोः ‘अभित्वाश्रये या १ प्र०११ सू० १ ॥ प्रथमा, सा च वहती;‘न त्वा वाअन्योदिभ्यइत्येषा [१ प्र० ११०२ ऋ०]हितोया, सा च पंक्ति(२) च्छन्दस्का; तथाच सति तां पंक्तिच्छन्द स्लामपनीय तस्याः स्थाने दाशतयी-गते (*) हे उत्पत्ति-ककुभौ (५) ऋचौ ठहीतव्ये, कुतः? अर्थवत्वात्() उदाहृतेन ‘ककुभावुत्तरे’ इति वाक्येन रथन्तरसाम्नः आश्रयत्वेन ककुभोर्विनियुज्यमानयोः ककुपुत्पत्तिरथैवती भवति, अन्यथा वैयर्थं स्यात्, किञ्च आन्त्र ताया एकस्याः पंक्तेः स्वीकारे सति ऋचोर्दूयोरेव लाभात् एकं साम तत्र-इति सा० रा० पुस्तकयोर्नास्ति । ()–‘पूयी कृती ककुभावुल”-रति प्रदर्शित नाषणादिषुन-वचनेन निष्थम्रमिति यावत। (२)--प्रग्रथनं प्रगाथःअनुपदमेवैततात्पर्यं स्फुटी भविष्यति। । (२)--चत्वारिंशदचरा, विद्यारादिभेदत् न्यूनातिरिक्ता च ।। (४)--दशाक्षरवर एका दाश्नथी पंक्तिः, तव गता कतं यवन उपस्थिना, ते। दशयोति पाठो नियत-सम्मतः, स च तव सप्तम प ईमानस्य द्रष्टव्यः । (4)–धव एकां पंजीक विभज्य दु ककुनै , अत र उत्पत्ति-ककुभ वित्यथते । रवमठेपेऽपि उत्पंति -इतीत्यादौ ।

(६)-श्वन्यथा प्रदर्शिता बुतिरर्थिकास्यात्
२७
सामवेदसंहिता ।

डचे क्रियते स्तोत्रियम्’ इति वचनं विरुधेत, तस्माद्रथन्तर-सानि वे ककुभावुत्तरे होतव्ये () ; अयमेव न्यायो द्युहसाम्न्यपि योजनीयःऽति प्राप्ते, बूमः- आत्रतयQहती-पं तयोरेव कर्तुम् ग्रथनीया, तथाहि- ‘अभित्वाश्रेत्येषा बहती प्रथमा स्तोत्रिया, तस्यामबितायामेव रथन्तरं गातव्यम्ततस्तस्यास्यचि चतुर्थ पादं पुनरुपादायोत्तरस्थाः पंतेः पूर्वार्बन सह योजनोयम्, सेय मष्टाविंशत्यक्षरा त्रिपदा द्वितीया स्तोत्रिय, सालैका ककुप् सम्य द्यतं ; तस्यां ककुभि चरमं पादं पंक्ते तरुत्तरादन सह प्रग्रथम तृतीया स्तोत्रिया कर्तव्या, सा च द्वितीया ककुप् सम्पद्यते ; प्रग्रथन-प्रकारेण हयचोरागतयोः ठच-निष्थतेनास्यते। वचनविरोधः । अस्मिंश्च ग्रथने ‘पुनःपदा' इति श्रीौतोतिर्लिङ्गम्, तथाच धूयते- ‘एषा वै प्रतिष्ठिता बहती या पुनःपदा तद् यत् पदं पुनरारभत तस्माद् वत्सो मातरमभिहिंकरोति’ - इति, अयमर्थः- या बहती पुनःपदा भवति, सैषा प्रतिष्ठिता स्थिरा भवति ; पदं चतुर्थः पादःसोऽथगन्तर सम्पादनाय पुनःपठते ततः सा वहती पुनःपदा, सेयमुङमाता, तस्याः पादोवत्स: ; तथासति यस्मादत्र चतुर्थ पादम् उद्गाता पुनरारभते तस्माद् (१)--एच चैवं भवति---शभि त्वा शूर नोनुमोऽण् धारव धेनवः । ईशानमल जगतः स्खड ' शमशानमिन्द्र तस्थुषः"इति प्रथमा स वृत्तीचन्द, "नत्वा च अन्य । क दियो न पार्चिषो न आतो न अतिप्यतो अश्वयन्तो मधषत्रि वाजिनो गव्यं तत्त्व हवामहे"ति द्वितीया ध्र क पंक्ति दस्त, अरब अचोदिभागः क न्य,

तयाच ककुप् -छन्द में साथ साथ ते, नवाश्च द्वितीयं, अपर तृतीया ।
२८
सामवेदसंहिता

वत्समातरमभिवीक्ष्य हिमिति शब्दं करोतीति । न केवलं लिङ्ग मात्रेण प्रग्रथनं, किन्तु छन्दोगानां प्रसिद्धाषि; ते चैवं स्मरन्ति ‘काकुभः प्रगाथः-इति । किञ्च प्रगाथ-शब्दायेंपर्यालोचनेनापि ग्रथनं गम्यते - प्रकर्षेण ग्रथनं यत्र स प्रगाथःप्रकर्षो नाम आनताहपाठादधिक्यम्, तच्च पूर्वोक्तरीत्या पादभ्यासपुरः सरसृगन्त-सम्पादनेनोपजायते । तस्मान्नोत्पत्ति-ककुभी ग्री तच्ये, किन्तर्हि ? प्रग्रथनेन हे उत्तरे ककुभौ सम्पाद्य तासु तिसृषु रथन्तरं गातव्यम् (९, तथा वहदपि ()एवं सति पंत ः (१)--तथाच पणतु तावत् , कर्तुशानस्थादिमं साम । २ ऽ २ र १ र र “श्राभिवारनोनुमोवा। आ दुग्धाइव धेनव इशन मस्य जगतः। 'भुवा३र्दशम्। प्रायशो नमायि । द्रा३ । सूयु२३४या। श्रवाई । ङ उवा (इति प्रथमांश)। ईश वा । नामिन्द्र सुस्थषो न त्वा वा® अन्योदिवियः। नेपा२३र्थिवः। नजातीना२३३ । नयिव्या२३४ता। श्रवाई। हाउवा (इति द्वितीयांश)। नजोवा। तोनज निष्यते अश्वायन्तो मघवन्नि। द्रवाजिना। गव्यन्त १ र २र १ २ ९ स्व२३हा२ । आवामा२२४द्द । श्रीवाई । ज्ञउवा । (इति हृतीयांशः॥

(१) -ॐ शामय प्रथमप्रपाठ के पचमं मास ।
२९
सामवेदसंहिता ।

पाठः सार्थोभवति; नचैवं कदुबुत्पत्ति-वैयमिति शङ्कनीयम्, वाचस्तोमे तदुपयोगात् ; तस्मात्र कापि प्रग्रथने अनुपपत्तिः” ९८-इति द्वितीयं वर्णकम्--"यौधाजये रौरवे च हद्दत्योरागमोy घषा । ग्रथनं पूर्ववत् पक्षौ षष्टि-लिङ्गमिहोच्यते । इदमात्र यते-रोरवयौधाजये बाते तृचे भवतः’ इति () अयमर्थः-- रौरव नामकं किञ्चित् साम (९), तथा, यौधाजयनामकम् परम् ( ) ; तयोः साम्नोर्वं छन्दस्स्तचश्राथयझति ; उत्तरा- ग्रन्थे () त तस्य साम-द्वयस्याययएकः प्रगाथः आम्नातः () तस्मिंश्च प्रगाथे ‘पुनानः समित्यसाहाय् प्रथमा, सा च बहती ; दुहानउधर्दिव्यमिति द्वितीया, सा तु विष्टारयंति ; तामेतं विष्टारपंक्तिमपनीय तस्याः स्थाने उत्पत्ति वहत्यौ है ऋचौ आनेतव्ये () इति पूर्वपक्षः । बहती विष्टरपंक्तयेः प्रग्रथन विशेषे ण वे वहूत्याव त्तरे सम्पादनीये इति राज्ञान्तः । तत्त्र भयत्र युक्तिः ‘पूर्वन्यायेन द्रष्टव्या । लिङ्गत्वेवमानयते‘षष्टि- (९)-प्रयमेतत् नायठे मनमप्रपाठकोय तृतीयखण्डे, परं शाखाभे दो पाड- भदः । (२)-ऊहान प्रथमप्रपाठकोय द्वितीयं माम ।। (२)-ऊशनस्य प्रथमप्रपाठकीयतृतीयं मम । (४)-इयोः माभएकएवं तृचः चाधा, वरनमादि-भेदात् नाम-, पतद्धि नाथक--तोयविधानात् प्रमाणम्, कद प्रथमे द्वितीय टी।यममर्देन स्टम । (५)-प्रथम-प्रपाठके भ्रष्टम दृक्तादनन्तरम् ।, (९)--कर्परव दृश्चत्वं न गुरौ प्रंशतयदत्यर्थःतथाच यूषः सम्पयेन, मान

खिरभ्यभीषि ज्ञकः।
३०
सामवेदसंहिता

स्त्रिशूभमाध्यन्दिनं सवनम्’-इति, अयमर्थः - रौरवयौधाजय- नामके सामनी माध्यन्दिने सवने गीयेते, तस्मिंश्च सवने विंटुप्छन्दस्काऋचः षष्टिर्भवन्तीति, सेयं घटिसंख्या प्रग्रथन पक्षे उपपद्यते । तथाहि माध्यन्दिने सवने पवमान एकः (), पृष्ठस्तोत्राणि चत्वारि () । पवमाने द्रौणि सूक्तानि ()- ‘उच्चते जातमित्येकं सूतम्, तत्र गायत्त्रयस्तिस्रटचः ( ५ ) ; पुनानःसोमेति द्वितीयं सूक्तम्, तच्च प्रगाथरूपम् तत्र पूर्वा (५) कहती, उत्तरा (१) विष्टरपंक्ति ; ‘प्रतुद्वपरि कोशमिति तृतीयं सूक्तम्, तत्र त्नियुभस्तिस्रः ()। पृष्ठ स्तोत्रेषु ‘अभित्वारेति प्रगाथम्यं प्रथमं सूक्तम् तत्र पूर्वां (१) वहती, उत्तरा () विटारपक्तिः; ‘कयानश्चित्रइति द्वितीयं, तत्र तिस्रः गायत्त्राः (१०) ; वदस्ममृतीषहमिति द्वतीयं प्रगाथरूपं, तत्र वहतो-पंक्तयौ (११) ; ‘तरोभिर्वा (९) स्तोम विशेषःमन्त्ररूपादिकमनुपद वक्ष्यति । (२)-तानि च सूक्तरूपाणि, तान्-प्रथम-प्रपाठके दशम-परस्तात् विहितानि । (२)--उत्तरार्चि क-प्रयस-प्रपाठकस्याधम मचम-दशम-रूपाणि । (४)-"उचातेजा" १, ‘मनइन्द्रा",‘श्नाविश्व"२-इति नि-प्रतीकाः । (५)-- ‘पुनानः समधारयेत्यादिः । (१)•'दुआन उधर्दिव्यमित्यदः । (४)‘प्रतुद्रव" , “'खायुधःपषते"२, “ऋषिविप्रः" । (८) ‘अभि त्वा शूर मीठमः इत्यया । (९)kग त्वा बां अन्यदयः" -इत्याद्य। (१०) "कथानर्विचा"१, ‘केल्यासत्यभदनाम्२, "अभीपुः।

(११) "बोदमुनी" इति सूती, ‘युवं सुदा' इति पंति ।
३१
सामवेदसंहिता ।

विदद्वसुमिति | प्रगाथरूयं चतुर्थं, तत्रापि वहतीपंक्रयी (। एवमन्यस्मिन् सवने सप्त सुक्तानि (२) । तेषु () नव सामानि गेयानि ; प्रथमे सूक्त गायत्वमामहीयवं चेति के सामनी (), द्वितीये रौरवं योधाजयं च, तृतीये औशनम्, चतुर्थे रथन्सरम्, पञ्चमे वामदेव्यम्, षष्ठे नौधसम्सप्तमे कालेयम्()। तत्त्र, प्रथम सूक्तस्य सामद्वयनिष्पत्तये हिरावृत्तावाश्रयभूता ऋचः षड्गायत्त्र-भवन्ति, पचम-सुत-गता वामदेव्यसामाश्रय-भूताः तिस्रः ऋचः सप्तदश-स्तोमसिद्दीर्थमावर्धमानाः सप्तदश गायत्त्र-इत्येवं मिलित्वा त्रयोविंशतिर्गायत्त्रयः, षष्ठे सूती बहती-पक्तये प्रग्रथनेन बार्हतस्तु च भवति, तथा सप्तमेऽपि, तत्रोभयत्र सप्तदशस्तोमे सति चतुस्त्रिंशद् बृहत्योभवति ; -


(१)--‘तरोभिर्वे’ ति तृती, "नघंटुभ"-इति पक्ति । (९)--यथाय मध्यन्दिनं सवने इमानि सप्त भूतानि, नयैव प्रातःसवमादावपि अन्यान्य-भूतानि, ताण्ग्रादि शमनादवगन्तव्यानि। (२)-प्रदतेिषु सप्तसु मूक्तेषु । (४-थये च ऋचीनग्राम चनिनेच ऋचे रतत्स। म गातव्यमित्यादिकमै मरुपत रब गच्छदौ भितम्, तथाहि--“ उधातेजातमन्धमर्दयोगायवोभयमि"। न (१५) इत्यदिक प्रत्येकस्य विधायकम् । (४)–श्चमीथवादिकालेथान्नान्यो मामागि ऊरगनार ’ न एकादिक्रमेण । झुन।नि ; गायय' नु न कापि जीन-प्यं सुपूति भमुपलभ्यते, परम् ‘उचाने जान सोम्-त्यादिकं गरु-मुखादनु ,तमस्यमाकम् , ततस्तत् भारदकमिव गनयन्या- तिरिक्तमिति ज्ञायते । अपिच ऊढप्रन्यं कचिदेकं कचिङ ‘उघं तिमूतमूलकानि इत्यवं -- द्वाविंशति-भ्रमानि दृश्य में , परं तेषु गाथा लक्षणभD, गायत्रदि-लक्षणन्तु तापत्राणदवशन्नयम्। तथाहि, तक षष्ठ-हनीयखर्च -"धष्ठाचंग सायमी नवश्रो हिङ्कारः" इत्येवमादिः ।

३२
सामवेदसंहिता

द्वितीयस्त्रऽपि प्रग्रथनेन बार्हतं तृचं सम्पाद्य सामदयावी माहृत्त षड् ख् हत्थोभवन्ति ; चतुर्थो-मूत रथन्तरसमार्थं पूर्ववर्णकोक्तरीत्या प्रग्रथने सति ककुभावुत्तरे भवतः ; प्रथ मा त स्वतःसिद्-वृहतो, तत्र सप्तदशस्तोमे सति पञ्च वृहत्य द्वादश ककुभव सम्पद्यन्ते ; (तस्य च स्तोमस्य विधायकं ब्राह्म णामवमास्त्रायते ()-- ‘पञ्चभ्योहि ङ्करोति स तिसृभिः स एकया स एकया, पञ्चभ्योहिङ्करोति स एकया स तिसृभिः स एकय, सप्तभ्योहि दुरोति स एकया स तिसृभिः सतिसृभिः इति (२), अयमर्थः-- एका स्वतःसिव व हतो, प्रग्रथिते थे ककुभबित्येवंविधस्त चस्त्रिभिः पथ्यायै रावर्तनयःप्रथमे पर्याये विधं हतो गातव्य, सकृत् सकृत् ककुभो; द्वितीये पर्याये सद् वहतो, त्रिवारमनन्तरा ककुप् सकृदया; हातोये पर्याये --सऊद् वहतो, विस्त्रिः ककुभविति ; हिङ्करोति हि झरोप लचितं गानं कुर्यादियथः । ) तदेवं ह्यतोय-सुत-व्यतिरिक्तेषु षट्स मुक्तेषु त्रयोविंशतिर्गायत्त्रयः पञ्चचत्वारिंशद् ह ह त्यो इदश ककुभः सम्पन्नाः ; तत्र ककुप् अष्टाविंशत्यक्षरा तस्य षोड़शखरे गायत्रो पादद्वये योजिते चतुश्चत्वारिंशल्लक्षरा त्रिषु के । (२}ण्यमाणस्य द्विजोथप्रपाठक-सप्तम-खण्डे । (२)-सम्नदरसमय मन्नविद्युतयो भवन्ति, द्विधा दश खन्ना, द्विधा ,सप्त स्थित, अथ तो, भा, सर्वविल बणा चेति ; तत्रेषु , थोषपये सने नि दम् च वन• चेति धाभिति विप्र ” इसने त्यभिधाना। स्पष्टचैतत् समस नव भन्नड Gण्डे ष ।

(९)-सर्वमेतत् स्फुटं विधीयते ताऊ, इष्यते घोरर्षिके मोयते बोझशने।
३२
सामवेदसंहिता ।

स पवते ; अनया दिशा द्वादशानां ककुभां त्रिष्टुप्त्व-सम्पादनाय चतुर्विंशतिर्गायत्रीपादायोजनीयाः; तथासत्यर्थ गायत्त्ररोगताः , पञ्चदश गयघोऽवशिष्यन्ते ; तासां पञ्चचत्वारिंशत् पादः तांच तवतषु वहतीषु संयोज्य त्रिषुभः सम्पादनीयाः, तप्त एताः पञ्चचत्वारिंशत्, ककुप्सु निंयत्राः द्वादश । द्वतीये सक्ती स्वतःसिद्धास्तिस्त्रः-इत्येवं प्रग्रथन-पलं षष्टि-स्त्रिष्ट भइसरा-ग्रन्थे समानताएव लभ्यन्ते । उत्पत्ति-ष्ठ हत्यानयने तु प्रकरणान- तानां तावतीनामलाभात् प्रकृत-हामाप्रलत-कल्पने प्रसज्या ताम् । तस्मात् त्रिष्टुभः षष्टिरित्येतद्दृहतीप्रग्रथनस्य लिङ्गम् । प्रग्रथन-प्रकारस्त्वभिधीयते-‘पुनानःसीमेत्यस्या। वहत्याश्चतुर्थो-पादं पुनरूपादाय हिरभ्यस्य ‘दुहानउधर्दिव्यमित्यस्याविष्टारपङ्के पूर्वा- धेन संयोजयेत् , सा वहतो भवति; एतदीयं चतुर्थं पादं हिरव्य स्योत्तरार्ध नयोजये , सापि वहतो भवति ; तस्माद् यौधाजय रौरवयोः वहत्यौ उत्तरे प्रग्रथनीये । एवं नौधस-कालेययोरपि द्रष्टष्यम्"२' इति(')॥ ढतीयवर्णकम् -२१२ ‘श्यावाश्नांधीगवेऽनुष्टया नये ग्रथ्यतेऽथवा। युरेव लिङ्ग जगती चतुर्विंशतिकीर्तनम् । इदमानयतुं ‘पञ्चछन्दाआवापः आभवः पवमानः सप्तसामा, गायत्रसंहिते मायने हृचे भवतः, श्थाबाखांधोगवे आनटुभे यचे भवतः , उणिहि सफ५ ककुभि पोकलम्,कावमन्यं जगतीषु:इति। अयमर्थः- अस्ति ठतोथ-सवने पवमानः आर्भव-संज्ञकः, तस्मिन् पञ्च सूक्तानि, सप्त सामानि; ‘स्वादिष्ठया मदिष्ठ'-त्येकं सूक्तम् ((८५) - एतयेिनैतत-पर्व-भेष्ठायां भमानमैच।व विवेश । १)

३४
सामवेदसंहिता

- (उ१9१५, तस्मिन् गायत्रस्तिस्रऋच( ?) तासु ‘गायत्त्रं’() ‘सं- हितं (उ,१p,८) चेति डे सामन(); पुरोजिती वो अन्धसःइति सान्तरम् (ऊ,१५१८, तथैकानुष्टुबुत्तरे वै गायत्री (), तास ‘श्यावाश्वम्(ज,१P११) ‘आन्धीगवं(ज,१,११) चेति वे सामन; ‘इन्द्रमच्छ सुता-इत्यपरं मुक्ताम् (ऊ, १ न१८, तस्मिन्नुष्णिहस्तिस्त्रः () तासु “सफे' साम; ‘पवस्व मधुमतम-इति प्रगाथः (उ,१प्र,१६), तस्मिन् पूर्वा ककुप्, उत्तरा पंक्तिः ()तत्र ‘पौष्कलं’ (ऊ,१ए,८) साम; ‘अभिप्रियाणि पवते च नोहित-इत्यन्यं सूक्तम् (उ,१n,१८, तत्र तिस्रोजगत्य (°) तासु ‘कावं' (ऊ,१प्र,१३) साम । एतेषां पञ्चानां मध्ये ‘पुरेजितोव’-यवव'-इत्यनयः सूक्तयः यद्यपि हे हे छन्दसो, तथापि समास गानं निष्पादयितुं प्रग्रथने ते सति एकमेव छन्दः सम्पद्यते, ततोगायत्त्रानुष्टबणिक्ककुञ्जगतीभिः पञ्च छन्दा आर्भव -पवमानोऽस्मिन् सवने आवपनीयति; तत्र ‘पुरो जितीयः-इत्यस्मिन् सूक्ते श्यावाखमान्धीगवं च सम्प्रेस गातुमुत्तरे गायत्त्रणवाञ्जाते परित्यज्य व उत्प्रत्यनुष्टभा नेतव्ये--इति पूर्व पक्षः । चतुर्थे पादं पुनरुपादाय हे अनुभी प्रग्रथनीये–इति राद्धान्तः । तत्नभयत्र पूर्ववत्रैकद्वयन्यायेन युक्तिर्द्रष्टव्या । लिङ्गं त्वेवमान्त्र- ७७ 8b (९)--"rfट्वथा" १, "बोहा" २, "वरिवोधातमी ३ ।। (२)-ता प्राप्त णस्यायम-प्रपाठके चतुर्थख वे विहतं सNधारक साडम्बरम् । ---यत्र प्रमाणम् एव । पञ्चदशस्यैकादशतमम्, चंपुरोजितीत्यादौ गणाधारेण। (e) - फुजित" १. "योधारय’ २, “तन्दुराध"३२ ।। (५)--~न्द्रन झू", भरा २“अर्थ दिन्जे" है। ९, “यर २, "ससुप्रकं त’ ३ प्रियामि” १, " २. "तय" ३ ।। या यंस्य (\)--“

३५
सामवेदसंहिता ।

यते-चतुर्वि शतिर्जगत्यस्तृतीयसवनएका च ककुबिति' सेयं सः । डरख्या प्रग्रथन-पक्षे उपपद्यते । तथाहि--गायत्र-संहितयोः साम्न राश्रये गायनें ऋचे हिरभ्यस्ते सति षट् गायत्नाः भवन्ति, चतु र्विंशत्यक्षरा गायत्री, अष्टाचत्वारिंशदक्षरा जगती (१), सतः षडूभिः गायत्रीभिः तिस्रोजगत्यः भवन्ति, श्यावाश्वान्धीगवयों राश्रयभूताः प्रग्रथिता, हिरभ्यस्ताः षडमुखीभभवन्ति, ताभिश्च तस्रोजगत्योभवन्ति, मिलित्वा सप्त जगत्यः सम्पन्नाः। सफस्य पौष्कलस्य च सामान्तरवत्तुचे गानं न कर्तव्यम्किन्वकैकस्या सूचि । तत् कुतोऽवगम्यते ? उष्णिहि ककुभीति सप्तम्येकवच- नान्ताभ्यां विशेष-विधानात् ()। अष्टाविंशत्यक्षरयोरुणिक्- ककुभोरे जगती गायत्तौपादश्च सम्पद्यते, ककुभि मध्यमः पादो द्वादशाक्षरः, उष्णिहि च परः पादः इति । तयोर्भदः कावस्याश्रयभूताः स्वतसिद्ध तस्रजगत्यः इति मिलित्वा पवमानेऽस्मिन्नेकाद्श जगत्योभवन्ति, गायत्री-पाद्यातिरिच्यते । आर्भवपवमानवत्तृतीयसवने यज्ञायीयस्तोत्रमेकमस्ति (), तस्य चाश्रयः यज्ञायज्ञावोअग्नये'-इत्यसौ प्रगाथः (उ,१प,२०९), तत्र पूर्वी द्वहतो ङत्तरा विष्टरपंक्तिः, तयोः प्रग्रथनेन ककुभावुत्तरे b (१)- मानं ताष्षोडशी कादरे- "‘जगत्योघद्वादशाक्षराणि पदानि"- इत्यादि; एवं स्वंय इन्दःसु । (२)- ताप्योऽष्टम-प्रपाठके ‘ऽश्पिक्-ककुभावेन भवतुः.<ऽत्यादि पञ्चखषयं । । - डम । (९)-तासप्तमय उन्नमशखाभं राशि दिक्षितम् ।

३६
सामवेदसंहिता

कत्र्तव्य (१) । तथैकविंशस्तोमः तस्य विधायिका विद्युतिरेव माघ्रायते– ‘सप्तभ्यो हिं करोति स तिस्रभिः स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिस्मृभिः स तिसृभिः सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः-इति (९) । अयमर्थः-- प्रथमयाः इत्यास्त्रिषु पर्यायेषु त्रिवारमेक- वारं पुनस्त्रिवारमिति सप्त इहत्यः, मध्यमायाः ककुभः प्रथम- द्वितीययोः पर्याययोस्त्रिस्त्रि पाठः, अन्ये सहाय्उत्तमायाः ककुभः आदौ सकृत् , द्वितीयद्वतीययोस्त्रि , एवं चतुर्दश ककुभः। तासु ककुप्स द्वादशाक्षराने मध्यमपादाश्चतुर्दश, तेषु सप्त पादाः सप्तसु श्वहतीषु योजनीया , ततः सप्त जगत्योभवन्ति, अवशिष्टाः अष्टाक्षराः ककुभामाद्यपादाअन्यपादाश्चमिलित्वाष्टाविंशतिः, तेषु षड्भि पादैः एका जगतीत्यनेन क्रमेण चतुर्विंशतिपादेयतस्स्रो जगत्क्षोभवन्ति ; ये तु द्वादशाक्षराः सप्तपादाः पूर्वमवशिष्टाः तेषु पवमान-शेषोऽष्टाक्षरः पादोयोजनौयः, ककुभांशेष्वेष्वष्टा- चरेषु चतुर्ष पादेष चत्वार्यक्षराणि योजनीयानि, ते वे जगत्य भवतः ; तदेवं यज्ञायज्ञीयस्तोत्रे त्रयोदश जगत्यः पूर्वोक्ताः पवमानगता एकादशेति चतुर्विंशतिर्जगत्यः, चतुरक्षर-वर्जिता यत्वारोष्टाक्षरपादाः मिलित्वा कबुबेका भवति । अनेन लिहून श्यावाश्मान्धीगवं च प्रयथित -तृचे" गातव्यम्, न तु तत्र (१)~बमेव लव तद् गीतं हस्ते जर प्रथमम्ल चतुर्दम् साम । (२)-एकविंशसमये नैसर्गिनी, उपन, प्रतितिःसोंचेति चतगोविएतयः सुकि, नाद्याय विधायी. वचनमिदम् । संघीमेन ताडय द्वितीय-प्रपाठकीथ चतु

ईशवषार्दि खल-चतुष्टये स्फुटम् ।
३७
सामवेदसंहिता ।

त्पत्यनुयुबानयनमिति स्थितम् इति" () ॥ चतुर्थवर्णकम् २२‘चतुःशते प्रग्रथनमृचः पादस्य वाग्रिमः । ऋचे मुख्यत्वतो नवयुगन्यत्वस्य वर्णनात् ॥ गवामयन 'ब्रह’ साम विहितम्’ — ‘अभिवत्ज्ब्रह्मसाम भवति-इति(२), तत्पुरुत्य धूयते ’) ‘चत्तु. - शतमैन्द्राबार्हताः प्रगाथाः-इति (१), चतुरुत्तर-शतसङ्ख्याकाः इन्द्रदेवताकाः दृहतीच्छन्दस्कः ऋग्धयामकाः, त्वेष्वेक-प्रगाथ गते वे ऋचौ द्वितीयप्रगाय-गतामेकामृचं च प्रग्रध्य तृचे ‘अभि वत्त'-नामक साम गातव्यम्, तथा सत्यानृतानामविततानामव तिस् णमृचां लाभात् तृचस्य मुख्यत्वं भवति, पूर्वोक्तरीत्या पाद- प्रग्रथने तु विकृतत्वादमुख्यस्तु चः स्यात् इति प्राप्ति, बूमः अन्याः * अन्या ऋचभवन्ति तदेव मामेत्युचमन्यत्वमत्र ,

  • ‘अन्याः-इत्येकएव गौ० पुस्तके ।

(१)-स्फुटमेतत् नामपञ्चमे ‘परोजिनी व चभम इति पय त्याद्युपक्रमके, तासु यवाथमिय’, ’चैतदन्भगवमित्यवे च । (९)-प्रायणीयेईनि माध्यन्दिन-सवने ब्रह्मणाच्छभिनः श्रेष्ठ स्वा निब जैकसेतत् 'तंबोदश्वमृतीषमिति यनौका-चतुर्थस्य टीवे विहितम्, तच्च ऊपरामस्य षष्ठ प्रपाठक द्वितीयायं चतुर्दशनसं मम । (९)---तत्र व चतुर्थखण्डे तद्य च तदेतत् कटव्याप्तम् ।। (४)- ९षपाठ ययन मूत्रस्य दशम प्रपाठक -ऋतौ खण्डं दृगग्रस, माण- पाठल"पचमु मामु गईतः प्रशथा अयनं"-इति, तेह्रथं नु धेनुः सत्यव्रुमुद तचे ति लक्ष्यते । 4c

३८
सामवेदसंहिता

वयत () तच्च पादप्रग्रथन सम्भवति, न ऋक्प्रग्रथने तु येयम् पूर्वस्य टचस्यार्था सैवोत्तरस्य टचस्येत्यन्यत्वमृचः न स्यात् ; तखंआत् पादस्य प्रग्रथनम्-इति”२२ ॥ तत्रव नवमदशमयोरधिकरणयोः अपरविंशेषे चिन्तितौ नवमाधिकरणम् - २२आइभावोयोनि-वशादुत्तरा-वशतोऽ था। गीत्यर्थत्वादादिमोऽन्योवर्णाभिव्यञ्जकत्वतः । ‘यद्- योन्यां तदुत्तरयोर्गायति’-इति धूयते, तत्र ‘कयानश्चित्र आभु वत्'-इत्यसावग्योनिः (), तस्याशुचि ‘कया'-इत्यक्षरद्वयमायो भागः‘नचित्रआभुवदित्यक्षरषट्कं द्वितीयोभागःतस्मिन् भागे द्वितीयाक्षरे चकारस्योपरितनमिकारं विलोप्य तस्य स्थाने आई भावमात्रय गतिर्निष्पादिता; ‘कस्वासत्योमदाना मित्यनन्तर्भा-

  • अधिकरण माला-पुस्तके प्रायः सर्वत्र 'आय':इत्येवं यकार

मध्यपाठ । मूले शमपन्ये कचित् तथा पावदर्शनं तद्वीजम् ; पर' ‘घकारः पूर्वभागः ईकार उपरभागःइत्यादिविरोधादुपेभ्यः सति मन्यते ; गानग्रन्ये षु बहुषु ‘बी’ इत्येव मकारान्तः पाठः परिचक्षते, चाध्ययन-सम्प्रदायच तथैव, यत्र कचिद गाने यकर मध्योऽस्ति लिखित, तच्छुतलिखनातुयाधिजडलिका प्रवाडमूलमिति ज्ञायते । ()=तथापि, आषाचतुर्च-टतीये-"सुमानं साम भवत्यन्योन्यः प्रगाथः"-ति, उ उक व बहःसु , समानमेकमेवाभीवर्ता' घसाम भवति, प्रगाथः प्रप्रथनीथस्तदात्रय स्कूचल्वन्यभ्यः प्रत्ययं नित्यं भवति"इति च तद्भाष्यम् (९)-इन्दोपन्यस्य द्विती-प्रपाठक-षष्ठ- घ्य पञ्चमी । इयम व पुनः उत्तरा-प्रन्थस्य

प्रथम-प्रपाठक-- प्रथम .
३९
सामवेदसंहिता ।

विंन्युत्तरा (), तस्यां योनि-न्यायेन चतुर्धाक्षरे तकारस्यो परितनं यकारमकारं च लोपयित्वा तयोः स्थभे आई-भावः कार्यः ; ‘अभीषणः’ असावपरोत्तरा (२), तस्यामपि चतुर्थाधेरे णकारस्यपरितनं सकारं लोषयित्वा तस्य स्थाने आ इ भवः कर्तव्यः (२) ; अन्यथा गीतिनाशप्रसङ्गात्--इति प्राप्ते, धूमः-- नात्र योनौ वर्णान्तरस्यागमःकिन्तर्हि ? विद्यमान एव चकारस्योपरितनः इकारः सामप्रसि दया प्रक्ति थया ऋचः सौंकारो भवति, तस्य सन्धाक्षरत्वात्, ‘आकारः पूर्वाभागः ईकारः उत्तरभागः(१, तावुभौ विश्लेषेण गीयमानौ आई भावं प्रतिपद्यते ; तथाच सामगाग्राहुः “ वधं तालव्यमाई भवति'-इति (") तथा सयुत्तरयोश्चतुर्थाधरे नास्ति तालव्य (१)- -उत्तरा-ग्रन्थम् ?प्र० १९ढ७ ९ ।। (९)- उत्तरा-ग्रन्थ य १प्र० ९९मृ° ९क् । ४र ५ (१) तयाच-"काऽ५या । नथा३इत्र २ श्राभुवात्"- -इत्यादि प्रथमायारूपम्, एतन्मात्रमिष्ठमेव । “‘काश्रुत्वा।। ३ र ४ २ ५ ५ सत्या३इमादानाम्"-इत्यादि द्वितीयाया रुपम्, –‘अ५भी ४ ५ (णा३इसाखनाम्” इत्यादि ठतोय(या रूपं च निषत्रम् भर्बत्, परं तत्रैवैष्टम्, ऊह-प्रथमस्य पञ्चम-साम-विरोधात् । (४)--स्टम तत्र व्याकरणम्य पातञ्जल-याथान महाभाय । (4)-पुष्यEत्रदो। धव दं तप्स्-पुर्वशरथोई योरेव पदार्थाः प्रथमयाः। खक भत्ययविरोधे लोप थ्द्वयोः प्रकरण-शत विरोधः। ।

४०
सामवेदसंहिता

इकारः इत्याईभावः न कर्तव्यः () ‘अभीषुणः सखीना मविता जरिटणाम्-इत्येतस्यामुत्तरायां द्वादशाक्षरगतस्य रेफ- स्योपरितनः इकारः पूर्ववदाई-भवति () तथा सोऽयमाईभावः उत रोत्या वर्णाभिव्यञ्जकत्वादुत्तरा-गत-वर्णवशेन कत्र्तव्यः,गोत्य धत्वाभावेन योनि- क्रम तेन विनापि गीतिर्विनश्यति-इति”९९ ॥ दशमधिकरणम् --२७ ‘स्तोभानोतपदिश्यन्ते नागीतित्वेन वर्ण- वत् । स्वराद्वित् प्रदिश्यन्ते गति-कालोपयोगतः वामदेव्य सामः योनौ द्वयोरर्थयोर्मध्ये औकारद्वयेन होशब्देन हायि- शब्देन च निष्यञ्चः स्तोभः एवमाम्नातः औ२हो हाथि’ *()

== सम्पाद्यताम्

= सम्पाद्यताम्

== = == =---


  • अधिकरणलायाम् ‘ओहोहाथि इति पाठः ।

परं तत्र सम्यक, औकारद्वयेनेति परों ः; गान-पन्य पु च एक चौकारः प्रथम सरकः, श्वपरो द्वितीय सरकः स्यष्टम् ।

  • -

- - - - - - - - - - - - - - - - - - - - ९ ५ ५ ४ ५ .९र २ () एवच - ‘काऽ५स्त्वा । सत्यो३मा३दानाम् ”– इत्यादिकमूह-प्रथमे चतुर्धानन्तरं श्रुतमविरुद्धम् ।। () "श्र!भौ। सुणाःसा३खनम् । औ। विता जरायि ढ । णाम्" इत्यादिकं रूपं, गयते चैव मेवोह गायकैः समगः (१,५) । (२) संयाहि गेय गानस्य पञ्चम-प्रपाठकस्य पञ्चविंशतितम माभ आभईथम्, “कया निश्चित्रआभूवदूती सदाऽधः सुखा । कया शचिष्ठश्च दृत"-इति तस्य योगिभूता शक , अस्याः पूर्वाई करेत्यादिं पेई कथाशचिष्ट थे:यादि, अनयोरमरे लोभोयं शूयते, सथ यमदेय-शान-श्रवणेदोपलभ्यः, पेयपद्धर्मे च द्रष्टव्यः ।

४१
सामवेदसंहिता ।

इति ; सोऽयं स्तोभः नोत्तरयोः (९) अतिदिश्यते, कुतः ? अगोतित्वात् ; यद्यन्यां तदुत्तरयोर्गायति-इति गोतिमाच मतिदिश्यते ; तत्र प्रथमायाऋ च वर्णाः यथा नातिदिश्यन्ते तथा स्तोभाअपि-इति प्राप्ते, बूमः-- स्वरोबी-विश्लेषोविरामः इत्येते गत्युपयोगित्वात् यशतिदिश्यन्ते तथा स्तोभाअपि गोति काल-परिच्छेदकत्वादतिदिश्यन्ते"९४-इति (१) ॥ प्रथमाधिकरण-द्वितीय वणक कचिदुत्पत्रा गानाभावश शक्षा निवारिता -- २१५९ गानस्य नियमोनोत विद्यते वळुपस्थितौ । नात्रानद्वयस्येव प्रकतत्वच्छतैरपि ॥ कचित् कर्मविशेषे यूयते ‘अयं सहस्रमानवइत्य इत्येततया हयनीयमुपतिष्ठते'-इति (६) असादृग् संहिता-ग्रन्ये (९) समाम्नाता, प्रगीता गानग्रन्थे (), ततो वने रुपस्थाने तस्यामृचि गानं न नियतं किन्तु विकल्पितम-इति प्राप्ते, ब्रूमः-- अस्त्येव नियमो गानेकुतः ? सामवेदे गानस्यैव प्रहै तत्वात्, ऋचां संहिता-पाठोऽत्र गानायैव नद्याधरमन्तरेण गातुं शक्य तं । अथोयेत -- ‘अयंमहत्रेटक् प्रतक पूवकण वाक्येनोप (१) क भवं त्यभपुणःमन्यनयोधं चोः ।। (२) तथाच :"करुवमत्येमदाम मंदिोमसदन्मः ” इत्यर्धर्च मूलकस्य. "धभ घुशः मलिनामवित शरिदृणम्इत्यई' ची मूलकस्य च मानस्योपरिष्टात् "दृढा- चिद् रजे वसु"-इत्यॐ जी मूलकस्य “ शतभयस्थनथ"-इत्यहं चमूनकस्य च. मानस्य पुरस्तात् "गैः शा"त्येवं धूयतरेव अफगान-प्रथमस्य पञ्चमे भामनि ॥ (२)सपठन्य बम -'चयं महममानवत्यति छ मा हवनयभपनिष्ठन्ते ' इति, ‘भयं ससमानानि यति कदम यति छन्दसि चि गीतंन ओरिति मिथन बता ७ङ्गातारः वय ह वनम् उपतिष्ठनं’-इति तदभधाम (४प्र.)। (७)-- द नामके पश्चम-दितोथ-तोयेथे प्रथमानन्तरम् । - (Y)--मेयाम के द्वादश -प्रथम मनसि व्यगन्तरम्'

४२
सामवेदसंहिता

स्थानविधानाद् वा यस्य प्रकरण प्रबलत्वाट्टचैवोपस्थानम् -इति, तन, प्रतप्रगतमन्त्र-वाचिन्या एतथेति सर्वनामश्रुतेः प्रब लतंरत्वात् । तस्मात् प्रगतयोरुपस्थानम्'२५-इति () ॥ पञ्चदशाधिकरणादिषु त्रिषु धर्म-साङ्कर्यं चिन्तितम् । पञ्च दशाधिकरम् - २१‘वहद्रथन्तरैर्धर्मः सङ्गणं वा व्यवस्थिते। पुहै- यत् स हरो धमें निर्देशादेर्यवस्थितिः । ज्योतिष्टोमे विकल्पनं पृष्ठस्तोत्रे * विहितम् ‘वहत् पृढं भवति , रथन्तरं पृष्ठं भवति' इति । तत्रभयत्र धर्माः श्रुताः–“ वहति प्रस्तूयमाने मनसा समुद् ध्यायेत् (), रथन्तरे प्रस्तयमाने समीणयेत् इत्यादयः (३, ते उभयत्र स ह्येरन्, पृष्ठ-सिद्धि-लक्षणस्य () काय स्यैकत्वात्- इति चेत्- न, निर्देश-भेदात्, साङ्गये त्ववैलक्षण्येन वहदिति रथन्तरमिति च हो निर्देशीौ नोपपद्य याताम् ; किच्चोभयधर्म-साहित्यं विरुद्धम् उर्जुनेयं बलवद्- गेयमिति वह जर्मः () – नच गय न बलवद्भवमति रथ

  • .विकल्पितं पृष्ठस्तोत्रम्’-इति गौ० सा० पुस्तकयोःपाठ ।।

( १) सञ्च नदछ ढत्रकर -‘श्चयं महीद्याउइति वि कङ्गाता गाथेत्रिधन- सितरायनूषेयतामिति । चन ‘धयं मोद्धऽ इति शेथशानस्य द्वादशप्रपाठकी. . यष्टाविंशतितम नभः प्रतीकम । (२)--तथाप, ताण्ड-सप्तम-सप्तमं --‘यद्रथन्तरं प्रति समुद्रसन्नईथोझाये" -इत्यादि । (२) -तब व रथन्तरधर्मदि यवभ्यनन्तरम “थन्तरसुझातुश्चुः प्रमथितोः प्रसूयमाने सोले "-इत्यादि. च । (४)- बीडदुश्मरी-स्पर्शन-टू पय । (१)--"लवरगेय' वन मे मा प्र प्रत्युद्यतिइत्यादि (२९, ०) समवेदसंहिता । ४ २ A ९ न्त-धर्मः (); तस्मादुभयोर्धर्माव्यवतिष्ठन्तेरति ॥ घोड़- शाधिकरणम्-- ९०°तयोर्धर्माः समुच्चेया न वा क्ररथन्तरे । द्विस्थानत्वाद् भाष्यग्रायोविरोधाद् वार्तिकेऽन्तिमः । वैशश-स्तमे ‘कणूरथन्तरं पृष्ठं भवति'-इति (२) घूयते, तत्र कर्णरथन्तराख्य साम्नः () पृष्ठस्तोत्रसाधनयोः प्रकृतयोः वहद्रथन्तरयोरुभयोः स्थाने पतित्वादुभय संबन्धि-धर्माः समुचेतव्याः ; ये तु विरुद्धः धर्माः उच्चैर्गेयं नच गयमत्यादयः त बिकन्पताम् ; समुद्र- ध्याननिमीलनादीनां विरोधाभावात्, प्रकृताविव निर्देश भेदस्यानाभावाच समुच्चयः इति भाष्यकारस्य () मतम् ; विकल्पितयोरेव द्वयोः स्थाने पतितत्वाद् विरुद्ध धर्भस्वरस्याच्च विकल्प एव युक्तो न तु समुच्चयः इति वार्तिककारस्य () मतम् ; तत्रोभयत्र तत्तन्मत-विपरीतः पूर्वपक्षः उत्रेयः”१९ ॥ सप्तदशाधिकरणम्--२८ ‘दिसामके द्वयोर्धर्मसाइयें वा व्यव- स्थिति । पृढंक्य (म् स झरोमैवं धर्माणां सामगत्वतः। ‘गोसव उभे कुर्यात्' इत्यादिना गोसवाद वहद्रथन्तर-साम-द्वय-साध्य पुष्ठस्तोत्र विहितम् । तत्र पृष्ठस्तोत्रस्यैकत्वेन धर्भव्यवस्थायाः (३) असम्भवात् बृहत्युभयधर्माः कर्त्तव्याः, रथन्तरेऽप्युभय (९)—'क्षिप्रं गेयं स्वर्गस्य लोकस्य समष्टेः" इत्यादि (ता १,२)। (२)-ताष्टादश्-प्रपठक ।य-चतुर्थखण्ड। (२)-जहानस्य चतुर्थप्रथमऋतौयामलर-खु नस्य् । (७)-(जैमिनि -मूलस्य विषे या व्याख्यातुः) वर-वामिनः । (4)-(जैमिनि-युव-न्यूनता-पूरयितुःभङमारिहर्भा ।। (१)-ऽर्बल्व-नोर्वेवादेः। .

४४
सामवेदसंहिता

धर्माः, इत्येवं साङ्गयमिति चेत्– मैवम्, नही ते पृष्ठ-स्तोत्र प्रयुक्ताः धर्माः किन्तु साम-प्रयुतः, ततः सानोर्भदात् धर्माः व्यव- तिष्ठन्ते”-इति व्यवस्थितधर्मापे ताभ्यां बृहद्रथन्तर-नामकाभ्यां सामभ्यां (९) निष्यत्र स्तोत्रस्य पृष्ठमिति वैदिकं नामधेयम् ; यथा त्रिवच्छब्दस्यार्था वेद-प्रसिद्ध छीतः तद्वत्"१८ ॥ स च त्रिवृच्छब्दः प्रथमाध्यायस्य तृतीयपादे पञ्चमाधिकरणस्यान्तिम वर्णक विचारितः --२९ल लीकिकोवाक्यगोवार्थस्त्रिहृदादेः सम- त्वतः । उभौ विध्यथैवादेकवाक्यत्वादस्त्विहन्तिमः ॥ “त्रिवृद् बहिष्यवमानम्’ ()इति श्रुतौ त्रिवच्छब्दस्य त्रैगुण्यं लोक सिदोऽर्थः वाक्यशेषादृक् त्रयात्मकेषु सूक्तेश्ववस्थितानां बहिष्यवमा नात्मकस्तोत्रनिष्यादन-क्षमाणम् ‘उपास्मै गायता नर(उ १p० १२,२ सू०) इत्यादीनाञ्चां नवकमर्थः ( ३) ; तत्र धमें निर्णय वेदस्य प्रबलत्वंषि पदपदार्थ निर्णय लोक-वेदयोः समान बलवत् त्वात् उभावथै विकल्पेन छहोतब्यौ, इतिचेत्– मैवम्, लौकिकार्धस्वीकास् पक्षे विधिवाक्ये वैगुण्यमर्थःअर्थवाद वाक्ये स्तोत्रियाणामृचां नवकम्इत्येवं विध्यर्थवादयः वैयधिबारण्या देकवाक्यत्वं न स्यात् ; अतः एकवाक्यत्वाय स्तोत्रियाणां नवक मव विधिवाक्ये नियतथै;"२९ ॥ पुष्ठ-शब्दस्य नामधेयत्व प्रथमाधाये नतुर्थपादस्य तृतीयाधिकरणेचित्रा शदवत्रिणी (१)–के च सासन ऊठ गानस्य शुभ पर्वगत-५ञ्चदश षोडशात्मके, *च चाब ‘थकरघुटन’ अपरं ‘बृहद्रथन्तरम् । (२)-ताण दैिनौय-प्रपाठकस्य चतुर्दश-ख६ ।

(२)-बाधशेषथाथं नैवैता। एकविंशस्योनमा भद्रनि' इति (न१.९५)।
४५
सामवेदसंहिता ।

तम्--१०“यचित्रया यजेतेति तॐ , ण नाम वा भवेत् । चित्र स्तत्व गुण रूढेरस्तीषोमीयके पशैौ । इयविध वाक्य भेदो वैशिट्य गौरवं ततः । स्यान्नाम । पृष्टाज्य-बहिष्यधमानेषु तत् तथा। चित्रया यजेत पशुकाम इत्यास्त्रयते, तत्र चित्राशब्दोन ह्नि च्छब्दवदुयौगिकः () किन्नु रूढा चित्रत्वं स्त्रवं चाभिः धत्ते, ततो न पूर्वन्यायेन नामत्वम्, तथा सति अग्नीषो मयं पशुमालभेतेति-विहित-पशु-यागमत्र यजेतेत्यनेन पदे नानद्य तस्मिन् पशो चित्रत्व-स्त्रत्व-गुणौ विधोयेते, इति प्राप्ते, बूमः- चित्रत्वं स्त्रोत्वं चेति द्वावेतो गुणौ, तयोर्विधाने वाक्यं भिद्येत, तथाचोक्तम्–‘प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधोयेरन् * बहवोऽप्ये का- यत्नतः - इति। अथ वाक्यभेद-परिहाराय गुण-हयविशिष्ट पगु द्रव्य-रूपं कारकं विधयेत, तदा गौरवं स्यात्; तमचित्र शब्दः पूर्व वत् यजि सामानधिकरण्येन यागनामधेयं भवति, चित्रत्वं न तस्य विलक्षण-द्रव्य-हारेणेपपद्यते—‘दधि मधु घृतमायोधाना

  • विधीयन्ते' इति गी० म० पुस्तकयोः पाठः । ।

(१)--उद्भिच्छब्दस्य येर्गिकत्वं नैव मम डे-नक्षण-भयाद याग नामधेयत्वम् , तथापि-“'ऽद्भिद यजेत पशुकासूः" इति वाक्यं न फलं प्रति विषमं तं प्रति च गुण विधान न युच्यते, वाक्यभेदापत्तेः; तत उद्भिदेत्य य उद्य यतेत्यर्थः कन् पर्नाथः गत्यन्तर-भत्वं स चामरनीयःतस्मात् उदुभिघ्रमकीन यागेन प' भावयेत् , तस्यायः साधुरित्ययं विचारो जैमिनिन्यस्य न्यायमाथाय प्रथमाध्याय-घर्थ पादे लौगाक्षि-प्रभृति-मीमांभ प्रवन्बंध स्फुटः ।।

४६
सामवेदसंहिता

स्तण्डुलास्त संसृष्टं प्राजापत्यम्-इति ध्यादौनि विचित्राणि प्रदेय द्रणि घडानतानि’ (१) तदेत चित्र नामकस्य यागस्योत्पत्ति वक्यम् याग-ब्ररूप-भूतयं: दध्यादि-द्रव्य प्रजापति-देवतयोः अत्रोपदिश्यमानयात्; उत्पन्नस्य तस्य यागस्य ‘चित्रया यजेत पशुकामः-इत्येतत् फलवाक्यम् । एवं सति प्रलतार्थालभ्येत, अग्नषोमीय पश्खनुवादेन गुरुविधाने प्रकृतहानप्रयत-प्रक्तिये प्रस येथातथम्, लिङ्-प्रत्ययस्य चानुवादकत्वाङ्गीकाराम्यु, ख्यवि ध्य र्याबाध्येत । तस्माच्चित्र-पदं नामधेयम् (३) ॥ यथा चित्रा-शब्दे नामधेयत्वं तथा बहिष्पवमानशब्दे आज्य-शब्दे पृष्ठशब्दे च तत् कर्म-नामधेयत्वं योजनोयम्- एवं हि यूयते () ‘त्रिवृद्बहि पवमानम्, पचदशान्याज्यानिसप्तदशानि पृष्ठानि ; इति । अस्य वाक्य-वयस्यार्थाविवियते—सामगानामुत्तरा-ग्रन्थे ठचात्मकानि स्तान्याव्रतनि, तत्र ‘उपास्मै गायत नर'-इत्याद्य सूक्तम्, ‘दविद्यतत्या ऋचा'-इति हितोयम्, ‘पवमानस्यते कव'इति तृती यम्, ज्योतिष्टोमस्य प्रातःसवनानुष्ठाने तेषु त्रिषु सूक्तेषु गायत्त्रं साम गातव्यम् () तदिदं सूक्त-त्रय-गानसाध्य स्तोत्रं बहिष्पव - (१)नष्टे, षड् विंशे च ब्राह्मी- लायने च कल्पभूव । (२) चिया-शब्दः श्रुतिलिज़ादनेक द्य-पूरकत्वे न-ऽभिदेति यावथ क्षाम्यम्, यागस्य .फलमवधे गुण सुवर्ध च वाक्य' भियेत, तद् भयाच्च सधेयता चेति सारम् । (२)---विंशतितमे । (४)-तथाहि --षष्ठस्थ नव स-दमखण्डयोः ‘उषा गायतामर इति”- इत्यादिना धक् खयं प्रदर्षसप्तमप्रयमे ‘मे वै लोक। मायय' न्यु नेयम्" त्या

दिना त व सामादिकं यथै स्थापितम् ।
४७
सामवेदसंहिता ।

मानमित्यथते () तत्रावस्थितानामृचां पवमानार्थत्वाद्वहिः-सम्ब- न्धाच्च, न खलिदं स्तोत्रम् इतर स्तोत्रवत् सदीनामकस्य मण्डपस्य मध्ये औदुम्बः () स्तमशाखायाः सत्रिधो प्रयं- ज्यते किन्तु सदसबहिःप्रसर्पद्भिः प्रयुज्यते, () तस्य च बहिष्पवमानस्य त्रिषुम्नामकः स्तमोभवति, तस्यच स्तमस्य विधायकं ब्राह्मण-वाक्यमेवमानायते (४) तिसृभ्यो हिं करोति । स प्रथमया तिसृभ्यो हैिं करोति स मध्यमया, तिसृभ्यो हिं करोति स उत्तमयोद्यती विश्वतो विष्टतिनिति' । अयमर्थः मुक्त-त्रय-पठितानां * नवानामृचां गानं त्रिभिः पर्यायैः कर्तव्यम् । तत्र प्रथम पथीये त्रिषु सूक्तेषु अद्यास्तिस्र ऋचः, द्वितीये पर्याय मध्यमःवृनये पर्याये चोत्तमाः; तिसृभ्यइति तृतीयार्थ पञ्चम, हिं करोति गायतोत्यर्थः । स यं यये त प्रकारोपेता गीतिम्ति वृतस्तमस्य 'विष्टुतिः ( स्तुति-प्रकारविशेषः, अस्य: पिछते. रुद्यतो नमेति, एवं परिवर्तिन-—कुलायिनीति हे विद्युती ।

  • ‘सूक्त त्रयगतानाम्' इति पाठः गौ० पुस्तके ।

• ‘तस्याः' इति पाठ गौ० पुस्तके । (१) -तदेतदभिनं न कचि गानमन्यं दयाय द्रक्ष्यते, उन्नाष्ट-प्रयोगायथाfशक अन्यं तु परिदृश्यते नियोग-मुखं न। (२) यदुश्री लक्षण दिकन्तु . मनमत नाग पंचम पथ में, १ त्रिंश भाणस्य चतुर्थ-प्रपट क° ८तीय ख हड 'प्रजापतिर्द वय घेदग्वमुच्छं यात" इत्यादिना पझवितम् । (२) तथायि नाण् षष्ठम्य मनम गगई - ‘‘बरिष्यथ मानं भर्षन्' यदि, थे अधीभ बाः वडष्यव मानार्थ मदःभकाशचवान प्रतिमपंति' इत्यादि नष्ट भयम् । तथन नवम अपने भष' त त ‘विल्यमानैः स्त धीरन" हुन । (४)--ताण्ड-द्वयप्रपाठकारभ-खण्ड-त्रये ।

४८
सामवेदसंहिता

तयोः परिवर्तिन्येवमानयते('— तिसृभ्यो हिं करोति स पराचीभिःतिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचोभिः, परिवर्तिनो निष्ठतो विष्टतिः-इति । परा लीभिः अनुक्रमेणघाताभिरित्यर्थः । कुलाथिन्येवमाम्नायते ()— तिसृभ्यो - हिं करोति । स पराचोभिः ; तिच्चभ्यो हेिं करोति या मध्यमा सा प्रथमा, या उत्तमा सा मध्यमा, या प्रथमा सत्तमा; तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी निष्ठतो विष्टति' इति । अत्र प्रथम-सूते पाठक्रम एव, द्वितीये मध्यम- त्तम प्रथमाःतृतीये तूत्तम-प्रथम-मध्यमा-इत्येवं व्यत्ययेन मन्त्रः गातव्याः। तदिदं विष्टति-चयं विकल्पितं । त्रिष्टु कुछ इदस्येदृशं स्त्रमस्वरूपमथः , न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् । उत्त- रा-ग्रन्थे बहिष्ववमानसूतेभ्यः त्रिभ्यज चत्वारि स्रक्तान्यान तानि(३)- - ‘अग्न आयाहिवोतये' (उ,१प,४स्)-इत्याय सूक्तम् ‘आनमित्रावरुण' (उ,१ प्र५,स्)-इति द्वितीयम् – 'आया- हि सुषमाहित' (उ,१प्रद, स्)-इति तृतीयम् – ‘इन्द्रावनी आगतं (१) परिवर्तेि न चावर्ति नोय र्थः, यथा प्रथमे पर्याव अनृष्टत्तेभिर्गनं तथो तरयोरपि, अछत्तिमा मात्र-पर्यवसायित्वात । ताण्-सितोय द्वितीये स्पष्टम् । (२)-कुलायोनी, पक्षिणां निगम स्थानं, तद्यथ व्यस्त-ऋणदिनिर्मितम्, रवं व्यासघृताभ्यः कुलायाःतैत्तवती कुलायिनी । अस्याः धिङनेः परिवर्तनी प्रथमः पर्ययः ; द्वितीये पर्यर्थे पराचीभिः प्रयुतस्य टचस्य या मध्यम सा प्राक् प्रयुश्च प्रथमा कार्थ; या प्रथमा स्रोतमा कार्या ; तृतीय, पर्ययो निगद मिस्रव थयावन् कार्थः । सwटं चैतत् समस्त' नाणइ द्वितीयस्य तृनोयड मभाषी ।

(२) - रषां विश्वरचं पूर्वंनामेव बव प्रतं यम। •
४९
सामवेदसंहिता ।

सुतम्' (उ१५,२E)-इति चतुर्थम्- तान्येतानि प्रातःसवने गयत्र सम्म गोयमानानि चत्वाथार्थ स्तोत्राणीत्युच्यन्ते । तद्भि वचन यूयते -“ यदाजिभयुस्तदाज्यानामाज्यत्वम्' इति ( । तेष्वाज्य स्तोत्रेषु पञ्चदश नामक स्तमोभवति, तस्य स्तोमस्य विष्टतिरेवमास्म्रयते – ‘पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिस् भिः'इति () एकं सूत त्रिरावर्त्तनयं, तत्र-प्रथमादत्त प्रथ माया ऋचस्त्रिरभ्यासः-- द्वितीयावृत्तौ मध्यमाया--त वृत्तवत्तमायाः -- सऽयं पञ्चदश-स्तमः (२) । उक्त चतुर्थः मृतेभ्यः ऊ ईमुत्तराग्रन्ये त्रोणि माध्यन्दिन पवमान सूतन्थानाय तत ऊ दु चत्वारि मुतान्या नातानि, तेषु 'श्रमित्वाग्नोनुमः (उ,१ प्र. १ सू) इत्याद्यम्'कया नश्चित्र आ भुवम् (उ, १ प्र१२स, -इति द्वितीयम्--‘तं वो दमसूतोपहम् (उ,१प्र,१३)' इति तृती यम्-- ‘तरोभिर्वोविदमम् (उ१,,१8)-इति चतुर्थम् : ए तानि क्रमण ‘रथन्तर' (ऊ ० १ प्र- १) वामदेव्य'-(ऊ ० १ प्र ५म।) ‘नधन' (उ ११ प्रमा) ‘कालेय(ज० १ प्रम) मामभिर्माध्यन्दिन भवने गयमाननि पृष्ठस्तोत्राणीत्युच्यते । स्पर्शनात् स्पृष्ठानो- त्येवं निरुक्तिद्रष्टव्या । तेषु स्तरेषु सप्तदशस्तमोभवति तस्य (७--'यदजिमयुकदाधानं भाजावम्" इति नामपाठः ।। ०.२।। (९)-त:गश्च श्राव्रणस्य चतुर्थादि खण्ड वयेq तिचोविएतयः श्यन्ते, , श्य य साचा, चय एकैकस्मिन् पर्योथे पञ्चषं भवतीति पञ्चषधिनंत्याययते। (१)--पञ्चदश स्तोमस्तु, विभूति नामकवान् श्री प्रकार, तेथयमश्च प्रकार

५०
सामवेदसंहिता

स्तोमस्य विष्टतिरेवमात्रायते– ‘पञ्चस्थे हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिस्रभिः सतिसृभिः-इति, अत्र प्रथमावृत्तौ प्रथमायाः ऋच त्रिरम्यासः --द्वितीयावृत्तौ मध्यमायाः-- तृतीयाट्टत्ते मध्यमोत्तमयोः :- सोऽयं सप्तदश स्तोमः १) । अत्र विष्वपि वाक्येषु त्रिवृत्पञ्चदश- सप्तदश-शब्दाः -विधायकत्वेन सम्मताः, यदि बहिष्थवमानाज्य पृष्ठ-शब्दाअपि गुण-विधायकाः स्यु, तदा प्रत्युदाहरणम्, गुण इबविधानाद् वाक्यभेदः स्यात् । तस्माद् बहिष्यवमानदि शब्दाः स्तोत्रनामधेयानि, तेनमभिः कर्माण्यनूय त्रिवदादि गुणाः विधीयन्ते”-इति ॥ उक्तस्य पृष्ठद स्तोत्रस्य प्रधान-कर्मत्व द्वितीयाध्यायस्य प्रय म-पादे पञ्चमाधिकरणे निर्णीतम् _३३१८‘प्रउगं शंसतीत्यादौ गुण- तोत प्रधानता । दृष्टादेव स्मतिस्तेन गुणता स्तोत्रशस्त्रयोः । समत्थथत्व स्तौति-शंस्योर्यत्वोः योतार्य बाधनम् । तेनादृष्टमुपे त्यापि प्राधान्यं श्रुतये मतम् । ज्योतिष्टोम श्रयत--'प्रउग शंसति, 'निष्केवल्य’ शंसति’, ‘आज्यैः स्तुवते’, ‘पुतैः स्तुवते’-इति । ( प्रउग-निष्केवल्य-शब्दौ शस्त्रविशेषनामनी, आज्यपृष्ठ-शब्दौ तु व्याख्यातौ ). अप्रगीतमन्दसाध्या स्तुतिः शस्त्र , प्रगीतमन्व- साध्या स्तुतिः स्तोत्रम् । तयोः स्तुत शस्त्रथोर्गुणकर्मत्वं युक्तं ; कुतः ? तुषविमोकवह ष्ठार्थ-लाभात् (९).पष्ठमानेषु मन्त्रेषु अनु स्म रणे न देवता संस्क्रियते-इति प्राप्ते, ब्रूमः- तेषु अनुस्मरणेन . - - - - - - - - - - - - (१)-धव यद् वक्तयतत् पूर्वमेषाभिलिप्तम् । (१)--"सश्चकने फले दृढ बाद छ-फह कल्पना"इति निश्चयात् ॥

५१
सामवेदसंहिता ।

स्तोतव्यायाः देवतायाः स्तबकैर्गुणैः संबन्ध कोर्तनं स्तोति-शंसति धात्वोर्वाच्योऽर्थ, यदि मन्त्रवाक्यानि गुण सम्बन्धाभिधानपराणि, तदा धात्वोः मुख्यार्थ-लाभात् ऋतिरनुटहीता भविष्यति ; यदा तु गुण वरेणानुस्मरणयदेवता-खरूप-प्रकाशन पराणि मन्त्र वाक्यानि स्यु, तदा धात्वोः मुख्यार्थो न स्यात्, लोके हि ‘देवदत्त चतुर्वेदाभिज्ञः-इत्युक्ते स्तुतिः प्रतीयते, तस्य वाक्यस्य गुण-हारेण देवदत्तस्वरूपपलक्षण्परत्वेन गुण-सम्बन्ध परत्वात् ; यदा तु देवः दत्त खरूपपरता ‘यश्चतुर्वेदो तमानय-इत्यादौतत्र न स्रुति प्रतीति, तस्य चतुर्वेद-सम्बध दरेण देवदत्त-ख प-परत्वेन गुण सम्बन्ध-परत्वाभावात् ; ततयाज्यैर्देवं प्रकाशयेत्, पृष्ठवं प्रकाश- येत्-इत्येवं विध्यर्थपर्यवसानाद् धात्वोर्मुख्यार्थबाध्येत; ततधातु श्रुतिमबाधितुं स्तोत्र-शस्त्रयं प्रधान-कर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीतिचेत्–ततोऽपूर्वमस्तु १९-इति (') ॥ तत्रेव द्वितीयपादे द्वादशाधिकरणे साम विशेष-प्रयुक्त कर्मा- न्तरत्वमभिहितम् - २२ "उग्निष्टतमतस्यवारवन्तीय-साम हि। रेवतीष्व नु कृत्वेति शृतं पश-फलाप्तये । रेवत्यादिगुण: कर्म पृथग्व, पूर्ववद् गुणः । रेवती-वारवन्तयसम्बन्धाख्यः पप्रः। सात्रऽत्र फल-कमभ्य सम्बन्धे वाक्भित्रता। तेनोत गुण-संयुक्तमन्यत् कर्मीयते मते ॥ त्रिहृदग्निष्टोमस्तस्य वायव्यास (ऋतु एकविंशग्निष्टोमसाम कृत्वा) ब्रह्मवर्चसकामो (१)—विष्यशिदादिवदित्याशय।

५२
सामवेदसंहिता

यजेत'इत्यस्य सन्निधौ धूयते () –‘एतस्यैव रेवतीषु वारवन्ती (१)- यमग्निष्टोम साम कृत्वा पशु-कामवेतेन यजेत-इति । अस्या- यमंथेः - अग्निष्टोमस्य विकृति-रूपः कश्चिदेकाहोऽग्निष्टन्नामवाः, स च पुष्ट स्तोत्रं त्रिवृत्स्तोमयुक्ततया विद्वदित्युच्यते, अग्निष्टे मेक्यादीनां सप्तानां समसंस्थानां () मध्यऽग्निष्टे (म-संस्थारूप- त्वादग्निटेमइत्यच्युयते । प्रकृतौ तृतीयसवने आर्भव-पवमान स्योपरि “यज्ञायज्ञयं साम गोयते, तेन च साम्ना अग्निष्टोम यागस्य समाप्यमानत्वादनिठीम सामत्युच्यते, तच्च प्रकृतौ ‘यज्ञा यज्ञावो अग्नये-इत्याद्याग्नेयोष्व (उ,१p२० 8,१२ -३छड)गीयते ; अस्मिंस्त्वग्नि पु ति ब्रह्मवर्चस कामे न वायव्यास्वनु तत् साम गात व्यम्, तच्च प्रस्ताविवेकविंश-तोमयुक्तम् ; पशुकामस्य तु ‘रेव तोर्नः सधमादे-इत्यादिषु रेवतोवृजु (उप्र ४, ११२३ छ) ‘वारवन्तीयं ' साम गायेदिति, तत्र रेवतीनामृचां वारवन्तीय- नामकेन साम्ना यः सम्बन्धः सोऽयं पशु-फलायाग्निष्टति विधीयते, एतस्यैवेति प्रतपरामर्शकेनेतच्छब्देनान्य-ध्यावत्तकेनैवकारे - चाग्निष्टतः समर्यमाणत्वात् ; यथा पूर्वाधिकरणे इन्द्रिय- फलाय प्र तेऽग्निहोत्रे दधि-गुणविहितः (५) तद्वत्, इति (१) ताण्डवस्य सप्तदश-मनमै श्र,तमेतत् परम द्वाद-श्चत्वेत्यन्त पाठोः आधिको लक्ष्यते, ततपस्या एव श्रुतेरभिप्रेतोय ब्यं न तु माथच्छतिरिति गम्यते । (२) - सप्तदष्टम ।। (२)--तथाहि-"छथ ममम स्था. अग्निष्टोमोऽत्यग्नियोमो(२) ऽथ(२) यो; अथ(४) तिराधो:५) वाजपेथा। नोर्थमः (७)"इति लट।यन मूत्रम् (५प्र०४० ।। अथ डकथयादित्व अभावेऽपि ताष्ठं तस्य पूर्व विक्षितत्वात् उक्थादीनामिति कथनं ना सङ्गसस । (४) ‘दनेन्द्रियकामथ कुहयत्" इति वाक्यऍन. ग्वदेव विषयी कन्य एक दधिकरणं रचितमस्ति । 6 =

KA
५३
सामवेदसंहिता ।

प्राप्ते, ब्रूमः-- विषमोदृष्टान्त, दध्रोहोम-जनकत्वं न शस्त्रेण वोधनीयं तस्य लोकतोऽवगन्तुं शक्यत्वात् । फल सम्बन्धः एक एव शास्रबोध्यः इति न तत्र वक्यभट्, इह तु स्वर्गधारक वारवन्तीयसानोऽग्निषुत्-कर्मसाधनत्वं फल-साधनत्वं चेत्युभयस्य शास्वेक-बोध्यत्वा। दुर्वारोवाक्य-भेदः ; तेन पशु फलकं यथोक्त- गुण -विशिष्ट-कर्मान्तरमत्र विधीयते । एतच्छदः एव -कारश्च विधमानकर्मान्तरविषयतया योजनीय७९-इति (१) । उत्तरस्मिंस्त्वधिकरणे निधनविशेषाः काम्याः विचारिताः -स भर २३दृष्टान्त्र-वर्ग-कामानां स्तोत्रमरितं । निधनाद्यपि होषर्ग -इति दृष्टादि -कामिनां । फलान्तरं किं दृष्टादि होषा- दीनामुतोदिते । सौभरे फल -संभिनें निधनं विनियम्यते । फलान्तरं चतुथक्तं वृष्टि-कामाय हीषिति । मौभरस्य फलं दृष्टिहींषिय या विवईते । नोत दृष्टत्रकामानामन्यत्वं प्रत्यभिज्ञया । नियमेऽपि चतुर्थपा तादुपपद्यते । ‘य दृष्टिकामो योऽन्नाद्यकामो यःस्वर्गकामः स मौभरेण स्तवंत, सवं वे कामाः सौभरम् ”-इति (२) ममास्रायः • पन :

  • ‘मभरे इति पाठबहु-पस्तके ।

परं मः मयंऽप्यमाधरेव, तण्ड तथ दर्शनात। | ‘ममात्राय-इति न्वन्तपदं दृश्यते, प्रायः सर्वत्र इह । परं तत्र मम्यक. ताण्डत्राण पाठ विरोधत । तथाहि तव न यन्त्यनन्तरं भने दययादे हथिलादिकं पठिगभ, म तु मा,नेत्यनन्तरं भ' इत्यदक पठित्वा। पित्यादिकमनि । ता भायं च न्यथदिनभन्योथभूभृतः नवचैथम व प्रथमतः •4 पाठः । (१)--नम्यैवेत्यादि वेदशैत-वाक् । १२)- तण्डJIटमटम ।

५४
सामवेदसंहिता

समागतं हीषिति वृष्टिकामाय निधनं कुर्यात्उर्गित्यत्राद्य- कामायज-इति स्वर्गकामाय-इति । ‘सौभरं नाम सामविशेषं । (), निधनं नाम पञ्चभिः सप्तभि र्या (२) भ(गैरुपेतस्य साम्नोऽन्तिमो भागः (२), तस्मिन्निधने होषादयो विशेषाः सौभर-साम-साध्यास्तोस्त्र-फलेभ्योदृष्टमादिभ्योऽन्यानि दृष्टादि फलानि जनयितुं विधोयन्ते ; कुतः ? दृषदि विधिवाक्ये दृष्टि कामायेत्यादिना चतुर्थ श्रवणात् ; सा च तादर्थे () त्रयाणां हीषादीनां दृष्टादि कामपुरुष-शेषत्वं गमयति, तच्छेषत्वं च पुरुषाभिलषित फलसधनत्वे सत्युपपद्यते (५); ततः सौभरस्य होषिति निधनविशेषस्य च फलभूते हे इथे भवतः, तदुभय t = (९)-तच ऊह शनस्य प्रथमप्रपाठकीय पीडनमम्। (२–खान आयोभागः प्रस्ताव गेयः प्रस्तावःद्वितीयो भागः उन्नात्र श्रेयः उद्थः टतीयो भागः प्रतियत्, गेयः प्रतिचारःचतुर्थे भागः पुनरुद्भवा ॥थः उपद्रवःपञ्चमः सवै गपद् भैथः निधनाङ्कःइति भवेवादिभतम् । केषाञ्चिदथे-–णामारम्भ काले भनें ईfत्वमभिः "म्" इत्येवमुचायेंविदार, तमारभ्य निधनगाना' यजमान-श्चत्यम् । “धी:मु"इत्येवं प्रण बयइत्येतद् द्वावपि सामाई ने न गण्णः ततः पञ्चभक्तिकं सप्तभक्तिक वा मामेत्युचने, मन्त्र प्राप्त स्य घबुर्थप्रपाठ के साम्नः पञ्चभक्तिकत्व सुन्न भक्तिंकव श्व शूयते, यशतत्वदीक्षायामुझतृप्रयोगं यस्योदाहरणं अङ्ग । । (२)--तदुक्रम प्रस्ताथलन उक्थः प्रतिहारोपद्रव तथा ।निधनं पश्वसेत्या ऊ चि हारः प्रणवर व च" इति बिवरण-कण माधवेन। (४)--"तादर्थे चतुथ वाच्या-ति कात्थमथन-स्मरंणात्। (५)-वादरि-गामाचार्यं सते क्रियायाः शेषवो नास्ति, अव्य-गुण-संस्कारेष्वेव शेषत्व मिति नियमात् । जैमिनि नये तु पारार्थमेव शेषत्वमिति अस्यास्यैवास्ति तदिति नियमाभावात् तियेत्यादेरपि शेषत्व न बाध ; तथा च, तृतीयाध्यायस्य प्रथमपादे शेषाधिकारे चतुर्थपञ्जम-षण्-मूवाणि--"कर्मण्यपि जैमिनिः फलार्थत्वात् । फल

पुरुषार्थत्वात् । पुरुषय कर्ममर्थवत्"-इति ।
५४
सामवेदसंहिता ।

मलनान्महतो वृष्टिः इति प्राप्ते, धूमः- सोभरविधौ यो । दृष्टादिकामः सएव होषादिविधौ प्रत्यभिज्ञायते, ततः सौभ रस्य फलभूता ये इष्टादयः तएव दोषादि-शास्त्रे बर्दान्ते इति । न फलान्तरम् । अथोच्येत नूतन-फलान्तराभावात् होषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थकोऽयं विधिः इति तन्न, फल-त्रय-कामानां त्रयाणामनियमेनैव हीषादिष मध्ये यस्य कस्यचित्रिधनस्य पाप्तौ विधेर्नियमार्थत्वात , तद्यन्तु फलान्तराभावेऽपि सौभर वाक्योक्त-चटदि फल-साधन सभर होषादीनां नियम्यमनत्वादुपपद्यते ; तस्मादयं निधनविशीष- नियमः न विधि:”३९ .इति ॥ तृतीयाध्यायस्य तृतीयपादे प्रथम-द्वितीयाधिकरण्यः माम गाने उच्चत्व-नचत्व-धर्मो विचारिते । तत्र 'प्रथमाधिवरणम --१४‘कर्तव्यमुच्चैः सामगी भ्यामुपांशु यजुषेयमी । मन्त्र। णां वाथ वेदानां धर्मामन्त्र गतायतः। विध्यु, ईशे मन्त्र वाचिशदाः प्रोक्तः ठगादयः । ऋग्वेदोनेः समुत्पन्नइत्युपक्रमवर्गः । असंजातविरोधोतस्तवशादुपसंहृतेः । नयने सति वाक्यं न धर्माणां वेदामिता ॥ ज्योतिष्टोमे यूयते-- “उन ऊंचा क्रियते, उपांश यजुषा, उच्चैः सान इति । तत्र द्विधि वाक्ये मन्त्र वाचिनामृगादि शब्दानां प्रयोगान्मन्ल धर्माः उच्चभूत्वादयः, तथासति . यजुर्वेदोत्यत्राः. अध्वयणा प्रयुज्यमाना ’ अय्य च । उच्चरेव पठितव्याः इति , जात विरोधित्वेन चेत् भवम् अस प्रबलमुपक्रममनुसृत्य तदशेनोपसंहारस्य नेतव्यत्वात् । उपक्रमे।

हि वेद -शब्दः श्रुतः- 'वयंवदाश्रमृज्यन्त, अग्नेर्हर्वेदः,
५६
सामवेदसंहिता

वायोर्यजुर्वेद, आदित्यात् सामवेद इति () अतः उपक्रमगत वेदानुसारेण विध्यु,ईश-गतानामप्यूगादि -शब्दानां वेदपरत्वे सत्यचोऽपि यजुर्वेदोत्पन्नाः उपांश पठनीयाः । ननप क्रमोऽथवादत्वादू दुर्बलः, उपसंहारो विध्य ईशत्वात् प्रबल, इति चेत्-बाढम् ! लब्धात्मनोहि विध्यु, हे शस्य प्राबल्यम्, इह तु (२ प्रथमतोबुदुत्पादकः उपक्रमःतदानीमलञ्चात्मकत्वात्र तस्य बाधकत्वं, पश्चात् तु वाक्यैकत्वाय तदविरोधेनैवात्मानं लसते; तदेव मुपक्रमोपसंहारैकवाक्यता बनेन निर्णयाद् वाक्यविनियो गोऽयम्"९५-इति । द्वितीयाधिकरणम् -२५७ ‘यजुर्वदमाधानं तदंगं साम तत्र किम । उच्चैरूपांश वा गानमुच्चे: शांघुप्रवृत्तितः । उत्पत्तेर्विनियोगोऽव प्रचलनुभूतिर्यतः। मुख्यस्याङ्गन कत्तथा तस्माद् गानमुपांशुता। आधानस्यात्र मुख्यत्वं गानस्य गुणताथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर् एतस्त्विह॥ आधाने वामदे व्यादि सामान्यङ्गत्वेन विहितानि, तत्र यद्यप्येतानि यजुर्वद गतस्याधानस्याङ्गानि तथापि सामवेदे तेषामुत्पत्रत्वादुत्पत्तेश्च शोध बुद्धि हेतुत्वात् सामवेदधर्म ण गेयानीतिचेत्--न, विनियोगस्य प्रबलत्वात् । स च यजुर्वेदे श्रुतः ‘यएवं विद्वान् वामदेव्यं गायति,-इति । गुणेन हि मुख्यस्यानुसरणं न्याय्यम् । कोगुणः ? किं मुख्यम् ? इति चेत् अथाङ्गित्वादाधानं मुख्यम् समगानमंगत्वेन गुणः ; तथा सति घर्मः शिर-इत्यादयः (१)--षड् वूिर ब्राह्मणस्य चतुर्थी-प्रथमेऽपीद श्रयते, परं तन् नलेशम हरशः ; नया शाम्योग्यस्य चgय प्रपाठकोय-सप्तदश खण्ड , तदपि पाठ भदः । ।

(२ ) पूर्वेतमस भ्राती-विरोधित्वं नेति घन 'स्फ ,ः भविष्यति ।
५७
सामवेदसंहिता ।


आधानाङ्गभूता मन्त्राः यथोपांशु पठन्ते, तथा सामान्यप्याधाः नानुसरेणपांश गेयानि ; अथवा विनियोगोऽनुष्ठापक विधि त्वामुख्यः, उत्पत्तिविधिरतथाविधत्वाद् गुण; । तस्मादत्र विनि- योगवेदानुसारेणषांश गेयानि"-इति ॥ पञ्चमाध्यायस्य तृतीयपादे चतुर्थपथमाधिकरणयोः स्तोम- विचार। तत्र चतुर्थाधिकरणम् —१(स्तोमष्ठौ किमागन्तो मध्य ऽन्ते वास्तु मध्यतः। इदशाहवदन्यत्र मध्यानु ने मध्यमः । इदमानयते—‘एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, चिण् वेनौजस्कामं, त्रयस्त्रिंशेन प्रतिष्ठाकामम्-(१) इति । तत्र प्रकात बहियवमानस्तोत्रे त्वयस्तुचा भवन्ति–‘उपास्मै गायतेत्यादिः ' (उ० १ प्र ० १ सू० १२२ ) एकः-"दविद्युतत्यारुचेत्यादिः (उ० १प्र० २ सू० १।२।३) द्वितीयः-‘पवमानस्य ते कवइत्यादिः (उ०१प्र० ३ सू० १।२।३८) टयःतेषु त्रिषु ह्यपूर्व ' गानेन त्रिवृत्स्तोमो भवति () नत्वत्र पञ्चदश-सप्तदशस्तोमादीना- मिवावृत्तगनमस्ति, स च बहियवमान वितावतिरात्रे चोद केन प्राप्तः (), तत्र त्रिवृत्स्तेमं बाधितुमे कविंशादिस्तोमाः विहिताः, बहिष्पवमाने आदृत्तगनाभावत त्रिषु टचेष्ववस्थि ताभिर्नवभिभिरेकविंशस्तेमपुरणभावात् तप्त-पूरणाय चत्वारस्तचाआगमयेतव्याः, त्रिग्व-स्तोमपूरणाय टचा षट , (१)--एकविंशस्य समीपे ददिकश्च नग्धं द्वितीय प्रपाठके चतुर्दश दिषु चतुर्षे चण्वे यु, विशव तु तृतीय प्रपाठक छ- खण्ड दये, नयमि शस्य च सत्परस्य। व-चतुष्टये च तम् । (९)--माष-द्वितीय प्रपटंकायखण्ड वयं तत्-पादिकं शुभं । । (२)-'प्रकृतिवद् विसतिः कर्णं यह वचनेनेतुि याषतं । अनिव पिकनि

यागः ।
५८
सामवेदसंहिता


त्रयस्त्रि शस्तोम-पूरणायाष्टौ तृचाः; ऋचागमनं () चोपरि Zाद् वञ्च्यते () । तेषां चागन्तूनां मन्त्राणां प्राक्त-बहिष्यच मान-मध्ये निवेशः कायः द्वादशाहे तह नात् । इति प्राप्ते, ब्रूमः-द्वादशाहे हि वचनमेवमानयते- ‘स्तोत्रियानुरूपौ तृचौ भवतः, वृषणन्तस्तचाभवन्ति, तत्र उत्तमपर्यासः-इति (१) अयमर्थः-प्राकृतानां बहिष्पवमानगतानां चयाणां ठचानां स्तोत्रियोऽनुरुपः पर्यासथेति त्रीणि नामानि, तत्र चोदकागतयो रनुरुप-पथ्यासयोस्तचयोर्मध्य खषणच्छदयुतास्च कर्तव्या इति, नचैवमतिराने मध्य निवेशनाय वचनमस्ति । तस्मात् क्लप्त-क्रभमबाधितुमागन्तूनामन्ते निवेशः'३६ ॥ पञ्चमाधिकरणम् -२० ‘आर्भव साम्न आगन्तोरन्ते मध्ये ऽथवाग्रिमः । पूर्बवत् चण् ियज्ञस्येत्य तया मध्य निवेशनम् । पूर्वोदाहृतेऽतिरात्रे माध्यन्दिनार्भव पवमानयोयोदक-प्राप्त पञ्चदशसप्तदशस्तोमौ () बाधितुमेकविंशादिविव व स्तोमो वचनादनुष्ठोयते, तत्र बहिष्पवमानवटुगागमनं न भवति किन्तु सामागमेन स्तोमपूरण मिति दशमे (९) वक्ष्यते, तस्य चागन्तोः साम्नः पूर्वोक्तानामृचा मिवान्ते निवेशनात् पठितानां ढचानां मध्ये तत्सामचरमे तृचे


---


(१)- काष्ठचः च्छागमयिनयः-इति । (२)--"प्रिसाधिकरते, ‘-योणि ह वै-इत्यादिना ।। (२) --ताण्डैश्चकादश-षडं द्रष्टव्यम् । (४)--तथाहि - "एष मन्तन यज्ञो दो दो हि स्तोमौ सवने बहतः चित् पञ्चदः प्रातः सवनम • पञ्चदश-भप्तदशं माध्यन्दिनं सवनम्, भप्तदशैकविंशं तृतीयंसवनम्- इति ताण्डव-षोडशस्यखण्®ः ।

(५)-यधिकरमथः
५९
सामवेदसंहिता ।

गातव्यम्। इति प्राप्ते, बूमः–“त्रीणि ह वै यज्ञस्योदराणि गायत्रे, व हती, अनुटुप् चात्रश्चेवावपन्त्यत एवोहपन्ति इति हि। विशेषप्राज्ञायते (')। अयमर्थ: स्तमस्य विवृद्धये मात्र प्रया पः () क्रियते, ङ्गासाय चट्टप (३), तावुभावावापो दापौ गाय त्रादिष्वेव नान्यत्नं ति । ‘उच्च ते जातमन्धसः-इत्येष माध्य न्दिन-पवमानस्याद्यस्तचः (उ.१ प्र.सू १।२।३ ), ‘स्खदि ष्ठया'-इत्येषः (उ.१ प्र१ ४सू१।२।३४) आर्भव-पवमानस्य, तावरें। गायत्रीच्छुन्दको तयोरावापः न तु विद्युए जगती छन्दकयो । रन्ययोस्तचयोः समावपनीयम्९०इति ॥ ॥ तबै व पञ्जदशा धिकरणे स्तम विचार २८“एकस्तमेऽन्यशब्दः स्याद् बर स्तोमऽपि वाग्रिमः । त्रिवृदन्येत्यर्थवादान्नान्यमात्रस्य सम्भवात् । अत्र पूर्वोदाहृतोऽन्येनेत्ययमन्य-शब्दः () एक -स्तमकं क्रतौ। वर्तते, कुतः। अर्थवादेन तदवगमात् । ‘यो वे त्रिवृदन्यं यज्ञक्रतुमापद्यते स त दीपयति, यः पञ्चदशः स तं, यः । सप्तदशः स तं, यएकविंशः स तम्'-इत्यर्थवादः () । अस्या यमर्थः त्रिवदादयश्चत्वारः स्तंभमाः () अग्निष्टोम वनन्त, तेष (९)--गण्ड-मुन्नम तृतचे द्रव्यम । (३)-.. छ।बापः आक्षेषः।। (३) उद्वपः उत्क्षेपः । (४)-यत्र पूच दाहृत इत्यनेन सक्षमथन्यस्य पञ्चमाथाय भृतीयपाद• चतुटे । धिकरणे वयः अन्य वाट-घटतं तfडयवयम नाण्-पौड-प्रथमें, तथाहि "५५ वाव प्रथमो यज्ञानां य एतेनानिष्ट्रायान्यं न यजते गती पत्यमेव तज् जायते इति । (५)--न १६ प्र०१ख० । (९)-निष्ठ१--पञ्चदशः२-पञ्जदशः२--रकद्भिः४ /

६०
सामवेदसंहिता

त्रिष्ठत स्तोमोविकृतिरुपं यं यज्ञमाप्नोति स त्रिवृत्-स्तमः तं यनं दीपयति प्रकाशयति सर्वतोच्याप्नोतीति । स्तोमान्तरस्या प्रवेशाय त्रिवृतएव सर्वस्मिन् यज्ञ-खरूपे व्याप्तावयमेकस्तोमकः क्रतुर्भवति । एवं पञ्चदशदिस्तोमव्याप्तियोजनीया । तथा सत्यर्थवादादेक-स्तोमकानामेव बुद्धिधत्वात् तएवान्यशब्देन यन्ते। एकस्तोमकाश्च षट् रात्रादिष्वास्नाताः त्रिष्टुदग्नि- ४ो मोभवति पञ्चदशउक्थो भवतीत्यादयः । तस्मात् तद्विषयो ऽन्य-शब्दः। इति प्रातेि, बूमः -स तं दीपयतीत्यत्र प्रकाश- कत्वमात्रमुच्यते, तच्च व्याप्तिमन्तरेण सम्बन्धमानादस्य पपद्यते तस्मात् अग्निष्टोम-प्रतियोगितया बहु स्तोमैक स्तोम-साधारण त्वेन श्रुयमाणस्यान्य-शब्दस्य सङ्गचहेत्वभावात् सर्वविषयोऽय- मन्य शब्द ’-इति ॥ सप्तमाध्यायस्य तृतीयपादे तृतीयाधिकरणे सर्व पृष्ठातिदेश चिन्तितः-- ९८० विश्वजित् सर्वपृष्ठ: * किमनुवादोरथन्तरम् । बहती वा समुच यं यद् षाडहिकानि षट् । अतिदेश्यानि तत्राद्यमा माहेन्द्रादिचतुष्टये । पृष्ठ-शब्दाच्चोदकेन सर्वेषामिह सम्भवात् । समुच्चयो वा विधये सर्वत्व' बहुपेक्षया । न तु द्वयो रतः षणां पृष्ठानामतिदेशनम् ॥ ‘विश्खजित् सर्वपृष्ठोभवति-

  • ‘'-इति टकारोपधःपाठ० गौ० सा० पुस्तकयोः।

पृष्ट सैच स्पर्शनात्-इति प्रदर्शितविग्रहादपि स एवोपलभ्यते, परं न तथापाठ स्नाष्त्रावरुपुस्तकेषु काचिदपि, कन किञ्च तथापाठं जैमिनीयाधिकरलयः ।

यश्च षष्ठपञ्चमे सियिता yऽएव्ठे न पृष्ठदेशे प्राप्ते 'इत्युक्तिर्विं रूपं त ।
६१
सामवेदसंहिता

इति श्रूयते (९) । तत्र सर्व-पृष्ठशब्दोऽनुवादःकुतः? प्राप्त- त्वात् । तथाहि - ज्योतिष्टोमे माध्यन्दिन-पवमानानन्तर- भावीनि माहेन्द्रादीनि चत्वारि स्तोत्राणि सन्ति -"अभि त्वा शूर नोर्मः(१११स्)कया नश्चित्र आ भुवत्" (१P१२स्) तं वो दममुतोषहम्(१p,१ ३ स)-तरोभिर्वाविदद्वसुम्' (१ प्र१४स्) इत्येतेषु चतुर्ष सूक्तेषु तानि स्तोत्राणि सप्तदश स्तोमतामापाय गौयन्ते । एकस्मिन् सूक्ते विद्यमानानां तिसृणाऋचां ब्राश्व- णोक्तविधानेन सप्तदशधास्यासः सप्तदशस्तोमःतादृशेषु स्तोत्रेषु पृष्ठ-शब्दः श्रूयते “सप्तदशानि पृष्ठानि'-इति, तानि पृष्ठानि विख जिति चोदक-प्राप्तत्वात् सर्व पृष्ठ -शब्देनानूद्यन्ते -इत्येकः पधः। रथन्तरपृष्ठ वहत्पृष्ठयोर्योतिष्टोमे विकल्पितयोरिहापि चोद केन विकल्पप्राप्तो सर्व-शब्देन समुच्चयोविधोयते, तथासत्यनुवाद त वंचय ' न भविष्यति-इति द्वितीयः । सर्वत्वं बहुषु मुख्य ' न तु दयः, तस्मादनेन सर्वे -शब्देन घट सङख्याकानि पृष्ठान्यति दिश्यन्ते, बडहे प्रतिदिनसेकेकैकं पृडं विहितम् । तानि च पृष्ठानि षट्- रथन्तर-ष्ठहदु-वैरूप-वराज-करः रेवत-सामभिः निध्याद्यानि (२) । यद्यपि विश्वजितएकाहवद् ज्योतिष्टोम विकृतित्वमेव न तु षडह विकृतित्वम्, तथापि सर्व पृष्ठोक्ति बलात् तानि षट् पृष्ठान्यतिदिश्यन्ते " -इति ॥ 4 & & (२)--नवम-तृतीये, परं तव नैव पाठः ।। (९)-रथन्तरादय इमे षडेव अह्णनमतानि।

६२
सामवेदसंहिता ।

तत्न व दशमाधिकरणे स्वरसामविकारचिन्त – ५०«न विकारा विकारा वा स्वरसामादयो न हि। । वैष्णव-न्यायत । मैवमनन्यगति-लिङ्गतः । गवामयने द्वयोर्मासषट्कयोर्मध्ये () वर्तमानं () विषुवन्नामकं प्रधानभूतमेकमहर्विद्यते (), तच्च ‘दिवाकोथुम, () तस्मात् प्राचीनास्त्रयः स्वरसामनामकाः अहर्विशेषाः ; तथोपरिष्टादपि त्रयः स्वरसामानः तदेतदभिप्रेत्य शूयते ‘अभितोदिवाको ये त्रयः स्वरसामानः-इति () तेषु च ग्रह (१)सान्तत्याय सप्तदशस्तोमादयो धर्माः विहिताः (९), अन्यत्र --- - (१)--गवामथनं नाम मन मरिन, तच्च द्विविधम्, “तासां दश स मामु गृण्यजा- यन (त- ४-१९" इत्यादि विहितम् दग् मम २ि नया '‘इमौ द्वादशे माम भवत् सरमापथमेति (ता-४-१.२) " इत्यादि-विहितं द्वादश-माससाध्य छ, तत्र शेषविधौ श्य मुक्तिः ।। (२) -श्चत्यतरशनदिनानन्तरम् । (२) - तथाहि ताण् चतुर्थस्य षष्ठ प्रथमे ‘विषुवानेष भवति -इत्यादि । (४) दिवाकीर्य नाभकनामकम्. तथाहि, ताण्ग्र-चतुर्थस्य षष्ठ-द्वादशी–”दिव कोत्थं शाम भवति'-इत्यदि न व मास ‘धज’,भुजम् च तमे वर्षे विज्ञानम् ‘भजाश्वतं पवमान मुझे'इत्यादिना, तब कश्चगानथ द्वितीय प्रपाठकीथ द्वादशतम मायं, विंशतितम क्षन्नाम । (५) -तथाहितास् चतुर्थप्रपाठकोयपञ्चम-खण्डै–‘झुः पुरस्तात् वयः पर स्वादु भवन्ति:इतिष विंशे च नत् स्फुटतरं, तथाहि तृतीय द्वादशे --‘वयः स्खरमा- भ(न, दिक¢ ' महः, त्रयः खरसमानःइति । स्वर-नामक सामानि विद्यन्ते येष ते बरसामानः। तानि च खरमामानि धरणिकाधिं कस्य द्वितीय सप्तम्यां 'यज्जायथा अपूर्य-इत्यस्यामृचि उत्पन्नानि अरण्यं तृतीय प्रपाठकयद्वितीयाई नवम दीनि षट् ।। (१)-प्रहाः यज्ञयपायविशेषाः ।

(७)-ताड्य चतुर्थप्रपाठकशत-तृतीय खण्डे –“सप्तदशभवन्ति"-इत्यादिना ।
६३
सामवेदसंहिता ।

त्वेवं शूयते (') ‘पृष्ठ : षडहो द्वौ स्वरसामान" इति । तावेतावह विशेषौ पूर्वोक्तानां स्वरसानां न विकारो, कुतः ! वेषणव-समानः त्वात्()यथावैण्णधशब्दो देवतारूप गुण विधानेन मुख्यत्तित्वा व्र लक्षणया धर्मानतिदिशति, तथा साम विशेष रुप गुण विधायक स्वरसाम शन्दः। इति प्राप्ते, बूमः अनन्यगति लिङ्ग वशात् स्वरसा मानौ विकारौ भवतः, तथाहि-षडही वे ख़रमामानौ इत्येवं योऽयमष्टाह उपन्यस्तः तत्र षष्वहःस क्रमेण त्रिवृत्पञ्चदशः'सप्त दशः'एकविंशः'त्रिण्वः‘त्रयस्त्रिशः'इत्येवं स्तोमपट्कं चंदकेन प्रा प्तम्, एवं स्थिते ठतीय-षष्ठदिवस गतयः सप्तदश चयस्वि' शर्यो।” त्यासं + विधाय, सप्तमाष्टमघोरहः सप्तदशस्तोमं सिद्धवत् सत्य, त्रिषु चरमबहस सप्तदश स्तोम नैरन्त ये मथचादे नानुबद्त। ‘यत् , ॐ 'त्रयस्त्रि'शयरर्थव्ययसम्' इति संस्कृतविद्याल यपुस्तकपाठः।। (१)-विकृति-योगे । प्रकृतेरनिदेशो निकलिः यय विशेषरूपमेव कर्मच' क्षुत्योपदिश्यते, इतर मर्य कर्मन्तरादतिदिपते मा विशतिः । म चनिदैः प्रत्यक्ष मुनि वचनायु भयत्र लिङ्गद वा ऽवगन्तव्यः । एत' भिर्नथे भनभ।४मध्ययभ्यां , •xथा विध रितम् ॥ () - वैष्णव नाभके दो भामनि,त वे कभ उभराई कम्य तृतीय प्रपाठक-बाब झिनो- थाई य द्वादश -मूक्त मूलकम्, ॐ४णनस्य विशनि प्रपाठक प्रथमार्च थेनजनितम ! द्वितीयं कन्नमाजीि का षष्ठ-प्रपाठक प्रथभाषीयतृतीयदति श्र,न पश्कं मूल कम, के हगानस्य विंशति-प्रपाठक प्रथमा श्रेय विंशतितमभ । भदेन देयमम धरती ।

विचारो न्यः यमलाघाम में बाध्यायेऽधिकरणे सत्, नभयादित्यर्थः ।।
६४
सामवेदसंहिता ।

तृतीयं सप्तदशमह तत् त्रयस्त्रि शस्थानमभिपद्या हरन्ति’ इति व्यत्यासविधिः, ‘त्रयाणां सप्तदशानामनवानतायाः-इत्यर्थवादः () । तत्र यद्यन्तयोरङ्गः सप्तदशस्तोमं स्वरसाभशब्दोऽति- दिशेत् , तदा नैरन्तर्यमुपपद्यते, नत्वन्यथा । तस्मान्न वैष्णव न्यायेन गुणः विधिः किन्तु धर्माणामतिदेशकः५०-इति ॥ दशमाध्यायस्य चतुर्थपादे नवमाधिकरणम् – ४१८० बाध्य लोकादिनाज्यादि न वाद्य स्तुतिलिङ्गतः । देशसात्रोर्विधी भेदो वैशिष्टात्तु समुच्चयः ॥ महाव्रत धूयते ‘लोकेन पुर- स्तात् सदसः स्तुवते, अनुलोकेन पद्यात्-इत्यादि () । तत्र लोकानु ओकादिनामकैः सामभिः () प्राकृतान्याज्य-पृष्ठादि स्तोत्र-गतानि रथन्तरवामदेव्यादिनामकानि सामानि बाध्यानि, - - - - - - - - - - - - ----------- — ‘यद्यन्तयोरर्कः-इति स० बि० पु० पाठः।। ---


• • • • (९) तथाचात्यादि समक्ष तपय गवामयन-सव-प्रकरणमाश्चत-समालोचने नावगन्तव्यस। (२) नापश्चम चतुर्थं स्फुटम् । तत्र रोथशनस्थकादशद्वितीयस्याय' गमन छोकानुद्योक भन्नके, तयोभू' ल बन्दीपन्यथ पथमद्विनय प्रवमाणं’चतुर्थे शक् । (२) धादिपदात् बहुवचनाच तत्र च शोकातुझोक विधानानन्तरभूनानि यामादीनि यानि। नव इन्दोपन्यस्य चतुर्थे प्रपाठक प्रथमार्गीथ ठतीयदशनि - भाष्टम्यायुतप्रबस चरणमानस्य तय प्रथम- यतीयं साम थामम्'किञ्च इन्दवार्षि कस्य पञ्चम-प्रपाठक-दितोयट्स य-प्रथम-प्रथमाया युत्पन्न धरणगानस्य-वतीयप्रथमे त्रयोदश खाम 'आयुःसंज्ञकम उपरम् धारएिकाधिकस्य -दति गतायां ‘इर्निरल अ णीये तस्य पुत्पन्नम्, धरणग्रसनस्य-पञ्चम-प्रथमे द्वाविंशतितमम्

ध्यानं साम ।
६५
सामवेदसंहिता ।
।कुतः? ‘स्तुवते'इति प्रकृति लिङ्गदर्शनात्प्रखतौ () आज्यैः

स्तुवते, पृ४: स्तुवते' इति श्रुतम् । नैतत् ( सारम् । किमत्त्र । स्तुतिमनूय देश-सामगुणौ विधीयेते ? किं वा गुणद्वयविशिष्टं स्तति १ नाद्यःवाक्य-भेदापत्तेः । द्वितीये तु कार्यभेदेन Iतनं वदशमे कौस बाध्याभावात् समुच्चयः स्यात्’८९-इति ॥ दिसानः प्राकृत सामबाधकत्वम्- ७९‘समुच्चयेत कौसादि यदा प्राक्त-बाधकम् * 1 लिङ्ग स्तुत्याभावादादिमोऽश्यो प्रकरणहयात् । विकृति विशेषे य यते– कीत्स भवति काण्वं - भवति-इति (९), तदेतत् कौत्सादिनामकं साम प्राकृतेन साम्रा समुच्चयति, कुतः ? प्राक्तस्य स्तति लिङ्गस्याभावेन कार्यं क्या- भावात् । मैवम्, प्रकरणात् क्रत्वङ्गत्वे सति ऋगक्षराभिव्यक्ति- सामी लवण-प्राऊत लिहून कार्येक्यावगमात् । तस्माद् बाध - - == - - - -

  • ‘प्रकृतिबाधकम्' -इति पाठः रा० पुस्तके।

(९)-प्रकृतिथने । यव कर्तयं भवं प्रकर्षेण कमीयर नैये कोश उपदिखाते मा प्रकनिः। तत्र बाखि मूषायनदाद वे विध्यम् । भवभग कर्मभर निरपेश मूलप्रहाति, कतिपयेव षु कर्मकरं चापे ते सधच केचित् कर्मभिः अयं च यो भवति भयमण, कर प्रकृति, स च तिस्रो मूलप्रतयःमाष्टमाध्यायस्य प्रथमपादे ४तयाबिंकर म्य। दिमयषीके विचारितः । । तेषां स्वरूपाशि में बगान मी-प्रथमा (२)–श-वयोदश ई च योदशदनि मोहि ममानि ; तेषामभरभिः इवषमस षष्ठद्वितीय प्रथमाया द्वितीया क ।

६६
सामवेदसंहिता ।


कम्"५२-हति ॥ ॥एकादशे त्वेकायुक्तितः प्रकृतबाधकत्वम्- ४२‘। तत सर्व-वाधकं सर्वमेकहाय हित तोऽथवा । अविशेषा- दिमोऽन्यएकाद्युक्ति विशेषतः ॥ तत् पूर्वोक्त' कौत्सादिसाम विषयः । तत्र, किं ‘कौत्सं साम प्राऊत सर्व-सामनिवर्तकम्, कामपि तथेत्येकैकस्य सर्व-निवत्तकत्वमुच्यते ? आहोखिदेक- वचनान्त निर्दिष्टमेकस्य निवत्तेकद्विवचनान्त-निर्दिष्टं द्वयोः, बहुवचनान्त-निर्दिष्टानि बहूनाम् ? तत्र नियामकाभावादाद्यः पवः प्राप्नोति, एकादिवचन-रुषाणां भृतीनां नियामकत्वा दन्थः पन्नोऽभ्युपेयः । तथाहि ‘कीौस’ भवति' (१, 'वसिष्ठस्य जनित्रे भवतः’ () अश्वानि भवन्ति' ()इति निवत्तकेषु यूयमाणानि एक-द्वि-बहुवचनानि निवर्थानां तत्सङ्ख्यावत्वं प्रत्यासत्या बेधयन्ति, किञ्च एवं सति अबाधितसामविषय थोदकोऽनुष्ट हीतोभवति, क्रस-बाधे तु सर्वे योदको निरुध्यते ; तस्मान्न सवं-बाधक:"५२-इति ॥ ॥ द्वादशे स्तोम वृद्धवहोः प्राकृत-बांधका –५४‘स्तोमस्थयोर्वं ववृद्धः प्राकृतः किं निवर्तत ।


- -


-- - - - - - - - - - - - (१) तस्य हृतीथपथिकायां विभिन्नालथोद्र ययौ। कौटखरूपनु ऊर्- गानस्य प्रथमप्रपाठकद्वितीयाओं यदशमं साम, तम ,लन्त , उत्तरार्चिकस्य प्रथम द्वितीये द्वादशं रूक्त ; काए-स्वरूपन्तु ऊहमानस्य प्रथम प्रथमान्तासाम, तन् लग् . उत्तराधेि कस्य प्रथमस्य द्वितीये तृतीयं सूक्तम् । (२)--जाएग्र-चतु' शैकदमै | खपविवरणादिकन्न तमेव । (३)-ताण्योनविंशस्य टीथे । तत् स्वरूप गेयगानस्य पञ्चदशप्रपाठकद्वितीया ईस्याधम-मबसे सामनी ; भयोdधारभूत तक तु शपन्यथ पञ्चमप्रपाठकप्रथमा

अथ चतुर्थ-दश्यां पभो ।
६८
सामवेदसंहिता ।

अद्धावेव वायः स्यात् सामोत्पत्युपयोगतः अदृशद्युपयोगाय प्राकृतस्य निवर्तकम् । हौ पूर्वोपयोगित्वात् हाते तु न निव त्र्तकम् । सन्ति ह स्तोमकाः अवबस्तोमकाश्च विकृतिरूपः क्रतव, तवोभयत्रापि यानि सामान्युपदिष्टानि । तैरतिदिष्ठानां सानां निवृत्तिः स्यात्, अन्यथा सामोत्पत्ति वैययत् इति पूर्वपक्षः । सिदान्तः स्पष्टार्थः "५५ ॥ Iत्रयोदशे तावे छन्दो विशेषत आवापः - *५"कापि स्तोत्रऋचि कापि स्यादा आपस्तयोतृतिः । पवमानेषु गायत्रदिष्ववत विशेषतः । । आद्यो न परिसङ्ख्यानादत्र वेवेति तद्विधेः । विध्यन्तरा शेषरूपमपूर्व तद्विधीयते । अद्य -तामकेषु प्राप्तस्यातिदिष्टस्य सानउदाप, प्रत्यक्षपदिष्टानामावापःवृद्धस्तेमकेष्वावापः; इति स्थितं पूर्वाधिकरणे । तावेतावावापहाणे यस्मिन् कम्ि श्वित् ने “यस्यां कस्याश्चिदृचिस्थाताम्, कुतः ? नियामका भावात् ; इति पूर्वपक्षः । न खनेतद् युक्तम्, एत कारेण प्रकृत पवमानव्यतिरिनेवाज्यादिस्तोत्र षु गा-वहत्यनुष्ट व्यतिरिक्ताम्बुजुप्रावापोद्वापयोः । परिसङख्य वात । एवकाः रथे वमात्रायते--'नणि ह वै यज्ञस्योदगण् ियद् गायत्री वह त्यतुष्टष् च, अत्र व वावपम्यत एवोदयन्ति -इति । ननु माभूता मन्यनवापशद्वापौ विवक्षित-देशेषु कषं प्राप्नुते ?-इति चेत् अनेन वाक्येन तद्विधानात्-इति प्राप्ते ब्रूमः- नचायमर्थवादः अनन्य-शेषत्वात् । नाप्यनुवाद अपूर्वार्थत्वात् । तमात् पवमाने वेव गायत्रादिषु आवापोद्वापौ० ॥ चतुर्विंशे तु ’ करग्सरं" स्व-योनावेव = ४० वहद्रथन्तरेकीययोती कणरथन्तरं रयः

A
६९
 

तरस्यैवयोनौ किं । ख-योनावुताग्रिमः । नकस्थाविशेषेण द्वितीयोनाम-साम्यतः । अनन्नवात्राप्तिदेशः स्ख-योनौ पठित ' त्वतः। वैश्यस्तमे । पृष्ठ-स्तोत्ने सामविशेषविहितः -कण् रथन्तरं पृष्ठं भवति’ () इति, प्रखत पृष्ठस्तोत्रे इदंष्ट्र थन्तरसामनी विकल्पिते, त्वामिद्धि हवामहे (छ०३-१-५-२) इतीयक् वहतो योनिः— ‘अभि त्वा शूर (छ ० ३-१-५-१) इति रथन्सरस्य– ‘पुनानः सोम (छ०५-१-३-१)-इति कणू । रथन्सरस्य । तत्र वृहद्रथन्तरयोरन्यतरस्य सास्नोयोनौ कण रथन्तरं गयम्, कुतः ? चोदक-प्राप्तयोर्विशेषनियामकाभावात् । अथवा रथन्तरस्यैव योनौ गेयम् ! कुतः १ रथन्तरेतिनामसाम्यस्य धर्मातिदेशार्थत्वेन (२)। नैतद् युक्तम्, वह नियामकत्वात् द्रथन्तरः साम्नोरेव प्रततावङ्गत्वेन विधानम्, न तु तद्योन्यः, अतो नास्ति तयोः (९) अतिदेशतः प्राप्तिः। तस्मात् स्व-योनौ गेयमिति परिशिष्यते (३) । प्राप्तच सामगानामुत्तरा-ग्रन्य- पाठादवगन्तव्या () । एवं सतिश्रुतहान्यश्चत-कल्पने न भवि - - - - - - - - (९)-ताण्टादशप्रपाठकस्य षष्ठखण्डे । तत्खरूपम् ऊहमागस्य चतुर्थ-प्रथ मस्य चतुर्थ स ; तदधारभूमिस्तु उत्तरार्चिकस्य प्रथस-प्रथम-षष्ठः प्रथमं वक्तम् । (२)--प्रकृतिवद् विसतिः कर्ता ' ये तिशास्त्रादिति यावत् । (२)- तद्योन्योः शव कदा प्राप्तिः स्यात्यदि प्रतियागे तयोः स्तुतिरूपांगले न विधानं, न च तचैति न तयोरव विद्यतावतिदेशः। (४)- ख-योनौ पुगगः सोमेत्यस्याऋचि करवरयेन्नर' गेयम्, तब गेयगानस्य चतु ईशः प्रथमस्थमतिं शतम' नाम । कण्वरथन्तरधष्ठन्तु, वचनिष्याधम् कदा प्रसिद्धम्। (4)-बुतरापन्थ-पाठव बम्--अभिनेति १,,११,, त्वामिदिरेति ९,१,१९.१;

पंगणः सोथेति १.९.४१२
७०
सामवेदसंहिता ।

, यतः'^( ॥ ॥ पञ्चविंशे तु कणुथन्तरं स्वकीययोरेवीतरयो- गेयम्—५०‘सन्देह निर्णय पूर्ववदेवोत्तरयोर्क चोः। योनिवागः समथेत्र टच-शदेन बाधभात् ॥ “एकं साम ऋचे क्रियते'-इति श्रुतेः कणरथन्तरसाख ऋचां त्रयमाशयः, तत्तैका स्व-योनिः इतरे स्व-योन्युत्तरे । एवं वृहद्रथन्तर साम्नोद्वेष्टव्यम् । तत्र व हदुत्तरयोः रथन्तरोत्तरयोर्वा अतिदेश-प्राप्तविशेषेण स्वेच्छया गेयमित्यादयः पक्षः । नामसाम्याद्रथन्सरोत्तरयोरेव गेयमिति द्वितीयः पक्षः । प्रकृतावचोः ॐ साचादङ्गत्वाभावेऽपि साम- हारकमङ्गत्वमङ्गीकृत्य चोदक प्राप्त पल-द्वयोपन्यासः । योनि वदुत्तरयोऍन्य-पठितत्वात् स्व योन्युत्तरयो गेयमिति द्वतीयः पक्षी रावन्तः । (९) वहद्रथन्तरोत्तरयोः ख-योन्यत्तग्य व गीय- ताम्सर्वथापि स्ख-योन्यक त्याग ऋगन्तरपरिग्रहश्च समानः ; तथा सति चकोऽत्र प्रापकाः -इति () पूर्वपक्षिणोऽभ्यधिका शङ्गा । हृच-शब्दः समानकुन्दकानामेकदेवत्यानामृचां त्रये - - - - - - - - - - -

  • ‘ऋचः-इति पाठः रा० पुस्तकस्य ।

(१)-पूर्यधिकरणदन विशेषः कोविचारः -इति दर्गयति बृहदित्यादिना ।। (९)--घशरविशिष्ट य सदेनेति भामत्वमपि स्वरादेवेति पूर्वं शिक्षामि नम्, तणाच पुनन नि ष्ठस्थ इन इति द्वितीययावधि घथमिति तृतीयाः यामृचि च कमरथमार-मकान्हें पुनान इत्याद्यमृचं त्यजत एवेति धयोनित्याग अगसरपणे गान्ते पतिन एव. एषश्च परामृचमषि अधारतया प्रयतो नास्ति मैथस्य- मिति प्रवृतिष विद्यतिरिति चोदकमलात् प्रकृतिममे श्रु नय मरण तथा योनी अस्य आधारभते भविमर्थ -नि पूर्वपामथः।

७१
सामवेदसंहिता ।

. प्रसिद्धः (') ; अतस्तच-श्रुत्या प्रत्यक्षय, योकप्राप्तस्य बधः इति राजान्तायः इति”४9-इति ॥ पचमपादस्य द्वितीयेऽधिकरणे तिस्रष्वित्वग्रिमस्तुचोविव चित -४८‘. ऋचाद्यासु त्वचेवाये तिसृध्वित्यथतेऽग्रिमः। त्रिच्छन् स्त्वात् प्राक्तं स्यात् क्रमादत्र ऋचोऽखिलः एक-सहायास्त्रि-स - याथ व्यतिषङ्गविधानात् ‘एकत्रिक नामकःकञ्चित् क्रतुर्भ वति, सचैवं च यते —‘अथैष एकत्रिकस्तस्यैकस्यां बहिष्पवानं (२) तिस्रषु होतुराज्यम् () एकस्थां मैत्रावरुणस्य (*) तिस्रषु


- - - - -- -- - - --- ० = " " --- ----------------- (९)- ताण्ड्यौ । (२)-एतत्स्वरूप' तदाधार-पादिकञ्च पर्व वर्णितम् । (२)--"पारमावो अन्धसः" इति क्न्रोग्रन्यस्त्र द्वितीयद्वितथ द्वितये प्रथमा क अयामुत्पन्नानि त्रीणि सामानि श्रुतानि तानि च रथगानस्य चतुर्थे द्वितीये षड् शादीनि वैतहव्य' नामकानि, तवान्यमोकोनिधनं यद् वैनत्रय' तद्न था, तिब्बिः त्यक्तेः, अपितु उशनस्य प्रथम-प्रथमे ४,तमष्टादशमोकोनिधनाख्यमेव ग्राह्यम् , तदा धारभूतशुचत्, उत्तराघन्यथ प्रथम-द्वितीये प्रथयम-आमकः, तत्र प्रथमा "पन्तमव ” इत्याख्या अन्दसि शु नैव, द्वितीया “'पुरुहूतं पुरावृतमित्याय, तृतीया ‘इन्द्रश्नो"- इत्याद्य । इति प्रथम पर्याय शत्रुराज्यम् । द्वितीयपर्यये "मन्द्रमोस"इति उत्तरापन्यस्य प्रथम द्वितीयं पञ्चमं त्यूचात्मकं सूतम्, तव तिसृषु गोभूत्रप्रन्यस्त्र प्रथम द्वितीये द्वितीयं साम देवोदासाश्रम्। ढतथे "द बन्योजस"इति उभराग्रन्यस्य प्रथम विश्वयैत्यूघामकं नयक्ष सूत्रम्, तव तिमूषु गौतमइपन्य महग्रन्यस्याध छन्दसा। सम । या य प्रमाणं तव नवम द्वितीयं खण्डस् । (५)-शति “प्रबत्रायमादनम्"–-ति इञ्चप्रन्यस्य द्वितीयद्विगौ य द्वितीय द्वितीया नहीं, यस्याभु पद्मानि षट् ममानि, तानि च गयभागस्य चतुर्थ द्वितीये उनविंशदनि, तत्र तृतीयं “गौरोबीतं” भदेव,ल प्रषस्पर्धये मैत्रावरुणस्य ।

अखि "बर्नद्रद्युम्नतम्"-प्ति पन्दोप्रन्यथ दितीय द्वितीय तृतीये तृतीथे वह,
७२
सामवेदसंहिता ।

ब्राह्मणाच्छसिनः (९) एकस्थामच्छावाकस्य (२) तिसृषु माध्य- न्दिनः पवमान’-इति । सन्ति प्रकृतौ माध्यन्दिन -पवमानस्य त्वयस्तचाः—‘उच्च ते जातम्'इत्ययं (उ,१ ए,८स्,२/३ ) प्रथम गायत्रीच्छन्दस्कः, ‘पुनानः सोम इत्ययं (उ,१म,४सू,१।२।३ ) द्वितौयोऽहतीच्छन्दकः‘प्र तु द्वा'इत्ययं (उ,११प्र,१० स १२ ।। ३छ) तृतीयस्त्रिथुप् छन्दस्कः। एतदेवाभिप्रेत्य ऋतम्, विछ यस्यामुत्पन्नानि चत्वारि सामानि, तानिच गेयशामय पञ्चम-प्रथमे येउशमि तत्र तृतीयमाकुपारम, तदेवाव द्वितीयपथे मैत्रावरुणस्य । अनि “शत्वेनानिषदन" इति इन्दोपन्यस्य द्वितीयद्वितीयद्वितीये दशम झाक, यस्य। मुत्यन्त ’ येथशानस्थ पञ्चम-प्रथमे मतं ‘टेबातची-नामकं भयमसदेवाय मैलावत वा , द्वितीये पयेथे म्य। चव प्रमाणं ना.९.२ । किञ्च “प्रवन्द्रायेत्यद्य ऋचः सभि चोभरा घथे. मन्ति च तदाधारकानि गाननि तत्त नामभिः प्रसिद्धानि कहमन्य, परं नन्यच न टgने एकस्यामिति श्रवणात् । (१)– यस्ति “वयमुवातदिदर्थः"प्रथम द्वितीये , अति उत्तरप्रन्यस्य तृतयं तृचम् तत्र कहानस्य प्रथम-प्रथमान्य का पवनामकं सभ, तदेवत्र पथमपथे थ । चनि । मन्नम भूमिका स्त् "अभि त्वा हृषभानुनः"--इलायाः उत्तरापन्यस्य प्रथमद्वितीथे च, अत तचोरमानस्य प्रथम-द्वितये प चमसाधु भाग्न माम, तदेवा व द्विबीथपर्यये। "योगीथोर्पतवन्तरमु" इत्ययः उत्तरापन्यस्य प्रथमद्दिनेथे एकादश- ह लसिका । थः , तयोशनस्य प्रथम-प्रतीथे शु तं दशमं कeन। मकं स्म, तदं वाव तृतथषयीचे टत । (९)सुन " नि चोपन्यस्य द्वितीय द्वितीय- -अस्ति ‘न्यमद्वने म् द्वितीये चतुर्थी' ऋक्, अस्यामुत्पन्नानि त्रीणि मामनि, न'न च गेयम।नस्य चतुर्थ द्वितीये सप्तविंशत्यदीनि, तप, नुनयं शौनकशाभिधं भाम, नेदं वाव प्रथम-पर्यये। अस्ति इदं सुतमन्धः "वम्रो " -इति द्वितीय-प्रथम-तृतीयायां दशभौ गहक, यस्याभूद्युम् पद्मानि त्रीणि गार"-नामकानि गेयमामस् तृतीध-द्वितीयं एकविंशन्यदीनि भानि

तत् तृनथमिर द्वितीय पथथे, आइप्रयं प्रथम-हिनीथे तथा बगारभिति प्रथित यत्।
७३
सामवेदसंहिता ।
।e

न्दाआवापोमाध्यन्दिनः-इति () । एवं सति एकत्रिकस्य माध्यन्दिनपवमाने तिसृध्विति यदुक्तं ' तत्र त्रयाणां ऋचान माद्यस्तिस्रः ऋच ग्राह्याः१ किं वा प्रथम-च-स्थाः क्रम-पठि तास्तिस्र' १ इति संशयः । तत्र त्रिच्छन्दस्व-श्रुत्या प्रबलया दुर्बलं पाठ-क्रमं बाधिवा प्रथम-पलं ग्राह्यः --इति प्राप्त , अभिधीयते--यदेतत् त्रिच्छन्दस्व तदेतत् प्राप्तम्, तत्र छन्द स्त्रयोपेतस्य हृच त्रयस्योपदिष्टत्वात् । विकृतावपि तत्सर्वमति दिष्टमिति चेत्- वाढम् ! अतएव पाठ-क्रमोऽप्यतिदिष्टः, तथासति प्रक्रान्त-गायत्री-छन्दस्कस्य-टचस्य समाप्तौ सत्यां पश्चाद् वहतोच्चछन्दस्क ऋचे प्रथमाथाः ऋचः प्रारम्भावसरः स चारभस्तिसृषु-इति विशेष-विधानेन बाध्यत ; तस्मादाय स्तचोनिखिलग्राह्यः ०५ (२) " ॥ तृतीये धूमानमेकस्यामृचि कर्तव्यम--.४५ढचे स्यदृचि वेकस्यां धूर्तानं प्रखताविव। ऋचे भवेदिहैकस्यां श्रुत्यादृत्तिविधानतः । एकत्रिकएव क्रतौ व्यति - अ‘ि‘द्रसुतेषु मोक्षेषु "-इति इन्दोपन्यस्य चतुर्थ-द्वितीये पञ्चम्यां प्रथम अक् , बस्नुनपबनि हि सामानि, तानि च गंधमानस्य दशमप्रथमे चतुर्विं शत्यादीनि, न नूनी "कौ "नामकं, तदेवाव तृतीयपर्यये परयोयं भव। अत्र सर्वत्र मार्ग तानवसहितोयमार्षेयश्च प्राणम् । (t)-तदेनम् स्फुटं तपग्रमनस तृतीये, तथाहि.त्रिमिव पन्दोभि”-इत्यादि,

  • गिभिः गायत्री निऋ, आईतैरिति तद्भयम्।

(९)---तेय "उशनेशनमन्धसः"-इत्यादिः प्रथम, “सनन्द्रा यथच्यवे’-इति द्वितीया, “नाचियान्यर्थया" -इति मृतथा ऋक् । गानथ तत् ऊहगानस्य द्वादश प्रथमस्य प्रथमं प्रसिद्धम् । निच्छयव. विभिपर्ययै५पचने नत्वेकस्मिकी न

पर्यये ति सिशनथाश्रयः
७४
सामवेदसंहिता ।
।।

षड्रेणैकस्य च स्तोत्रे षु सम्पाद्यमानेषु यदूर्गानं तत् किं ठचे स्यात् ? उतैकस्यामृचि ? इति संशय । तत्र चोदकेन तृचे भवेदिति प्रासेि ) चूम-इहैकत्रिक क्रतौ एकस्यामृचि धूर्गानं भवेत् , कुतः? ‘प्रावृत्तं धूर्ष स्तुवते'-इति आवृत्तिविधानात् । ऋचे गानेऽपि सास्रस्त्रिरावृत्तिर्भवेत् ? न, आवृत्ती स्तुति विशेषणत्वात् । गुण सङ्कीर्तन-परः पदसमूहः स्तुतिः, तच्च ऋगादृत्तिौ विना तिसृष्वसु न सिध्यति । तस्मादेकस्यां धूर्गानम्"५९॥ ॥षष्ठ स्तोम- वृद्धिरागमाद् भवेत् -५०"म्तोम वृद्धिः किमभ्यासादागमादाग्रिमो यतः। न कापामयुतं मैवं मङख्यावापादिलिङ्गतः । विद्वद्- स्तमकः क्रतुरेवमानयते, ‘एकविंशेनातिरात्रे ण् प्रजा कामं याजयेत् , त्रिणवेन नौजस्कामम्, त्रयस्त्रि शेन प्रतिष्ठा कामम् इति । प्रकृतिगतेभ्य () त्रिवृत्पञ्चदशादिस्तोमेभ्यो विवहाः एकविं शत्रिणव-त्रयस्त्रि शस्तोमाः (), तेषु किं प्राकतानां (२) मानाम् अभ्यासाद् हविर्भवति ? किं वा सामान्तरागमात् ? इति संशय । अथैतस्य मामा गमस्य कन्पयितुमशक्यत्वाद अभ्थामाद् वद्धिः इति प्राप्ते, ब्रूमः ()-अभ्य संऽसि न माया , किन्येकविंशादि सङख्या (१)--प्रकृतिथागोज्योतिष्टोमादिः तङ्गतेभ्यः। (२) --एषामुपजनिः नाण्-षष्ठ द्वितीयाद। श्र व ता) दशमप्रथमयं मानि वाक्यानि ध्यं यानि, तथाहि --"आदित्य रहेकविंशस्यायतनम्" इत्यादि. “त्रिदेव त्रिणवस्यायनभम्" इत्यादि‘देवन एव वयविशयाननम्"-इत्यादि । (२ प्रकृतियाशगतत्तदादिगोमसूत्रकानम् । ॥४- . यदुक्तं पुरस्तात् पञ्चभध्ययतृतीयपादपद्मसाधिकरण व्यथने" किया , मामाशभेन होमपूर या मिति दर से ईयते" इति तदेवात्र अभ्याभीषीरादन बलि । १ १

७५
सामवेदसंहिता ।
।।

पूरणाय कल्पते, सङ्ख्या च द्रव्य-गता, भित्र-द्रव्यैरव पूथ्यैते नत्वे कद्रव्यावृत्या, नहृष्टवत्वएक-घटमानय मङ्ग हे संन्यष्टौ घटा-इति व्यवहरन्ति ; ततः स्तोमावयव-द्रव्यगता स सङख्या तदवयवभूतानां साम्नां पदार्थानां भेदं गमयति, स च भेदः सामान्तरागम-लिङ्गम् ; अत्र वैवावपन्तीत्यावापोद्देशेन देशविशेष विधिरपरं लिङ्गम्- सामान्तरोत्पत्यर्थमन्यलिङ्गम् तस्मादागमेन वद्धि:”५० (') ॥ सप्तमे बहिष्पवमानवू वाट्टच आगमः --११‘‘किं वहिष्यवमान ’ सन्नच वाभिपूरणम् । सान पूर्वीक्तितोमैवं सामैकत्व-परा- त्वतः । प्रकृतौ प्रातः सवने बहिष्यवमानस्य अविवक्षः स्तोमः , तस्य बिकृतिषु ४ द्वौ सत्यां पूर्वोक्तरीत्या सामान्तरागमे प्राप्ते, ब्रूमः-“एकं हि तत्र साम-इति बहिष्पवमानं प्रकृत्य सामैकत्व माघ्रायते, अतो न सामान्तरागमः सम्भवति । एवं तञ्च भ्यामेन सङ्ख्या-पूरणमस्तु - इति, न वाच्यम्, ‘पराग बहि- व्यवमानेन स्तुवन्ति-इति () पराक्शब्देनाभ्यास-प्रतिषेधात् । तस्माद्युगागमः "५९ ॥ (१)--ताण्डागख द्वितीयप्रपाठक-चतुर्दशदिखत्रयाओं मृतीयप्रपाटकप्रय- मादि-सप्तख पडामा परिदर्शनात्थपिच ‘भीमानेषु स्तोभेमु प्रथमथ पर्ययस्य प्रथमा हुँचभागा तयास्त्रिवंचनम्, मध्यमाषपस्थानम्, उसमा परिचरा ऋचभागावाप- स्थानम्" इति लायायन-सूत्रपर्यलोचनात्- एष विचारो भवेदू बधबिषय:विवादः। (२)–श्र तिपटत , नैवम्, परमर्थत रषएव, तथाहि-"चामुझे वा रतलकाय स्त,बति यद् शिष्पवमानम् सकृदि' हताभिः पराचीभिः स्तुवन्ति" -इत्यदिः, परा-

बौभिर्नथिवमानोभिः स्तुवतें"कदिघ सार्ध-षष्ठाष्टमे ।
७५
सामवेदसंहिता ।

स्रपादस्यायेऽधिकरणे एकं मा म ऋचे भयम् ९ "'सामैकस्यां यचे वास्यादाद्यः स्वाध्यायवद् भवेत् । वचनालिङ्गः संयुक्तात् स्तोत्रे साम तृचे भवेत् पवमानाज्य-पृष्ठादिस्तोत्रे पु यदु विहितं रथन्तवहद्वैरूपादिसाम अध्य तारः एकस्यामृच्यधयते, तत् किं स्तोत्रप्रयोगकालेऽप्ये कस्यामृचि गेयम् ? किं वा ठचे गेयम् ? इति संशयः (४) अध्ययनस्यानुष्ठानार्थ त्वादयथाध्ययनमेक स्थाघ्रचि सास्रः लतं तचैकस्यामेव साम गेयम् ” इति पूर्वपक्षः।।

क + सम्पाद्यताम्

= सम्पाद्यताम्

= =

= सम्पाद्यताम्

,

  • ‘यथाध्ययनमेकस्यामृचि सामगेयम्" इति न्यूनपाठः गौ०

सा० पुस्तकयोः। (१)-- धचे दं तत्वम्--अस्ति इन्दोप्रन्यस्य भृतीयप्रथम पञ्चम्य प्रथमा ऋक,नयां गीतं रथन्तरम्, तब धरण्यगानस्य द्वियय-प्रथमें एकविंशतितम' लाभ ; नश इथे अन्य नृत्य -प्रथम पञ्चम्य-द्वितीया भूक, तस्यां गत वृजत तच अण्णशनस्य प्रथम -प्रथमे सप्तविंशतिनसं माम; तथा वन्दे पन्थस्य तृतीयद्वितीय चतुर्थे षष्ठे , तस्य वै प्रभा कन्ययो माममि, तत्र प्रथमम् थलोवेषम्, द्विती इसवैरूप, तृतीयं टसदोपशवैरूप प ध निधनवेदथ ’ व, चतुर्थम् पण णिधन वैरूपम, पञ्चमं मग्ननिधनवैरूपम्, षष्ठम घट निधनवेलपम्, मन्नर्भ" ।दश निधनवैकप्रभ, षष्ठमम पयवैरूपम् : ( च मानमयं यत्राह्मणस्य तृतीयप्रपाठकष्ट मं खण्डम ) तानि च अरण्यमानस्यारगर्भ रव भृ.नानि एवभ आमि । उभरा- ग्रन्थस्य प्रथम प्रथमैकादशे प्रथम स्रुचः, तत्र च गत रथनरम, नदिअश्वगनग़ादिर्भ माम ; तथा उत्तराप्रन्यस्य द्वितीय प्रथम द्वादशे प्रथमस्, यः, तव च मtत वृहत्, तsि अफ़गानस्य प्रथम पुथमें पञ्चमं भास ; तथा उत्तशग्रन्थ विथ द्वितीयैकादमी प्रथम स्कू.चः, तय च गीतं "(पञ्चनिधनं) चैपम्, तद्वि लग्नगानस्य प्रथमे भन्नभं मास । तदय रथन्तरं रोथमिति विष्ठिते धरय शाने श्र,तं अण्प घन्थकया था ,पत्र गातथमाहोस्वित् ऊह्मणाने ,तम् उत्तराषान्य यकृचयोजक गतित्थमिति श ६वरूपः। एवं वृद्वैरूपयोरन्यत्र च गोधड्भ ।

७६
सामवेदसंहिता ।

‘अष्टाक्षरेण प्रथमाथाः ऋचः प्रस्तौति, इक्षरेणत्तरयोः' इति() तिस्रशृङ प्रस्तोत्रा गातव्य-भाग निरूप्यते, तदिदं टचस्य । लिङ्गम्-ऋक्सामेवावमिथुनी सम्भवाव-इत्यादौ ऋग्देवता- सामदेवतयोः संवादरूपे थंबादे सामदेवतैकाञ्चं वे टचौ च प्रत्याख्याय तिस्त्रः ऋचोऽङ्गीचकारतदिदम् अपरं लिङ्गम् ; ताभ्यां लिङ्गाभ्यामुपचहिताद् एकं साम टचे गीयते स्तोत्रि यम्-इतिवचनात् ठचे गातव्यमिति" ५॥ द्वितीये स्खटंक्शब्दी मीलनावधिः --५३८ स्वदृक-शब्दे वीक्षणे च किं स्यादङ्गाङ्गिताथवा । मीलनावधिताद्यस्त भिन्नवाक्येन तद्दिधेः। प्रतिशब्देनावधिर्हि द्योत्यो वाक्य न भिद्यते । सत्येवं मीलनस्यापि विधिनोत्तरयो भवत् । अस्ति रथन्तर-सास्नोयोनो ‘अभिवाशूर'-इत्यस्यामृचि खर्थी शब्द ‘ईशानमस्य जगतः स्खदृशम्' इत्यास्नातः (२) अस्ति चीज़खः कर्तृता टचे ‘रथन्तरे प्रस्तूयमाने 'सफीलयेत् । (१) -नेवमाशुपूर्विकः श्रुतिपाठःतयाचि--"पशवो वै भृङ्गद्रथन्तरे घटाक्षरेण प्रयभाषा ऋचः पवनेत्यष्टाशफांस्तत् पशूनवरून्धे , इक्षरेणोत्तरयोर्ट चोः पुस्नेति द्विपाद यजमान थजमनमेव यज्ञे पछषु प्रतिष्ठ पयति . पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्तांस्तत् पशूनवरुन्ध"-इति षट् सप्तम सप्तमायभागः । (९---तद्यथा, ३ १ “अभि त्वा शूर नोनुमो दुग्धाइव धेनवः । ३ १ र २ ३ १२ २ ईशानमस्यजगतः खट" शमशानमिन्द्रतस्थुषः"- इति छन्दाग्रन्यस्य तृतीय-प्रथम-प्रच्चम्यां प्रथम ऋक ,इयभव उत्तराग्रन्यस्य प्रथम प्रथमैकादशस्थ तृचस्य'या। अरण्ये यद गोत तदेकमलकान् कर्णरथन्त

रम. यदि ऊप्र-पथम-प्रथमे गत तचमूलकत्वान् तृच रथन्तरमिति व्यपदिश्यते
७७
सामवेदसंहिता ।

स्वदेशं प्रति वीक्षेत-इति (१) श्रुतेः । तत्र संशयः । किं स्वर्ट कु शब्देच्चारण ववणयोरङ्गाङ्गिभावोऽत्र विधीयते ? किं वा विधीयमान-सम्मीलनावधित्वेन स्वर्ट क्-शब्दोच्चारणं निर्दिश्शते ? इति । तत्र सम्भलन वाक्याद् वक्षणवाक्यं भित्रं ततो न मीलनावधिवनान्वयः सम्भवतीति । किञ्च वक्षतेति लिङ- प्रत्ययोऽत्र विधायकः श्रयते, ततः स्वदृक् शब्दोच्चारणं वक्षणाङ्गम्, वीक्षणं वा तदङ्गम्-इत्यङ्गाङ्गिभावोऽभ्युपेयः (३) तथा सति स्वटै क् -शब्दरहितयो ऋचोपीयमाने रथन्तरेऽपि विहित सम्मी लनानुवृत्तिः फलिष्यतौति पूर्वपक्ष। सदृशप्रतीत्यनेन कर्म प्रवचनीयेन () प्रतिशब्देन स्वदृ क्-शब्दोच्चारण्स्य मीलन काला वधित्वं द्योत्यते । न चात्र भित्र वाक्यत्वम्, एक वाक्यत्वसम्भ वात् । तथाहि विरोध-परिहाराय स्वतएव प्राप्तत्वादृ वी णं न विधेयम् । तथा सति आ स्वर्ट क् शब्दोच्चार णात् स भुमीलयेदित्येकं वाक्य सम्पद्यते । एवं सयत्तस्योचर्मलिनविध्यभावः फलिष्य तोति राद्धान्त "५२ (५) ॥ ॥ टतीये बृहद्रथन्तरयोर्दिन-भेदेन • (१) ता ण्ड-भग्नस् भग्नम । अस्याएव भूमेः ममैंनथेदित्यन्य' नवमाध्यायद्वितीय पद -पञ्चदश।ध करण या व्यथां (४२५० पुरस्नाद्यन्यतमे कद । (९--यथमे बलभ वः शं थशे षोभाद्व-गुणे ।भयथेच्यते । यद् थग्योप करकं ततस्याङ्गम् इत्यक्षलक्षणं शेष लक्षण ध. तदाह “ ५ः त्यात ,) ऽ पण्ये ज३१.२ १३ -““लक्षणे त्थंभू नाच्नभागविषमासु प्रतिपनयः १,४." ) न पाणि निमरणात, यत्र लक्ष यो र्थं कर्म प्रवचनीय-मअ श. तथाच स्बटू' श प्र ब्ट ' भन्न थ था।यम् खदं गमित न यत नबनकलं भनभनेन भाव्यमित नम्यः श्र नेरी मम्पद्यते । १४ -परमवायें ता -विरोधे ४ठत प्रतीयते, नथल -- ‘‘प्रिन पु लूथने चक्षुः 'ममते त्' भृकुलितं कुर्थrत्, पमः ‘वद' श' +द ' अ भिन पद छ। थः भन “पतिवहेत' यवलोकयेत' इति 'न'-५) ।

७८
सामवेदसंहिता ।

प्रयोगः-—१२गावामयनिके * पृष्ठयः षडहे प्रत्यहं हयं । ठह द्रथन्थरं चोत भवेत् किञ्चित् क्वचिद्दिने । इन्द-गर्भ-बहुत्रीहे। रायोऽन्येऽपि समोस । अन्योन्य-निरपेक्षस्य चोदकान्ति- मोभवेत् । द्वादशाहै ( पृष्ठाः षडहउत्पन्नः (९) तत्र प्रस्ता मयङ्गां क्रमेण रथन्तर वृहदुवैरूपवैराजशकररैवतानि सा मानि () विहितानि (१। गवामयने (५) तु विकृतिरूपोय

  • “गावामायनिके” इत्युभयपदवृद्धि पाठः गौ पुस्तके ।

-- " ------------- - - -


- --- - -- - --



--- - -- (१)-द्वादशाह बद् द्विविधःस्वात्मकीनामकयपॅनरपि प्रत्येकं हे धा

भभुढोकूळ , यव कामयूरनाभावः स श्रद्यः नदन्यद्वितीयः । इह मामकः साण्य दशम-तृतीयखण्वादिना विहितः, भंवरमाध्यो ग्राह्यः । तव च अहःएब्न सवन- यघात्मकः भमथाग, तं द्वादश -संशं नमयागमक्षिकामोऽयतितदिति स्फुटम् ।। (९)- धैवतसरमध्यस्य थागमात्रस्य वै षड् भवतः चभिप्लवः पृय येति ; तय एकस्मिन् मासि चाभिविख-षडहाः चत्वारःपृष्ठयः षडहः एकःइत्थं षडङ्ग-पद्मकैस्त्रिं श्र - द दिनानि भवन्ति । स्पष्टमेतत् ताण्डचतुर्थ-प्रथम-खएड दो। (२). -पृषडहे याः स्तोत्रियः माभानि च, तेषामसाधीय प्रत्यहं विभिन्नान चपाणि ताषट् षड्दशमाध्यायषष्ठ-खण्डानन्तरं षभिः ख पेः प्रदर्शितानि, तब दितदिभिः लभिया । रूपाणि, ततस्त्रिभिः साम्नां रूपयति विवेकः। (७)-एतदाकाराः ऊध्रगानस्य प्रथम -पञ्चम-मनस-दश. -पञ्चदशशष्टादश मंधू- क शानदनयुबोध्यः । (4)-- गवामयननामकं मनमस्ति, तव द्विविधम् ; "शाय वा एतत् मत्रभाभत नाभ दशर मासुः टप्यजायत" इत्याद्यद्यथिकथा दशमाभनिर्वीम् ; मां द्वादशसु मारुङ हृङ्गाणि प्रवर्मन-इत्यायायिकया द्वादशमामनिर्वच ; भूयते चत समस्त ताप-चतुर्थ-प्रपाठकारभ खण्ड । तत्र अहर्नि थमस्त्वं वम-प्रययोः योनिरावः पयममठःचतुर्विं शशी द्वितीयमहः, उकयस्त नीषमङ्गः ज्योतिा -घर्थ , आयुगैरिति ५धभभःथायुष्यं लिरिति षष्ठावः. रपरष षडः आभियुनि

७८
सामवेदसंहिता ।

पृष्ठयः षडहः, तत्र यूयते- ‘पृष्टाः षडहोवहद्रथन्तरसाम," इति चोदकप्राप्तयः श्वहद्रथन्तरयोः पुनर्विधानात् वैरूपादि-निद्यः त्तिः । ततः शिष्यमाणं वहद्रथन्तरं सामद्वयं किं प्रत्यहं कर्त- व्यम् ? किं वा । केषुचिद्वसु दृहत् केषुचिद्रथन्तरम् ? इति कउयते ; रवं चतुर्भिराभिपुविकश्चतुर्विं शरत्यानि भवन्ति, ततः विभ स्तोम-साध्यः एकाहः पञ्चदशस्तोभमाध्यो द्वितीयायःसप्तदश स्तोमआयन कोयमः, एकविंश नोभ माध्यतुर्थचःविणब-सोम-माध्यः पचमःवयमित्र' श-लोमसाध्यः ध४ छः मौथं षडहः पर्यउच्यते ; पूर्वविद्युत अभिपूर्विकषडहचतुष्टयैः महास्ययोगे वि शददिनामकरक मासः सम्पन्नः । द्वितीय, तृतीय-चतुर्थ-पचम ममास्यं वमेव । षष्ठमामयायाष्टादश दिनानि चाभिपूर्थिकथडझययात्मकानि'उनविशल्यञ्चःपु द्यःपृष्टः षडहः-'त चतुर्वि' शभिः , पञ्चविं शतिनममर्चभिजित्, तमस्त्राणि दिनानि प्रथमदि-स्वर-धाम त्रय-माधानि, उनवि शतमलैः प्रायणयःचि शशमयतुधि शाण्यकम् । इतेथ मब्टस्य पू गर्ल ४म । उत्तरष सा मामनां प्रथममामस्य प्रथममइ ल ती यस्ररम्भमाध्यम् द्वितीयमहद्वितीय स्वरमामसाध्यम्, तृतीयमश्वः प्रथम स्वरमाममाशम् , चतुर्थभन्नधिश्वजिदश्लभ, (पञ्च मदीनि षट् दिनानि पृष्ठप्रसंज्ञकानि तय) त्रयस्वि' शस्तममथो पञ्चभमशुः, थिाव- स्तोममधे पञ्चमह, एकविलोममाघी मन्नममहः, भप्तदशन्तमभाधमय्ममहः, पञ्च दशस्तोममा नवममयःविष्ठन्तमसाधं दशममयःततोभिषु वा ५डहस्त्रभयदन्य टाविंशतिः, उनविंशत ससञ्चमहाव्रताप्य, श्री मिशवाथश्च त्रि शत्तमम् । द्वितीया दिषु मामचतयूथे प्रथमदेनषट्कं पृषडशः ततः पुवत प्रतिलोमेनानुष्ठिनायाः यभिपुबिकाः षडहाः अन्त्यमामस्य त्रयोभिपूचिकाः षडहाः प्रथमाःतथाचाष्टदश दिनानि निष्यनानिगखोमभाधामुनविंशतितमम्, धाय्यम-मात्रं वि शतितमस देश गभस्त्रदिवसtदश इति ति नः इत्थमुत्तरार्ध मल्टम् । चनयोर्मभयटकयोः सन्धि- नम ध शत्युत्त र तदिनान सम् च गुरुः शतदिन पॅरनाथ विमानभवः विषुवन्न मकम्, तदिदमेषयुरनिवेश शदू दिन निर्चयं गवाभथमं मनु तस्य लग्नं न चतुर्थप्रपाठकेन विद्धि तम् ; विद्युनश्च ततः परः परः। नदयं शोकः– 'शतनिधि षडिय विषुवांश्च चमर्थके । पक्रानि मध्यम मर्थ म्लान यानि क्रमोदि९ ।

८०
सामवेदसंहिता ।
।।

संशयः । सहच्च रथन्तरञ्च वृहद्रथन्तरे ते च सामनी यस्य इति द्वन्द्व-गर्मिते बहुर्जहावितरेतरयोगइन्वे न साहित्य' प्रतीयते, ततः प्रत्यहं सामहयम् –इति पूर्व पक्षः । ते सामने यस्याहुःइ त्यहोय व्यन्यपदार्थत्वं तदा भवदुक्तमेव स्यात्, इह तु षडहोऽन्य पदार्थः ; तथासति षडहे द्वयोः साम्नोः साहित्य सिद्धान्तेऽपि समानम् । प्रकृतौ साम्ररन्योन्य-निरपेक्षत्वादिहापि निरपेक्षत्वमेव साम चोदकेनातिदिश्यते । तस्मात् केषुचिदहःसु किञ्चित साम इति राजान्तः५३ ॥ ॥पञ्चमे सर्वपृष्ठे यथोक्तदेशे युक्तानि- ‘‘किं सवेपृष्ठे सर्वाणि पृष्ठदेशे ययोक्ति वा । पृष्ठशब्दात् पृष्ठ -देश वननात् तु व्यवस्थितिः ॥ इदमात्रायते --विश्वजित् सर्वेषुष्ठः' इति । षडहे षट्स्वहःसु क्रमेण ‘रथन्तरं' ‘व ह' वैरूपम्' इत्यादिभिः सामभिः पृष्ठ स्तोत्रंनिष्पादितम् तानि सर्वाग्घुिष्ठसामानि यस्मिन् वि- ध्वजिति सोऽयं सर्व-पृशः; तत्र माध्यन्दि न-पवमान-मैत्रवण- साम्नोरन्तरालभूते पृष्ठम्तोत्रदेशे किं सर्वाणि पृष्ठ सामानि कार्या णि .? किं वा यथावचनं देश-व्यवस्था ?-इति संशयः । पृष्ठ-कार्य गमकेन पृष्ठशब्देन पृष्ठ-देशे प्रतेि, वचनेन देश-विशेषव्यवस्थाप्यते, वचनं यवमाम्नायत--‘पवमाने रथन्तर करोत्यकभवे बृहन्मध्य इतराणि वैरूपं होतुः पृष्ठं वैराजं ब्रह्मसाम शाकरं मैत्रावरु णस्य रैवतमच्छावाकस्य' -इति ; ‘वतनं हि न्यायाद् बलीयः तस्माद्देि शविशेषो व्यवस्थितः "५४॥ भ४ वैरूप-वैराजे उक्थ -षोड़ शिनोः पृष्ठगते--काद् वैरूप - वैराजे उक्थ- षोडशिनोरुत । पृष्ठे स्यात् क्रतु-संयोगादाद्यन्तः पृष्ठलिङ्गतः । इदमानयतं ‘उक्थ वैरूपसामैकविंशः षोडश वैराजसामेति । तत्र

८४
सामवेदसंहिता ।

- से उक्थे 'वैरूपं' सामकफ षोडशिनि ‘वैराजम्' ; ‘बैरूपं साम यस्मिन्नुक्थे क्रतौ-'वैराजं’ सम यस्मिन् षोडशिनि क्रतो -इत्येवं क्रतुः सम्बन्धः प्रतीतेः। मैवम् । प्रकृतौ रथन्तर साम वहत्साम -इत्येवंविधस्य निर्देशस्य पृष्ठस्तोत्र -विषयत्व -दर्शनादत्रापि तत्रिवेंशन पृष्ठलिङ्गन पृष्ठ-कार्यं वैरुपं वैराजं च भवितुमर्हति; क्रतु-सम्बन्धन्तयोः पृष्ठ हरेणोपपद्यते५५ ॥ ॥ सप्तमे त्रिषुदग्नि द्युति स्तमएव--"(*त्रिवृदग्निष्टदित्येतत् सर्वत्र स्तोमएव वा । आद्यस्त्रैगुण्यवाचत्वादन्यस्तामेऽस्य रूढितः । एव धृ यत त्रिवृदग्निद्युदग्निष्टोमः-इति ()। किं त्रिवत्वमग्निद्युति क्रतौ। सर्वेषु साधनेषु संबध्यते ? किं वा स्तोम-मान-सम्बन्धि तत् ? चिद्रकुरित्यादौ त्रिदृच्छब्दस्य त्रैगुण्य वाचित्व-दर्शनादत्रापि क्रतु -साधनेषु या सङ्ख्या धूयते सा सर्वा त्रिवत्वेन विव्रियते इति प्राप्त, धूमः - यद्यपि त्रिवच्छब्दोऽवयव प्रसिद्ध लोके वैगुण्यं बूते, तथापि वेदे रुढ स्तेमवाचकःत्रिवृत्बहिष्पवमानः इत्यत्र स्तोत्रियाणां नयनामृचामनुक्रमणेन स्तोमविषयमेव त्रिवत्वम्"५ ॥ ॥ अष्टमे संसवदौ पृष्ठत्वम् "०‘मंसवादौ द्वयोरेकं पृष्ठं यह समुचितम् । एकं प्रकृतिवद् विश्वजिद्ददन्यत्र चेतरम् । वचनाद् विश्वजित्येते सानी वै स्तोत्रयोदयः । नहास्ति तत् पृष्ठ एव साहित्यं स्यात् पुनर्विधिः । इदमाम्नायतं ‘संसवउभे कुय, गोसुवउभे कुया), अभिजिचेकाहः’ उभ बृहद्रथरे कुर्यात्-इति । किमत्र बृहद्रथन्तरयोरेकं पृष्ठ स्तुतौ इतरन्यस्तुतौ स्यात् ? किं वा मसूचितमुभयं पृष्ठ'स्तुतो १ इति । (१।-नागस्य तृतीयपचिकारौ-५त ।

१ १
८२
सामवेदसंहिता ।

संशयः । प्रकतौ द्वयोर्विकल्पितत्वादेकस्मिन् प्रयोगे एकस्य पृष्ठत्वा दन्यत्रापि तथात्वं युक्तम्, तथा सत्यवशिष्ठं साम सर्वेषु ष्ठ-विश्व जित्रपायेन स्तोत्रान्तरे प्रयोक्तव्यम्इति पूर्वपक्षः । तादृग्वचना भावेनात्र विश्वजिद् वैषम्यात् प्रकृतिवद् विकत्वे सति पुनर्विधान वैयर्थात् समुच्चयःइति राज्ञान्तः° सप्तमपादस्य षोड़शाधिकरणे वृह-यव-खादिराः नियताः --.‘वृहदु-यव-खदिराची के विकल्पनियताउत । विकल्प योदकपासेर्नियताः स्युः पुनर्विधेः॥ क्वचिद् विक्लतौ धूयते ‘वृहत् पृष्ठं भवति-इति, त्रैधातवीये श्र यते --'यवमयो मध्यमः-इति, वाजपेये धूयते --‘खदिरो यूपोभवति'- इति ; तत्र वृहद्रथन्तरयोः व्रीहियवयोः खादिर वैल्वादीनाञ्च प्रह तौ विकल्पितत्वादत्रापि चोदकेन विकल्पिता इति चेत् न, पुन र्विधान-वैयर्थात् । परिसंख्या तु दुष्टत्वात् (१) न शक्या । तस्मान्नियताः। कोद्यन्तरं (९) त्वर्थानिवत्तं ते"५८॥ अष्टम-पादस्य षष्ठाधिकरणे विप्र-गानं (२ ) विकल्पितम्—ve “उत्रेयोब्रह्म-गानस्य निषेधविहितम्तुतिः । विकल्पितोवा शून्य ९

  • ‘वह यवः खदिरथ’ इति पाठः रा० पुस्तके ।

(१) - तदुक्तम् - "श्रुतार्थस्य परित्यामादद्युतीय कल्पनात् । प्राप्तस्य बाध इत्येवं परिसइ द्विदर्पण"इति। परिम ड्या-लक्षणन्यत्र लोके स्फुटम्. नथाहि विधिरत्यन्तम पुग्नौ नियभः पाधिके सति । तत्र थान्यत्र च प्राप्नो परिस इति मंयते" -इति । (२–रथन्तरस्य पृष्ठत्वेनान्न घब वेल्षादीनां यूपब न च तथात्वमिति यावत् । (२-बिप्र उद्दाम, तत्कर्तृकं वामदेव्यदि-घ्नां गानम्।

८३
सामवेदसंहिता ।

ऽपि वपोत्खेदइव स्तुतिः विध्यनन्वयतोऽस्तोत्रं ब्रह्मोद्भता तथा सति । विषयै क्या विकल्पोऽत्र घोड़शि ग्रहवमतः। आधाने वामदेव्यदिसानां गानानि विहितानि, आधानं । एवेदमपरमात्रायते– ‘उपवता वा एतस्याग्नयोभवन्ति, यस्या न्याधेये ब्रह्म समानि गायति'-इति । उप-शब्द स मीप्यं जूते, विगताः कालविलम्बमन्तरे गए परं स्त्यक्ता इत्यर्थः। अनया निन्दया ब्रह्मणः (७) साम-गान-निघे धउन्नयतं, स निषेध उद्गातुविहितं वामदेव्यादि-साम-गानं स्तौति । ननु ब्रह्मणः सामगानमप्रसक्त' (२) ततस्तन्निषेधोऽत्यन्तमसम्भावित त्वाच्छश-विघाणबहून्यःन हि वन्ध्या-पुत्रो वा तद् वधो वा सम्भावयितुं शक्यते, तथासति तादृशेन कथं स्तुतिः १ इति चेत् वषोत्खेदवत्, इति ब्रूमः ‘म आत्मनोवपामुदखिदत्' इत्यनेनात्य- न्तासम्भावितार्थन यथा प्राजापत्यस्य परस्य() अजस्य विधिः स्तूयते, तद्वत् - इति प्राप्ते ब्रूमः - नद वामदेव्यादि-साम- विधीनां स्तोत्रं भवितुमर्हति, विधोनामनेकत्वेन स्व स्व-सन्निधि पठितैरर्थवादेर्निराकांक्षत्वेन च तदन्वयायेगात् । का तस्य (१]--प्रभt यथद्वत्विा त्विविशे षः , म वि ऑर्वेषामु झालनाभुवि काई. दोषोपशमनकारी सर्वश्रया । (२)-अझषा रद्द गाथेत -इत्येवं मित्रं काचिदप्यदर्शनात । (२)-तूपरः , मच' धानपूर पलितग्रीवोवा, तथाहि ना " ] चनये:प्र यस ‘ताः मवेमनद्यामश्रवस्त एतनपराः" इत्यस्यभाथ "नः पतनमः गवः सर्व तृ-भवभज्ञश्चमदनीथसन्न' प्रामु,बन, ता गावस्त ,पराः शू ४ोगः दृश्यते" इति ।।

=
८४
सामवेदसंहिता ।


वाक्यस्य गतिः ? इति चेत्, उच्यते ब्रह्मा-शब्दोऽत्र विप्रत्व-जाति ह्रेणङ्गातारं ब्रूते, यस्य च गानं तस्मिन्निषेधे सति विधिनिषे धभ्यामेकविषयाभ्यनुज्ञातुमानं विकल्पते५९॥ ' एकादशाध्यायस्य द्वितीयपादे द्वादशेऽधिकरणे ब्रह्मसाम- न्युत् कर्पः--१०पर्यग्निकरणे त्यगआलम्भोब्रह्मसामनि । कर्म शेष निषेधश्च कर्मान्तरविधिर्भवेत् । किं योत्कर्षोऽवशिष्टस्य ह्यरण्येतिवदादिमः । अदृष्ट-वाक्यभेदातैर्द्रव्याभेदेन चन्तिमः॥ वाजपेये ‘सप्तदश-प्राजापत्यान् पशून् सञ्चिनुते-इति प्रकृत्य धूयते – ‘तान् पर्यग्निकृतानुत्सृजति'-इति, ‘ब्रह्मासान्नालभते- इति, सप्तदशसु पशषु पर्यग्निकरणे ऽनु ष्ठिते सत्युत्तरकाल भवी कर्मशेषः उत्सर्ग-शब्देन निषिध्यते, अश्वमेधे ‘पर्यग्नि कतान् आरण्यानु सृजति' इत्यत्र कर्मशषनिषेधस्य प्रतिपत्र त्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणन्ताः समा प्याः, आलभतिना च ब्रह्मसाम-काले कर्मान्तरम्-इति प्राप्ते, ब्रूमः - कमन्तरविधा सप्तदश-जन्यादृष्टाद् भिन्न किञ्चिद्दृष्टं कस्ये त, वाक्यभेदश्च प्राप्नुयात्, किञ्च ‘ब्रह्मसानघालभते-इत्यत्र द्रव्य-देवतयोरश्रवणात् न कर्मान्तरविधिः सम्भवति (१)। - - - - - - - - - (९–प ब द तत्वम्-- शब्दान्तरम १ अभ्यासः भडण्य२ गुणःऽ प्रक्रिया नामधेयम्-इति षट् कर्म-भेद-हेतवः स्वीकुर्वन्ति जैमिनीधा । तथाहि, जैमिनी । द्वितीयद्वितीये प्रथमं वृत्रम् -"शब्डान्तरे कर्मभेदः = तानुवन्धवान्"इति । यजति जुरोति, ददात्येवमादयो बहवः क्रियाशब्दाः श्रूयन्ते, तत्र सर्वत्र व भावयेत्-ति सभं प्रतीयते, रघथ भावनावचकत्वां रकत्वं पि ’कतानुबन्धवा यथादि धातु

रूपानुबन्झतभेदात् शब्दान्त'व' खकार्यमेव, सरोषं कर्मभेदोयागतः इति तदर्थ,
८५
सामवेदसंहिता ।

तस्मात् पर्यग्निकरणानन्तरमेव कार्यस्य सप्तदश पशूनामाल ग्भादिशेषस्य ब्रह्मसामकाले उत्कर्षो दिधीयते, तथासति -- अथप्राप्तःपर्यग्निकरणानन्तर-भावि-कर्मव्यापारोपरमउसर्ग शब्देनानूद्यते” ५६० (१) ॥ मन्त्र-लक्षणमारभ्य ब्रह्मसामोत्कर्ष-पर्यन्त पूर्वमीमांसा गतैः द्वि-षष्टि-संख्याकैर्विचारैः सामवेदस्य क्रतुधूपयोगो विस्ख ०९ = - - - - - - - - - - - - - - - - - - +

सम्पाद्यताम्

= सम्पाद्यताम्

== सम्पाद्यताम्

  • ’जैमिनौधैः'इति सा० पु० पाठः।

( + . - - 'भोमेन यजेतहिरण्यमाणे याय ददाति ‘विशामि जुशेति' इत्यादि तदा हरण । तदतशयेनावक सेभ दश झाः - अपवादपादगत-विंशतितम भुवनेश्वरेण च समधानम्। तद्धि सुजम्--'धश्रव्यत्वात् केवले कभरेषः स्यात" इति । 'कंधने' अथदेवतारचितवाम 'कमशेषः स्यात् कर्मणः उक्त शेषः च यदादिरूपः सीकरीं भवति । कुतः ? 'षत्रयन्थान् (व्यमित्युपलक्षण देबताया थपि कंयक्षे इति भवभ) द्रयदेवतयोरत्र अषण-इति तदर्थः । अतएवोक्तम्--श्रवं माधर द्रव्य ' देवता मन्त्रवी को। रूपवभ ततो थागे विधोयं ते ४थनया" इति । (९)-श्चत्र हि-- प्रजापतिर्देवता थय यशः न प्राजापत्यः इति तद्धितान्त' प्रातिपदिक यतपय पथात् तदतन्त-प्रातिपदिकार्थस्य प्रजापतदेवतारिशिष्ट पशोः कर्म-बीच वधशथामुत्पन्नं मे द्वितीयाविभक्ति-"अब चने, तत्र प्रथभभाविन्या द्वितीयाविभक्तं रेव तावत्प्रतिपत्तिबेलायामन्वथ भाति, कुतः पाशुभाविमो बहुवचनस्यन्थयः ? एवं सति प्राजापत्येन्यनेन ततान्प्रतिपदिकेन ५,५द्रय मेकदेवतोपेतं यागस्य रूपं मुमपीते, तादृन गवय भङ्गवचन ; जबविशेषः सप्तदश इति निदिश्य ते-जनादि सङ्ख्या कर्मभेदः । भवभकश्चिन् पशंगे दुष्ट स एव।त, न हि पश्वः पथन्तरमकांचन ; अन्यथा एकस्मािन् परो दुर्थे कनखः पगण ययनेन तद्वदर्थमभवियत । विचायजैमिनीय त य-द्वितीय-

विशतितमे स यं (नद्। भाषितं पुटम् ।
८६
सामवेदसंहिता ।

टोवतः (') । अतः () स प्रयोजनवत्वादृ वे दादिवदेवावश्य व्याख्यातव्यः । अस्मिन् सामवेदे ब्राह्मणभागस्य व्याख्यातु योग्यत्वेऽपि मन्त्रभागस्य न व्याख्यानयोग्यतास्ति, तत्रत्यानां मन्त्राणां गीति मात्रात्मकत्वात् --न खलु पद-वाक्यव्यतिरिक्तायां स्वरस्तोभादि सधाय गीतौ क्रिया-कारक-योजनाभिव्यङ्गः कश्चिदर्थोऽस्ति यस्याभिव्यक्तये भवता गतव्यख्यायत । यत्तु स्वरादि-लक्षण विशेष-कथनेन गीतिव्याख्यानं तत्पूर्वाचार्ये (९) रेव तत्त मक्षण मन्त्र ग्रहणेषु सम्पादितम्-इति न तत्र त्वया यतितव्यम्, अतः कथं भवतः मन्चभाग-व्याख्यानम् ? अत्रोच्यते --न तावद् गतिर्निराश्रया, तस्य ः ठच्याश्रितत्व ; अतएव छन्दोगा उपनिषद्येवमामनन्ति ‘तस्मादृच्यधूढ. साम गोयते-इति (४)गोयाश्रयभूता सेयमृगपि मन्त्रएव, ‘तेषामृग्यार्थवशेन () धवदं वेद्यम् दर्शितानामेषां द्विषयिभर प्याकबिचाराणा जैमिनथ न्यायविहारादौ च तथा परः परः पाठादर नम्, प्रत्युत दृश्यते च तव सर्वत्र तेषां व$ विधविषयक बहुविचार-व्यवाय कृतं भिथो विभिन्न-देश-संस्थानम् । . यदिच वचित् कचित् चतु णं पञ्चानामधिकरणानां वा साहित्य मस्ति, परं न तथा सर्वेषाम्, यथा पादधिकरण व्यवायस्य तत्र तत्र च स्फुटदर्शनात् । तथाच सामवेद क्रतुविषयक विचा-म ४१व्या निद्रयें एवास्य तात्पर्यम्,’ भन्नलक्षणदात्रसामोत्कर्षमिति कथनं न नैरन्तर्यं परम्। (२)- -पन्थारम्भे एव नन्विति योबिचार उपक्रान्तः तमिदनोपसंहरति । (२)- -पुष्यमूवकारादिभिः ।। (५)--छान्दोग्य-प्रथमप्रपाठक-षष्ठखण्डं ।

८७
सामवेदसंहिता ।

पादव्यवस्था’-इति मन्त्र-विशेषत्वेन सूत्रि तत्वात्(); ऋ गात्मक स्य तु मन्त्रस्य क्रियाकारकान्वयाभिव्य डूगोऽर्था विद्यते, स च क्र त्व ऋग्व्याख्यानमवशगं नु ष्ठान-कालेऽनुस्मर्तव्यः--इति कत्त व्यम्"०३१८मन्वै रथंनुस्मरणं तु प्रथमाधायस्य द्वितीयपादे चतु र्थाधिकरणे निर्णीतम्–मन्त्र उरुप्रथस् fत किमद्यैक-हेतवः। यागेपूत पूरोडाश-प्रथनादेश्च भासकाः। ब्राहणे नापि तद्वा- नान् मन्त्रः पुण्यैक हो तवः । न तद्भानस्य दष्टवान् दृष्ट वर मदृष्टतः । उरुप्रथस्व त्ययं कश्चिन्मन्त्रःतस्यायमर्थः भो पुरो- डाश ! त्वं उरु विपुलता यथा भवति तथा प्रसर इति । एव मादयो मन्ला यागप्रयोगेषुच्चार्यमाणाः अदृष्टमेव जनयन्ति, न त्व र्थ-प्रकाशनाय तदुच्चारणम्, पुरोडाश-ग्रथन -लक्षणस्यार्थस्य ब्राह्मणवाक्ये नापि प्राप्तत्वात् (‘उरुप्रथस्वेतिपुरोडाश प्रथयति' इति हि ब्राह्मण्वाक्यम्) नैतद् युक्तम्, अर्थ प्रत्यायनस्य दृष्ट- प्रयोजनसम्भवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् (?)।। तस्मात् दृश्यमानार्थानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम्, ब्राह्मण्-वाक्येनार्थानुम्मरण सम्भवे मन्त्र वानुम्मर, (९)-- पर्व भभभायां द्वितीय प्रथमे मन्त्रविचरप्रक्रमे ।fत्र' श प्रम श्रृंघम ।। ‘तेषाम्' भन्नभाणनां यत्र भागे ‘श्चर्यचन पादव्यवभ्य' विद्यते भ ८ । यः ; ३छ खये अर्थव नेत्यविलक्षितमिति शवरभये स्फ़,ट, धन्यया ‘ग्निभने पोशिन' इस य सादृ कम्, यत्र न स्यात् ‘चनिः पर्वभिीषिभिः' इति ; तस्माद् यव पदकता ययस्य स मन्त्र गाङ्कः इत्यत्र ‘रम् ।

(९)- मदुक्तम् --‘स्लभ्यमाने फले ६४ नादष्टफन्तकमन। '।
९१
सामवेदसंहिता ।


णीयमिति योनियमः तस्य दृष्ट सम्भवात् अदृष्टं प्रयोजनमस्तु६९ ॥ अस्मिन्नेवाधिकरणे मतान्तरेण () पूर्वोत्तरपक्षावाह (९) १९४८'मन्त्रब्राह्मणयोर्यदा कलहविनियोजने । न मन्त्र-लिङ्ग सिद्धार्थमनुवक्तीतर यतः । अस्य मन्त्रस्य लिट्टेन विनियोगे ब्राह्मणवाक्यम् अविवक्षितार्थ स्यात्, वाक्य न विनियोग मन्त्र । लिप्तं न विवयेत-इत्युभयोर्विरोधादप्रामाण्यं चोदनायाः इति पूर्वपक्षः ()। नायं विरोधःप्रबनेन लिहून विनियोगसिके वाक्यस्यानुवादकत्वात्-इतिराचान्तः२ ॥ ' (इति छत्सस्य भाष्यस्यावतरणिका समान) = ७ -- -


  • ‘दृष्टा' इति स० वि० पु० पाठः।।

(१) उपप्रधमं ति विषयवाक्यस्य वधादधिकरणैः क्यम् । (९-योगौत् कथन भइरहस्यादि-मोमांमा-औचन -अभ्यनिमीतुः याणपरति प्रथयितु ममांमक वरय भट्ठेति प्रसिद्स्यान्त बाम कान्यकुमओ ब्रायाः प्रभाकर मामकः गुय-द-गरूपाधिकः तस्य मतेनेति यावत् । शालिकनाथीयप्रकरण पञ्जिकाय अतुल तनमनं स्फुटतरम्। (२)- प्रमणध्यायसङ्गत्या प्रमाणप्राम घर व विचारोपयुक्त इति गुरोराश्रयः ।

८९
सामवेदसंहिता ।

(९) अर्धानुस्मरणाय व्याख्यातव्याः साम-योमि-भूताः ऋचः संहिता ग्रन्थे (१) छन्दोनामके समाम्नाताःताः सर्वाः ऋचः आफ्नत-क्रमेणेह व्याख्यायन्त(२) । (७) न च तासां अ तुषु स्वातन्त्र श्रण विनियोगोऽस्ति ब्राह्मणेन सूत्रेण च विनियुक्तानां सन्नमाश्रयतया () तदुपयोगात् तस्माद् ऋग्वेद व्याख्यानइवैतद्ध्याख्याने विशीषे ण विनियोगोनान्वेषणीयः (३) सामान्येन तु विनियोगो यद्यपि ब्रह्मयज्ञ() विष योऽस्ति तथाप्यसौ कस्रस्य वेदस्यैकएवेति नान्वेषण प्रयास ऽस्ति()। नन्वेवमप्य चामृषि-च्छन्दोदैवतान्यवगन्तव्यानि, अन्यथा प्रत्यवायप्रसङ्गात्तथाच छन्दोग आमनन्ति– ‘यो ह वा अघि दितार्षेय-छन्दोदैवत-ब्राह्मणेन याजयति वाध्यापयति वा स्थाएं (१)-यथ पूर्व-सं विना-मूलरूपइदीनामधिं कषायम्भु भाययावतरणिका । (२)--उक्त पुरस्तात् सामानां संहितापन्ये दे, तवार्थे रति विवेक्तव्यः । (२)--अथ तत्र शातय विषयव-न चेत्यादि । (४)--यदिच चिदादि-रोमात्मकानाम् छ' माय पा।सषि मियोगी दृशगते,• परं न न ऋचः इञ्चचन्य-पठितः। (६)-अत्रयतेमावं यैवेति भावः । ()=परन्तु यथा ध्यं दयनात्विजसपका । य ऋगभार्यां च प्रतीक विभियोगो ज्ञ५न, एक नया आयरचि द गरी तय नाथ विनियोग इति माम् विनियोगः कथं न भाषितः -इति नियतरकन्लपः प्रश्न कृतं । (९)--ब्रह्मयज्ञो वेदपारायणः। तथाहि सन्नः - “वध्यपम श्रgयज्ञः प्रश्नथञ्चल, तर्पणम् रोमोदेवो वलिभ न नूमननिधि पूजन म्" । ३ घ० ०० श्लो०) “अध्यापन-शट नाध्ययनमपि स्टघ्ने जप.छन -४) ८ । rत वधमाश ला, लोध्यापनमध्धयन त्रयति फुकः ।

१२
९०
सामवेदसंहिता ।

वीति गर्त वा पद्यति प्रवामयते पापीयान् भवति यातया मान्यस्य छन्दांसि भवन्त्यथ यो मन्त्रे वेद सर्वमायुरेति च यान् भवत्ययातयामान्यस्य छन्दांसि भवन्ति, तस्मादेतानि मन्त्रे मन्त्र विद्यात्’-इति () । एवन्तर्हि तासामृचां क्रम-व्यत्यासेन बहुचेः () अप्यधीयमानत्वात् () तदीयानुक्रमणिकोक्तान्य च्यादन्यत्रानुसन्धेयानि (१) ॥ - - - - - - (१)--अर्षेियत्राहुणस्य प्रथसप्रथम -खडे। धन्योगरति तु सामगानां योगिकं नाम । (२)-वञ्च-शब्दः खे पर, तपरः, तदभिन्नपरय तथाचात्र व दीयरिति वध्यम् । (२)-खकीयसंहितापन्ये इति शेषः।। (-वन्दे मासि परमृषिदेवते प्रबिभिन्न धार्षे यद्बतथ ४)--मानां टागभ्यः द्वे द्वयोर्विशनात् सरव, वक्तये च ते भाष्यकारस्य , तमे च कथं नक्त ? इत्यपि प्रश्रोणवचोऽभ्युपेयोग्यपशम्यादिभिः ।।

९१
सामवेदसंहिता ।

छन्दर्चिकः । -- --- अथ प्रथमप्रपाठके प्रथमार्ध । चरिः ओम् । * ()आग्नेयमैन्द्रं पावमानमिति काण्डत्रयात्मकोयोऽयं छन्दो नामकः सोऽयमारण्यकनाध्यायेन घट संहिता-ग्रन्यः सडख्या पूरकेण सह षभिरध्यायैरुपेतः (२) ।

  • वेदाध्ययनाध्यापनारम्भ-स्रचकमेतद् वाक्यम्, वैदिक-मण

दायमिदम् । अध्ययनांरम्भावसानयरोङ्कारोच्चारणं मन्वादि विहितञ्च, तथाहि - ‘ब्रह्मणः प्रणवं कुर्यादावन्ते च सर्वदा । ‘‘स्रवत्यनोद्दत्तं सर्व परस्ताच्च विशीर्थयति'–इति मनुः २अः ७४ श्लौ० । (१) अथ मन्यमधिकृत्य किञ्चिदू व्रते । (२) -मंहिता-तैलं क्षण " व यमुक्तम् नैकत-प्रथमाध्याय चतुर्थपटfष्ट न 'पः । मन्निकर्षः संहिता, पदप्रकृतिः ’डिता, पदपठननि भई चर -इन गण न ५५दन । अत्र भाष्यम् परःप्रकयोयः 'मलिकर्म ' मंत्रं पः परस्परं ण स्वराणां स्वराधी हानां व्यभ्रगङ’ । 'पदप्रकृतिः द्विधा , मा ‘मंडिताइत्युच्यते मा च पनरियं मेदिन' श्चय । व यन्ति – पदन या प्रकृतिः १ी पद प्रलनिः संक्षिप्त, विकारस्य मंहिताभः । पदानि प्रक्रियन्ते , तमान मंज्ञितैव प्रकृतिः , बिकारः पदानिइयमेकं मन्यन्ते ; अपरे ‘’ इति प्रकृतिर्थस्या मैथं पद-प्रकृतिरिति, पुनः पद-प्रकृतिः महित। पदनि

किं कारणम् । परन्येन कि म इत्यनेन मोहित भवति, नऊ अन्न पदन्यं व प्रततिः।
९२
[१म प्र०,१म अ०
सामवेदसंहिता ।

तत्र प्रथम खण्डे(?) याछतस्ताः क्रमेणोदाहृत्य(२) व्याख्यायते ॥ विकारः मंताि इति । एवच्च यत् ‘पद-प्रकृतीनि सर्व चरणाभ् पार्षदानि’ सर्वेषां चरणानां मर्धशखराणमित्यर्थः ; किम् ? ‘पार्षदानि' स-वरण-पथैव यैः प्रति शखामियत मेष घदावग्रङप्रट क्रस-मंत्रिता-स्वर-लक्ष कर मुथते नानोमनि पार्ष दनि' प्रातिशाण्यानीत्यर्थः ; यह किं तेषाम १ इति, उचधते--तानि ‘पद-प्रकनीनि यदं येषु मंदिरायाः प्रकतित्वं न चिनते सीमनि पद-प्रकृतीनि तेषामपि स ९ व समयःइत्यभिप्रायः । अह किम्पुमव साधीयः प्रयतित्वम्, संहिताया पदानां विकारलम् उत वा विकारत्वम् पदानाम्, प्रकतित्वं मंछितथाः .ति ; उच्यते स क्रियायाः प्रकृतित्वं ज्यायः । बच किं कारणम् ऊचते--मन्त्रभिव्यज्यमानः पूर्वम् थे र्भन्नदृशः भटिनयैवाभिव्यज्यते, नपदैः । अतय संहितामेन ' र्वमध्यापय- न्यनूचानाः ब्राह्मणा यधथते चाध्ये तरः। पिच यज्ञकर्मणि स'हियैव विनि युजान्त मन्त्राः, न पदैः। यदि डि पदमि प्रकृतिरभविष्यम, सविता पदैरेव मन्त्र भियश्चैन ? पदन्य व च ५६ मध्यापययन, प्राण ः श्वययत चाध्ये तारः पदैरेव विनिधे क्षय त मन्दः कर्मसु । न त्वेतत्• स' मसि। नमात् एतैर्विशेषेः हेलभिः संहितैव प्रकनि । पदानति पश्याम:"-इति । भवत्य पठिताः यत्र मन्त्रः, मा मंहितेति स्फ टार्थः । अस्य हि सामवेदस्य चत्वारः महितप्रन्याःतव वेदभाव ननामको गानग्रन्थे द्वौ मुख्यौ, इन्दउत्तराभिध धायि कन्य हो धारभूत न तत्र रन्नभके पयी ट्टीि के कण वयात्मक संहिताग्रन्थ थथ: पञ्च वर्तते, थर एभिधया परोuध्यायः क्रोडपत्रमिव च, भ षष्ठः; तदयं छन्दो अन्यः षडध्यायानकः सम्पन्नः। बाल प्रथमेध्याये यवन्तो मन्त्र विद्यन्ते ते सर्वे रय थग्निसनकूलयिभ क्रतुषु नियुञ्जन्ते , ततनन्मभूयः शान यं काण्डमित्युचते, 'थाग्निर्देवता यस्येति विग्रहे ‘मास्यदेवता'इत्यधिकारे ‘ग्न ने टैक'-इति अग्निशब्दात् कप्रत्यये विहिते न थ। कूपं तथाविध र्थश्च प्रतिपद्यते ः एवं दियश्चयययमक मै', पञ्चमध्या। था मकं प। यमन म, षष्ठ मारण्य कम, श्च रणे धातव्यतध तस्य तथाविधं नामधेयम । (२) - प्रथमाध्याये झा।ख छः सन्ति, ते च प्रथमे दश गटचोविद्यन्ते । (२) –न हि विवरण -पन्यकदिवेश अन्त्रप्रतीकमब-इनसपत्थर कक्षः लक्षम नत्र

प = एष यथाक्रममझ लीभिश र रुबीधrथेति भावः ।
१म ख०, १म ऋ ०]
९३
छन्दआर्च्चिकः ।

अग्नआयाहीत्येषा() भरद्वाजेन दृष्टा(९)गायत्री() आग्नय () । (१---जतु गानग्रन्थारम्भ गायत्रसमेव त्र,तस, नय्योन्युजेब याद यायात युक्तमिति चेस-म, तस्याम् तराई,३.१९१) खु,नव न च तस्यामत्वात् । आभारम्भ श्रुति स्तु लोकशचथरतुशासनादिति ध्ध थम | (९)-भरद्वाजादि नामधेघ' पदजादिवद् योगरूढम् । सथाहि--।जया प्रस्य भरण ‘भरद्वाजः, यद्युम च य मेधा प्रिया इति 'प्रिथमेध, भीनाद 'भाषा' चव दमस्ति छत्सम्–प्रआपतिना आत्मयं शासन हतस् ततेऽर्चिषि व्याखायां म महर्षि कात पक्षः, व्यपगते तरि: चर्चिषि योऽङ्गरेषु जातः सः ‘थङ्गिराः, धव व चा रेषु जातस्तृतीयः ‘बि, व्रतं कर्म महि महत अस्य इति ‘महिव्रतः ' - इत्येवं भाग रूपत्वात् विरूपः ' इत्यादिकमभिधाननिर्वचनम् । स्फ टमेतत निगक् -तृतीय तं- थान्न तद्भार्थे च। एतद कप्रयोग-फल' भरद्वाजर्षिः साक्षात् पग्यम् शिर्षेभ्यो उपदेसं ददी-इत्यर्थः । तथाहि, निरुक्-प्रथम षष्ठ - यह विंशतितमे - ‘मक्षप्त कृतधर्मेण ऋषयो बभूवः, तेव वरेभ्योऽमाहातकृतधर्मः ७ पर्देश न भन्नन सम्प्राप्तः इति । यत्र धर्मपदेन तज्जन्फलं ग्राह्य नश्यामील्य गद यत्नात इति, ऋषसि परि ण ।मं पश्यन्ति इति काष्ठ पयः इति च त यो व तद्दाये विश्रुतम विमग्गतः । "‘उचा वचैरभिप्र ये ढी थीणां मन्त्रदृष्टयो भवन्ति निरुन मनम प्रथम टीथेच। उवा धचैरित्यय कर्मणां स्त, ति निन्दाखुनकृपकृयथधकैरित्यर्थः । (र)-शयन्ते तू थतं दैवत छनधेति गाथयो, नटुक्रम्, नैन-सप्त मै ४तोय थटे--‘शायय गयने त ति कर्म यः' इति । भी षा 'श्च यक्षरात्मके त्रिभिः पदैर्निय - इन्दोत्रिों ष, तत्परिस्फुटसु न्यग्रन्यस्य द्वितीयखण्वं ‘छन्द’ इत्यधिकारे शयग्र वमवः-शल्यश्च तितःतव व निग को 'विशदा’ इत्युक्ते य इन्दस्य चराः नियता च दिमग्निवेश-पदनान्, तथाछि तद्दे ब मैनक्तम् 'बन्दांभि बदनादिति । (४)--आग्न थो, थानथ इव् अग्निर्देवोपास्थि इत्यर्थः । तथाष्टि, भित्री -मनभ प्रयमप्रथमें –‘यत कमzषिर्यस्यां देवतायःभार्थप त्यस धन का, नि' प्रयुक्तं तईं गतः। म मनन् भवति" -इति । अथ पत्यमर्थपतेर्भय, मुथ’देगाः प्रमद्म यक्ष-

समय:थम्य पतिर्भजिष्यामीत्यकाभित्यर्थः ।
९४
[१म प्र०,१म अ०
सामवेदसंहिता ।

मया प्रथमा । २ २ १ २ २ १ २ २ २ २ १ २

  • अग्रश्रा याहि वीतये गृणनोद्दव्यदातये।

१ र २ ३ १ २ नि होता सत्सि बर्चिषि ॥१॥ २र र १ ओग्रा इ। आया ३ बोइया २ई। नोयाई । १ र २र १र १ गृणानोह। व्यदातया भैइ। तया इ । ना इतासा 'हे ‘अग्ने' अङ्गानादि-गुणविशिष्ट ! (त्वम् ‘आयाहि' अस्म थी प्रत्यागच्छ । किमर्थम् ? वतये' () हविषां 'वरु पुरोडाशा- ॐ इयमेव ऋक उत्तराष्ठिके १,१,४,१ , । ९ इमानित्रोणि अग्नशायाहीति प्रकृतायामृजुत्पन्नानि गेय गानारभ्भे एव पठितानि, तत्रहि छन्दश्रुतासु सर्वास्वेव ऋतु यथाक्रममामश्रुतिः । तत्र च क्वचिदेकं क्वचि बहूनिच ; तेषां सृषिनिर्णयं नमकतेनच आर्षेय-ब्राह्मणान्वेषणेन लभ्यम् । तथाहि-- गोतमस्य पचभितः कश्यपस्य बर्हिथम्'-इति तद्धितोयखण्डारभे । तदिदं निध्यव्रम् --अस्यमानः गोतम । ऋषिः पक ' इत्यभिधानम् । (१). तथापि मे मतम् •थथrतोदक्रमिष्यामग्निः शथिवीस्थानको प्रथमं याव्यामग्निः कनदपण भी बत्ययं यज्ञे प्रण यंते. नथति मनवमानोक्तपनो भवतौति थौलाष्ठबिर्न ते पयति नयति, जिभ्यं शुष्या तेभ्यो झयत इति राक पणिरितदद दग्धाज्ञानतात् स खल्य तेरकारमदत्त गकारगनक्तं श्रीदतेव न. परस य षा भवति । ७-४-१॥

(१) "अन्य ध्येषपचमनविदभूवदभ्य उदाहः (प०२ २.८२)"-इति त्रिम् ।
१म ख०, १म ऋ ०]
९५
छन्दआर्च्चिकः ।

र र २३ । त्सा २इ। वा२२४ औदोवा। ३२३४५ ॥१॥ ४ ५ ४र ५ .र ५ १ र र २ अग्रआयावतयाद् । शृणनोद्दव्यदाता। २३याइ । १र र २ १ र र निशेताससिवधै२३इषि। वर्दाइषा२३४ञ्चौडुवा। १ १ ११ वर्घ९५२२४५॥२॥ ४ ५ ४र ५ र १ र ३ अग्नश्चयादि । वाuतयाइ । घृणा नोद्व्य- २ २ १३ये। निघेना२३४ सा। सा३४वा३ । हा३३ ४इषोईचाइ ॥३॥ दोनां भक्षणाय । कोट् शः सन् ? ‘ट गणनः ' अस्माभिः स्तूय- मानः (व्यत्ययेन कर्मणि कर्तुं प्रत्ययः) पुनथ किमर्थम् ? ‘हव्यदा तये() । देवेभ्योहविः प्रदानाय आगत्य च 'होता' देवाना माहूता सन् ‘बर्हिषि’ आम्तीर्ण दमें 'निषसि() निषीद (सदरन्दमः शपोल्क्) () ॥१॥

  • कश्यपऋषिः, बर्हिथम् ।
  • गोतमऋषि, पर्कः

(१)--"सन् ।,२,२२) इत्यादिना तिनि दतिः सिञ्चति । (२)--"अन्दसिपरेपइति बंदर्याधिकारं यजतािय (१,,१९-इति पाणिनि अरणात् शेते नि-पद यवनितापि नोत्यस्योपमां त्वम। (२)-“यदिप्रभृतिभ्यः शपः"-इत्यधिकारे "अफलं इन्दभि (९४,५३ "इति

खवाम् ।
९६
[१म प्र०,१म अ०
सामवेदसंहिता ।

त्वमग्न-इत्यस्य व्याद्यः पूर्ववत् । सैषा द्वितीय । १९ २ २ २ २ २ १ ९ २ १ त्वमग्ने यज्ञानार्थ होता विश्वेषाश् चितः। २ १ २ ९ ९ र १९ देवेभिर्मानुषे जने ॥ २ ॥ ४ ३ र ४र र ४ ५ ४ ९ १र र र र १ त्वमग्नेयज्ञानाम्। त्वमनाद् । यज्ञानांञ्चता । विश्वेषां चा२३इनाः। देवैभाइ म । नुरंजना। और चोवा।। ९ र १र ३ र १ १ ४ " उ५ । डा ॥४॥ हंअन ' त्वं विश्वेषां यज्ञानाम्’ अग्निष्टोमात्यग्निष्टोमादीनां सम्बन्धी 'होता' होमनिध्यादनशीलः (जुहोतेस्तीलिकस्सुन्) यद्वा, ‘यज्ञानां यष्टव्यानां ‘विश्वेषां देवानां ‘होता’ आञ्जाता। एवं भूतस्त्वं मानुषे' मनोरपत्यभूते यजमानलचणे द्वेिभिः देवैः (छान्दसोभिसऐसभावःदेवनशीले ठेविभिः ‘हितः निहितः गार्हपत्यादिरूपे संस्थापितोभवसि । यदा । देवे रेवेन्द्रादिभिरुक्त लक्षणः सन् यज्ञानां निष्पादनाय यजमाने नियुक्तोसि ॥ २॥ - - - - - - - ॐ इयमेव उत्तराचि ' कस्य ६,३२,१४,१ ।।

  1. बिश्मना कृषिः, सौपर्णम् ।
    १म ख०, १म ऋ ०]
    ९७
    छन्दआर्च्चिकः ।

अग्निन्तमित्येषा कणुपुत्रेण मेधातिथिना दृष्टा, छन्दोदेवते पूर्ववत् । सैषा ऋतथा । ९ २ २ १ २ २ १ ९ ३ १ २ अशिन्दूतं वृणोमहे यतारं विश्ववेदसम्।। २ २ २ १ २ २ १ २ अस्य यज्ञस्य सुक्रतुम् ॥ ३ ॥ ३ २ १२ २र १ र अनिन्दताम् । वृणमहाइ । होतारा२३०वि । १ १ र २ श्ववेदसाम् । अस्य या२३ । आ। औ२चवा। १ ९ स्यासुक्रतुम्। इडा२३भा३४३ । ओ२३४५इ । डा ॥५॥ ३ ‘दूतम्’ देवानां दोत्ये विनियतम् 'अग्नि' देवम्’ ‘वृणीमहे स्तुतिभिर्हविर्भिः सम्भजामहे [ अस्य च दूतत्वं तैत्तिरीयके समाम्नातम्-"प्रग्निर्वै देवामां दूतग्रासोदुगनाकाव्योऽसुरी णाम" इति ] कथमतम १ ‘होतारं सधदेवानामावतार [द्वयतेः साधुकारिणि द्वन्(*)‘बहुलं छन्दसि (६,१.३४)-इति सम्प्रसारणम् ] ‘विश्खवेदमं’ विखानि वेत्तीति विखवेदा, जम् ३-इयमेव उत्तरार्चिकस्य २, ३, ६, १ । I भारद्वाज षिः, षह । २–‘शकेल - तदननसाधुवारिषु " टन् (R, २, १६ ४-१३५ )

१३ क,

९८
[१म प्र०,१म अ०
सामवेदसंहिता ।


अग्निर्हत्राणीत्येषा भरद्वाजेन दृष्टा, छन्दोदैवते पूर्ववत्। मैषा चाथ २ ९ ३ ९ अग्निर्दूत्राणि जङ्घनद् द्रविणस्युविपन्यया। १ २ २ १ र ९ र समिद्धः क आहुतः॥ ४ ॥ ४ • • [ वेत्तेरसुन् () ] यद्वा, वेद -इति धन नाम() विश्वं सर्वे वद धनं यस्य, तम् ['बहुव्र हो विश्वं संज्ञायाम् (,२१०३)-इति७) पूर्वपदान्तोदात्तत्वम्] ‘अस्य' प्रवर्तमानस्य यज्ञस्य (') ‘सुक्रतुम् ' निष्पादकत्वेन शोभन-कर्माणम् () [अथवा क्रतुरिति प्रज्ञा नाम (') ] शोभन-प्रज्ञ’ वा । तं त्वां वृणीमहे -इति पूर्वेण सम्बन्धः ॥ ३ ॥ ३ ‘द्रविण् स्युः' द्रविणं धनं (') स्तोट्टणमिच्छन् [छन्दसि परे ६ ४-इयमेव उत्तरार्चिकस्य ६, २ ७, १ ।। (३)—यदशाने । (२)--धन नामान्य क्षराण्pष्टाविंशति-ति नैरुक्तम् २, ९, १० तत्व बदति चतुर्थम् निध४ द्वितीय-दशमपाठात्।। '४)-बनचे प्रवत्या पूर्व पदम् ६. २. १'-इत्यस्यापवादः। (). 'षष्ठी-निर्देशात् परिममनर्थमिति वाक्यशेषः इति बिबरम् । () -कर्मसमायुतराणि पविशति-रति नै५२,९५१ | तव कादर्शनमम् नि२,। (७)-•gशानामानुज रथैकादश-इति नै ३. २, १९ । तत्र पदसम नि ३, ९ ॥

,१--१९ ३. ९ १० तत्र द्रविणं पञ्चविंशतितमभ नि• ९, १०॥

९९
छन्दआर्च्चिकः ।

५र र I अग्रिर्वत्रा। णारयि जा२३४ औौहोवा। घा २ ३ २ १ २ ३ ४नात् । द्रविणस्युर्विपन्यया । ओोयिसमिहा२३ ।। १ र २ क्रयाहुतः। इडा२३भा३४३। झ२३४५इ । डा ॥ ६ ॥ ५ ४ ९ २ । । अचिरौवा हायि । वृत्राणि । जावा३नात् । और ३२ २ ३ ४ ५ १ २ ३वा२ । द्रविणा२३४म्यूः। श्रोयिवयिंपन्यया २ समाये। ५ र २ १र ३ १ १ १ १ धाश२३४औदोवा। क्रयाहुना३४५ः॥ ७ ॥ २ १ र ३ र १ २ 1। छोरीः। वृत्राणि जह्नात् । औौि२३४ वा। द्रविणस्युर्विपन्यया। औछौचे३४वा । समिद्धः शुभुक २ १ ३ र २ ३ ९ २ ३ या। अक्षौद्ध३४वा। चेष्टतोर्दूचयि॥ ८ ॥४ Jय क्यच() प्रा पदिकेभ्यः इच्छायां क्यचि सुगगमभ(१)| यह । हविर्लक्ष णं धनं तदात्मनइन्छ त्रभिः *विपन्ग्रया' (पनतः 1 ,II, II त्रयाणामेषाम् श्रोतर्पम् नाम, ऋषिस्तदनुगतः कल्पः । (२)-क्वन्प्रकरणस्थवर्भिकमेतत् । (२) – 'दुरस्युवण स्युर्धे षण्यति रिषण्यत १, ५, २’ ’ इति ट वं ण । 'पाकदपि

२,२. १७०' इति प्रत्ययः ।

१००
[१म प्र०,१म अ०
सामवेदसंहिता ।

प्रेष्ठ व त्येषा उशनसा दृष्टा, छन्दोदेवते पूर्ववत् । मैषा पञ्चमी । १ २ ३ १ २ २ २ २ १ २ ३ २ प्रेष्ठं वो अतिथिश्चतुषे मित्रमिव प्रियम् । २ १ २ २ १ ग २ र । अरों रथं न वेद्यम् ॥ ५ ॥ ५ + स्तत्यर्थः (*)] अस्माभिः क्रियमाणया स्तया स्तुद्यमानः सन्() । 'वृत्राणि' बलेन जगतामावरकाणि रक्षः प्रभृतीनि, तमांसि व() 'जङनत्' भृशं हन्तु [ हन्तेर्थङ्नुगन्तादि डथ केट् (,,७ ) ] कोदृशोऽग्निः ? 'समें वः ’ समिदादिभिर्हविर्भिः सम्यग्दीपितः । अत एव 'क' दोप्यमान()। आहुत' हविर्भिराहुतः ॥४॥४ हे ‘अग्ने('व' त्वां पूजार्थं बहुवचन }] ‘स्नुषे()स्तौमि,



- - -- --- । यू-इयमव उत्तराच्चेि कस्य ५, १, १८, १ । (४) -'चञ्चति कर्मचाऽशरं धातवयतु चरिशत्नति मे ३, ५, २० तत्र व षोडशतमम् नि० ३. १४ ।। (७)-वि थेरेविधा, विविधया सु न्या. तीथा निर्देशात् सुतः सप्तति वाक्यशेष-स्त विचरण करः । (दं) -ध्रुवाणि शत्र-कुलानि सोतुः यञ्च' इति वि० । (७ शक्रः शशवःइति धिया । (१) भन्दायैकवचनं द्वितयैकवचनस्य स्थाने प्रष्टव्यम्'–ति वि० ॥ २-- एषा वचनं न ५ीत शुरबानि चेश्वरे--इति शमन-मल्लकमित्यर्थः परं नस्यमय मय।

९ न थे मेद सीदनेपद मधमपैशबैक बचनम. वि साई ? पदक ।

१म ख०, १म ऋ ०]
१०१
छन्दआर्च्चिकः ।

१९९१ ४ ५ ४ ३ १ । प्रेष्ठ वाः। अना२२यिथाम्। स्तौमीमित्रम्। इवप्रा २३याम्। अशायिराथाम्। नावानेहा३४३यि। दा ५ ५ २३४योटुंडयि ॥८॥ ४र ४ | प्रेष्ठ'वः। श्रोत्रायि। अनारयिथम् । स्तुषा यि। १९ २ मित्रम् इवाप्रा२२४याम्। और्धारयि। अग्ने राथाम्ना३३। दा३४५पीछ। थि॥ १०॥ पर र १ र । प्रेष्ठं वहाउ। अतिथिम्। स्तुषेमित्रमिवप्रास् ५ र २९ १ र २ १ १ १: याम्। अग्नये। रास्था२४औौच वा। ने वेदिया२३४ ५म् ॥ ११ ॥५ अहसुशनाइति शेषः । कोट्टणम् १ ‘प्रे 8 " स्तोतृणमस्माकं धन ,,, त्रयाणामेषामशना ऋषि, शैरियं नाम । चकार गमने पदे उनमपुचषकवचनम् - इति वि नग्रह ',१४न्तं लेडि है,

४, ३४ 'लेटोडायै ३. ३. ५७' इतुि भूय इयाथ धनधुम् ।

१०२
[१म प्र०,१म अ०
सामवेदसंहिता ।

त्वं न इत्येषा सुदीति पुरुमोद्वाभ्यां तयोरन्यतरेण वा दृ ष्ठा, छन्दोदेवतेि पूर्ववत् सैषा षष्ठी । १ २ १ १ ३ १ २१ ३ १ २ त्वं ने अग्ने महोभिः पाहि विश्वस्या अरातेः। ३ ९ ३ १ २ ३ र उत द्विषामत्र्यस्य ॥ ६ ॥ ६ दानेन प्रियतमम् । ‘अतिथिं ' सवेरतिथिवयज्यम । यद्वा [अत सातत्य गमने । ऋतन्यजीत्यादिना अतेरिथिन्] सततं देवानां हविः प्रदातुं गकृन्तम् । ‘भित्त्रमिव' सवायमिव ‘प्रियं स्तोतुः प्रोनकर । ‘रथं न (५) रथमिव ‘वद्य' वेदोधनं धन- हितं लाभहेतु, यथा रथेन धनं लभतेतद्दत्, स्तोत्तारोऽनेन धनं लभन्त, तादृश-धन-लाभ -कारणम ॥ ‘अने"इति छन्दोगानाम्, “अग्निम्" इति बहचानां पाठः ॥ ५ ॥ ५ = हे ‘अग्ने' त्वं नः अस्मान् ‘महोभिः पूजाभिः महद्भिर्घनैर्वा पाहि' र व | कस्याः पाहि १ ‘विश्खस्याः बहुविधात् ‘अरातेिः ई नास्तोयमुत्तरार्चिके । (४) -‘प्रतिषेधार्यायः पुरस्तात् ५ २ २ ७पसथयउपरिष्टात् २ति नसभादव द्वयं>

परतकुलस्य ” ः ।

१म ख०, १म ऋ ०]
१०२
छन्दआर्च्चिकः ।

१० ३ १र २ १र र २ I त्वन्नोया ने मदोभिः। पाहोयि वीश्वस्या अरातेः। उनाद्वाऽ१यिषा२ः। मर्यस्य। इडाभा३४३ । ओष्ठइ। डा ॥ १२ ॥ ४ ५र र ४ ५ ५ २ १ २ २ । त्वान्वन्नधोम। दोई । पाच वश्वा। औदछ। स्या औदछ। आरातेः उद्द१ ईषा२। मत्तोश्या२३४ ४.र र २१ १ १ १ औडवा । स्या२३४५ ॥ १३ ॥ ई अदातुः सकाशात् अनाद () पाहि । त्वमव महद्धनं दत्वा अदातुदानाह मकाशद्रतेत्यर्थः । यद्वा महोभिः () यात म्त्व- मिति योज्यम् । ‘उत' अपिच । 'द्विपः’ वे ष्ट ‘मत्यस्य ' मर्यात्म- काशात् पाहि अस्मभ्यं बलं दत्वेति भावः । अथवा मर्यस्य द्विषो दोषाद्रक्षेति सम्बन्धः । अरातेरित्यस्य अदानादितिपक्षे तत्रापि मत्र्यस्यार्थदानादिति सम्बन्धनीयम्() ॥ ६ ॥ ६ | साकमश्च षिः, साम्बर्गम् । । स एव ऋषिः, वार्न ब्रम् । (१--‘घरातिः घुः, नोचितं निर्देश आत्यप च, मर्ययाः युआनेः ' इति वि २ । (२)--‘कैः । मामयं पालनैः -इति वि० ।।

(3)–विवशस्प्रभ्ये त्वत् प्राक् 'अग्निर्री (ई०३,,२,उ००,,११,-न्येषा

१०४
[१म प्र०,१म अ०
सामवेदसंहिता ।


एष्वित्येषा भरद्वाजेन दृष्टा, छन्ददेवते पूर्ववत् । मैषा। मनमी । २ २ १ र १ र २ १ २ २ १ २ २ १ २ रञ्च षु ब्रवाणि ते इथेतरा गिरः। २ १ २ ' + एभिवेबेसेि इन्दभिः ॥ ७ ॥! ७ ५र र २ ४ र ५ १ र । एङ्पृ३ ब्रवाणाईथि तायि। अनइथेतरागा २ २र १ यिराः। एधारयिर्वधं । सया२३हा३४३यं। दू२३४भोई दाथि ॥ १४ ॥ ५र र ९ र १ । एवृषु ब्रवौ होणायिनायि। अग्न इथेलरा१गोचराः २ ३ एभिर्वा२३४ङ्। स्याहा३४३यि। द१३४भोईचायि॥ १५ ॥ ७ हे ‘अग्ने' 'एहि आगच्छ ‘ते’ तुभ्यं त्वदर्थे -गिरः’ स्तुतीः ७ इयमेव उत्तरार्चिकस्य १, १, २१, १ । । अनयोर्वक ऋषि, शौनःशेपम् नाम । थार्थता, दत्वा च तमे थमवतरणिका-'धनिर्भीदिवः पशपररूपेण यवस्थितम् चि पनि स्तूयते। अग्रिमूवी दिव इति मन्त्रः अत्रत्यो न भवति, ‘भो अग्न

भोभिरिस्यादिरत्रत्यःअयमित्यभिनयेन दर्शयनि'-इति।

१म ख०, १म ऋ ०]
१०५
छन्दआर्च्चिकः ।

। १९५ आ ते वत्स इत्येषा क गोत्रण वसेन दृष्टा । छन्दोदेवते पूर्ववत् । मैषा अमी । १ २ २ १ २र २ १ २ २ १ २ आ ते वत्सोमनोयमत्परमाचिसधस्थात् । १ १ २ २ ‘त्वाङ कामये गिरा ॥ । ८ ॥ । ८ 'इय' (९ ) इस्यमने न प्रकारेण () 'स' () सङ, ‘ब्रवाणि' इत्या- शस्यतं । ता’ स्तुतीः शृणित्यर्थः । ‘ड' () इत्येताः ‘इतरा:(') प्रस ताः, स्तुतीः शृणितिशेषः । [तथाच ब्राभ्राणम् – “अग्निरियतरागिरदत्यसुखीह वा इतरागिरः" इति ] अपि च । आगतस्त्वं } ‘एभिः’ एतेः ‘इन्दभिः' सोमेः 'वर्डस’ वर्चस्व ॥ ७॥७ 'वल्ल्) ' एतनामा ऋषिः 'ते' तव 'मनः’ ‘परमाच्चित् ' सन् ८ स थमेव इंत्तरार्चिकस्य 8,२,१२,१ ।। स्याः मत्यइत्यर्थःइति बि० । इथेत्यद त ग व निधवगड -तथे मय गमसु पठि (२)--> यमित्यययस्य आदममये निपानश् च ३६, २. १२?' इति दीर्घ रूपम। (१) - नवे ‘धृ-इति “सुमः ८. ३, १६ '-इति मूई ' Uणं पम ! एतत् पादपुर- १५ मिनि विवरणमतम ” -इत्येतदत्र पदप रणे इति वि० मतम । नराः मत्यतोऽन्याः अमन्य इति वि । । शयेमचन श्ड ।

१४क,

१०६
[१म प्र०,१म अ०
सामवेदसंहिता ।

१०६ सामवेदसंहिता । [१म प्र०, २२ २ २ ! स्यात् । । आतेवसाः। मनोयमत् । परमात् । चित्सधा२३ र १ १ र २ र १६ ॥ अनायित्वा३ङ्का३ । मयो वा । गायिरोर्ददायि॥ ४र पर ४ ५ र ५ ५ ९ १र सधस्था । अनेबत्सोमनोयमत् | ऐयाशयि। परमाचित् इया। दैयादेशेइया। अग्ने त्वाङ् कामय ऐया२२३ १ र ७ ॥ | ८ गिरा। इडा२३भा३४३ । श्रो२३४५इ । डा । " मत् (९) कष्टादपि ‘सधस्थात् ' सहस्थानात् द्युलोकात् ('ग्र यकी |शर्ट () आ यमयति । केन साधनेन ? ‘गिरा' स्तत्य । प्रत्यक्षकृतम् (४)। हे 'अग्ने’ ‘त्वां कामये त्वदीयं मन' नियछामीति प्रार्थये । इति ‘त्वाङ् कामये" इति छन्दोगाः । “त्वाम् कामठं बहचाः, सुबन्तत्ववट हा पठन्ति ॥ ८ ॥८ 1. व यरवनय काणऋषिः , अभिधानन्तु ऋधिनामनुगतमेव कन्याम् । सहसध ( 'मह तिष्ठन्ति थय देव मः मधयः खी खुधते-इति नि• । स्ल पर्य यष्ट । १) ' इ दभि ल डे दुइ लिट'-इति तृतीयध्यायथवघनात् च लडवें स-ष्ट ल ! • काय है।

  • विनिशः ऋचोभवनि, परोक्षतः २, प्रत्यपद्यत। २, घf
    १म ख०, १म ऋ ०]
    १०७
    छन्दआर्च्चिकः ।

१ ०७ त्वामग्न इत्येषा भरद्वाज न दृष्टा, छन्द दैवतं पूर्वं वत् । सैषा नवमी । २ २ ९ १ २ २ १ २ र २ १ २ त्वामग्ने पुष्करादध्यथर्वा निरमभ्यत । २ ९ र २९ ६ २ १ २ मूर्छ। विश्वस्य वाघतः ॥ ८ ॥ ५ र र ५र ५ र ९ र । त्वामग्ने पूष्कार्दूरादधी। आयबी। नायिः। अमा९ न्था२३४ता। मू२३४ी। वा२२४यिश्वा। स्य वो वा । घ५ोईचयि ॥ १८ ॥ हे ‘अग्ने' ‘अथर्वा' एतत्मज ऋषिः ‘त्वां' 'पुकरादधि' पुष्करे • •

  • नास्तयमुत्तराच्चिके ।

I वाधमर्शिखः समित्र ऋषिः । तत्र प्रथमपुषादिर्निर्देशन परोक्षधै५ नियुक्त पर्व, थथा - यतीवणि अळगत् ' इति पुरस्ता हुता, ईव ' च ते वरुणंममो यमत'-इति पूर्वदलध । भवादि निर्देशेन चयन देवः प्रत्यक्षीवतोगुइते मा। द्वितीया, यथा 'अग्नयथाहि वनथ’ ति प्रथमा, सेवोतरदल। आमनसे व नोनयमधिकृत्य अभिव्यक्ता तृतीया, थया 'बहमिहिषितुषार मेधास् तस्य अग्रह । घटं म्हणजमि । २०६५१,८' विद्यतन

फत् मुमक्षम्--मैरुक्तं तन्नाथं च मनम प्रथम प्रयभादिथे। •

१०८
[१म प्र०,१म अ०
सामवेदसंहिता ।

सैषा दशमी । २ २ १ २ २ १ २ २ १ २ २ १ २ २ २

अत्रं विवस्वदाभरातुभ्यमूतय महॅ।

३ १ र २ र २ २ देवो ह्यसि न दृशे ॥ १० ॥ १० पुष्कर पणं ‘निरमन्यतं अरण्योः सकाशादजनयत् । कीदृग त्पुष्करात्? ‘मूचु मूर्धवखारकात् । ‘विश्वस्य सर्वस्य जगतः ‘बाधतः वाहकात् ["पुष्करपर्णा हि प्रजापतिर्भूमिमप्रथयत् तत् पुष्करपणे प्रथयत्”इति श्रुतेः । भूमिय सबैजगतआधारभूतेति पुष्करपर्णस्य सर्व-जगद्धारकत्वम् । अत्र पुष्कर-शब्देन पुष्कर- पर्णमभिधीयते, इत्येतच्च तैत्तिरीयके विस्थष्टमात्रातम्-"त्वामग्ने पुष्करादधीत्याहपुष्करपर्ण ढं नमुपश्रुतमविन्टर्"इति(?)॥ ८ ॥e १९ इयमेव उत्तरार्चि कस्य ४,५,६,१॥ (१)-विवरणकारत्वं षान्यथैध व्याथाता, तथाहि-•अत्र निशभसचलते-सवं मिदमन्धत ममसामोर्, घथ मातरिश्वा वायुः आकाशे मूलमग्निमपश्यत् स तम् मत् । अथर्व ऋषिः तदेतदुथते--हे घग्र ' त्वाम् पुष्करमित्यन्तरिक्षनास (नि०१,२,१३ ॥ तात्, आधि शब्द य ‘षधिपरौ धनर्चक ,२५२ ' ति कर्मप्रवचनीयः पादपूरणः ।। 'गिरमन्त' नितरां मथितवान् । कटश दरिदrत ? उच्यते -‘सुई : प्रधानभूत् । अस्य ? उच्यते--'विश्व' अर्बय घाघतः' अविद्यामैतत् (नि०३,१८,९ ) च- को समर्थन दृष्टयस् अनिश्रेषजाममस्य थ, षष्ठीनिर्देशम् अद्ययेति यावश्य"

इति

१म ख०, १म ऋ ०]
१०९
छन्दआर्च्चिकः ।

१ ०८ ४ र ५ ५ १ र ५ ४ ४ ।। २र I अग्ने विवखदाभरो। वाशयि। अस्मभ्यमूताऽऽयायि २र २ १९ ९ २ १ १ ९ : मचे । ओोऽ। वा३दायि। ओ ऽ। वाचयि। दायिवोऽ९ पूर्वोक्तासु ऋक्षु बचानामनुक्रमणिका-नन्यं पर्यालोथ तत्रोक्ता ऋषिछन्दोदेवता योजिताः। एव मुत्तरास्वपि योज नौयाः॥ अग्ने विवस्वदित्येषा तु बहुचैर्नात्रता, तथाप्यस्याः छन्देवते पूर्ववद्विसाई, ऋषिस्तु वामदेवइति नन्यान्तराद्व गतः (') ॥ हे 'अग्ने' त्वम् ‘अस्मभ्यम्’ अस्माकं () ‘महे ऊतये’ महते रक्षणाय [अव रक्षणे-इति धातोः ऊतियूतिजूतोति (२) सूत्रेण निपातितं रूपम्] ‘विवस्वत्' () स्वर्गादि लोकेषु विशेषेण निवा सस्य हेतुभूतमिदं कर्म ‘आभर' सम्पाद्य । [ह प्रक्षेर्भरदमी ति भत्वम्] ‘हि ‘न' ‘दृशे' दर्शनार्थ ‘देवः यस्मात् त्व नः अम्माक ’ योतमानः 'अमि' । [इन्द्रादयोनास्माभिर्ह प्रन्ते, त्वं तु गार्हप I वधखटषिः अनपो वा । (५)-मैगथादिग्रन्यास् । ()--षष्ठयै चतुर्थी '२, २. ६२-इति कारयनवचनम् । (२)–‘ऊतियूतिजूतिमतिखेतिकोफी' य' २, ३. ९२ ।।

(२)- "वियाममबस, नम मां विवासमकरम, किमत १ मम योनिः' निवि• । ।

११०
[१म प्र०,१म अ०
सामवेदसंहिता ।

१ सामवेदसंहिता । [१म झ०, १म अ० किया । श्रोऽ। वाचयि। ओोऽ। वारचारयि। सारेयि २ ना२३४ औचे वा। दृशे १॥ १८ ॥ १० इति प्रथमा दति ॥ त्यादिदेशेऽतिद्योतमानः प्रत्यक्षेण दृश्यसे तस्मात्त्वां विशेषेण प्रार्थयामहे इत्यभिप्रायः ॥१०॥१० इति मायाचार्यविरचिते माधवोये मम वेदार्थप्रकr इन्यथान्याने प्रथमस्थाध्यायस्य प्रथमः खण्डः ।। • मूलं मद,टेषु षड़धिकपुस्तके षु सर्वत्रैव ‘दशति-इत्येव पाठः । उदो मुद्रितेऽपि मयैव । विवरणयन्ये ‘दशत्य'-इत्येषम् । सायकमते तु यचरत्येष साधुः र सानुरोध र वाश्रितः।

१म ख०, १म ऋ ०]
१११
छन्दआर्च्चिकः ।

अथ द्वितीयखण्डे मय प्रथम ।। (आयुङ्क्ष्वाहिषिः*/ २ २ ९ १ २ २ १ र २ ९ नमस्ते अग्नओजसे गृणन्ति देव कृष्टयः। १ २ २ १ २ अमैरमित्रमर्धय॥ १ ॥ ११ ४ ५ र ४ ॥ । नमस्तौ । चग़ायि। ओजसायि। गृणन्ता२३४ ५ १ / १ २ र यिदे। वाकृष्टया ३। अमायेशः । आमाश्३४ औदोवा। । २ २ १ १ ११९ नमद्या२२४५ ॥ १ ॥११ हे 'अग्ने ! देव' 'ते' (')तुभ्यं नमोठणन्ति’ नमस्कारशब्द ११ इयमुत्तरार्चि' कस्य ८.१३,१२१ । । छ घिरविदितः सवगाम । - इत आरभ्य खण्डद्वय भयकता स यादिकं नसिलिन । तत्र क्रीम देवतायाय प्रथमखण्डन वैलक्षण्यभटकोनं मृधधfथतम. पर म पनाम प्रकटमे कोपेतुर्नपलभ्यते ; प्रत्युत तत्प्रकाश एव पचतः इति विवरणग्रन् ९.न्ये मर्य व वै यूनचिह्नान्तर्गतः कृतः।

१)-'षष्ठेकवचनमिदं द्वितीयक चस्य स्थाने प्रथम - इति वि० ।।

११२
[१म प्र०,१म अ०
सामवेदसंहिता ।

सैषा हिय । (वामदेवऋषिः ।) २ ९ १ ३ १ २ २ २ ९ १ ९ दूतं वो विश्ववेदसद्व्यवाक्षममर्थम् । ५ ९ यजिष्ठम्दृञ्जसे गिरा ॥ २ ॥ १२ एर ४ ९ १ र ९ १र दूतावो विश्ववेदसाम् । चव्यवाट्सम। अमा १ ९ १ १ ती२४ याम्। याजिष्ठम्। के। जसेश्वयि। गिरा। १ ५ औश्चोवा। चो!। डा ॥ २ ॥१३ मुच्चारयन्ति । किमर्थम् ? ओजसे' बलाय () के १ 'लष्टयः मंनुष्याः (२) यजमानाः [ अतोऽहमपि टणामत्यर्थः ] त्वं च ‘अ: ' बलैः (४) 'अमित्र' शतम् ‘अर्दय' नाशय ॥ १ ॥ १९ हे अग्ने! विखवेदसं’ विश्वं समस्तं वेदोधनं यस्यासौ विश्व वेदाः तम् सर्वविदं वा। ‘हव्यवाहं ( देवेभ्योहविषां वोढारम् । P = = = =

सम्पाद्यताम्

१२ नास्तोयमुत्तरार्चिके । (२--भोजइति बलनाममु पठितम्नि• ९, ८, (१--कृष्टिरिति मनुष्घनास, मि• ९, ३, ८।। ४) रोनर्भयेई ' इति वि• |

(९)-‘बर ३, २, (४" तिथि ।

१म ख०, १म ऋ ०]
११३
छन्दआर्च्चिकः ।

मैषा ह्या । । (प्रयोगाषिः) । २ २ २ २ २ १ ९ उप त्वा जामयोगिरोदेदेशतीइविष्कृतः । ३ १ र २ र वायोरनके अस्थिरन् ॥ ३ ॥ १२ 'अमर्थम् ' अमर ण-धर्माणं ‘यजिष्ठम्' अतिशयेन यष्टारं । दूस देवानाम् । 'वः' त्वां ‘गिरा' स्तुति - रूपया वाचा ‘ऋञ्जसे' () यज मानोऽहं प्रसाधयामि । वर्चयामीत्यर्थः [ ऋजतिः प्रसाधन-कर्ममा (६,२,४) -इति यास्कः () ॥ २ ॥ १२ हे अग्ने ! 'हविष्कृतः')यजमानणें गिरः()स्तुतयः ‘जामयः(९) स्वमारइव 'देदिशतोः' (५) तव गुणन् दिशम्यः 'त्वा' () त्वाम् १३ इयमुत्तरार्चि कस्य ७, २, १४, १ । (९) -सध्यम ५ बैकवचनमिदमुलभ पुरुषस्य स्थाने दुर्थम्' मि वि वः । (२)--याकानिलहकारः। निघ नैगमकाणे च पदत्र तिः । (१)-'हविषा याः क्रिय मं नमः हवि ष्कनः, कथम्थु मर्घ विष तः क्रिथनी . थाय चि प्रक्षिप्यमाणो गोभवन्झि प्रस्य वधे तन-इति बि० ।। (२)-'गिरगिन भक्षयन्ति हवींषि सः निः भवधिःइति निः। (२)-'मथः भगिन्यः, कः पुनरग्नं भगिन्यः । यासःइति वि० ।। (५ ;-‘त्ययं ददत्यः, किं ददत्यः? ममय्य । अगम्' इति द्वि० । (४)--'त्या' व त्येसर् वितथंधन षट् क वे चमथ स्थाने दृश्यम्, अव' ति नि•।

१५क,

११४
[१म प्र०,१म अ०
सामवेदसंहिता ।

१ २र १९ ९ १ ७ २ १ । उपवाजा। मयोरगि। रजोयिययूः। दाथिदोश निविष्कृ। तत्रोऽयिययू २। वायोरा२२ न। कया २ ९ २ १र ३ १ १ २ १र १ १ १ १ स्थाGथिरार्द५न्। अश्वागावा३४५ः॥ २२ ॥ २ ५ । । उपवाजामाद्योगिराः। दायिदिश। ताडयिः। र र र र ४ ५ क२३४तोः। वायोरनाचायिकाया। स्थायिरा। २ र ५ ४ ५ औ३४वा। ई डा॥ २३ ॥ १३ उपतिष्ठन्ते । बायो' () ‘अनीके() समीपे त्वां समेधययः

‘अस्थिरन्' () अतिष्ठ्य ॥ ३ ॥ १३ | श्रभम् । ।। श्रीटीयम । (१) - वाति गच्छति 'क्वापाजिमिस्वदिसाध्याश्च (७० १,१, १) बाटुः । ‘वायुर्गन्ता, सर्वथशामळदाग प्रसि मग शब' इति वि• ।। (७) - 'नौकःशय्यसुखवचनः- ति वि० ।। (८) दभि लडलइ लिटः (, , १)' इति कालसामान्य शक 'प्रकाशन स्थ शश्नथय १२. २. २७) -इति कने परं यस्य यचेग झस्य रन ।

-'

१म ख०, १म ऋ ०]
११५
छन्दआर्च्चिकः ।

११५ सैषा चतुर्थी । (मधुच्छन्दऋषिः) १ २ २९ २ २ २ ९ उप त्वाग्ने दिवे दिवे दोषा वस्या वयम। ९ २ १ २ २ १ ९ नमोभर न्तरमसि ॥ ४ ॥ १४ १ १ ४र "र ९ र 1 उपात्वारश्नेदिवेदिवायि । दोषा२ वातारः। धिया ९ १र वयम्। नामो भारा तयेमा२२सा३४३यि। श्र२३४ ५इ। स ॥ २ ४ ॥ १४ ३ 'अग्ने’ ‘वयम्' अनुष्ठातारः ‘दिवे दिव' प्रतिदिनं 'दोषा वस्तः' () रात्रावहनि च 'धिया’ बुध्या 'नमोभरन्तःनमस्कारं सम्मादयन्तः ‘उप’ समीपे ‘त्वा एमसि' त्वामागछामः ॥ [उप- शब्दस्य निपातस्वरः ९]। त्वामो द्वितीयायाः (८,१,२३) इति १४ नास्तीयमुत्तरार्चिके । ४ । वैश्वामित्रम् । ()–‘दोषेति रागं भीम (नि• १, २, ५) वस्त। इदयित, गवै थः संश योतिषा तमांसादयति सरोगवश, सस्य च बोधनम् ३ ‘दोषवशः " । इति वि० ।।

(९–‘निषाता शव दाशाः (, )-इति शान्तनवसू ।

११६
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ पञ्चमौ। (न:शेषषिः। १ २ ९ १ २ २ ९ ९ २ १ २ जराबोध तद्विविड्ढि विशी विशे यज्ञियाय। १ १ २ ९ ९ ९ २ तोमरुद्राय दृशोकम॥ ५ ॥१५ युअच्छब्दस्यानुदात्तस्त्वादेशः । दोषा-शब्दोरात्रिवाची (नि०- १,७,८)। वस्तः-इत्यहर्षांची (नि०१,८,१) । इन्दसमासे कार्तकौजयादित्वादाश्च दात्त () । सावकाचइति धियो वि भक्तिरुदात्ता () । नमः-इति निपातः() ; यद्वा, नांव्वषयस्य त्याद्युदासः () भरन्तइत्यत्र शपः पित्वात् () शतुर्की सार्थधा तुकत्वाच्च (६) अनुदात्तत्वे सति धातुस्वरः (९) शिथते (') १५ इयमुत्तरार्चि' कस्य ८, २, ३, १ । (4)–‘कान कौजपादयश्च (, २, ३०/ इति पाधि निष्ठयम् । (४)-'साचे काचल तीयादि विभक्ति (. १. ११) - ति प्र° ! (५)-तथाच निपातखर याद्युदासः । ()-'मविषयस्याभिसगमस्य (२, २)' ति श। ॥ ()–‘शुषितावनुदान (. १४ति प•। () –प्रस्थदने र दुिपदेशसार्वधातुक मसुदारुस मलोिः (, ५ (/ - इति प । । (e)-धामोः , , ')-इति षाः । अन्नदासः स्यात् ।

(१०)-'सतिष्ठिसओवश्वमन्यन विकरथः इति नियमारिति भावः।

१म ख०, १म ऋ ०]
११७
छन्दआर्च्चिकः ।

११७ | जारा । बोधाबीधा२ । तदिविङ्कायि । विशेवा यिशे२ । यशा२३ । याया३४श्रौोवा। तीमऽ० रुद्राय दृशीकाम् ॥ २५ ॥ 11 जराबोधोवा । तदिविठ्ठायि। विशायिवा२३ यिशे। यज्ञियाया। खोमाऽ० रुद्रा२३याऽ। दृशीको३४५ । डा ॥ २६ ॥ १५ एमसीति ‘इदत्तोमसि (७,१, ४६)'-इत्यनेन इकार, तिङः इति (*१) निघात:] ॥ ४ ॥१४ ‘जराबोध' जरया स्तत्या बोध्यमानाग्न ! ‘विशे विशे' तत्तद्यजः मान-रूप-प्रजानुग्रहार्थ 'यज्ञियाय' यज्ञ-सम्बन्ध्यनुष्ठानसिध्यर्थ ‘तट्ट' देवयजनं ‘विंविड्टि' प्रविण । यजमानोपि ‘रुद्राय' क्रूरा याग्नये तुभ्यं दृशीक' दर्शनोय समीचीनं स्तोत्रं करोतीति णैप: , 11 हि इमे जराबीधीये ।

ललिख

११८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अत्र, यास्क एवं व्याख्यातवान्--"जरास्तुतिः, जरतेः स्तुति कमे ए.तद्वतय बोधयितरिति वा तद्विविद्धि तत्कुरु मनुष्यस्य यजमानाय स्तोमं रुद्राय दर्शनीयम् इति” १०१८) । जराबोध, ‘जुष् वयोहानों’ अत्र तु स्तुत्यर्थ() । “षिद्भिदादिभ्यो ऽउ, (२,३,१०४)’ इत्यङ् प्रत्ययः, अतष्टाप् (४,१२,४) , जरया स्तत्या बोधोयस्यासौ जराबोध; यद्वा, जरया बोध्यते इति जरा बोधः, कर्मणि () आमन्त्रितायुदात्तत्वम् () । विविद्धि ‘वि प्रवेशने' लोटोहिः (३, ४,,७, ‘बहुलं छन्दसि (२,,७३)- इति शपः श्रुः, अभ्यास-इलादिशेषौ (८,१९,४७,४,६०) ‘हुझल्भ्यो हेर्धिः(,,८७) इति हेचिरादेश, घत्व-शृत्वे (,,२६।८,४,४१९); यदा, विष, व्याप्तावित्यस्य लोण मध्यमैकवचने अभ्यासस्य गुण भावः। विशे विश, सावेकाचइति (०,१,१६८) चतु थाउदा त्तत्वम् । ‘अनुदात्तञ्च (८,१,३,)इत्या नेडितानुदात्तत्वम् () । यज्ञियाय, ‘यन्नर्विग्भ्यां घ-खजो (५,१२,११)'इति घः । दृशीकम्, अनिष्टशोभ्यां चेति कोकन् प्रत्ययःनित्वादद्यदात्तः (५)(०)५ ॥१५ (९)-- निघण्यो तृतीयस्य चतुर्दशे अधीतिकर्मठ षडमारषडात । (९)-'चक तरि च कारके सञ्ज्ञायाम् (२. २. १) इति सूवात् । (९)-'मन्त्रितस्य च (२, १, १९८८’-इति सूव च । (५)-'सय परमा डितम्'इति ८, १, २ ।। (4)– हित्यादेर्नित्यम् (, ९, ११०) इति सूर्यात् । (}--न तियाप्तमाषकते-अग्निः इनः षनुवाच-दर्जे कृषि, रो। यि पएषः : स तं प्रत्युवाच-बार आनासि यदु स्तोतुम्, त्वमेव चैनं करोति । तदेतद-

तया । अचा वाचन । → ०५३ जरागेव ! यमामवोचः तामेव ‘विविeि' वेब

१म ख०, १म ऋ ०]
११८
छन्दआर्च्चिकः ।

अथ थी । (मधातिथि |नष्ट षि) । २ २ १ ९ २ १ २ २ ! २ १ १ प्रति यच्चारु मध्वरं गोपोथाय प्रधूयसे । २ १ मरुद्भिरग्न आ गवि ॥ ६ ॥१ई २ १ ५ ५ २ र १ । प्रतित्या२२ञ्चारुमध्वराम् । गोपोया । याऽ। प्राया २ १ ९ २र ! २३ःसाथि। मरुद्भिः। आग्रा आगच। औ२ोवा। ३५ इ । डा ॥ २७॥ १६ १६ नास्तोयमुत्तरार्चिके । ५ | मारुतम् । आगामि, नाम् अथवा विचिच्छि' विठ्याप्ताहिन्येतस्थं दं पुम, अयञ्च धातु, वेषति कभतास स पाठात् मागां चाशतव , की कि च करोत्यथ .भभवात् करोबर्थेपि वानर्थ एवेति गम्यते, तत् कुर्वत्यर्थः। किन्तत् । ऽधते 'शि विरो' मनुयायीथ, 'यज्ञियाययज्ञमभ्यादिनश्चीय ‘सोम' स्तोमम् 'दा' 'दुभयम्' दमौथ । अथवा रोदन क्रियायोगान् अग्निरेवात्र रद उघने, जराय इत्यपि बलरामः सशोधनम् । प्र षख। हे महीणकरामम् ' इर-कि । युद्धे

मनुधाव यजमम्यादिनः अशेषीषु सोम+" -निबि••

१२०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ मनमो। (शुनःशेपऋषिः)। २ १ २ २ १ २र अ' न त्वा वारवन्तं वन्दध्याञ्जलिनमोभिः ॥ २ १ ९ समाजन्तमध्वराणाम्॥ ७ ॥ १७ [त्यच्छब्दः सर्वनामस्तच्छदपर्यायःहे ‘अग्ने' योयज्ञः चारुः भङ्ग-वैकल्यरहितः त्यम्' तथा.वधं ‘चारुम् अध्वरं’ ‘प्रति' लय' ) ‘गोपोथाय’ सोम-पानाय ‘ग्न लयसेप्रकर्षेण त्वं ह्यसे । तस्मा दस्मित्रध्धरे त्वं मरुद्भिर्देवशेषेः सह ‘आ गहि ’ आगच्छ ॥ [सेय- मृश्यस्कनव व्याख्यात–‘तं प्रति चारुमध्वरं सोमं पानाय प्रइयसे सोऽग्निर्मरुद्भिः सहागच्छ”-इति (१९,,१२) ॥ ६ ॥१६ A • • अध्वराणां यज्ञानां ‘सत्राजं तं’ सम्राटस्वरूपंस्वामिनमरिन त्वां , 'नमभिः' स्तुतिभिः ‘वन्दध्यै' वन्दितम् () प्रषत्ता इति १७ इयमुत्तरार्ध कस्य ८, १, १, १ ।। (}--‘प्रप्तौत्येष सच ने की प्रवचनीय-ति चि•'श्चत्य गतायाम आशचीसमु प्रतिपजबः३, ५, ९ • । (१)--'गुसर्षे--, सेन, असे, असे कुभ, कुसुम्, मे, इथे म्, अब, अधम,

अथै. शथे , तबै, तबे, मनः (, ५. - ति प•।

१म ख०, १म ऋ ०]
१२१
छन्दआर्च्चिकः ।

। I अश्वा। औलो२३४वा। भानात्वा। औद्यो२३४धा। वारंवन्तंवन्दध्या। अग्र।। औद्ध२३४वा। नमोभिः ४४ १ १ २र ४ ५र ४र ५ ५ १ २र २ सम्राजन्ताम्। अध्वराणाम् । श्र२३चवा। च५वें । डा ॥ २८ ॥ ॥ ५ ५ ५ र ४ र ५ $ १ / I अश्वनववारवन्तम्। वन्दध्या अभिन्नमोभायि । ९ १ र २ २ ३ ४ ५ १ ३ सम्माजम्। तमाध्वराश्रद्दवा । इच२३४चाइ । ५ २ र २ औछ३१२ । या२३४ओडवा । णा३४५म् ॥ २९ ॥ ९१ ९ 1 अश्वन्नत्वाश्रौदोहायि। वारावा२३४न्ताम्। वन्दा 87 में " १ : ध्या२३४दायि। अप्नायिनमा३४। औद्यवा। इझ २३४ २१ १ र २ दायि। उहुवार३४भीः । सम्राज । न्ताऽमध्वरा२४ ।। औडवा। इF३४वयि औछ३१२३४ । णाम् । ६ ५७ ( र १ एँ। एचियाचा। वोऽ५इडा॥ ३० ॥ १७ I, , II त्रयाणामवेद भग:शुनःशेपेघ ऋषिः. वारवन्तीयं नाम ।

१८ क'

१२२
[१म प्र०,१म अ०
सामवेदसंहिता ।

यथाक्रमी । (प्रयोगऋषिः) । १ २र ९ १ १ और्वभृगुवच्छुचिमनवानवदाचवे। ९ १ ९ २ १ २ अभिसमुद्रवाससम् ॥ ८ ॥ १८ शेषः ()। अग्नेर्दष्टान्तं ‘वारवन्त” वालयुक्तम् ‘अश्वं न ' अख- मिव। अभ्खो यथा वालैर्थथकान् मशक-मक्षिकादीन् परि हरति तथा त्वमपि ज्वालाभिरस्मद्विरोधिनः परिहरसी त्यय ॥ ७ ॥ १७ } ‘समुद्वाससं’ समुद्रमध्य-वर्तिनं वाडवं ( ) ‘शर्चि ' शुद्धम् अग्निम् औौबैभृगुवत्’ यथा ओवभृगुः ‘प्रप्तवानव’ यथा अप्रवान, तथा ‘आहुर्वै' () अहमद्यामि ॥ ८ ॥ १८


--- -


*

१८ नाम्तीयमुत्तरार्चिके। ६ ॐ (२) यज्ञमरति बाबथशेषः-इति वि० । A 1A (१) ‘ममुदल रिक्षनाम (नि० १, २. १५) तव निवाभयम् स समुदुघाखाः तं समद समंम. चनारिक्षनिथासमित्यर्थः ; वैद्यशाला असौ नाव निवसति । अथवा ॐ क'-इति बि• }

(२i-'गदरं द सि (६. १, २५)- ति कः मयसार ।

१म ख०, १म ऋ ०]
१२३
छन्दआर्च्चिकः ।

१ ९ I और्वभृगुचन् । शौचयि। ३४चम्। अनवान १ २ १ वदावार यि । इवश्रोयि। अनार यिष्ठसमूस मुञ्च । ९ १ ९ १ १ ११ १ ९र द्रवाससा२१ऊवा२३४५ ॥ ३१ ॥ T[ और्वऋगुवच्छुचिम् । एथे। शचीम् । आनवान र ९ १ ७ २ ३ ९ र २ वदाइवायि। वा२२यि। हुवए । अयिसा। समूहै। समूर्छ । द्रावा२३४ प्रौद्योवा । ससामे२३ २ ३ २ १ १ २ १ १ १ ४५ ॥ ३२ ॥ १८ अथ नवमी ।। (प्रयोग ऋषिः ।) २ १ २ २ १ २ २ १ २ ३ १ > अशिमिन्धानोमनसा धियश्सचेन मर्यः। २ १ २ २ १ १ अग्निमिन्धे विवस्खभिः ॥ e ॥ १९ I और्व ऋषिःसामुद्र' ममुद्रस्य वासो वा । I वैधारय ऋचिः, सामुद्र ' समुद्रस्य वासो वा । १९ नास्तोयमुत्तरार्चाि क । ७

१२४
[१म प्र०,१म अ०
सामवेदसंहिता ।

। ४५ । र ४ ५ र २ ४ । र | अग्निमिन्धानमनसौ। चौघेवाझाइ। धीयश्सचे र ८ तंभैौ । (। ३२३४त्तिंयाः। अशयं३म्।। र र २ १ ३ ११ १ १ आयिन्धा२३४ श्रोवा। विवसभो३४५ ॥ ३३ ॥ १८ ‘मत्यः मनुष्योंऽग्निमिन्धानः कामैः एव प्रज्वलयन मनसा श्रद्दधानः ‘धियं ’ कर्म (') ‘सचेत' काले भजेत । ‘विवस्वभि , ऋत्विग्भिश्च ()अग्निम् एव ‘इथे' प्रज्वलयति ॥ ब,चानाम् “ई”-इति पाठः ॥ ८ ॥ १९ अथ दशमी (वत्सऋषिः । २७ २ २ २ १ २ २ १ २ १ १ आदिप्रत्नस्य रेतसोज्योनिः पश्यन्ति वासरम् । २ ३ ७ ३ १२ २ २ परोयदिध्यने दिवि ॥ २० ॥ २० । अत्रिऋषि, असङ्गम् । २० नास्तोयमुत्तराधुि के । ८ ९ (१)--भौरिति निधष्फे द्वितीय-प्रयसे कर्ममामनु विंशत्यभार पठितम् , तृतीय- मबसे प्रज्ञानामसु, च षडनसरं पठितम्। ‘‘अथवा धीरिति प्रज्ञानाभतम्, सचेत स जेन क्षभेदात्"-इति विश्व ।।

(२). -क्षममां विवासथिन्न भिई बिर्भिः इति विश्व ।

१म ख०, १म ऋ ०]
१२५
छन्दआर्च्चिकः ।

र ४ १र आदित्प्रत्ना५स्य रेतसाः । ज्योतिः पश्यन्ति वासा२ ९ १र । ९ १ राम्। पराया दिध्धताइ । दिवि। दोइ। बोइ। ९ १ र २ ९ १ १ शौचे औद्योवा२३४५वा उ । वा ॥ ३४ ॥ २९ इति द्वितीया दशति । ‘परोदिवि' (') दिवः परस्तात् [व्यत्ययेन सप्तमी (३,४,८८) । बह्चानां दिवंति ह्यन्तेन य य यः, दिवि द्युलोकस्यं प्र]ि ‘यदु यदा अयं वैश्वानरोऽग्निः सूर्यात्मना 'इध्यते' दीप्यते ‘अत् िअनन्तरमेव () ‘प्रतस्थ' चिरन्तनस्य ‘रेतसः' गन्तुः ['रो' गतिरेषणयोःअस्मात् 'सरीभ्यां तु वेत्यनुसन् खडागमश्च। यद्वा, रेतमइत्युदकनाम नि० १,१२,१६रेतस्विनउदकवतः, साम मत्वर्थोल च्यते] इटणस्येन्द्रस्य ब्रह्म म नः वासरं’ () नियमको | । प्रजापति' षिः, निधनकामम् । /१) -‘यद्यथेन पंझिबम, मर्मकलि' कर यम , परम रथते गते। दिति था शोकेति वि०। (२)-'चात् - तदावपि पादपूर को क्षति बि• । (५- 'शष्टः वैविी वर्मीत. मर इति मतैर्गत्यर्थस्य रूपम्, यिषिधं पय् भवति

  • इति ग्रामे गेयगाने प्रथमस्यार्थः प्रपाठकः ।
    १२६
    [१म प्र०,१म अ०
    सामवेदसंहिता ।


वास रस्य निवास-हे तु भूतं वा ‘ज्योतिः' द्योतमानं तेजः .‘पश्यन्ति सर्वे जनाः । [यद। वासरमियत्यन्तसंयोगे द्वितीया (२३,५)हास्महः उदयप्रभृत्यास्तमयात् ज्योतिः पश्यन्तीत्यर्थः ‘इसुसोः सामर्थे (८३,४४) इति बिसर्जनोयस्य षत्वम्१०॥ २० ति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे इन्दोथाने प्रथमस्थाध्यायस्य द्वितीयः खण्डः ॥ तद् सर; किन्पुनखत् । तदेव सूर्युद्धं करोति, वदि दिया उष्ण ने गच्छति रागे शतेन । । ००' यथा शत्र गमनं तत् करोतीति शिशु, बासरयति बासरबते, अथ वाश्वरं गमयित इत्यर्थः ; वै तं वि ज्योतिः सेधं यत् शुचिव' प्रति उदकं गमयति नयति ।-'ये पश्यन्ति जनाःयव वास रम्, यत्र परम् ५ते दिगि, फत् पुरातस्स्रोध-

अस्य समष्ठौ' इति बि {

१म ख०, १म ऋ ०]
१०७
छन्दआर्च्चिकः ।

१२ ७ अथ तृतीये खण्डे- (प्रयोगट षिः) ६ १ २ २ १ २ २ १ २ २ ९२ अग्निं वोवृधन्तमध्वराणां पुरुतमम॥ २ 5 २ १ २ अछा नम्र सदस्खत ॥ १ ॥ २१ ५ र ४ ५ १ २ । | अग्नि बोवृधान्ताम्। अध्वराणाम्। पुरूतामौ। २ १ शेवा३द्ध२ । आच्छानाम् २२। सचर२४वा। स्वा ५तोर्टझाइ ॥ १ ॥ ५ १ १ र र | अनिवार्डए । वृधन्ताम्। अध्वराणाम्। पुरूतम मच्छा चे?ई । ना२३ढे । सशखा३४५ताई५ईइ । । ई२३४ ॥ २ ॥ ५ ५ ५ १ रे र । अग्नि'वः । । वृधा२३न्ताम् । अध्वराणाम्। २१ इयमुत्तरार्चि कस्य ३ १० २९, १ । , II1, 11 इमानि त्रीण्येव सैन्धुक्षितानि ।

१२८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ द्वितीयः । भरद्वाज ऋषिः । १ २ ३ १ ९ २ २ २ २ २ २ २ १ १ अनिक्तिमे न शोचिषा यसद्विश्वग्न्यत्रिणम। १ १ २ ९ २ अग्निवैवस्ने रयिं ॥ २३ ॥२२ , पुरू१तमाम् । अछन२४च्द् । साक्षाच।। खमा। औौ२चो घ। होइ । डा ॥ ३ ॥ २१ २ ५ ५ । ‘अक्षराणाम्' अहिंस्यानबलिनां 'नम्' वर्भ 'स ह स्वत' बल- वन्तं विभक्ति-व्यथयः (१४,८) ‘ह वन्त" ज्चालभिबेईमानम ‘पुतमम्' अतिशयेन बहुमलि’ हे अविज ! 'यः ययम , ‘उंछ' () प्र:िगछत,)+१ ॥ २१ ", 'अहम्’ ‘प्रग्नि' 'तिग्मे न' क्षणेन 'शोचिष तेजसा विखें २२ नास्तयमुत्तराधिके !e (१९–निपातय च (, ३. १२ -प्ति दधः (२) -बाधराण' यधतां ‘दूध भम' वर्धयन्तम् ‘वः' लाम् अग्रे ‘वघसते मन

भग्नपुत्रलाभाय'धक' बन्न स फ़ि-Pथ थे विन्स अतः ।।

१म ख०, १म ऋ ०]
१२८
छन्दआर्च्चिकः ।

१२८ । आग्राओोश्३४वा। तिग्मेनाशा। चाइषाञ्चोe ५ १ २ र२ । १ A = वा। यासाश्रर२४वा । वा इश्वानिया। चाणश्र२३४ २ १ ४ र २ ३ २ वा । अग्निर्नवसतेरचारम् ॥ ४ ॥ ४ ५ ५ ५ १. ३२ ।। ओोह। ओगः । ता२३४इमे । नाशोचा३२४ इषा । यथ्साहा२३४इवाम् । नियत्रा२३४इणाम ।। २ १ ॥ २ है। ५ ग र र ५ अनिनी वासानाश्३४ श्रीवा। राइयम् ॥५॥ सर्वम् 'अत्रिणम् अत्त।रं राक्षसादिक 'नियंस' (१) निहन्तु बचा अनुस्वार म्यान अकर कृत्वा "यासन्" इति पठन्ति] अपिच ‘न,‘ अम्मभ्यमग्निः ‘रयिं धन' (२) ‘वं मते' ददातु ॥ "वंसते-इति छन्दोगाः । बनने" इति व इ चाः ॥ २ ॥२२ २ !, अनयोर्कर इति नाम, ऋषिगविदितः । (१) .- यदीटि रुपम ; (२) -निधण्यैौद्वितीय दशमे धभभः पठिन मथुमम्

१७क" "

१४५
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ तृतीय। ।। (वामदेवऋषि) १ २ २ २ २ २ २ २ २ १ २ ३२ १र २र अग्ने दृड मङQअस्ययश्च देव युञ्जनम् । २ १ २ ३ २ २ १ २ इयेथ बर्हिरासदम्॥ ३ ॥ २ ५ ४ ५ ४र ५ र ४ ५ र । अशिस्तिग्मेनशोचिषा। इदा। यसिद्दिश्व १ र १ २ न्यत्रिणाम्। इया। अभिनवसता२ ई। इदार ३४योऽदाह् ॥ ६ ॥ २२ २ ९ । अनाइमृडा२४ महा आ२३४स। अय २ ९ १ १ र ९ २ अदा इ। वयुध२३४नाम्। इयेथबा२३ । चिरा३ सा५दा€५६म् ॥ ७॥ २२ नास्तीयमुत्तराचिके । १ । इहवद्वामदेव्यम् ।

I यामम् ।

१म ख०, १म ऋ ०]
१४७
छन्दआर्च्चिकः ।

२ ४र ३ ४ २ ४ । २ श्र ९ ४ ५ २ ५ २९ ४र । अग्नेमुङमयाऽ०असि। ओचा श्रोचा। अयश्रादे २ ५ ॥ ३ २ ५ ५ २१र ९ २ २ ४: १ ४र ५ र ४ । र ९ २ ९ १ व्रयुञ्जनम्। श्रोत्रा३ छोचा। इयेथादेव । द्विरा सा५ दा६५६म् ॥ ८ ॥ २२ व अग्नेराह्मण श्रध्दसाः। प्रतिस्सदेवरिषा२२ताः।। संपाइ४२२इरा । जरौदा२३आ३७३ । ओ२३४५ । जा |e॥ २४ है ‘अग्ने ! 'मृडसुखय । म ' महान् अस्मान् त्व‘ असि' प्रभूतो भवसि । 'यः' त्वम् 'अयः' गन्ता ‘देवयं' (')देवानं कामयितारं ‘जनं ’ यजमानं ‘बहि:’ दर्भम् ()आसदम्' यजे आसत्तम् (२) 'आ इये थ' (४) आगछमि ॥ ‘अयछन्दोगाः । "ययम्" इति वचाः ३ ॥२२ ”-इति । । । इदमपयामम् । | राक्षेत्रम् ।। (१)देवान् यङ मिच्छतीति दधचि 'व्य। कन्दम् ि(९, ९, १०-प्ति : (९)(९)—‘नर्दिः—इयैकवचनमिदं भसम्ब कवचनस्य स्थाने दष्ट यम, अर्चिषि। । ‘श्वासदम्'इदमपि हितोयैकय स तु वै कवचमथ स्य मे ददृशस. आमदे आसपना यमित्यर्थः-इति वि० ।।

(५}-‘बदलि रुड् शशिः (लै ४, ५)' इति सिट । •

१३२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुघ। । (वसिष्ठऋषिः ) २ २ १ २ २ १ २ ३ । १ २ २ २ अग्ने रक्षा णोअश्दसः प्रति स्म देव रोषतः । १ २ २ १ २ तपिटैरजरोदय ॥ ४ ॥२४ ।। न ३ 'अम्ने ! त्व' 'नः अस्मन् 'अंहसः' पापात् 'रक्षा' पाहेि [संहितायां (१) वंश्छान्दसः)] अपिच हे 'देव' द्योतमानाने । 'अजरः() जरा-रहितस्व' रोषतः ' हिंसतः शशून् [संहितायां दौर्घश्छदसः ] 'तपिटे()’ अतिशधेन तापकैस्तेजोभिः ‘प्रति दह स्म' (५) भस्मीकुरु ॥ स्मेति सकारस्य संहितायां प्रति प्रा" इति षत्वं ( ) बह्वचाः कुर्वन्ति ॥ ४ ॥ २४ २४ नास्तीयमुत्तशबिके ।१९ () -"भग्नं रखा। लो' इत्यादी ऋक् पटे । २) ‘इचोतस्लिङः (, २. १३५) इति भूवं स । नये व रक्षण ति ण नमपि ‘मधे धातु थोक धुक्ष्य ८,४, २०इति आम्दसम। (१)- ‘अरा तु निः, मा यस कर्म यलेन विद्यत (मन् ननिझ /नि वि• (५)–‘शून्य षामपि दृश्यते (९, ३, १३६/ इति सूत्रेण । ५) ‘सम् इति पदपूरणः' इति वि।।

(१)-धनादिययपि ‘यनपदान् (८, २, ३०६) १fत धवम्।

१म ख०, १म ऋ ०]
१३३
छन्दआर्च्चिकः ।

अथपदा। । (भरद्वाज षिः) २ र १ २ ३ १ अग्ने युङ्क्ष्खा हि ये तवाश्वासदेव साधवः। २ १ २ २ १ २ अर वहृत्याशवः ॥ ५॥ २५ १ र । अनयूड्ळाचियेतवा । अत्र सोदेवसाधा२३वाः। । १ र अरंवारदेश। तियाश२३वा३४३ः । श्रो२३४५ ।। जो ॥ १९ ॥ २५ हे ‘देव' द्योतमान ! ‘अग्ने ! तानश्वान् 'युङ्क्ष्व ' प्रमीये । रथे योजय [व ह् चास्तत्तिरेण च विक्ररग-प्रत्ययस्य लोपं कृत्वा “युव” इति पठन्ति ये तव वदीयाः 'माधवःसाधकाः सशो लावा ‘अख'स:' (१) अ वर 'अशव:' जिघ्रगामिनः (२) 'अरम्’ । अलं पर्याप्त त्वदीयं रथं वहन्ति' (२) ॥ २५ इयमुत्तराचिकस्य ६,२ ,१.१ । । इयमपि गतश्रम । इत्यक्षकि ५भ १ - ‘१, २,५०) * ।। अrअमेभिक १९---नि२ २. १४, १६ ।।

(३)-शस्थाअचि शनि पादधरणार्थः

१३४
[१म प्र०,१म अ०
सामवेदसंहिता ।

यथ षी।। (वशिष्ठऋषि) १ २ २ १ २ ३ १ नि त्वा नद्य विश्पते द्युमन्त' धीमचे वयम्। ३ २ २ सुवीरमभञ्जाबुत ॥ ६ ॥ २६ I नित्वा। वोइ। न । किया । वाष्प्रप्तई । थुम २ ९ २र १ २ न्तम । धाइ । माईवा२३४याम। सुवाचाद् । रामश्शा और ३वा। चतोपेंदा इ॥ ११ ॥ २६ ‘वचन्त्याशव”-इति छन्दोगाः। ‘वचन्ति मन्यवः-इति व हैचाः ॥ ५॥ २५ 'न' ? उपगन्तव्य ! [ नवतिर्याप्ति कर्मा ()] ‘विश्पते' विशां पते ! (२) 'आङत' सवैर्यजमानैरभित हे अग्ने ! ' -




- २६ नास्तोयमुत्तराधि के । १२ | वैश्वमनसम । (९)--जिघण्ट-बिनीथाष्टादने यान्निकर्भ ‘शनचे २' इति पाठाम् ।

(२)-निघष-द्वयतनये मनुष्यनाभसु विशः-रति पg'पदम् ।

१म ख०, १म ऋ ०]
१३५
छन्दआर्च्चिकः ।

अथ भग्नभी । (विरूपऋषिः) २ २ २ २ २ २ ३ २ २ २ २ १र २ अग्निभं दिवः ककुत्पतिः पृथिव्याश्रयम,। ३ १ २२ अपाघ्रेतासि जिन्वति ॥ ७ ॥ २७ में र । अग्निपुंङ्गदोईवःककून्। पातो २५पाली २। विया अयाम । आपा २ाइत २। सिजिन्वा२३ता३४ ।। श्र२२४५इ । डा ॥ १२ ॥.२७ ‘दामन्तं दीप्तिमन्त ‘सुवरंक यण् स्तोटकं (२) ‘त्व' चं वयं ‘नि धोमहे निहितवन्तः ॥ 'धामहे वयम्"-इति छन्दोगाः । "देव धोमञ्जि" इति । बह्वचः ॥ ६ ॥ २६ मूर्च' देनान थेष्टः ‘दि वः' द्य, लोकस्य 'ककुत् उक्तिः २७ इयमुत्तरार्चि कस्य ७, १५ १ , १ । | आघयम । (१--शोभनः वीराः प्रणषः विश्वः परिचारकर्म न मम शमयस्य । ‘

भुवो, त रुबीरम्, गभर्नरैः मन्च प्रत्यर्थ-इति थिर।

१३६
[१म प्र०,१म अ०
सामवेदसंहिता ।

अघायु मे। (शनःशीपऋषिः ।। ९ २ २ २ उ २ १ २ २ १ २ २ १ र २ इममू षु त्वमस्माकसनिं गायत्र ' नव्यासम, । ८ ९ १ २ १ २ २ १ २ अग्ने देवेषु प्र वोचः ॥ ८॥ २८ ५ र ९ १ । इसमूषु । त्वमास्सा३४काम। सानी २५चोइ ।। २ १ A गाया २ञ्च। नन्नव्या देश्साम । आग्नेर। दादू २ १ वार थे। धुप्रावोचा ३४२ः। ओ२३४५ इ। डा ॥ २८॥ ‘पृथिव्याः' च ‘पतिः’ 'अयम्' अग्निः ‘अयं रेतांसि' () स्थावर- जङ्गमात्मकानि भूतानि ‘जिन्वति’ प्रणयति ॥ ७ ॥ २७ हे ‘अग्ने’ त्वम् अस्माकम्’ प्रस्मसम्वन्धिनम् ["अस्मभ्यम् 'इति २८ इयमुत्तरार्चाि' कस्य ७, १, ४, १ । I सोमसाम । (९) - 'प अत्यन्तरिक्षगम नि० १, , ८); रेतेत्यु दकगम नि० १० १९, १ ); अमरपथ ' सम्बन्धेन अन्तरिक्ष म्ल् मारभूताः। यथवा अपां वीर्थलि रेनांसि तामी- त्यये । जिञ्चति प्रोत्रा यति । कुत रसत् । 'अग्निषी रतोऽस् िससीर यति'

fत श्र सः' इति वि।।

१म ख०, १म ऋ ०]
१३७
छन्दआर्च्चिकः ।

अथ नवमी । (गोपयनषिः। १ २ २ १ २ २ १ र २ग तं त्वा गोपवनोगिरा जनिष्ठदग्ने अगिरः। | १२ । २ १ २ सपावक श्रुधी हवम , ॥ ८ ॥ २९ तैत्तिरीयाः'हममूष (9 पुरोदेशेऽनुष्ठीयमानमपि 'सनिं हविर्दानं ‘नव्यासं‘ नवतरं [‘नवीयसम्" इति तैत्तिरीयाः] ’गायत्र’ स्तुति रूपं वचोपि देवेषु ' देवानम् अग्रे 'प्रवोच प्रब्रूहि ( ॥ ८ ॥ २८ है अने', ‘' ‘’ ‘त्वं'गोपवनः ऋषिः 'गिरा' स्तत्या ‘जनि 'त त्वा ठत्’ जनयति वर्धयति [स्तूयमाना हि देयता वईन्ते] तादृशाने २९ नाम्तीयमुत्तरार्चिके । १३ (१)-(क ५-पति द्वावपि पादपूरणं-इति वि० ('सुध’ (८, ३, १००' इति षत्वम ।। ९)='षणदाने' सनादि, तम् पम् । 'इन्दसि वनमनरचिमचा (२, २, १०)' इति नि हपम् । (९)-'gः समिग यी च (४, ५, ३३’ति य-प्रत्यये गव्यम्, सस्यातिशयं ‘नयाँ मम्'; 'देवेश्व' देवेभ्य थे । तथाच ३ अग्ग ! पूर्वैः वनं नवसरं शतम् अङ्गं परोडाश दिदमश्च देवेभ्यः प्रवचः प्रकर्षेण शrषय इत्यर्थं वि० भगवतः। (९)---अभिनेता विन्यथ रूपम्। ‘ऽङ्गिरा जाडग्निः न सद्योधनम, रे ! गfरः शरीरक्ष्यिप्तिहेतोः’ श्वमित्रपौतमक्ष क+ 'इत्यर्थः इति भि•। ।

१८क,

१३८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ दशमी । (मदेवऋषिः)। ३ ३ १ २ ३ २ २ २ २ १ २ परि वाजपतिः कविरग्निर्देव्याः न्यक्रमीत्। २ ३ १ २ ३ १ २ दधद्रत्नानि दाशषे ॥ १० ॥ ३० र र २ १ २ १ । तं त्वागोपा । वानेगा२३४इरा। जनाइष्ठदा । प्रयाऽगा२३४ः। सर्पौवाबोध३४वा। कौवज्ञ२३४ वा। श्रुधी५च्वाम्। चे ५इ । डा ॥ १४ ॥ २९ ७ ‘अङ्गिरः' (१) सर्वत्र गन्तः, अष्ठिरसां पुत्रो वा हे ‘पावक' शोधक ' गोपवनस्य ‘हवम् आहानं ‘शुधि' () शृणु ॥ "तं त्वा" इति "जनिष्ठत्”-इति च छन्दोगाः, “यं त्वा’ इति ‘जनिष्ठत्"इति च बह्वचाः ॥ ८ ॥ २९ ३० नास्तोयमत्तरार्चाि' के। १४ I गौपवनम् । (१)- ४ पूर्वपृष्ठयम्---() (२'-'श्र ,श या पर्छष्टभ्यर्छन्दसि (६. ४, १२]-इति सिद्धम् । ८

१म ख०, १म ऋ ०]
१३८
छन्दआर्च्चिकः ।

अथैकादशी (कण्वऋषिः ।) २ ३ २ ३ १ २ ९ १ २ २ १ २ उदु त्व' जातवेदसं देवं वदन्ति केनवः। २ १र २९ ३ १ २ दृशे विश्वाय सूर्यम॥ ११ ॥ ३१ ४ र २ १ १ २ र । पर्थे। दोड्वाजा। पताइः का१वो । आमिर्चव्या नायकमी२। दधा२३न्। रारना२२४धीचेवा।। र र १ र १ ९ १ १ १ १ निदाशुषे२३४५॥ १५ ॥.३९ ॥ वाजपतिः’ वाजानामश्वानां () पतिः पालक [परि वाजपतिः कविरित्येष हि वाजानां पतिरिति ब्राह्मणम् ] ‘कविः' क्रान्त द मेधाव वा । 'दाशुषे’ हविर्दत्तवते यजमानाय 'रत्नानि रमणीयानि धनानि दधत् प्रयच्छन् 'अग्निः’हव्यानि’ फवीपि ‘पर्यक्रमीत् ’ परिक्रामति (४) व्याप्तोतीत्यर्थः ॥ १० ॥ ३० २१ नास्तोयमुत्तरार्चिके । १५ [ सूर्यवर्चाव वसुरोचिर्वा ऋषिः, सूर्यसाम । (v-वाजत्थ व्रनामसु पठितम्, निधण्टदिनेषभप्तमे प्रथमानभ्रम । (९)--मेधाविगमसु दममं कविरिति नि० २, १४ ।। (रदायाम् सासाम् भीडुथ , १, -(१९त प्रियम् ।

()–शतवानित्यर्थः । कमप्रति ! मम यं न देयमइति बि९

१४०
[१म प्र०,१म अ०
सामवेदसंहिता ।


। उदुत्यम । ओशह। जा। तवेदाश्वसाम। २१ १ ९ ३ ( ! १ २ १र देवैवचा। तोकेना२२४वः । दानेश्वरांचाइ । वाइवयसू। ५ ५ यम । औ२३चैवा। चे!ई। डा ॥ १ ॥ ३० इयं सौरी । (९) आग्नेय-समाख्यानं । छत्रिणोगछन्तीति वत् () प्राणभृतउपदधातीतिवच्च (३) द्रष्टव्यम्(' ) ॥ | अस्यापि सूर्यवर्चावसुरोचिर्वा ऋषि, इदमपि सूर्यसाम । (} - यद्यपीयं शै. तथापि बोधनमिति वयं जन् िप्रथमादिमन्या भद्धि-पदोपेतत्वात् न व प्राधान्यात् तत्समयाथात् यस।न येत्युपचर्यते । तत्र दृष्टाकम-- (२–शैौकिक दुर्दममेतत्। क्षत्रिसहितसेनासु गच्छत्सु त्रिणः प्राधान्य सम- बाया उपचारात् प्रधानाना वि सेनानां यथा ईजिश दे न भवः तथा पत्रपौत्यर्थ ; तदुक्तम्--"शास्यात् तथैव नादम्य त तत्स्मयाकथय च। असहाय्य । च तदयत् स या वे लक्षणा वृद्धः , नग चंथमजदखाय। । (२) - वैदिक दृष्टाशमेतत् । अस्यग्न थाधाने कोपधानविधिः। तदेवं मुच्यते— "प्राणभत उपदधति", तम "षयं पुरोभवस्य प्रयोभवायमः" इत्येकस व प्रथम मनसस्य प्राशशब्पेशवे ऽपि ‘‘प्तसिद्वि-जातिसंक्षयप्रशंसा-भूभलिङ्गसमवायात् (, ४, १e" इति जैमिनि-शासनात् प्राकलिङ्गक-अनन्त-समवेताः अन्येऽपि प्राणभूमध्ब्नेते नयने , तथा चोक्तम् -“तसहि जाति सा पप्रशमा -लिङ्ग-भूमभिः । षडभिः सर्वज

मां गेण धूमिः प्रकल्पित" इति ।।

१म ख०, १म ऋ ०]
१४१
छन्दआर्च्चिकः ।

१ ४ १ अथ द्वादश । (मेधातिधिषिः २ २ २ १ २९ २ १ २ २ २ कविमग्निमुप स्तद्धि सत्यधर्माणमधरे। २ १ २ २१ २ देवममोवचाननम, ॥ १२ ॥ २२ २ ‘केतब' प्रज्ञापकाः('चर्याश्खाः [यदा, सूर्य रश्मयः] 'सुर्यम्’ सर्वेस्य प्रेरकमादित्यम्'उदहसि'जधं वहन्ति' उ' इति पाद पूरणः। उक्तञ्च-मिताक्षरबनर्थका: कभोभिहिति” (/] कमथम १ ‘विश्खय' विश्वस्मै (°) सर्वस्त भुवनाय ‘दृशे ' द्रष्टुं । यथा सर्वे । जनाः सूर्यपश्यन्ति तयोर्ज वहन्तीत्यर्थः । कीदृशं सूर्यम् ? 'त्यं’ तं प्रसिद्धम् ‘जातवेदसं’ जातानां प्राणिनां' वदितरं, जातप्रशं, जात-धनं वा, ‘देवं द्योतमानम् [अत्र निरुक्तम्--‘उद्वहन्ति जातवेदसं देवमखाः केतव रश्मया सर्वषां भूतानां सन्दर्शनाय सूर्यम् (१२, ३, ४) इति ॥ ११ ॥ () ३१ - - - - - - - -


२२ नास्तोयमुत्तरार्ध के १६ (५–प्रज्ञाशससु केदादिति द्वितयम नि० २. ६ ।। (१!--षय में यत-प्रथमाध्यायद्वितीयपाद-चतुर्द श-षड् । सिनाघ५ पथं ष कम्, इम्, इत, उन् -इन चचारः पद पूरी खाः-इति भदथः । (9)-"षष्थं एषा चक्षुषीरति वि०॥ ८ - एक कष्वदं चेति द्विधा विभमत्य च तं चावप्रतिपेद' इति वि०

'- ~

१४२
[१म प्र०,१म अ०
सामवेदसंहिता ।

°

१४२ अथ त्रयोदशी। (सि धडपोऽबरीषो व दृत प्राप्त वा ऋषिः) १ २ २ २ २ १ २ २ १ २ शन्नोदेवीरभिष्टये शन्नोभवन्तु पीतये । २ ७ २ १ २ शंयोरभिस्रवन्तुनः॥ १३ ॥ ३३ ९ १ ५ र र [ कविमगमोम । उपा२३। स्तू२६२३४ज़े(चवा। ९ १ २ र १ र २र २ र १र सत्यधर्माणमध्वरे। देवाम् । अमोवचाना२३ना३४३म। श्रो४५इ। डा ॥ १७ ॥ २२ हे स्तोवसङ ! (१) ‘अध्वरे’ क्रतो ‘अग्निम्’ ‘उपस्तुहि' उपत्य, स्ततिझर ,रु कीदृशम? ‘कविं ' मेधाविनं 'सत्य-धर्माणम्' सत्य-वचन रूपेण धर्मेणेपेतं (२) ‘देवं' योतमानम् ‘अमोवचातनम्’ अमोवानां हिंसकानां शत्रुणं वा घातकम् ॥ २॥३२


-- - --


--- २३ नास्तोयसुन्तरार्चि के १७ [ वसुरोचिऋषि, कावम् । (९)--राममश्वाथं । हे मद्यान्नरात्मम् इति वि० ।। ‘नेषः

(२)–‘सत्य कमक्षम् इति वि० ।।

१म ख०, १म ऋ ०]
१४३
छन्दआर्च्चिकः ।

१ ४३ ९ १ ५ २ १ र | शन्नोदेवः। अभिष्टाया२४इ । शम्भवा। तुपा २ १ ता२२या३४झ् । शंयोरभी। खव। तू२। ना२४।। ट्र र जैवा । ऊर्ध्पा ॥ १८ ॥ ३ २ १ ३ ९ र ५ र र | धृवाचे३४ई । शन्नोदेवः। अभिष्टयाइ । बुवा होर२४इ। शन्नोभव। तुपोनयाइ। डुवा२३४६।। ग ५ ५ र ५ २ २ १ ५र र र ५ ४ ५ शंयेरभि। स्रवन्तुनाः । डुवा३९वा२३४अञ्चवा । ऊ२३४पा ॥ १८ ॥ ३३ ‘नः ’ अस्माकं पापापनोदहारेण ‘ओ’ सुखं () भवन्तु ।देवो' देव्यः आपः 'अभिष्टये' (९) अम्मद्यज्ञाय भवन्तु, यज्ञ Iङ्गभावाय च भवन्त्वित्यर्थः। अपिच, ‘नः' अस्मत्सम्बन्धिने ‘पीतये' (९) पानाय च l, I अनयोः पारावतिष्ठ षिः, कrशतं कrषत वा समन्दं वा नाम । (१)--निघण्ये सुमनाममु श द्वादशैम (२. ३। । ९)--‘भ४थे यभिसमय, चप हि किमभिशसनम । खनदिभि तgभभवगम् तदर्थभ इति बि

२ - ‘थापापचोभवे ।३, २. १५,इति नि वपम् ।

१४४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुर्दश। (उशनादृषि) १ २ ३१२ २र २ १ २ कस्य नूनं परीणसि धायोजिन्वसि सत्यते । १ २ २ १ २ ३ १ २ गोषाना यस्य ते गिरः ॥ १४ ॥ ३४ ९ २ ३ ! १ र । कस्यार्थानाम्परोणाश्वस। धियोजिन्वा । ३ २ ३ १ २र र ९ र र सिसत्या२३४माइ। गोषाताया२३। स्याता२३४जेचे- वा। उप् । गो०३४राः॥ २९ ॥ ३३ ‘‘ । तथा, 'शम्() उत्प नानां रोगाणां शमनम् श मुखमवन्त यो' यापनम् अनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अषित, 'न: अस्माकम 'अभि' उपरि स्रवन्सु , अत्यर्थं सिञ्चन्तु ॥ “शत्रोभवन्त्" इति छन्दोगाः। ‘श्रापोभवन्तु"इति बह्वचाः तैत्तिरीयाथ ॥ ३ ॥ ३३



--- -- -- -- - २४ नास्तीयसुत्तरार्चि के १८ (४)-'षममं शम्, यापनं युः चपनयनमित्यर्थःसे आयेते प्रथमैक बयने चतुर्थंक बचगव्य स्थाने दध्यै ; , कय ? मामयी रोगाश म ; यापनाय, कस्य ?

समर्थो भथ माम् अभिध' ति विभावः

१म ख०, १म ऋ ०]
१४५
छन्दआर्च्चिकः ।

२ य ख९, ८मी J ०} छन्दश्राच्चि कः । ९ ३ २ २र र ९ ३ II औोइङ३३३ई। डुवए । कस्तूनाम्पाऽोण- २र र २ १ ३ सि। औडु इडुवार३६ । डुवण । धियंजिन्वासी हे ‘मत्पते सतां पते ! अग्ने ! 'नमभ' इदानीं 'कस्य'कोट्टशस्य जनस्य ‘परीणसि ब्रह्माणि (') धिय’ कर्माणि () ‘जिन्वसि' प्रीणयसि । ‘घस्य ‘ते’ तव सम्वन्धिनः ‘गिर' स्तुतयः । ‘गोषाता' गोसातौ (२) गवां नाभे भवन्नु खलु । तस्मात्त्वं कुत्र तिष्ठसि ? अम्मकमिदनीं गयेछ टीत ॥ यद्वा । हे अग्ने ! त्वमिदानीं कश्च कर्माणि प्र प्राण्यांस ! न कस्यापीत्यर्थः । अम्माकमेव कर्माणि प्रोएवेतिभाव (१) ॥ - - - - - - - - - , । अनयोः गौराङ्गिरसोगोतमोवा ऋणि, मनज्यं नाम । (१)-परीणसति वचनासम् निघण्टनीय-प्रथमःर्भ , (२)-धीरिति कर्मनामम नि २, १ ।। कविंशतितमश् भननः (२)–'ऊतियूनत्यदिना (२, ९. ११) भइम। '(८, २, १०८' -ति भ घवज । भ मेपरी ()-‘कमिति मुखमाम (नि ३२, १.२} सस्य महारार्थः । नियंयंश। ' क्षति सप्तम्येक वचनमिदं द्वितीयावशयखगम्य स्थाने भयम, पwयामः चेत्यर्थः । ‘। ‘जिन्षमि' प्राहयभि पूमिश्रद्ध-मुखrश्य प गमः भूशिनः करो. धियःप्रक्षः तीत्यर्थः । ‘सन्दर्भ साम्नां पालयितः ! कस पुनः प्रह-मुखेन पूरयम १ ऽयते ‘यथा ते गिरः शटेशन भमंथने, माताऽर्कोपि भगतैः मभजनार्थस्य

१८ के

१४६
[१म प्र०,१म अ०
सामवेदसंहिता ।

९ ३ ५ ११ २ २ ९ सत्पनाइ। श्रदोइङ्वा३२इ। डुवर । गोघाताय । ३ २ स्थ३इT५इरा५६ ॥ २१ ॥३४ इति तृतीया दशति। "परीणनि" इति "सत्पते" इति च छन्दोगाः; ‘परिणसः’ इ ‘दस्यते” इति च वदाचा ॥१४॥३४ इति राथणाचार्य विरचिते माधवीये सभभेदार्थ-प्रकाशे स्रोषाद्याने प्रथमस्याध्यायस्य त नीयः खण्डः ॥ रूपम्मोन् याः सभजन्ते सोमनां सम्भक्षय, सोमैः सह याः क्रियन्ते ताः गीषतः इत्यर्थः : 'थ' यजमानस्य ‘ते तत्र मुखभिन्यो ‘गिरः स्तुतयः सोमेन सह, ताभिः

यस्वां सतीत्यर्थः"4fत wि०

१म ख०, १म ऋ ०]
१४७
छन्दआर्च्चिकः ।

१ ४ ७ यज्ञायजेति-खण्डेषु निक्षेष्वष्टौ च विंशतिः। ऋचोष्टहत्य (१) आरने यज्ञत्यक्त्रा तिस्त्रमाऋचः॥ १ प्रधजमी अधवेत्युदं ने वियूग् ब्रह्मणस्पतेः । ऊर्धऊष्विति यूपस्य तं स्त्तरग्नेरपतराः (') ॥ २ समाख्या प्राण४त्रयदिति पूर्वं मुदोरितम् ('। तदा तदा ऽभिधास्यन्ते ऋषयः पूर्ववत् कुमात् ॥ ३ अथ चतुर्थी-खड़े-- शंयुऋषिः । २ १ २ २ १ २ २ १ २ २ १ २ यज्ञा यज्ञा वो अश्रये गिरा गिरा च दक्षसे। | १ २ २ २ २ १ २ २ १ २ ३ २ २ १ र २ । प्र प्र वयमवृतं जातवेदसं प्रियं मित्रं न शसिषम् ॥ २ ॥ २५ ३५ उत्तराधिं कस्य १, १, २०, १ ।। 4 (w--‘गहती परिवर्षणाम्'- इति नै० १, ३. ८! श्रुतं पुरस्तात ‘अथवीमंत्र लिषदां पत चतुर्थेन पादेनानुङभोभवन्नि' तथाच पूर्वतो ,वेब परिबी भा गृती भवतीति तदर्थः । (९)-घशाय बोधग्नये इत्यादी के बाद, सत्र भनि अछूट ; भाययपि मित्यादि हितोपम्, मनषि चदम् ; इषोवोहपिणेदारांति तृतीयम्, गच्छ; एवं मिहिना थाविंशत्यचो इलयङ् इतीहरू । तच रमति यणद-याता 'अधमो

अधयेयञ्चमी नक. षोधोदर्चिलोदेति--गतं ' ऍनि तिडनीयं, कV' ति तृतीया,

१४८
[१म प्र०,१म अ०
सामवेदसंहिता ।

२र ३ ९ ३ 1 यज्ञायज्ञा। वे अग्रयाइ । गिरागिरा२४। दो १ २ ७ १ २ १ ३३ई। चादक्षा२३४साइ । प्रमा२वयमग्हृतज्ञा। ता २ १९ २ वेदामम। प्रियम्झित्राम, । नशसिषाम् । एचि- र र या । दोहोड़२२४५ :। डा ॥ २२ ॥ ४ २ ४ ५र २ २ २ १ ५ { २ र २ १ 1 यज्ञायज्ञ। होद्द। वेदेभ्यएष्ठदिया। गिरागिरा। १. ३ २ १ २ २ २ १ १ ९ २ चारदक्षमाइ। प्रप्रावयाम। अह्नज३। तवे२दा २ १ ५ २ २३४साम। प्रियमित्राम। नशशसिधाम । एचियो २ औइ२३४५इ । जाा ॥ २३ ॥ हे स्तोतर ' ‘वः ’ यूयं यज्ञा यज्ञा(' ) यने यज्ञे सर्वेषु , । अनयोः भरद्वाजऋषिः, उपहवम् । रतालिमबर्जयित्वा चषशिष्टः धाने यः , ताम् च तिमथ प्रथम रेनी, द्वितीया पृथुणस्यति स्रुतिरेवनका, धन्या धूपम् स्त्यग्निकृतिस्युयर्थः। (२)--पूर्वम् उदुत्यमित्येकचि शत्नम यानायमरे। 4A (१--'गुपां सलक पूर्वमथ णच्छ यद्वाणजालः (०,१, २९) 'इनि भन्नभ्यैकस्थानम् ।

'नित्यवीप्सयोः ८, १. ५'-ऽनि यमायां द्विर्व चमम ।

१म ख०, १म ऋ ०]
१४९
छन्दआर्च्चिकः ।

१ ४८ १ र १ र I याज्ञायाशर। वो अग्नाया। गाइरागाइराः। चादशसा२ ई। प्रप्रानायाः । अख्न सृजा। १. ९ तवं२दा२२४साम् । प्रायम्इत्रा२म्। नाशसा२३ इ पा२४३म्। झ२३४५६ । डा ॥ २४ ॥ यागेषु ‘दक्षसे' प्रदृडय 'अग्नये ' (२) 'गिरा गिरा' स्तुतिरूपया वाचा स्तोत्रं कुरुतेतिशेषः ['च' शब्दोभित्रक्रमोबइत्यस्मात्परोद्र- ष्टव्यः९)]यूयं च स्तनं कुरुत, वयमपि तमग्नि' 'प्र प्र शंसिषम्' [प्रसमुपदः पादपूरणे (८,११६०) इति प्र-शब्दस्य हि रुक्तिः पाद पूरणथं । व्यत्ययेनैकवचनं (,४८८)। छन्दसोलुट् (५) प्रशंसामःकीदृशम् ? ‘अमृतं मरणरहितम् । ‘जातवेदसं जातानां वेदितारं जात-प्रज्ञानं जात-धनं वा । ‘मित्तं न' सखि- | भरद्वाजऋषिः, श्रीटीगवम् । (२)-'क्रियार्थोपपदस्य च कर्मणि स्वामिनः ३, ३, १४५)-vति कर्मणि चतुर्थी तथाचाग्निमनुकूलयितुमित्यर्थः ।। (२)-'च-शदः समुपादं रसभयम् पादपुर इति चि० ।। (४ 'श्म्यमि लुऽ लऽ लिटः (२,८, ४) धात्व थभां मध्वगं मयका छेयेते ।

याः'

१५०
[१म प्र०,१म अ०
सामवेदसंहिता ।

५ २ ४ २ ४ ॥ १ २ IV यज्ञाऽ५य। ज्ञा-वोरमायाइ। गाइरागिरा। चा १ २ २ १ र $ १ २दाक्षारसाइ। प्रप्राश्ययमम्टनम,। जाता२३वा। हु २ २ २ ९ माइ। दात्साम । प्रायम्मित्रन्नशा२शसिषा उ। वा १ १ १ २४५॥ २५॥ ३५ भूतमिव प्रियमनुकूलम् ! [यश्च व्यत्ययेन त्वमित्यस्य वसादेशः (२,,८८)। अग्नयइति च कर्मणि चतुर्थी, क्रिया ग्रहणमपि कत्र्तव्यम् इति कर्मणः सम्यदानत्वात् । च शब्दश्च णिति (") निपातयेदर्थे वर्तते । दक्षस इति दर्दद्धि कणः अन्तर्भावित- एयर्थाल्लटि रूपम् । ‘चण् यो गान्निपातैर्यद्यदिहन्त-इति निघात प्रतिषेधः ()। तत्रायमर्थः- हे स्तोतस्व' यने इममग्निं गिरा स्तुत्या दक्षसे च बर्तयसि चेत् वयमपि अस्तत्वादि-गुणकं तं प्रशंसाम() ॥१॥ ३५॥ - IV भरद्वाजषिःयज्ञायज्ञीयम । (४)-शकाराभूवन्भयेनोयः सरबत्रभावने इतिभयः । (९)-‘तिशतिकः (८, १, २८) इति निधाते प्रन्नं *निपातैर्थदयदिहन्त कवि इक कविद्यययुक्तम् (८, १, २०jति निषेध इत्यर्थः ।। (०}–‘अमृतं,‘जातवेदसं, 'दशमे' बलबन ' ‘वः' लाम् 'मैं' आग्निम् यज्ञे यज्ञ

प्रियमिषमिष 'गिरा प्रशंसिषम्’ त्यमित्यशास्त्र”-इति वि० समतीर्थः ।

१म ख०, १म ऋ ०]
१५१
छन्दआर्च्चिकः ।

अथ द्वितय। भर्गऋषिः। २ १ २ २ ! २ १ २ ९ ३ १ २ पाडि ने अग्नएकया पाहू३त द्वितीयया ।। २ २ २ २ २ १ २ १२ १ २ २ १ २ पाचि गोभिस्तिदभिरूर्जास्यतेपादि चतखभिर्वसे२३६ ५ २ ४ ९ ४ ॥ १ २ १९ | पाक्षिन-अग्रएकया। पाक्षियुत । द्वितीया°या २ । पाद्दिगीर्भिस्तिभिःअत्रेयितारःई। पाद्विचनौ । १ ३ र १ २ ३। होडवा । टभिर्वा२३सा३४३। श्री२३४५ई। डा ॥ २६ ॥ हे ‘अग्ने ! ' 'नः' अस्मान् ‘एकया' () ऋचा गिरा ‘पाहिरण । ‘उत' अपिच । द्वितीयया' ()ऋचा पाहि पालय । तिसृभिः २३ उत्तगच्चेि कस्य १, २, ४, १ । | भरद्वाज षिः, कानयशम । (१ः--इन सब या, तृतीयानिर्देशात् तनः मन्निति बाघ५ .इति दि९ ।। २.--'यऊ शहा य' इति बि७ । ।

१५२
[१म प्र०,१म अ०
सामवेदसंहिता ।

५र २र I दिनअग्रएकयाईए। पा। लुइ। उ। ता। । पा २ १ २ १र द्वितीयाया। पाईदगा३४इभीः। तादूद्भीःऊ २ ॥ २९ र जोग्यातो। चौधे२३४वा। पा२३४चिञ्चद्द। चनाखभ। ३ र औछौचेस्२४वा। वा२२४सा ७। एचियाउँछ। ५३ ।। खT ॥ २७ ॥ ४र ३ ४र ५ र २ २ १ [ पाइने अमर । कया। पार२४। द्वियुतद्विती। ९ २ २ ५ ५ ४ २ ४ ३ ४ ३ ४ ५र र याया। पाक्षिगोर्भिस्तिभिरूर्जाम्। पाइपादो इचारिता-४ । च ओवा। भिवंसी। उपार२४।२२२६ १ १ ९ १ १२ १ १ ५र ४ ९ २ २ गीर्भिः () स्तुतिभिः ऊर्जम्अख़ानां (४) वलानां () वा II भरद्वाजऋषि, नामधम । A TII भरवाजऋषिः, कात्तवे शम् । (२-९-यजुसामसञ्चभिःइति वि० ।। (४)-निवच्चै ९, ०, सप्तदशानन्तरं पठितम् ऊर्क -क्षति।

(४)- निघण्ये दिीय-चैकविंशनिर्भममति ।

१म ख०, १म
१५३
छन्दआर्च्चिकः ।

अथ ततय।। शंयुऋषिः *। २ १ २ २ १ २ २ १ २ २ 4A १ २ २ ! २ दृषद्भिरग्ने अर्चिभिः श्रुण देव शोचिषा। भरद्वाजे १ २ २ १ २ समिधानेयविष्ठ रेवम्पावक दीदिचि ॥२॥। २७ हे ‘पते !' स्वामिन् ! तथा 'पाहि। हे 'वभो !' () वासक ! अग्ने ! ‘चतसृभि:' (°) गर्भिः 'पाहि ॥ २ ॥ ३६ है 'देव !' दानादिगुण-युक्त ! ‘यधिष्ठ' युवतम ! 'पावक' शोधक ! अग्ने ! ‘शुक्रे ण्' निर्मलेन “शोचिषा' तेजस ‘भरद्वाजे’ २७ नास्तयमुत्तराचि के । १८ e = ९)---‘लुप्तमत्वर्थञ्च नद दण्ब्यम - ‘बम' हे धनवम " इति वि०। (१ )–‘गयज्ञः-अभ निगद सवक्षाभिः -इनिवि०। ऽर्भिर्देन' ‘उप यजुथ' नि भर्भ पार्थक-श्रवण । निगदतुःवेदानां व थियो भrधनोये तु अक्-माभान्य समवसेय यणमिति तस्यापि यजम मरषवचारी जैमिनीयद्वितीयाधाय प्रथम पादजात पवि शददिमन-मृचामधिकरणमासादे च द्वितीयप्रथम प्रयोदश करणे अपरिम्कटः । ‘प्रोश योगमादय,'भ्रषर्विषयमादर्श,'मदग्नोग विदर' इत्येवमादयः, परः संबध मार्थसन्वाः निगदः ॥ 1 ‘तुण्यायोगर्भम् -इति णि० ।।

२ २ क,

१५४
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ १ २र र १ २ २ १ ४ र I वृद्धीरनेने अर्चिभिर्चा ऽ। ऽक्राइणदेवशोचिषा १ २ २ १ २र १७ भरद१*२२ । वाइवाइ । समिधानःयाविशि र १ १ १ २ यियाम्। चेवाबद्द। रेवात्पे१वा२३ । चेवाश्चइ। का दोदिदि । इडाभा२४३ । झ२३८५३ । डा ॥२८॥ ५ २ १ २ रे र १ २र १ I वृद्धङ्गिरनेअर्चिभाईं। शुक्रइणदेवेशोचिषा। भरा १ द्वा१*२३। ओखा। समिधानः। याविष्टिया२३ ।। २B २ ९ श्रोश्वा। रेवान्पा१वा२२। श्रीवा। कादादिवि। इडाभाष्ठ३। ओ२३४५इ। डा ॥ ३० ॥३७ अस्मद्भातरि () ‘समिधानः() समिध्यमानस्त्व’ ‘हद्भिः'। महद्भिः स्तेजोभिः 'नः ' अस्मर्दथं ‘रेवत्' (P) धन-युक्तं यथा भवति तथा ‘दीदिहि' (५) दीप्यस्व ॥ , I अनयोः भरद्वाजदृषिः, पृश्निनाम । (९)--अचि ययातिति बि• ।। (२)-‘प्तछि योधं यानस्-इति वि० ।। (२-‘थेर्मते गझलम् (,१९, २४)इति कात्यायन-वचनात् शिवम् ।

(५)--दीधि) छन्दमा नोः रूपमिदम्।

१म ख०, १म
१५५
छन्दआर्च्चिकः ।

अथ पथ । वसिष्ठऋषि । २ १ २ २ १ २ २ २ ९ १ २ त्वे अने खातृतः प्रियासः सन्तु सूरयः । यन्तारोये २ १ २ २ १ २ २ १ २र २ ९ २ मघवानो जनानामूर्व दयन्त गोनाम् ॥ ५ ॥ ३८ “रेवत् पावक”-इति छन्दोगाः । ‘रेवन्नः शुक्र दोदिहि । द्युमत् पावक-इति बढंच) ॥ ३ ॥ ३७ हे ‘अग्ने ? स्वाहुत’ यजमानैः सुदुभिः हुत ! ‘व’ () तष ‘सुरयः' प्रेरकः स्तोतारः () ‘प्रियासः(२) प्रियाः ‘सन्नु' भवन्तु । किञ्च । ‘ये’ ‘मघवनःधनवन्तः ‘यन्तारः() प्रदातारः जनानाम् अस्मदीयानाम् ‘जर्यम्’ समूहम् । ‘गोनां' (') गवां ---



- --- - - --- - - - ३८ नास्तयमुत्तरार्चाि के । २० ()-युप्रदः परस्य षटैकवचनस्य ‘सुपं मु लुक् पूर्वमवर्णी -था।Iडयासः ९ (०, १, २e"ति -भावे "शे च्छन्दसि बलम् (, , ००)"इति वा देने पररूपे पम् । ७ (२)–शेतृनाम स निघण्ट-लूतोपगोडसे षष्ठम् । (९)-'कुकभरसक (०, १, ५०)इत्यस् मुकि रूपम । (-इति वि० ॥ ४)-'च तिभिडेबिभिश्चोयुगो

(}–"शोः पादान्ते (९, १, ४०) "-ऽति इति हपम् ।

१५६
[१म प्र०,१म अ०
सामवेदसंहिता ।

१ ४र र २ १र र १९ २ I त्वेऽ२३प्रेखाकृतघउ। प्रियासः सन्तुसूरयः। यन्ता २ ४ ५र ४ ५र ९ १ ७ रो°या२३४इ । मघवानोजना। नाम। जवंदया२३ १र र चा। तगोनाम। इजा२२भा२४३ । श्र२२४५इ । डा ॥ ३१ ॥ ३८ च ऊर्ष’ (6) समूहं ‘दयन्त' प्रयछन्ति, तं च तव प्रियाः सन्विः ति' पूर्वेणान्वय() ॥ “ऊर्धेम" इति छन्दोगाः। “ऊर्वान्" इति वचाः ४॥ ३८ अथ पञ्चमी । भारद्वाज घिः । २ २ १ २ ३ १ २ २ १ २ ३ १ २ १ २ अग्ने जरितर्विश्पनिस्तपानोदेव रक्षसः । अप्रोषिः वान् य्वपते मयशसि दिवस्पायुर्दूरोणयु॥ ५ ॥३८ २ १ २ ९ २ २ १ २ २ २ - - - - - - - उरोराङ्गिरसस्य साम । ३६ नास्तीयमुत्तरार्चिके । २१ ()--अमिति नित्यबहुवचनान्नस्य मडवाचकयोरुशब्दस्य आन्दसैकवचने:सि वाम्यसि (९, १. १०५)' ति सबन्धात् पूर्वरूपाभावे सहित-दोषं च रूपम् ।

(७) स्त्रीयाम गवां मखरम् भवनम्घथेमार्चः सि० सम्मतः।

१म ख०, १म ]
१५७
छन्दआर्च्चिकः ।

५ ५ ४ ५ ४ ५ र ४ । अजरितर्विश्पतिः। औड्वा। एचिया। चाउ। २ र १र र छ १ २ तपानेदेवरक्षसः। अप्रोषा?इवान्गाईपता३इ । भाचारस। दिवाः। पायौवओोर२४वा । र ३इइ । दुरो!णयूः। च!ई। डा ॥ ३२ ॥ ३ ४र ३ ४ ५ ३ २ १ र र ५र ४ ५ I । अग्नजरितर्विश्तो३। ता२३४पानोदेवर। क्षसाः। १ र र र २ २ १ १ १ नापानोदेवरक्षस। अप्रोषोतवान् । युद्धपताइ । माच २ ५ २ ९ ४ ९ १ १ १ ११ अ२२४सी। ओष्ठय. चर्चाइ । दिवस्पायू३३४५।। २५ ६ २ २ १ २ १ ९ १ १ १ ३ ४ २ ९ ओष्ठया। झ्झीइ । दुरोणयू२३४५ः। श्रेष्ठ । इन्चा ३४३ई। ओ२३४५इ। डा ॥ ३३ ॥ ३८ , हे ‘अग्ने ! देवं !' ‘जरितः स्ततः '}म्तयेत्यर्थः । ‘विश्पतिः ’ प्रजानां (६) पालक ‘रत्रस’ राक्षसानां ‘तपानः सन्तापकः I, II अनयोः गौतमऋषिः, पौरुमङ्गम् नाम । - (१)-निघण्टु हुनौयचतुर्दशे तिकर्मसु 'अरति’-इति मन्नभः।

(२-नि० २. २. मनुष्य नामस विशनिषष्ठम् ।

१५८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ षी । प्रस्कणुऋषिः । २ २ १ २ २ १ २ २ १२ २र अग्ने विवखदुषसश्चित्रश्नाधो अमर्य। आदाशुषे ३ २ ९ २९ २ १ २ २ १ २ जातवेदोवद्धा त्वमद्या देवाउषधंधः॥ ६ ॥ ४९ ‘असि'। हे छहपते' यजमान-छहस्य पालकाने ! त्वम् ‘अप्रो- षिवान्' यजमानस्य छहमत्यजन् ‘महान्’ अतिशयेन पूज्योऽसि । ‘दिवः ' य लोकस्य ‘पायु’ पाता । ‘दुरोणयुः' (२) यजमान- ठहस्य मिश्रयिता सर्वदा वर्तमानः इत्यर्थः । तादृशस्त्व महानसीत्यन्वयः (१) ॥ “तपान’ ‘तपान”-इतिपाठ। ‘गृहपते” “शुद्धपतिः’इति च ॥ ५ ॥ ३६ हे 'अग्ने ! त्वम् ‘उषसः उषोदेवतायाः ( ) सकाशात् ४० उत्तराच्चिकस्य ८, १, ६, १ । (२/-'दुरोण-ति गृहनाम मि० २, ४, ८), तद् यशति सुदुरोणयुः (पा ३, ३ १७०-इति वि० ॥ (४) ‘था बिपतिः राक्षसान् नपानः सुहानसि, यश्च अप्रोषिवान्यश्च दिवस्पायु, घव रोचयु, तं लां चे अग्ने ! जरितः ! देव गरुपम ! स्तौमति ' वि० शतोषथः । (१)—षानामके च हे देवते। या मेधादुदकादि विवासथति स वायची शकि

रकचिदेवनासु चतुःषडिमा ; या तु षष्ठेः कालिकर्मयोपमिति नियतमविइ,

१म ख०, १म ]
१५९
छन्दआर्च्चिकः ।

। १५८ ५ र १ ९ I अनेविवाघउ। खरदूषसाः चात्र२३वा ९ २ इ। राधोबाइअमाती३ष्ठया। आदाशुषे२ । १र २र जातवेदः। वहातू१वा रम्। अद्याइदा२३दवाए एर र उषः । वू २धा२४औदोवा। हुवेवसूर३४५ ॥ ३४ ॥ ४ ५ २ १ र २र १ र । अनेविवस्वदुषासाः। चित्रश्राधोश्रमात्र्तिय। १ र १ ३ र श्रादा१षर। जातवेदः । वदत१वा २म्। अद्यादा ५ र २ २ र १ । २३इवाश्। उषः। बूधा२३४औडवा । विदावस १ १ १ १ २२४५ ॥ ३५ ॥ ४९ ‘राधः(२) धनं “दाशुषे' (९) हविर्दत्तवते यजमानाय ‘आवह' () - - -


- - - -


- -- I, J[ अनयों जामदग्नषिःमाण्डवं नाम । सा सुखी, थ-स्थान-देवतासु तनया ( भेदेष नि हापयेतोचभादगन्तयः ; नवा । एकादश-चतुर्थ-द्वादशै; द्वितीया द्वादश-प्रथम-पञ्चमे । ७ (९)-धजनमत अष्टादशममम् -नि०२, १० ।। दद्यानिति (, , (२)-तृतीयविंशे दाति दानकर्मठ द्वितीयम् । निघण्ट १२) मिडम खननम्, तस्य चतुर्थे अपमिदं दशषे इति । ३, १३५दीर्घः

(४) बहाइमि मन्त्रं ‘श्वचमस्ति इः ( ) इति ।

१६०
[१म प्र०,१म अ०
सामवेदसंहिता ।

। अथ सप्तमी । दृष्पाणिऋषिः ।। १ २ २ २ २ २अ ३ १ २ २ २ त्वन्नश्चित्र ऊत्या वसोराधाशसि चोदय। अस्य ३ १र २र ९ १ २ ३ २ ३ २ ३ १र ४ २र रायस्चमनेरथीरसि विदा गाधन्तु चे तु नः ॥४० आनीयप्रापय । सोऽग्निर्विशिष्यते । 'अमत्ये मरण रहित ! हि ‘जातवेदः' जातानां वदितः ! कीदृशं राधः ? ‘विवस्खत् विशिष्ट निवासोपेतम् । ‘चित्रं’ नानाविधम् । किञ्च । ‘अय(२) अस्मिन् दिने ‘उषधंधःउषःकाले प्रबुद्धान् देवानावह () ॥ ६ ॥४० हे ‘वसो' वासक ! अग्ने ! चित्रः' दर्शनीयस्त्वं ‘जय () रक्षया सह ‘राधांसि ’ धनानि 'न:’ अस्मभ्यं ‘चोदय' प्रेरय । ‘अस्य’ लोके परिदृश्यमानस्य ‘राधःधनस्य त्वं ‘रथः () ४१ उतरार्चि कस्य ८, १, ३, १ ॥ ()- पद्य इति निपानथ च (६, ३, १४ई-इति मन्त्रे शेर्घः। (५)- हे अमथ , जातवेदः, यने ! राधः खरूपं विवखत् तससां विवासमकरम् उषसः खभतं चित्र विचित्र पथ मा यतिः, अन्यांय उषगृधोरेवान् दाक्षे यक समय आय वम आय-त्यर्थं वि० सम्मतः। (९)-भवनेः रूपम् ऊतिथुनोत्यदिना सिद्धम् । १झाएँ नृतघ (, ३, ४)।

(२)- रणजिप्ति रंहते रूपम्, रंशतिधा गतिवकर्मसु पञ्चविंशतितमः-नि० ९, १४॥

१म ख०, १म ]
१६१
छन्दआर्च्चिकः ।

१६१ १५र २ १ २ । त्वन्नाश्चित्र ऊत्या । वसोराधा। सिचोदा?या२३ १ २ १ २ १ २ आस्योरा२३४याः। त्वमग्ने। रथाइरासाद। वोद्गा २ १ २ ४ ५ २३४धाम्। तुचा२२चाइ । तुना। औदोवा। दो ! इ। डा ॥ ३६ ॥४१ असि ' रंहिता नेता भवसि । अतः कारणात् अस्मभ्यं धनानि प्रेरयेत्यर्थः। अपिच ‘नः । अस्माकं ‘तुचे ' [अपत्यनामैतत्। (नै०२,२,१) अपत्याय अपतन-हेतु-भूताय पुत्राय ‘गाधं प्रतिष्ठां () ‘तु' क्षिप्र' (६) ‘विदाःलभय () ॥ ७ ॥ ४१ 1 भारद्वाजऋषिः, गाधम् । .. ष इट बिव रखाकारः -“रथी-गदः मारवियाचौ, म इह प्ररकत्वमामन्यात । प्रयतःप्रेरयिनामि दातमीत्यर्थः ।। (२)-“शाधशब्दोऽथमवायमुदकमित्येवमादिषु प्रयोगेषु उदकमध्ये या । भूमिःपाद योराश्रयम् प्रतिपद्यते, तस्याः वाचकः ; इ४ तु स्थानभमन्यादात्रथस्थान प्रयुक्तः। इति वि० ॥ (९)-'तु-इति पादपूरणः" इति वि० ।। . (४)–*विद वेत्थ जानचिशनेभा व दामं लक्ष्यते, देवेन्यर्थः-तिणिः

  • इति ग्रामं गेय गर्ने प्रथमःप्रपाठकः ॥१॥

२१क.

१६२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथाष्टमो । (विरूपदृषिः) २ २ ३ २ २अ २ १ २ २ १ २ १र २ त्वमित्सप्रथा अस्यग्ने वातीनः कविः। त्वां विप्रासः ३ १ २ समिधान दीदिव आ विवासन्ति वेधसः॥ ८ ॥४२ १ र २ I झउत्वमित्सप्रथाअसिझउ। आनेत्रतः टनाः ९र २ १र २र १ २र कवार२४इः। दाक्षेद् । त्वांविप्राः समिधा । १ ९ '। नादोदिवा३४५। चालुइ। आविवासाच्चाशेरनिवो २३४वा। धाथ्सचाइ ॥ १॥ | । त्व वाईमे। इशप्रा२थायासीइ । आ२३४ ॥ ।। १ र २ १र पर आग्नेत्रतः। ऋग:कF१इः। का२३४वाः। त्वांविप्रासः हे ‘प्रग्ने'! ‘व्रातः रक्षक ! ‘ऋत' () सत्यभूत ‘कविः । १ I, II अनयोः गौतमम् नाम । ४२ नास्तीयमुत्तरर्चाि के । २२ 4

(१)- -घ्नमिति सत्यमसु षष्ठम --नि०३,१: /

१म ख०, १म ]
१६२
छन्दआर्च्चिकः ।


अथ नवमी । (Gनःशेपऋषिः । १ २ २ १ २ २ १ २ ३ १ १ २ आ नो अश्वयोवृधयिभ्यावकशयम्। राखा १ २ १ र १ १र । समिधा। नादोदिवौ। दा३४इवाः। आविषासा३ १र । तिवेधाःसाध३ः। ओ२३४५६ । डा ॥२॥ ४२ क्रान्तप्रशः () ‘त्वमित्’ ) ‘) सर्वतः ६(त्वमेव सप्रथाः' (पृथुः ‘असि’ भवसि । हे ‘ समिधान' समिध्यमान ! हे ‘दीदिवः ’ दीप्ताग्ने ! (") ‘त्व’ ‘विप्रासः' (६) विप्राः मेधाविनः (९) विधातारः स्तोतारः ‘अविवासन्ति' (१) विचरन्ति ॥८४२ खां --





८ ८ (९)--कविरिति मेधावि नामसु दशभw-नि• २, १७ ।। (“‘दिनि पादपूरणः"वि० ।। (७ )-प्रथतेरनुनि रूपम् बिशे ने इत्यर्थः । “सुप्रथाः भवं तः पथः" ति १० ५, ९ , ८ ।। (4)–शौदिीमं तद् विद्यते थ” ति मतुपि ‘इन्दभरः ८, २, ११)-इति वलं दीदिवत्, तस्य समोधने ‘भतुबसोमःमबु बदभि (८, ३, १' इति चत्वं रूपम् । “दागबम्"इति वि० । (२)—विप्र ति मेधाविगमसु प्रथमम्--गि २, १५। चसुकि (०,१,) कप । (९}-वेधःशब्दो विधातृपथीथः प्रसिई, विधामू पदं च सेधविआम ङ यथोदशम्; इह लोखर्थप्रतिपादकः । "वेधसः मेधाविनः ऋत्विजः"इति वि० ।।

(८)-बिजासनानि परिचरण करें तु धन्यम् - नैि० ३,५

१६४
[१म प्र०,१म अ०
सामवेदसंहिता ।

३ २ २ १ २ २ १ २ चन नुपमाने पुरूवुड्सूनीलो सुयशस्तरम् ॥८४३ २ ४र ५ र र ४ ५ २ २ १ १ १ । आनोअनैवयोवृधम् । ए३४। रया३४५इम्। १ १ ७ १ र २ १ २र र १ ७ पवाकाशासा२३याम् । राखाचनउपमाते। पूरु २ १ शुचा । सुनाइताइवाइ । यशस्तराम्। औ२३ ५ ॥ शेवा। ५ । डा ॥ ३ ॥४३ है ‘प्रम’ ! ‘पावक' शोधक ! 'वयोवृधं ' अत्रस्य वर्धकं ‘शंस्यं' स्तवन्तं ‘रयिं धनं ‘न’ अस्मभ्यम् आभरेति शेषः। आहृत्य च हे 'उपमाते ! उपास्मत्समीपे मातिधृतमित्पापमाति, हे तादृश ! अग्ने ! () ‘न’ अस्मभ्यं ‘सुनीती ! सुनीत्या शोभन- नयनेन () ‘पुरुस्पृहं' बहुभिः स्पृहणीयं ‘सुयशस्तरम् ' अत्यन्त- स्वभातं कीर्ति-धनं 'रास्ख़' () देहि ॥ ४३ नास्तीयमुत्तरार्चिके । २३ | अग्निऋषिः, आयुगे। () "उपमा तिः ज्षमता लिभीता.नस्य स क्रोधनम्. ये उपमाते! शष्टः ! इत्यर्थः । एतदुक्तं भवति-- लभेथाम्नक खाया, बसैवास्मभ्यं शरीरस्थित्यर्थः धनं देहोत्यर्थ”इति वि० । ()-भनिशम्यमार्गे वचनःतञ्जादियं तृतीया, सुनीत्या सुमार्ग हा प्रतिप्रशदिने न्यः"-इनि वि० ।

(२)-निदन कर्म सु चतुर्थ नि• २. २ ॥

१म ख०, १म ]
१६५
छन्दआर्च्चिकः ।


घथ दशमौ । सोभरि षिः । ९ उ ३ १ २ २ २ २ १ २ १र २ २ १र योविश्वाद्यनवसुहोतारमन्द्रीजनानाम। मधेन्न २ २ १ २ ३ १र २र ९ २ १ ९ X पात्र प्रथमान्यस्मै प्रस्तोमायं गन्तूर्ये ॥ १० ॥४४ र २५र ५ ५र ५ 1 योविश्वाद्यनवसू। चैत २मत्रो । जना १र र र नाम्। माधो रौंपा २। बाप्रथमान्यस्मै। प्रास्तो२ २ १ माया२३। तुवी२३४वा। गाथेयोफ्रेंच ॥४॥ । योविश्वाद्यतेवसूचउबत।२। मांटू २। ५र र र १र जनानाम्। अवा। ओवा। माघी पारे। प्र १ २ थमान्यस्मै। औौवा। औवा। प्रस्तो २माथा२३। तुवे २३४वा । प्रार्थयेटुंचा ॥ ५ ॥ ४४ “सुयशस्तरं-“खयशस्तरम्”-इति पाठौ ॥ ८ ॥ ४३ ४४ उत्तराच्चेि कस्य ७. ३. ५ १ । , । | अनयोः अग्निऋषि, हरीनाम ।

१६६
[१म प्र०,१म अ०
सामवेदसंहिता ।

श्र र र रे रे र ५ १५ ९: १र र III येविश्वादयतेबखेधाओदाईं। होतारमंऐोजना १ १ ७ २ ९ १ नाम्। ओो३आ। ओटघ२३४म३४धेर्नपा।। प्रथ २ ९ २ २ ९र २ मानायस्लाइ। श्रद्ध। और हा३२४। प्रतो२४माया २ १ ३। तुव२३४वा। प्रार्थयेईदाइ ॥ दृ॥ र १र र V योविश्वाद्यतेवसुई। वेतामंद्रजनानाम् । मा धनपौ । वा। प्रथमान्यस्मै। प्राओ१ माथौ। १र १ २ २र र वा२२ । त्वग्नये । इडारभा३४३ । ‘३४५ इ । डा॥ ‘शेत’ देवानामाश्वात ‘मन्द्रः’ मोन()यः अग्निः ‘बिघा’ () सर्वाणि 'वसु' () व नि धनानि ‘जनानां () जनेभ्यः दयते' III, Iv अनयोः अनि ऋषिः, दैर्घश्रवसम् । (४)-'मदि' र्तिमोद मद खन कान्नि शनिपु-त्यस्य् रूपम्। ‘अन् ,ल". इति बि० । (२)-सुपां स चागित्यादिना (, २, ३३) शत्र आले कृपम्। ()--"एकवचननिदं बहुवचन स्त्र स्थाने"ति वि० । परं, ‘सुपां तुलुगिति (०,१, २९) सङ्घयि सिति । (४)-'चतुर्थथं बलं इन्दसि ।. ३, १२' एति पडी। वि० भने त अनाभां ,त्य-

त्य यमन्वयः ।

१म ख०, १म ]
१६७
छन्दआर्च्चिकः ।

इति चतुर्थी दशति । प्रयछति । तस्मै ‘अस्मै’ अग्नये ‘मधोः () न' मदकरस्य सोमस्येव प्रथमानि मुख्यानि पात्र' पात्राणि ‘स्तोमः स्तोत्राणि ‘प्र यन्ति गछन्ति ॥१०४४ इति सायणाचार्य-विरचिते माधवये सामवेदार्थप्रकाशे इयाथाने ४ ॥ प्रथमाध्यायस्य चतुर्थःखचडः ॥ अथ पञ्चम-खण्ड मैथं प्रथम । वामदेवऋषिः) ६ १ र २र २ १ र २२ २ १ २ २ १ २ २ १ एनाबे अभिन्नमसेज़ेनपातमाहुवे। प्रियं ३ २ २ १ २ २ २ २ १ २ २ १ चेतिष्ठमरतिखध्वरं विश्वस्य दूतमदृतम, ॥१॥४५ ४५ उत्तरार्चिकस्य १, २, १३ १ । (७) सुएति इष्टपपदम्सि ' ने (. ५८) भाय थ वनमात्, इन शिङ्गव्यथेम ‘ति ३ ५

कृप ।।

१६८
[१म प्र०,१म अ०
सामवेदसंहिता ।

। ५र र र ५ I एनावेअशिन्नामसा। ऊनपा। तामा१ १ २र २ १ २ दुवे२। प्रायश्चेतिष्ठमरतिम। सुवाध्या१ २म। विश्व स्या१२। तामम्भृतम् । इडाभा३४३। श्र२ ३४५ इ। डा ॥ ८ ॥ ५र र र । एनावेऽग्निमसाहाउऊज्जीनपा। तामा १ २र २ १ २ १ङ्गव२२। हाउ। प्रायचतिष्ठमरतिम, । सुवाध्वT१ १ २ रा२३म। चाउ। विश्वास्थr१२३। हाउ। ताम- मृतम् । इडा२३भा३४३ । श्र२२४५इ । डा ॥ ८॥ HI1 एनावोञ्जलिमेनमसा। ऊीनपातमाङ्वे । ५र ४र ५ ५ ४ ५ ४ २र १२ २ १ २ र १ २ प्रास्याम । चाइतिष्ठम। अरतिम,। सुवाध्या१ १ २ १ २ राम। विश्वास्या१२ ताममृतम् , । इडा२३भा २४३ । श्र२२४५ ई। डा ॥ १० ॥ --- l, I अनयोः गोतम टर्घिः, आग्नेयं नाम।

1

१म ख०, १म ]
१६९
छन्दआर्च्चिकः ।

र ४र "र ५ र ॥ र ४ ५ १ र २ र TV एना वे अशिन्नमसी। जोनपेवा। तामाङवे। प्र२३याम। चादतिष्ठम। रा२३तीम्। खध्वरम् । विश्वस्यादूताममृतम् । इडा२२भा३४३ । ओ२३४५इ। डा ॥११॥४ | ‘जर्ज:(') बलस्य ‘नपातं पुत्र ’ ‘प्रियम् ’ अस्माकं, ‘चेतिष्ठम्' (९) अतिशयेन ज्ञातारं प्रज्ञातरं प्रज्ञापकं वा । ‘अरतिं गन्तारं स्वामिनं वा ‘स्वध्वरं' सुयज्ञ, ‘विधव्रस्य सर्वस्य यजमानस्य ‘दूतम्’ ‘अमृतं’ नित्यम् ‘अग्निम्’ 'एन’ () एनेन ‘नमसा' स्तोत्रण '[ यद्यप्यत्रान्वादेशोनास्ति तथापि छन्द सत्वादिदं शब्दस्यैनादेश ' ]हे स्तोतारः ! ‘वः' धुमर्थम् ‘आहुवे’ (') आह्वयामि ॥१॥४५ II, IV अनयोः गोतमदृ षिः, मनायं नाम । (९)-“कई अन्नम्, न नपात पौवमू ; कखं पुनरम पद्य चैवः । । अनदि बलं जायने, बाअय्यमनर्ष आयते, र वमन रसश्च पवनभ"-इति विः । । (२)--चेनति प्रज्ञा-नाममृ तृतीयम्, नि• ३. ३। अथवा चितो म ने घस्य, तथि ‘इदमि (, २, ११w) तष्ठनि रूपम् । (२)-सुपां मुञ्चगित्यदिना तृतीयया शत्वे कृपम् । (४)- सप्रमरसं गजलकात् ६, १, २० ।। 1b

२२क, '

१७०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ द्वितीयं । भर्गऋषिः । १९ ३ २ २ २ ९ शेषे वनेषु मातृषु सन्वा मत्तीसइन्धते । अतन्द्रे ३ १ २ ३ २ २ २७ २ १ २ इयं वचसि इविष्कृत आदिद्दैवेषु राजसि २४६ ॥ ४ र र १ २ १ २र ४ । मातृषु। सांत्वामत्तीसःइन्धाः शषवन५इषु ताइ। अतंर्द्रद्दव्यंवदं। साइ । इवोरष्कारेश्वतीः। १ २र १ २ १ २र १ २ १२ आदिद्देवाइ । घुराजा२२सा३३ई। ओ२३४५इ । डा ॥१२॥४६ A हे ‘अग्ने ” ‘वनेषु’ ‘माटषु ' च ‘स्वपिषि' वर्तसे । तथा भूतं ‘त्वा' व ‘मतोस’ मनुष्याः । अध्वर्यादयः मन्वनेनोत्पाद्य ‘समिन्धते ’। पश्चात्प, वस्त्वं ‘अतन्द्रः अनलसः सन् ‘हविक तः यजमानस्य ‘हव्यं हविः ‘वहसि' देवान् प्रति । ‘आदिद’ अन- न्तरमव ‘देवेषु' मध्ये ‘राजसि' दीप्यसे (') ॥ ४ई नास्तीयमुत्तरार्चि के २ ४ I मतमऋषिः, दैवराजम् ।

((- ‘घने " अश्वम्.अतन्द्र' बनलस , देवग प्रति ‘इयं' सुबि, ‘अविष्कतः

१म ख०, १म ]
१७१
छन्दआर्च्चिकः ।

अथ सतीया । सौभरिष्ठ थिः । १ २ २ १ २ २ १ २ २ १ २ ३ २ २ १र २र २ २ १ २ २ १ २ अदर्शि गातुवित्तमेयस्त्रिन् व्रतान्यादधुः। उपेषु जातमार्यस्य वर्धनमग्निं नक्षन्तुनेगिरः॥ ३॥ ४७ अदर्शि गातुवित्तमाधं । यास्मिन् व्रतानि यादधुः । ५ १ २ १र १र १ ९र २ १ २ अपोषु जा२ । झाश्च । तमारि यस्य वर्धनम्। अग्र २ ९ इनशा। चाच। तुनोगिरः। इडाभा३४३ श्रो३ ४५इ। जो ॥ १३ ||४७ ‘मात्दृषु", ‘मात्रोः-इति पाठो । “चव्यं, "चव्य- इति च ॥ २ ॥४ई ‘यस्त्रिन्’ अग्लो ‘व्रतानि कर्माणि () ‘अदधु’ यजमानः ४७ उत्तराधेि कस्य ७, १, ११, १ । I कौशिकऋषिः, गाथिनम् ।। यिण सड नियमायाः ,नौथ 'बहूमि', देवेष' राजनि घ-‘मर्लभः तं भर् 'शेषे' अपत्याय, ‘आतष' धातोनिमतृभृनेषु ‘वनेषु' उदकेषु उदकार्थश्च भमिथने- इति वि०सुमनोर्थः । शेषइति अपय-नासमु षष्ठम्, नि ९ ९, २; वर्गेत्युदकगामसु गवनम्, नि• १, १९ ॥

(१}–जमिति कर्म- गभस् मम म, निॐ २, १॥

१७२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ यथथ ॥ मनुः प्रार्षेयतं । ९ २ ३ २ २ १ २ २ १ २ २ १ २ २ २ ३ १ अग्निरुक्थे पुरोहितोयवाणेबवरध्वर। फेटचा २ २ २ २ २ १ २ यामि मरुतो ब्रह्मणस्पते देवाअवोवरेयम, ॥४॥४८ आहितवन्तः। ‘गातुवित्तमः (२) अतिशयेन मार्गाणां ज्ञाता सग्निः ‘प्रदरेि ' प्रादुरभूत् । किञ्च । ‘सुजातं सम्यक् प्रादुर्भूतं अस्य ‘प्रार्थस्य' उत्तमवर्णस्य वर्धनं वर्जयितारं ‘अग्निं’ ‘नः अस्माकं ‘गिरः' स्तति-रूपाः वाचः ‘उपो () नक्षन्त उप गच्छन्तु [नव गतावितिधातुः (*) ॥ “नक्षन्तु, नेगिरः-इति छन्दोगाः। "नक्षन्त नेगिरः -इति बह्वचाः ॥ १ ॥४७ - - - - - - - ४८ नास्तीमुत्तरार्चिके । २५ (२)- -आतुरिति पृथिब जामु षोडशम्, गि०२५ १ हे तत्स्यात् ताश्च सकतं भाषकता। बिबरशरस्त्र --केरे शब्द-इत्यस्य रूपम्, मातः शब्दयिता स तीणाम् उणरथिश, सं यो ईभि सगातुणित, अतिशयेन गतवित् गातुवित्सः , स मार्कचारथित रतिशयेण वेत्यर्थं :”। ()–“उप, उ, खु त्रयोपि पादपूरणः"इति चि० । ।

(४)-‘"अशनिः यानि" ति विः नश आफ्रिकर्मम् द्विषीषम्, निः ९, १८

१म ख०, १म ]
१७३
छन्दआर्च्चिकः ।

३ २ ४ ५ २ १ र २र १ २ २ । अग्निरुवथाइ । पुरोद्यद्दताः । ग्रावाणेब । विरा३ ४ । २ १ र वाराइ। चायामिमरुतोब्रह्मणस्पाता २ई। दावा२ २ १ आवा२३ः। वरो२३४वा। ण५योचाइ ॥ १४॥ २ २ ५ ४ [ 1 अग्रिरुचथाऔद्योदोबाइ । पुरौवोश्रो३४वा। चि ताः। ग्रावाणोब। चिरौवाऽ२४वा। ध्बरा । ऋचौथे २र १ र २ १ २ २ २ २ १ १र यामिमरुतोब्रह्माणस्याता २ई। दाइवा २आवा२३ । वरो २३४वा। णायोईचइ ॥ १५ ॥४८ ।। उक्थे स्त।त्र-शस्त्रासके 'अध्वरे' हिंसा-रहिते अस्मिन् ग्री ‘अनि' ‘पुरोहितः' यज्ञात्पुरतः उत्तरवेद्याम् ऋत्विग्भिर्निहितो- ऽभूत् । तत्र ‘ग्रावाणः समाभिषवार्थं पुरतोनिहिताः । ‘बर्हि' च पुरतोनिहितम् आसादितम् । एवं सामग्री सत्य है ‘मरुतः एकोनपञ्चाशन्मरुद्रण णः ! हे ब्रह्मणस्पते स्तोत्रस्य पालक ! एतनामक! देव ! हे ‘देवाः ' द्योतनादिगुण-युक्ताइन्द्रादयः ! 'वरेण्य’ वरणेयं भजनोयम् .अवः' रक्षणम ‘ऋचा' सृत-पर्यो।

, 1 अनयो वाईटुक्य नाम ।

१७४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ पञ्चमी । सुदतिष्ठधिः पुरुमौढबाष्कम्भोवा। ३ १ २ २ १ २ ३ १९ २ २ १ ९ ३ • अग्रिमोडियावसे गाथाभिः शरीरोचिषम्। अनि } १ १ २ २ २३ २ १ २ २ १ २ २ २ राये पुरुमोङः शुतन्नरोग्निः सुतये इर्दिः ॥शष्ठ स्तुत्या ‘' युषान् ‘यामि' मनुरहं याचामि () [याचतेनैं टि रूपम् । वर्णलोपश्छदसः (]॥ “मरुतब्रह्मणस्पतेदेवः-इति नौस्मंत्रित न छन्दोगान् पठन्ति । मरुतोब्रह्मणस्पति' देवान्-इति हितौयान्तत्वेन वचाः ५ ॥४८ हे 'पुरूमीद ! त्वम् () ‘अनिम्’ ‘अवसे ’ रक्षणाय ‘ईडिष' स्तुहि ‘गाथाभिः' गयेतिवाङ्नाम (,११३३ । मन्त्ररूपा




४८ नास्तीयदुत्तरार्चिके ॥२६ (१)-यासीति यश्चकर्मसु द्वितीयमति पठितम् (नि० ३. ९९, तदतने युग याथतेर्हषायासः कथं सद्यसति चिन्सनयम्'। ()- उक्थे अधरे पुरोहितमग्नि, , गर्मि, ग्भवतः, महारस्पतिः। अग बत्ययः सोकार्थः ।

(९)--‘हे धुरसौठ ! देशराजन् ! इति वि० ।

१म ख०, १म ]
१७५
छन्दआर्च्चिकः ।

५ ४ ५र ३ २ ९र ४र ५ २ २र १र २र I अग्निमडिशाश्” औौञ्चवा। आवसे। गाथाभिःश। १र १ र रोचा२३इषाम् । अनिश्ायाइ । पुरूमारइदो । श्रुतन्नरो। अघिसू२२दो। तयाच्छा२३४५६६५ई। १ २ १ १ १ १ १ द्या२३४५ ॥ १६ ॥४८ भिर्वाग्भि] कीदृशम् ? 'शीरशोचिषं' शयन-स्वभाव रोचिषं () तथा ‘राये धनाय ईडिष्व । ‘श्रुतम्()एनं नर' अन्येपि यजमानाः () स्तुवन्ति स्वार्थम् । तस्मात् ‘सीतये' () मह्यम् ‘अग्निः ' () लेयाभिपू सन् ‘छर्दिः’ छहं () प्रयच्छत्वित्येवं सदीतिः पुरुमीढं ब्रूते ॥ 1 पौरुमीढम् । २ ()-‘शीरं व्यापि, शोचिदीप्तिः ; यापिनं दोग्निर्थ मे शrशोचिःतं क्षीर- शोचिषम्, यापि दीप्तिमित्यर्थः। अथवा अठरात्मना चाग्रंथयो)या दोन्निर्थ य'-इति वि० । ‘यनुशथिनमिति या यानमिति वा" इति नै० ५, २, १४ \ १ अभ तेषंति भावः | () -श्रुतं विख्यातम्'इति वि० ।। (४)- मरपति मतु मामनु बहुवचनान्म’ चतुर्थ पद, नि० ९, ९ नरः प्रथमैक वचममिदं (नि• २, ३, २) द्वितीयैकवचनस्य स्थाने द्रष्टय भु, नरं नराकारम्, इति वि•। (४)-'शोभनस्य दामस्यार्थय' इति वि० ।। (१)-'शग्निः प्रथमैकवचनमिदं विनयैकवचनस्य स्थाने-इति वि० । । (९) अद्भिरिति यवना मसु उनविंशतितमभ नि० २, ५ । 'इष्टिः प्रथमैकवचन

मिरं चतुर्यैकचनस्य स्थाने एयम्, टेिंथ रथस्याद्यथेति'धावति वि० ।।

१७६
[१म प्र०,१म अ०
सामवेदसंहिता ।

०१म अथ षट्। प्रस्कण्ऋषिः । १ १ ९ श्रुधि युकणं वह्निभिर्देवैरने सयावभिः । आ सी दतुबर्दिषमित्रो अर्यमाप्रातर्यावभिरध्वरे ॥॥ २ १ २ २ १ २ २ १ २ २ १ २ २ २ २ २ एर I श्रुधीः। शै२३४। धिश्रुत्कर्णव। ह्निभाः। देवै व ९ १र २. १र र रन सयाबाभीः आसीदतुबर्चिषिमित्रोअयरमा । र १९ ५र र प्रातर्याश्वा३ । भाद्दाश्३४औशेवा। ए२३ । धर आ ॥१७॥५° ८ "अग्निः सुनये छर्दिः"-इति छन्दोगाः । अनि सुदीप्तये छर्दि-इति बह्वचाः ॥ ५ ॥४८ है ‘श्चत् कर्ण' श्रवण-समर्थाभ्यां कर्णाभ्यां युत ! अग्ने ! अस्मद यं वचनं ‘आधि' (१) शृण । यः मिनः देवच ‘अन्यैः ‘प्रातर्यावभिः प्रातःकालं देवयजनं गच्छद्भिः ‘देवै' सर्वैः सयावभिः। १ .......-----------------


-



५० नास्तीयमुत्तरार्चिके । २७ I काणेश्रवसम् , प्रास्करवं वा । (९)- “ त्र शफशजयघ वदसि (, ५, १९२/ -इति वेईिः ।।

८ २ =

१म ख०, १म ]
१७७
छन्दआर्च्चिकः ।

श्वथ सप्तमी । सौभरिषि ।। १र २ ३ २ २ १ २ २ २ १ २ १ २५ प्रदैवोदासेञ्जलिर्देव इन्द्रोन ममना है। अनु . ३ १ ९ २ १ २र ३ १ र २ ३ १ २ मातरं पृथियों वि वावृते तस्थौनाकस्य शर्मणि ॥७॥५१ ५ र र र ४ ५ २१ २ १ । प्रदैवोदासोगः। देवइंद्रोनमय्मना ’। अनुमा२२ ‘प्र।हवनोयाग्निना त्वया समान-गतिभिः अन्वे: बहिभिः' देवैः सह ‘अध्वरे’ क्रतु निमिन्ते ‘बर्हिषि' दर्भ ‘आसीदत’ उपविशत् । “श्रासोदतु बर्हिषि मित्रोऽर्यमा पुनर्यावभिरध्वरे"- इति छन्दोगा, "आसीदन्तु बर्हिषि मित्रोऽर्यमा प्रानद्या वाणो अध्वरम्'-इति बहुचाः ॥ ६ ॥५० ‘देवः, द्योतमानः इन्द्रः परमैश्त्रयं युक्तः (२) दैवोदाम ' दिवो ५१उत्सरार्चिकस्य , १, ११, ३ । । दैवोदासम् ।

  • ‘ममना"-इति अन्य स्थमध्यपाटो बहुपुस्तके

+ गानग्रन्ये सर्वे त्रेव प्रायः मङ्गना" इति अन्यस्य मध्य एव पाठः। (२–‘बकि भि वोदभिः देवैः शन्यैः धनिभिः 'इति वि० । (१) 'टि' परमैश्वर्यं तस्म। दोण झिकेर प्रत्यये रूपम् ।

२३क)

१७८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथाष्टमी । मेधातिथिर्मेध्यातिथिश्चोभावपी । [इयमैदीत्युक्तमेव] २ ३ १र २ २ १ २ २ १ २ २ १र २र अध यज्ञो अधवा*दिवोबृहतोरीचनादधि। ता। रंधृथिवींविवावृता । तस्थौना२२का। स्याश मणि। इडाभा३४३। श्रो३४५इ । डा॥ १८ ॥५१ दासेमाडपमानः ‘अग्निः’ ‘मातरं सर्वस्य लोकस्य धारणत् पृथिवी माता, ताम्, पृथिवम् ‘अनु (२)प्र वि वाढते' देवान् प्रति । हविर्वाद् विशेषेण प्रवर्तयति । यस्मादेनमग्निदिवोदासः 'मज्मना ' बलेन (३) आजुहाव तस्मादयम् अग्निः नाकस्य स्वर्गस्य शर्मणि ठहे () स्वायतन एव ‘तस्थौ’ अतिष्ठत् () “अग्निर्देव इन्द्रः" इति, “नाकस्य शर्मण"इति च छन्दग । ‘अग्निर्देवाअच्छ’ इति “नाकस्य सानवि' इति एँ बहु चा ॥५१

  • "अधमो’ इति अन्यस्थ-मध्यपाठ बहुपुस्तके ।

(२- 'यन्विनि पादपूरणः- ति वि० ।। (३) - संज्मनेति तृतीयान्नी बलना मसु पञ्चवंशतितमम् नि० २, ९॥ - (४) शर्मति टनम थोड़तमम्, नि० ३. ४ । इह वि०-'वैय नीश्वराः स भ असे न मेधाम् ४ पृथिवीं यतो यति. प्रतस्थे प्रतिष्ठते च, खं नैव बलेन गतो- त्यर्थः= पदार्थ इति । उथते-नाकस्य शर्मणि धुछोकस्य सम्बन्धिनि रहे, व लोक थटू टी तक्षिप्रम् गच्छतीत्यर्थः।।

५) ऋचि शु, जो न ः पादपूरणार्थण्वेते च न यास्यतः ।।

१म ख०, १म ]
१७९
छन्दआर्च्चिकः ।

२ १ २ १ २ क २ ९ २अ अया वर्धख तन्वा गिरा ममा जाता सुक्रतो। पृण ॥८॥५२ ४ ५ १ ९ I अधआ*श्रीवा। धवादा१इवा २: । ब्रुवतोरो २. चाना१दाधी२। आ। पौ । इौद्यो३। वा। वाईखन २ न्वा। गाइरा१ममा २। आजतासौ । इौचवा३४ ।। . च चाउवा३ । क्रतोष्ण२३४५ ॥ १८ ॥५२ हे 'इन्द्र !' ‘अध' अधुना () । ‘म' जमन्ति गच्छन्त्यस्या मिति मा पृथिव, (२) तस्याः सकाशात् । ‘अध वा' अपिवा व अन्तरिक्षात् ‘वहतःमहतः रोचनात् नक्षत्रेदप्यमानास्त्वर्गाद ग्रया' (४) अनया आगत्य । ‘अधि' पञ्चम्यर्थेनुवद (२) ' ५२ नास्तयमुत्तरार्चिके २८ I सक्रतवम ।

  • गान-ग्रन्थे प्रायः सर्वत्रैव ‘‘अधा"-इति अन्थस्यू-मध्य

एव पाठः । (१)--वदे प्रायः थथयो रैवम्, प्रथयने च धरय बछय, नयाचेसैव अन्न अद्येत्यर्थं अध, यथार्थं च धरेति। ध ध अनन्तरम्, अधुनेत्यर्थन फन्धः । (९)--श्वमेति पृथिवी-नामसु तनयमै नि०१, १ ।। (२/--“तथाच आधिपरी अनर्थको ( १, ४, ५३ )*: इति कर्मप्रय चमौथं गनिमश्र - भाषात ‘अतिमीते । ८, , ७० )इति निधनं न । १

(४)--छन्दसत्वादनादेशाभावे कपय् ।

१८०
[१म प्र०,१म अ०
सामवेदसंहिता ।

सामवेदसंहिता । [१म प्र०, १ म अ १ अथ नवमे । विश्वामित्रऋषिः । १ २ ३ २३ २ १र २र ३ २ १ र २ कायमानेबना त्वं यन्माद्रजगन्नपः। न तत्ते ३ १ २ २ १ २ २ २ २ २ ३ १ २ अनप्र ऋषे निवर्तनं यदूरे सन्निचा भुवः ॥ ८ ॥५३ ४ ।। र ४ २ १र २र र १ र २ । कायमानो५दनातुवाम् । यन्मात्तृरा। जागन २ र १ २ २ २२४पा । नतत्तेअमे२ । प्रमृषेश्चा३इ। निवात्ती३४ ‘तन्वा' (") तथा, विस्ततया ‘ममा' मद्या गिरा स्तथा ‘वर्धस्व’ द्वे भव । हे ‘सक्रतो ! शोभनत्रकर्मवन्द्रि! ‘जाता' () जातानप्रदीयान् जनान् अभिलषितैः फलैरापूर ()॥ ८ ॥५२ है ‘अग्ने ' ! ‘वना () वनानि काननानि भवितु' काय- -- --- --- --- ५२ नास्तीयमुत्तराधि के। २८ () -तथा शरोरेशेति वि० ।। (६)- जातेति सुपांगुलमित्यादिना (P. , २१) शमथवं रूपम । 'मा जातानि ममापन्यासि'इति वि० ।। (७)- .' ; ण प्रोणयेत्यर्थःइति वि। (९) शपामित्याने (१, १. ३१) पम्। 'वन पटं न बनावयवकाष्ठानि-

ति वि• • •

१म ख०, १म ]
१८१
छन्दआर्च्चिकः ।

२ १र ३ र २ १ २ ५ ५ ५म ख९, ८मी ऋ०] इन्दपार्मिकः। नाम् । यद्राक्षसान्। इहाभुवा। औडवा। ५इ। डा ॥ २० ॥ । एकाया। मानो। वनाठ३४वाम । श्रो। २३४वाम् । उद्वाचइ । औदछ३१इ। यन्माटरा । २ २ २ २ / २ ६ २ २ १ २ १ २ ३ २ ४ २ २ १ २ १ जागना२३४पाः। अ२ि३४पाः । उडुवार्चाइ । श्रोत्र ३१इ। नतत्तश्रा। शाइप्रष्टप्राइ। निवा२२४ नाम्। ता२३४नाम। उद्वाहाइ । श्रीड़२१इ। २ १ २ १ १ २ ३ ५ २६ २ ५ ।। यदूरसाम । इद्दा२२४वः । भू२३४वाः। उज्ञवाद्या इ। औ३२१२ । या२३४औचवा। ज२३४पा ॥२३॥२२ मानः (९) कामयमानः त्व' ‘यत्' यमकारणात् तानि विहाय मट्टः(३) मातृभूत । ‘प्रदः' 'ग्रजगन्' (५) अगः गतवनमि । , 11 अनयर काण्व नाम । (९)-“चायु पूजा निशामनयोरित्यम्य चकारस्य ककारापत्य रू पम् ' इति वि० ।। 'कायमान यायमनः कामयमान इत वा" इति में• ५, २. १५ ।। (९ - ‘मातरति प्रथम बयनन्त नदी नाम भु द्धते, नि• १, १३ } इल मातृरिति सुपांसुमित्यादिना (०,१, २९) शमि पूर्वमवर्णदौर्य न पम् । । (७ बर्न भने = २, ४.१). कोखदेः प्रथम पुगप, अञ्जनचन ययथेन ।

स्ल

१८२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ दशमी । कणऋषिः । १ र २ २ १ २ ३ ९ २ १ २ २ १ २ २ २ २ नि त्वामग्नमनुधे ज्योतिर्जनाय शश्वते। दोदेथ २ १र २र २ १ २ २ १ २ कणक्टतजातउक्षितेयं नमस्यन्ति कृष्टयः॥१०५४ अस्य प्रविष्टत्वाच्छान्तोवर्तसे । ‘तत् ' तस्मात् ‘त तव निवनं नितरां तत्रत्रे व वर्तनं, तेन च विनाशोल श्यते । सो ‘न प्रदुषे' [त्यार्थं केन् प्रत्ययः (*] न प्रमुच्यते न सह्यते । कुतः ? इत्यत आह । 'य' स्यात्कारणात् 'दूरे () सन्’ दूर अदृश्यतया वर्तमा मानस्त्व' 'इह' अस्मसंम्बन्धिवरणरूपेषु काटेषु ‘आभुवः' () समन्तात् भवेः [ मयनत् क्षणमात्रे णस्माकं समयं भवसि, तस्मात्तव दूरतोवर्द्धनम् अस्मभ्यं न रोचते ॥ ‘चाभुवः"इति "अभव’इति च पाठौ ॥ ८ ॥५२ । 2 हे ‘अग्ने ! ‘ज्योतिः' प्रकाशरूपं शखते' () बहुविधाय यज- == - - - - - - - - - - - ------------- ५४ नास्तोयमुत्तरार्चि' के ३० (2)–“तलथं तबै के केन्यवनः ३, , १४"इति द्वे । (१)- -पदकाररास्विव ‘दुः र'-इत्येवं पठन् ि। (७--वर्ष माने लुई (२, , ०) । ७

(१)- धर् इति नगशनामसु षष्ठम् नि° २, १॥

१म ख०, १म ]
१८३
छन्दआर्च्चिकः ।

५ र २ ३ १ २ र । नित्वामन इ । मनुद्द९३४धइ। ज्येतिर्जना । ११ ७ याशश्वाना २। दो। दाइ । थक। ।ऋतजा३ ।। २र १ १ ४ १ २ १ ५ तज९२४इताः । यन्नमस्या२३ । ताइड्२३४अ शेवा। टा२४याः ॥ २२ ॥ २ ५ र ४ ५ र १ ॥ ।। होवाइ। निवामग्नेमनुद्धे। वाइ। ज्योति- २ २ जनायशश्वते। इदंद१थक। णतंजा९३। तज मनाय ‘मनु’ प्रजापतिः () ‘निदधे' देवयजन-देशे स्थापितवान् । हे 'अग्न ’ ! त्वम ‘ऋतजातःऋतेन यज्ञेन निमित्त-भतनोत्पन्न Ab उक्षितः हविर्भिस्तपितः सन् () ‘कण ’ एतन्नामके महष मयि ‘वेदेष' () दोप्तवानसि । ‘यम् अग्निं ‘वष्टयः' मनुष्याः ‘नमस्यन्ति ' नमकुर्वन्ति स वमिति पूर्वत्रान्वयः ॥१०५४ !, I अनयोः मानवम । () - यामयच च मनुथ पित-दन्यदि मैगम २, १, १५ ।। (३ 'इक्षिप्तः मद्यानपचितः' इति वि०

४ दधिशेषपम ।

१८४
[१म प्र०,१म अ०
सामवेदसंहिता ।

५ र २२३४इताः। पनामा२३स्या । ताइवृ२४जेचे वा। टा२४याः ॥ २३ ॥५४ इति पञ्चमी दशति । नि साधणचा-विरचिते माधवये सामवेदार्थप्रकाशे इम्ययार्थाने प्रथमाध्यायस्य पञ्चमःखाड़ ॥ ४ ॥ - - - - - -- - - अथ षष्टं खण्ड मेयं प्रथमा । । वसिष्ठऋषिः । २ १ २ २ २ देवेवेद्रविणोदाः पूर्ण विवष्टासिचम,। उहा २ २ २ १ २ २ १ र ९र २ १ २ सिचध्वमुप वा पृणध्वमादिवोदेव ओहते ॥२॥५५ न = न + स = - - - - - - -

५५ उत्तराच्चि कस्य ७, १, १० ।।

१म ख०, १म ]
१८५
छन्दआर्च्चिकः ।

अथ शिषः अस्याउसरस्याथ कणुऋषिः । १९ १ २ २९ २ २ २ क २र २ १ २ १ १ २ १र प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता। अच्छा बीरं ¢र ३ २ ४ ५र २९ १र १ र १९ २ १ २ । देवोइवोद्रविणोदाः। पूर्ण विवह्नासिचम्। जब १ २र १ ४ १ १ १सिच २। बमुपवापृणध्वम्,। आदिदोदे। बओ २ र १ ते। इंजभा२४३। श्र२३e!ई। उ॥ २४ ॥ ५५ ‘विशो धननां दात (') ‘देवः अग्निः’ ‘व’ युभदीय ‘पूर्ण हविषा 'आसिच ' असितां च मुंचं 'विवष्ट' कामयताम् । अतः ‘उसि अध्य' वा' समन पात्रं । ‘उपपृणध्वं वा सोमं [ वा- शश्ये समुच्चयार्थे । ध्रु,वग्रहेण होतृ चमसं पूरयत च, अग्नये- समं प्रघळत चेत्यर्थः ] ‘अदि' अनन्तरमेव ‘देवः अग्निः ‘वः ' युआन् ‘ओोहते' () वहति । "विवयु" "विवष्टोऽति पाठौ॥ १ ॥ ५५ ५ई नास्तोयमुप्तशर्चि' के ।२१ I अग्निऋषिःद्रविणम् । (१)–६ विशनिति धमनामसु पञ्चविंशतिनसम् , नि• ९, १९१ (२)-ोधने घं थत-इति बि० । भारते प्रति साथ-भते बलोपग, मियर अन्ते मंहते ऽत्य स्ॐ, प्ररम्भव नथे एर्ग'शब्दशवं शरद । ।

२४क, •

१८६
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ २ २ १ २ २ २ ९ १ २ नर्वे पक्षिराधसं देवा यशं नयन्तु नः ॥२५६ ५र २ ४ १५ १ ५ २ १ ९ १ २ १ ९ १र 1 प्रैतु ब्रह्मणस्पतिः । प्रदाइविये। तुसूनृता: । अच्छा२वा२३४इराम। नये प। निराधा१साम देवा २या२२४म । नायट४औौचवा। तूर२४ ५ र र नाः ॥२५५६ 'व्रहण स्मृतिः(१)देवः ‘प्रीतु ’ अस्मान्प्राप्नोतु । ‘सूनृता’ देवी प्रिय -सय भूता वाग्देवता प्रैतु अस्मान् प्राप्नोतु । ‘देवाः ब्रह्मणस्प त्यादयोदेवताः 'केर' शङ्'निश्शेषेण ‘द्रे' प्रे' रयन्तु । तं ‘न’’ मनुष्येभ्योहितं । भक्तिराधसं ब्राह्मण क्त-हविषा पङतया दिभिः स ऋद्ध' () यत्र प्रति न अस्मान् ‘अच्छ' अभिमुख्ये न () ‘नयन्तु’ प्रापयन्तु ॥ २ ॥५६ =

= सम्पाद्यताम्

- - - - - -


1 अग्निऋषिः बार्हस्पत्यम् । (९) ‘प्रश्च चनं, तस्य पतिः खामोंति वि० ।। () fइनरशंभं प्रातःसवनम्, दिनाराशंसं माध्यन्दिनं सवनम्सकनाराशंसं • }दगम्। एष । नारश सपतिः पशु पण्सय, वणि सवनानि प्रमुरग; रषा सुथ गपति। रताभिः पक्तभिः यः साध्यते तं पक्ति-राषसम--इति भावः।।

३ - •थक न भभावमितुम्' इति वि० । ।

१म ख०, १म ]
१८७
छन्दआर्च्चिकः ।

अथ शती था। ( ऋषिः स एव ) ९ २ २ १ २ २ २ २ १ २ २ १र २ २ २ २ १ र ऊर्दै ऊ षु णऊतये तिष्ठा देवोन सविता। ऊ २२ २ १ २ २ २ २ १ २ २ १ २ २ ! २ वाजस्य सनिता यदस्त्रिभिवीषद्भिर्वि इयामहे ॥३॥५७ ९र र I ऊध्र्व ऊषुणाऊता२२४याइ । तिष्ठादेवोनसवि १ २ र १९ ७ ता। जङवा२२जा। स्यासनिता। । यादधिभो२ । वाघाङ्गोःवोव२। इथामा२३द्ध२४३इ । ओ३४५ २१ २ १र इ। उ ॥ २ ६ ॥५७ हे यूप[ यद्वा, यूपायकदारु- निष्ठाने ! ‘नः ! अस्माकम् ‘जतये’ रक्षणाय ‘जः ’ (') उन्नत’ ‘तिष्ठ' () - - - - -- - ५७ नास्तोयमुत्सराच्चि के (३२ । वशिष्ठ ऋषिः वीङ्गम् । (१)-‘ऊषति मन्त्रे षत्वं शत्व ८, २,१०० , ५, ९७ ) क, भु-भे ८ . नेह पादपूरणयवित्यय न याचत।

(२)--मनन तिष्ठ इत्यादयघाउ, 'नव पचतस्तिः (, २३, ११) इत्यतो दीर्घः ।

१८८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुथ" ।। सौभरिऋषिः । १उ ३ १र २र २ २ २ १ २ २ १ २ ३ ९ प्र येराये निनषति मर्तेयस्ते वस दाशत् । सवोर २ २ २ १ २ न्धत्ते अग्नउक्थशशसनं त्मना सदस्रपोषिणम् ॥४॥५८ तिष्ठ । ‘सविता () देवः ‘न’ यथा सूर्यादिवउन्नतस्तिष्ठति, तह ऊध्वः उन्नतः सन् 'वाजस्य’ अत्रस्य ‘सनिता’ (१) दाता भवि- यसि । ‘यद् ’ यस्मात् कारणात् “अञ्जिभिः () यत्नेन यूपमञ्जद्भि ‘वाघ:ि' यज्ञ' वहद्भिः ऋत्विग्भिः सह विद्यामहे। अन्नस्य , दानाय त्वां विशषेणा ह्यामःतस्मादत्रस्य दाता भवेति पूर्व त्रा न्वयः ॥ २ ॥५७ हे ‘वस' () वासकारने ! त्वां ‘यं ’ तव स्तोता ‘राये' -




- -



- - - ५८ नास्तीयमुत्तरार्चिके ॥३३ (२) —‘आदित्योऽपि सविसत्ययुध्यते, नथाच--सैण ये सुतोर्वन् हिरण, कषिरिदं खत प्रोवाच तदभिवादिन्येषां भथति'-इत्यदि ने० १०, ९, ८ ॥ (४) –‘शनिनिलाभतदियं नरर्थ-वतुर्या या आदेशः ०, १, २९ मानिनये । शभrथेत्यर्थःइति वि० ।। (५)-‘बड्-गुरु-प्रकाशकैन्दोभिः ति वि० ।

(१-३ वसोः प्रवक्षषषयम् "इति यि4 ।

१म ख०, १म ]
१८९
छन्दआर्च्चिकः ।

१८e घथ पञ्चमी । कण षिः । १ २ २ १ २ २ २ २ १ २ २ १ २

प्र वोयहं पुरूणां विशः देवयतीनाम। अनि

४ र र १ र १ र र I प्रयोरायाuइनिनोषता । मत्ज्ञेयस्तेवसोदाशत्। सवोरान्धा। ताअनड। वथशासिनम। त्मनासा २ १र ३वा । सुपोषा२२इण३४३म्। झ२४३५। डा ॥२ ॥५८ धनार्थ ‘प्र निनीषति’ प्रणेतुमिच्छति() ‘य' ‘मतेः मनुष्यः ‘ते’ तुभ्यं 'दाशत्' () हवींषि । प्रयछति । ‘सः मनुष्य ‘उकथशंसिनम्’ उक्थानां (९) शस्त्राणां शमितारम् ‘मना' (५) आत्मनैव ‘सहस्रपोषिणं’ बहुधनम् ‘बीर्पुत्र’ ‘धत्ते’ धार यति (१) ॥ “प्र योराये निनीषति’ ‘प्रयं राये निनीषति"इति पाठौ ॥४५८ - - --


I आङ्गिरसऋषिः, वैस्वर्यसम् । (९)प्रकर्षेश पूर्वस्य दिशि बाङवनीये चात्मन नेतुमिच्छति इति वि। (२)-दाश्तीति दानकर्मसु द्वितीयम् नि० ३. ३९ ॥ (४)--‘उक्थानि स्तोत्राणि तेषाम्इति वि० ।। () -‘थाहादेरामगः (८, ४, १४' या मन आदि आपः । (९) -‘तस्य पुत्र ' रशनोत्यर्थः इति वि )

१९०
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ २ २ १ २ ३ २उ ३ २ २ १ २ सूक्तेभिर्वचेभिवृणोम यसमिदन्य इन्धते ॥२॥५९ ५ ४ १ र र ९ १ ( प्रवाः। यह पुरू२३णस् । विशtदेव यता३चि र र २ १ र नाम । अग्रसूक्तभिर्वचोभिवृणोमा२२इइ । यासा हे ऋत्विग्यजमानाः ! ‘देवयतीनां देवान् कामयमानानां () ‘पुरूर्णा' बहूनां () विश'() प्रजारूपाणां () 'व' यु ओकमनुग्र हाय ‘यत्नं' महान्तम् (५) 'अग्निं ‘सूक्तो भिः’ सूक्तारूपैः वचोभिः' वाक्य : प्र दृणो महे’ ()। ‘अन्ये इत्' (६) अन्येप्यषयः। ‘घम्' एनमग्नि'समिन्धते’ सम्यदीपयन्ति तमग्निमिति पूर्वत्रान्वयः । “वचोभिट्टणमहे"इति,'अन्यइन्धतं”इति च छन्दोगाः । “वचाभिरोमचे" इति "अन्यई च्छते " इति च बह्वचाः ५५८ - ५९ उत्तराधिं कस्य १, २, ५ १ । [ ऐतवाध्यम् । ()--देवान् यद्यु भिनययाः प्रजानामित्यर्थः । 'न छन्दयपुत्रस्य ,५९, २५' इति इव भावः । (२)-पुरु-षऽपर्याय शयै नि० ( ३, , ५) स्फुटम्। (३)--यद्यपि ‘वशति सत्य-साधारणवाचकः (नि०२,,), परसिद्ध देवपती नामिति स्त्रौव--निर्देrत् विशभिय प्रहपाणामित्यर्थः।। (४--‘थहुःइति मइनामसु बघोदयम् नि० २, २। (५) -प्रष्ठाम्बु--याचम, किम्यनर्थाचामहे । सामीडनम्-शति वि•

(६) सयक्ष मते धन्योऽप्यर्थः. विवरण नये पद-पूरशर्धः ।

१म ख०, १म ]
१९१
छन्दआर्च्चिकः ।

अथ षष्ट । अनेमोतकोहलः स्तोति । • २ २ २ २ ९ ९ २ २ २ १ र २ ३ १ २ अयमग्निः सुवोर्यस्येशे हि सौभगस्य। राथई शे २ १ २ २ १ २ २ १ २ २ ! २ खपत्यस्य गेमतईशे वृत्रघ्थानाम् ॥३॥६० २ र २माइदा २ । य इन्धते। इडा२३भा२४३ओोर३४५इ। डा ॥ २८ ॥५ १ २र र २ । अयमगिः सवोर्थस्यचउ। श्राइशेद्धिसौभगस्य। १ २ २ र १ र २ १ २ १ २ वा३दाइ । रायईशेखपत्य। स्यागो१माताहैः । १ १ २ २ १ ९ २ १ ९र चवा३द्वाइ। ईशेयरइङ्२। चैव३छ। त्रघ्थां- नाम् । इडा२२३४३। श्रो३४५इ । डा ॥ २८ ॥६९ ‘अयम्' यजनयत्वेनाङ्गुल्या निर्दिश्यमानं निः ‘सैवीर्थ स्थ' शोभन समयपे तस्य ‘सौ भगस्य' त्वम् “ईशे हि ईटे वन (१) । १ ३० नभस्ति(यमुत्तरार्चिके ॥ ३४ I मनषिःदहः ।

१, ‘६.(न पादर ः ' इति वि० ।।

१९२
[१म प्र०,१म अ०
सामवेदसंहिता ।

यूथ सप्तमी । वशिष्ठऋषिः । १ २ २ १ २ २ १र २र ९ २ र २९ त्वमग्रणुद्धपतिरुवय्ता नोअध्वरे। त्वस्योता ३ १ २ ३ २ २ १ २ २ १ २ विश्ववार प्रचेता यक्षि यासि च वार्यम् ॥७॥६१ ५ ५ र ५ ५ ४ १ र २र १ I त्वमर्थंझपताइः। त्वष्टचेतानेअध्वराइ। त्वंषो ' व खरोभवसि [सर्वस्य बलारोग्यहेतुतयासभाग्यकारित्वात्] तथा गोमत' गवादि-पश-युक्तस्य ‘स्वपत्यस्य भोभनपत्यस्य 'रायः धनस्य 'ईश' ईटे, पुत्र-पखद्युद्देशेन क्रियमाणकर्म-फल सम्पादकत्वेन तलुमित्वात् । तथा एवम् भूतोनिः 'वृत्रइथानां [हमनं दयः ()] शत्रु भूतयोषविनाशनामपि ईरे' [वयि सम- र्षित-कर्मणमस्माकं त्वत्प्रसादात्पाप-चयोभवतीति तस्यापिखाभो ॥ “ईशेहि" इति "ईशेमी”इति च पाठौ ॥ १ & • M हे ‘श्रन ! ‘न' अस्माकम् ‘अध्वरे’ य ‘त्वं’ ‘ठहपतिः' यज । मानसि । ‘त्वं 'होता' देवानामातासि । हे विवार सबै +- - - - - - - -


- - - । १ नास्तोयमुत्तराधि' के। ३५ I अग्निर्वसिष्ठो या अऋषिः समन्सम्। (२)–'नपुंसके भावे तः (२.२, १७}'इति ,'तप्तनप् तना (०,१, १९

इति तल घनादेन ९ पम् ।

१म ख०, १म ]
१९३
छन्दआर्च्चिकः ।

१ २र १ २ २ २ २र ९ २३ता। वाइवा। रप्रचाइतः। औझ३४वाचह । य। लाया२३सो३। बवाहाद् । चवारा२३या३ ४३म्।। १२ ९ ९ - १र श्र२२४५ । डा ॥ ३० ॥ 2 र २ २ १ २ । त्वमग्नेष्ट। चाष्ट्रपतेः। त्वचा२३४ता। नोअध्वा २ ॥ राइ। त्वाभ्यो२३४ता । विश्वावा२३४रा। प्रचेताः। २ २ " र ३ १२ २ १ ११ १ यशाये३ । यासा२३४औलोवा। चवारिया३४५म् ॥३१॥ , वैरणीयाग्ने ! ‘त्वं’ ‘पता' एतनामक ऋत्विगसि (१) । अतः ‘प्रचेता' प्रकृष्टमतिस्त्वं वयं ' वरयं हविः ‘यति ’ यज । ‘यासि (९) च अस्माकं धनं प्रापय । “यक्षि यासि च”-इति छन्दोगाः। ‘यक्षि वेषि च" - ॐ५ वधूचाः ॥ ७॥ ६१ ॥ } व ण ऋषि,समन्तम् । } -शोधयिता वा-इति वि० । -‘थामीति यः च आ-कर्म च पठिननात (नि ३. १. २) यानि च याच जा लेट लोडर्थे (३, ४, १, पा९० हा • . या है याचम्य प्रार्थयेत्यधः' इति वि० ।

२ ५क

१९४
[१म प्र०,१म अ०
सामवेदसंहिता ।

यथाgभौ। विश्वामित्रः स्तौति । १ २ ३ १ २ २ १ २ २ १ सखायस्त्वा ववृमहे देवं मर्तास ऊतये । अपा न- २र ३ १ २ २ १ २ ३ १ २ ३ १ २ पात सुभग सुदरससः सुप्रवृत्तिमनेहसम् ॥८॥ी२ ५ ९ ४ ५ ४ ५ १ २ २ २ १ २ र । त्वमादेगृहपतेः। त्वदृतानोऽध्वरे । त्वा ३र २ ४ ५ र १ र २ १ २र २२पोतो। औदो३४इ । औहो। वादाइ । वाइञ्चवा। १ ९२ १ र २ ५ र ५ र , २२ २ रप्रचाइनाः। औद्यो३४३ । औहो। वाहाइ । यक्षा १ र २ ४र ५ र द र २ १ । इयासा। औहोइ४इ। औहो। वाहङ् । चबाराश्या ३४३म्। झ२३४५इ । डा ॥ ३२ ॥६१ हे अग्ने ! 'सखायःममाज्यादि हविःप्रदानेनोपकारक- त्वात् मित्राणि ‘मर्तास' मनुष्याः ऋत्विजोवयम् 'अपां नपातम्’ ६२ नाम्तोयमुत्तरार्चिके । ३ ६ । अस्यापि वरुणऋषि, समन्तम्। ( 'अपां नपातम्, उप पवम् । कथ पुनरग्न रयां पोचनम् ? अ?

योऽधय श्लथ आथन्तं, श्वधेयः सकाशम् निर्मथ्यते ; एवमग्ने रपां पत्रलर ,

१म ख०, १म ]
१९५
छन्दआर्च्चिकः ।

१५ ५ र । सखयरुवाचेदाइ । ववृ। । मा२३४ हाइ २र १ १ ४ ५ ३ २ १ २ ३ देव मत्तहा२ । सजता२३४याइ । अपानपा२ । तथ्सू। भगौ। वाइवाइ। सूद९सा३४साम्। सुप्रतूर्ताम्। अनेहा२३सा३४३म्। श्रोश्४५इ ।। डा ॥ ३३ ॥ २ इति प्रथमादशति । २ १ २ २ १ र अपां नप्तारं ‘सुभगं' शोभन -धन युक्तम् । 'मुदं सस' मुक झणं () ‘सप्रतूर्ति" () शोभनप्रतरं कमी नुप्तावभिः सखेन गन्तव्यम् 'अनहसम् ' (*) उपद्रवरहितम् । एतादृशन्त्वाम् ‘ऊतये' (') रक्षणाय ‘वहमहं() वृणीमहे ॥ ८ ॥ २ इति षोमायण।चय्य विरचिते माधवीथं मामवेदTथप्रकारे अन्याष्व्याने प्रथमाध्यायम्य प म खण्ड. ॥ ६ ॥ । वास्रवैखानम ऋषिः, आधिग-दानवो वा । (२)-दंसः कर्मनाम तनीयम नि• २,१ ।। ३)--तूर्वति हिंसांर्थः । नि•२,२५,७२ ) सु ८ प्रकर्षेण दिभितार 'श् च ।। ' ४० }}-‘घनेडमम् चक्रधम् इति वि० रक्षः-इति क्रोधगम स पत्रम् नि०२१३ । -‘चतुर्थेकवचनमिद द्वितयैकवचनस्य स्थाने त्रय्यम्’ इति वि० । ‘चतुः कक्ष छन्दसि (२, २, ६२) इति मूव नय स्ध कम् ।

-'प्रार्थयामः इति वि० ।।
१९६
[१म प्र०,१म अ०
सामवेदसंहिता ।

खण्डयोराद्याहतेति त्रिषुभदशपञ्च च। अग्निगरोविराट्, चित्र-इमं स्तोममितिद्वचः। जागतोऽनेहुँचः सर्वाःपूष्णः शक्रत इत्यसौ । अथ सप्तम-खण्ड - मेघं प्रथम । श्यावाश्वहृषिः वामदेवो वा । १ २ २ १ २९ आ जुता हविषा मर्जयध्वं १ २र ३ १ २ नि चेतारं गृहपतिं दधिध्वम्। २ २ २ १ २र ३२ १ २ इङस्पद नमसा रातचव्य () -बाजुरोता शक्षािमर्जयधमित्याचे कः सप्तमः खण्डः, चपोथप्रिः समिथे त्यद्यपर; तत्र प्रथमे षद, द्वितीये घथै ; तदित्यमुभयोः द्वयोरादा चः समि । ताव- बाजुलूता-त्यायोः द्वयोः अधीः बनिरो-ति या सप्तम् - सानिया कि, - -कम्पक है स विरा; ये ने चिब (खोभमित्याचे काम इव द्वितीय-चतुर्थ - ते अगली-छन्दस्र, अयावशिष्टाः पञ्चदश अधः त्रिष्टुप्-इन ।। लिया, इङ्गनेयदिति षष्ठम-उच्छथ सतोय नव सरी, तदितराः समाः । यः इति स्कडार्थः ।

१म ख०, १म ]
१९७
छन्दआर्च्चिकः ।

२ १ २ ३ २ २ २र सपर्यता यजत पख्यानाम् ॥ १ ॥६३ ४ ॐ र ४ २ १ र १र। । आ जुलता । चविषामज्जया २ध्याउवा२। नि र २ ३२ २ ९ चोतारङ्गजपतिन्दधा२बाउवा२३४। इडा३४स्यदाइ । १ २ १ २ १ २ (सा दाव्या २म्। सपर्यता। याजनम्या२३। स्ति योवा। आपनोईचाइ ॥ ३४ ॥६३ हे ऋत्विजः ! (१) 'आ जुहोत' () अग्निमाद्यत । किञ्च ‘हविषा’ ‘मर्जयध्वं ' मृडयध्वं सुखयब' (२) (डकारस्य जकार श्छन्दसः (४) अपिच । ‘इड' इलायाः (') ‘पदे' उत्तरवेद्याम् ईर नास्तोयमुत्तरार्चिके । ३७ . वाखम। ()-'हे अजिजः ! सत्पुत्रादथव-तिं वि० । (२)-जुषेतेति सम्प्रसारले,९४,३४) रुपम्, ‘चि 'इत्यादिश (,,११) चि दीर्घः । (९)-'सीषध्धम्, शोधयध्वम्, मज्ञानं तुजैः कुरुधम्-ति वि•। ()-रुपति क्षेत्यादिना -(,४.९८) ह न व व्यत्यय-इति भावः । (७)-श। शब्दस्य पञ्चम्य असम रलः इति, उलयोरैक्यात् १ठः श्रुतिः , 'षष्ठ]

पति-पुर-पार पद पयस्योद्धेषु (,४२)ीति भने गर्दछ।

१९८
[१म प्र०,१म अ०
सामवेदसंहिता ।

थथ द्वितीया । वाष्टहध्य * ऋषिः । ३ २ठ ३ १ २ २ २ ९ चित्र इच्छिशेस्तरुणस्य वक्षथ २७ ३ १ २ ३ २ ३ १ २ न यो मातरावन्वेति धातवे। २ १ र १ ३ ९ १ २ २ अन्धा यजीजनद्धा चिदा २ १ २ ३ ९ २र ३ २ १ १ ववक्षमद्यो महि दूत्यं चरन्॥ २ ॥४ इत्यर्थः (?)। 'हीतारं ' देवानामाद्वातारं ‘ठहपतिं' ठहपाल कम् अग्निं ‘निदधिध्व" निःशेषेण धारयध्वम् । किञ्च 'नमसा' नमस्कारेण हविषा वा युक्तम् । अतएव 'रातहव्यं ' दत्त-हविष्क 'पस्त्यानांयज्ञ -ग्रहणां () मध्ये 'यजतं यजनीयं पूजनीय- मनिं 'सपर्यंत' परिचरत ॥ १ ॥६३

  • वार्महव्येति पाठान्तरम् ।

() – 'उप स्नतस्य वार्षम्' इति वि० । ४ नास्तोयमुत्तराचिके । ३८ (६ डित्यन्न नाम (नि०२.७.१६। तेन चात्र हविर्दी च गमनं परिव्रते, तस्य पदे वैद्याः स्थाने इत्यर्थः" इति बि० ।। (P) -*प्रस्तुनि ट बलि (नि०३.,७, तेष ये निवसन्ति ते पशः, तेषाम '

इति वि० ।

१म ख०, १म ]
१९९
छन्दआर्च्चिकः ।

१८ ५ २ २ ५ । ओइ । चित्रइच्छाइशो! स्तरुणः। स्यादेव क्षथः । र र ४ २५ २ ५र १ • ओइ। नयेमारा१वनुवाइतोधातवे। श्रोइ । र र • र ४ २ग २ ५र अर्धायादजोजना२३न्। अधाचिदा। श्रीइ । वव २ १ क्षसाद्यो१मद्धि२२ । तियाघ५५ईन्। दूत्यश्वरः। ३ ११ १ १ न्मह२३४५ ॥ ३५ ॥ 'शिशोः शिश भूतस्थ () । अतएव 'तरूणस्य' () अग्नः 'वक्षघः' (वक्षेणादिकोऽथम् प्रत्ययः ) हविर्व हनं (२) 'चित्र इत्' आश्चर्यभूत मेव (५)। ‘यः’ जातोग्निः 'मातरी' सर्वस्य निर्मात्र सर्वस्य मातृभूते द्यावापृथिव्यावरण्यौवा धातव(ध८ पाने' तुमचें इति (३,,८) तवेन् प्रत्यय) स्तनपानाय न अन्वेति' न गच्छति ( , गतौ लट्युपसर्गेण समासः () तिङि चोदात्तवतीति (१) 'शं मनश्चय-इति वि२ ॥ (२) -‘तु प्रधान तरणयोरित्यर्थं तत्र पम, अयन ममर्थ छ , यथवा नमाम्य युगः । (२}–बचथः बहनं गमनमित्यर्थ’ इति वि० ।। () द चिवति पंक्षियत्ययेनेनि (,,८) गोषभ। चिनः पूय ममन मिति विवरण-कटु-या व्यभम् ।

(४) ‘मई सुपा (२१,५)' इत्यथ महंत योगविभागात् । .

२००
[१म प्र०,१म अ०
सामवेदसंहिता ।

५र ४ / ५ ५ | I चित्रद्रुए । ए३१२२४। शिशोस्तरुणस्यवक्षथः। । . ५ ५ र ५ ४.५र क्षथः। दिद्विद्भियाद्रीचाउ। ए३१२३४। नयमातरा ४र " भर ५ र ४ ५र ५ वन्वेतिधातवे । तवे । चिचिड़ियाईडए३१२३४।। ५र ४ ५ र ४ ५ र । ४र । अर्धायज्ञोजनाद्धचिदा। चिदा। विचिदियाईद्वा ४र ५ र ९ ५ ४ ५ ४ ५ ७ ए३१२३४। ववक्षत सद्योमचिदूतियच्चरन्। चरन्।। २ १ चिद्विद्वियार्डहाउ। वा । ए३ । नून्॥ ३६ ॥४ (८१,७१) गतेर्निघातः‘अनूधाः(नजा बहुनीहि समासः९, तस्मिन्, अनूस्त्रिग्रामिष्टत्वात् () अत्रानड्डभावः । प्रत्येक विवक्षया एकवचनम्) ऊधरहितः । अय लोकोऽसौ लोकय ‘यत् ' यदि एनमग्निम् ‘अजीजनत् ' जनयेत् तर्हि स्तनपानाय न गच्छतीति युक्तम्, तथा न भवति, किन्नु द्यावापृथिव्यौ हि सर्वेषां कामदुघे खलु तथापि न याति, तस्मादस्य हविर्वहनं विचित्रम । ‘अध चित' उत्पत्यनन्तरमेव ‘सद्यःतदानीमेव ,।। इमे छतु-सामनो । (६)-'मप्रख्यथनां बोप्तरपदलोपः९..२७)-इति वचनान्।

(७) - 'उधमोन (,४१२९)-इति मूग लियामित्युषसबथानात् ।

१म ख०, १म ]
२०१
छन्दआर्च्चिकः ।

२ ० १ अथ तनया । वृहदुक्थऋषिः । २ ९ २ १ २ २ १ ९ २ १ २ इद त एक पर ज त एकं २ १ २ २ १ २ २ १ २ तृतीयेन ज्योतिषा संविशख। २ २ १ २ २ १ २ 4A संवेशनस्तन्वं ३चारुरेधि २ २ २ १ २ ३ २ २ १ २ प्रियो देवानां परमे जनित्र ॥ ३ ॥ ६५ शोषं ‘महि' महत्वम् ‘दूल्यं' ['दूतस्य भागकर्मणो (8,४,१२०) इति कर्माणि यत् प्रलयः ] दूतकर्म ‘चरन्’ आचरन् 'आ ववक्षत्’ देवान् प्रति हवींयावहति ॥ २ ॥ ६४ एतया छ हदुक्थो वाजिनं नाम स्वपुत्रं मृतं वदति । हे मृत पुत्र ! ‘ते’ तव ‘इदम्' (उपरि( )ज्योतिषेति वक्ष्यमाणत्वात् अविदं शब्देन ज्योतिरभिधोयते) इदं ज्योतिरग्यास्यम् , ‘एकम्’ एको ऽशःअतः 'ते' तंव देहगताग्न्यंशनबाह्यमग्निं ‘संविशस्व' मङ्ग च्छछ स्व । तयापरः ‘ऊ' अन्योपि ‘ते’ तव “एकं वाया व्योऽ' शः, तेन च प्राणवायूख्येनांशेन वार्ब वय' संविशव (शरोराग्नि ५ नास्तोयमुत्तरार्चि के। ३८ (१२ )-या र वे शच दिनर्थ पाई इति याय न ।

२ ६क,

२०२
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ २ ९ २ ४ ॥ श्रोष्ठदा। ददाइ । इदन्तए। कारपरः। उतए २ १ र र र २ २ ३ ४ ५ २ १र काम् । तृतीयेना। ज्योतिषा३। संविशस्खा। संवेशनाः। २ १ र २ २ ५ ५ ३ २ १९ र तनुवे। चारुरेधा। ब४ च । हवइ । प्रियोदेवा । २ ९ नाभ्यर। मा३४३ई। जाना!इत्रा!ईइ ॥३०५ -प्राणवायुः वा। ह्यग्निवायूचैकत्वादंशत्वमिति भावः ) तया, ‘ठतोथेन ज्योतिषा' आदित्याख्येन तेजसा तवात्मना संविशख (सूयगतम-चैतन्ययोरभेदाद्गत्वम्। “योऽहं सोऽस"–"प्रोऽसौ सोऽहं","सृयश्रात्मा जगतः" इत्यादिश्रुतेः आत्मनः सूयप्रवेश- युतः ) ‘तन्वै' तनवे पुनः शरीरग्रहणाय 'चारु' कल्याणभूत्वा तस्मिन् सर्वे ‘संवेशनः सम्यक् प्रवेष्टr 'एधि’ भव । कीदृशस्त्वं १ 'प्रियः ' तेन सह प्रोयमाणः। कीदृशि तस्मिन् ? ‘देवानां ‘परमे’ उत्तमे ‘जनित्रे’ जनके (‘देवानां चैतत् परमं जनित्रं यत् सूर्यःइति हि युतिः ( ॥ ३ ॥ ६५ - * - - - - --- - - - - - - - - - - - - - - - स यामं कसे वा, अरने : । २' -'रदं ' 'ने' तब 'एक' योनिः वैद्यताम्'परः' परम् उत्कमित्यर्थः (ऊ-इति ,पदप्र णः ) । 'ते' तव 'एकम्' श्चदित्यव्यम् । 'भृतोयेन योतिषा ' पार्थि . वेन थाग्नीन ‘सविशख ' क पुनः संविशामि ? उच्यते,-- 'मुंब शनः तश्चे'

संविते अश्विन्निति भंवेशनं स्थानम्, तस्म्रिब्रिभ्यर्थः , 'तन्ये ' तन्वः शरोभ्रस्ज्ञ । मंविशय

१म ख०, १म ]
२०३
छन्दआर्च्चिकः ।

अथ चतुर्थी । कुमऋषिः। ९ २७ ३ १ २ २ १ २ ३ इम स्तोममहंतं जातवेदसे १ २ ९ १ २ १ २ २ रथमिव सम्ममा मनीषया। ३ २७ २ १ २ २ १ भद्रा चि नः प्रमतिरस्य ससद्- २ २ १ २ र ३२ १ २ यने सख्ये मा रिषामा वयन्तव ॥ ४ ॥ ६६ ‘अहते' पूज्याय ‘जातवेदसे' जातानामुत्पन्नानां वेदिवे जात प्रज्ञाय जातधनाय वा अग्नये 'मनघया ' निशितया बहा 'इमं स्तोमम् एतत् स्तोत्रं ‘रथमिव' यथा तथा ग्यं संस्करोति स था, ‘सम्महे म ' सम्यक् प्रजितं कुर्मः ) । ‘अस्य अग्नेः 'संमदि' समभजने ‘नः' अम्माकं ‘प्रमतिः' प्रकृष्टा बढि ‘भद्रा हि' कल्याण ईई उत्तरार्चि कस्य ४,१,२,१ ।। ‘चारुः एधि' शोभनोभव। ‘पिथ. ' ‘देवानसि' । के पनः प्रियः । उच्यते, 'पग्म । खत् ठे ‘जनिव' अन्यतेऽस्मिन्निति जनित्र कर्म याशाण्यम्. सिफाभित्यथः। अथवा ज ब अनि यम, परमे मनि, ठता यऽअभ्तpन्नित्यर्थःइति वि० ॥ ()-‘मम्महतिरवगमनार्थ , श्चत गीत "र्थ द्रष्टव्यः। यथा कयित्रयं गमयति

तदछु मम येम शर यामत्येतदशाः-इत्यर्थः-अति वि० ।।

२०४
[१म प्र०,१म अ०
सामवेदसंहिता ।

याथ पञ्चमी।। द्वयोर्भारद्वाज ऋषिः । २ १ २ २ १ २ २ १ २ २ १ मूर्वोने दिवो अरतिं पृथिव्या २ २ १९ २ १ २ । माते२३४माम्। अद्वैतेन२३४जा। तावेदसे ३ २ ३ १ २र A १३। चेइ। रथामी२३४वा। सम्भावै२३४मा। मान ३ २ षया३। होइ । भद्रांचे२३४ना।। प्रमीती२३४रा।। १ २ १ २ ३ २ स्यास्सद। होइ। अग्नाइसा२३४ख्याद। माराझ्षा १ २ १ २ २३४मा। वायन्तवा३ । चेश्४५इ । उ॥ ३८ ॥ ६६ समर्थाः खल (२) अतस्तया बुवा कुर्मइत्यर्थः । ह ‘अग्ने !' ‘तव सख्ये अस्माकं त्वया सह सखित्वे सति वयं ‘मा रिषाम(९) हिंसिता न भवाम । अस्मान् रक्षेत्य धैः॥ ४ ॥ ६६ ॥ --


--


  • भरद्वजइति पाठान्तरम ।

I यशसारथि, अस्ती । (२)-'पि यस्मदर्थे । यस्मथु ‘भद्रा' कल्याण। ‘मः' अस्माकम् 'उपरि' इति बाएषः । ‘प्रसनिः’ प्रकष्ठा मतिः आयुषाहिका बुद्धिरित्यर्थःइति वि० ।।

(२)--रि हिंसायाम्-इति षतेः रूपम् ।

१म ख०, १म ]
२०५
छन्दआर्च्चिकः ।

२ ३ २ ३ २ उ ३२ २ ३ २ वैश्वानरम्टन आ जातमणिम्। २ २ २ २ २ १ २ २ १ २ कविषु सम्माजमतिथिं जनाना ३ २ ३ १ २ १ २ मासन्नः पात्रं जनयन्त देवाः ॥ ५ ॥ ६७ मूनेशिरोभतम । कस्य ? ‘दिव' द्युलोकस्य, ‘पृथिव्याः '। प्रथितायाभूमेः ‘अरतिं गन्तरम् () । यदा गन्तव्यं स्वामिनं । ‘वैश्वानरं’ विश्वेषां सर्वेषां नराणां सम्बन्धिनम् । 'नटतं’ ऋत- मिति सत्यस्य (२) यज्ञस्य वा नाम । ( निमित्तसप्तम्येषा (९) ) ऋत -निमित्तम् ‘आ’ आभिमुख्येन जातं () स यदावुत्- पत्रम् । ‘कविं' क्रान्त-दर्शिनम् 'सम्राजं' मम्यग्राजमानं, यजमानानाम् ‘अतिथिं हविर्वहनाय सततं गन्तारम । यद्वा, अतिधिवत्पूज्यम् । ‘आसन्’ () (असनि आस्यं, द्वितीयार्थं सप्तम ) आस्य-भूतम् ( अनि लक्षयेनास्येन हि देवा हवींषि ६७ उत्तराचि कस्य ४,२,२,१ ।। (१)- पृथिवतः हवींषि रहे। छ- लोकस्य गन्तरमित्यर्थः । (२)-नि२ २,१२,१।। (९)-निमिभात् कर्म-योगे (९.,२३ इति वचनात् । ()-'च-इत्येष उपेलेसस्य स्थाने । उपजानम् प्रष्टमित्यर्थः इति वि० ॥ (५}-१द्दशो-इत्यादिना (,१,) स्य-शब्दाभन, सुपां स्रगित्यादिना ।

(१,१.२९) सप्तम्य। शुक् च ।।

२०६
[१म प्र०,१म अ०
सामवेदसंहिता ।

५र ४ २ २ १ २ मूर्वांचेचाइ । नन्दा२४इवाः। अरताइम्। पृथी २ १ र ९ ३ ४ ५ ९ १ देयाः। वैश्वानराम। कतअ। जातमग्नोम् । कवि र ? समाजमतिथायिम । जनानाम। आसन्नपा। त्रा ३ज्जन । या३७३। ताइवाई५६ः ॥ २८ ॥ ४र ५ र र ४ ५ २ १ २ १ 1 इवाइ । मूर्घचाइ । नन्दा । वा३अर। ति ३ ४ ५ ९ र ७ २ २२ १र २ १ र पृथिव्याः । इचेइया । ईया। वैश्वानराम् । चनत्र २ ३ ४ ५ ९ र 5 जातमनोम। इचोइया । ईया। कविसम्र। जा २ र ( २ र १

  • मति। यिंजनानाम। इलुइया३ । ईश्या। आसन्नः

२ र पा। त्राञ्जन। यन्तदेवाः। इयाइ। ई। या२३ ५ र र ३ १ १ १ १ ४५औोवा। ई२३४५ ॥ ४० * ॥ ६७ भुञ्जते (१) ‘पात्नं' पातारं रक्षकम् । यद, आस्येन धारकम् । 1,1। वैश्वानरस्येमे । (६) - तथाहि ऐतरेथा श्रथने 'थग्निमुखा वै देवाः इत्यादिः।

  • इति ग्रामे येथ ने द्वितीयस्यई प्रक्ष ठ कः ॥
    १म ख०, १म ]
    २०७
    छन्दआर्च्चिकः ।

चथ ष । २३ २ १ २ २ ९ वि त्वदापो न पर्वतस्य पृष्ठा- ३ १ ९ ३ २ दुक्थेभिरग्ने जनयन्त देवाः। । २ १ २ ३ १ २ तं त्वा गिरः सुष्ट नये वाजय २ ९ १. २ २ १ ९ न्याजि न गिर्ववादो जिग्युरश्वः॥ ६ ॥ ६८ एवं गुणविशिष्ट वैश्वानराश्निं ‘न’ अस्माकं सम्बन्धिनि यज्ञे 'देव' स्तोतारऋत्विजः (१) देवा एव वा ‘आ जनयन्त’ यज्ञाभि मुख्येनाज नयन् अरण्योः सकाशाद् उदपादयन् ॥ ५ ॥ ६७ हे ‘अग्ने' ! ‘वत्' (२) त्वत् -सकाशात् ‘उक्थेभिः(२) उक्थैः स्त्रोत्रेः यज्ञे ही बिर्भिय () ‘देवः’ स्तोतारः कामान् भ्रात्मनः व्यजनयन्त विविधं जनयन्ति । तत्र दृष्टान्तः--'पवतस्य मेघस्य (५) ‘पृष्ठान्' उपरि भागात् ‘आपो न(') आपः उदकानि ८ नास्तीथमुत्तराच्चेि क । ४० (९)-श्रुतिमत्वं न स्तोतारः कविओपि देवाः उथन्ते । (१) - पञ्चम्याङ लक २,१,२९ / २) भिमणे सादेन ०,१,१० • (३)---उकथशब्दः स्तोत्रे एव कढःयन्नादावपचारिकः । २ । ४-नि२,१०,९ ।

(५ - म शम्य् ) उपरिष्टादुपमथ घः नि२१,२,३ ।

२०८
[१म प्र०,१म अ०
सामवेदसंहिता ।

। I ओम् । विवत्। ओच। अपेनपर्वतस्य २ १ र १ र १ २ पा२२ीत्। उक्थेभिरनैजनयन्तदारश्वाः। तंवागिरः सुष्टतयवजयान्। आजिज़गार्ववा२३३ःजाये ३। ग्यूरा२३४ औदोवा। अश्वा२३४५६ ॥ १॥ ५ र र ९ १ ११ १ १ २ २ २ ४ ¢ ५ ५ १ I द्वा। ययइदिवोदद । विवत् । आपो। तपर्व। २ ४ ५ ३२ २ ९ २ ५ ५ ५ ५ नस्यपृष्ठात् । छ। यया । दिवोदाह। उक्था । भिरा २ १ २ ९ २ ५ भेजन। यन्तदेवाः । । ययाइ । दिवो दाइ। तं त्वा। गिराः। सुष्टतयः। वाजयन्तो। खा। "ययाद् । २ १ २ ९ ४ ५ २ ४ ५ १ २ र र ९ १ १ ९ १ ! दिवोचाइ । आम्नगाइदैवा२२३ःजाये३ ।। यूना२२४औोवा। अश्वा२३४५ः। २ ॥ ६८ यथा, तद्वत् । अपिच, हे गिर्ववाहःगीर्भिः स्तुति-रूपाभिः

, अनयोरभिधानमाखम् ऐरतं वा ।

१म ख०, १म ]
२०९
छन्दआर्च्चिकः ।

याध सप्तम। वामदेवोव्रते २ १ ९ २ १ २ २ १२ आ वोराजानमध्वरस्य रुद्र २र २ २ २ १ २ होतार सत्ययज५ रोदस्योः। २ २ २ १ २ ३ २ १ २ ३ अग्निं पुरा तनयित्रोरचित्ता १२ ९ द्धिरण्यरूपमवसे कृणुध्वम् ॥ ७ ॥ ६९ धाग्भिर्बहनोयाग्ने ! ‘भरद्वाजाः(१) स्तोतारः 'ते’ प्रभि' ‘त्वा' त्वां ‘वाजयन्ति बलिनं () कुर्वन्ति । यदा, याजमत्र (') मिच्छन्ति । अपिच, त्वां ‘सष्टतयः ’ शोभत तिकपाः 'गिरः ’ । वानः 'जिग्यु ’ जयन्ति । वशीकुर्वन्ति । तत्र दृष्टान्तः- ‘जयति अश्वाः' वाहः ‘आजिब्र' संग्रमं यथा शर्मा तद्वदित्यर्थः ॥ ६ ॥ ६८ त = ईट नाम्तीयमुत्तरार्चिक ।४१ (१)--घथीभरद्वअट्टबत | (१)-नि०२.९.३ ।। (८)-नि०२,१२।।

२ ७क,

२१०
[१म प्र०,१म अ०
सामवेदसंहिता ।

५र ५ र र ४ २ २ १ २ २ ४ ५ १३र । अघोराजा। नमध्व। रस्यरुद्राम्। होता । २. २ ४ ५ २ १ राम्। स। त्ययजाम्। रोदसयोः। अग्निम्यु। रा। २ ३ २, ३ ४ ५ तनयि। त्नरचित्तात्। हिरण्य। रू। या३मव । सा { ३४३इ। का३र्ण५ध्वाई५६म् ॥ ३ ॥ ६९ ते हे ऋत्विग्यजमानाः ! 'अध्वरस्य ’ यज्ञस्य ‘राजानम्’ अधि- पतिं ‘हुतरं देवानामाद्वातारं ‘रुद्र' () रोरूयमाणं द्रवन्तं, गतून् रोचन्तं वा । यदा , 'एषा वा घोरातनूर्यद्वद्इति रुद्रासकम् । रोदस्योः' द्यावा-पृथिव्योः () ‘सत्ययजं सत्य स्यात्रस्य () दातारम् । यदा सत्ययजं सत्येन हविषा (*) == क + क = । वामयेयं रौद्रं वा । ( १) रूढ इति निघण्येन तीथ काबीयतृतीय-खण्डस्य तृतीयं पदम् । "ब्रो- रोतोति, मनो रोध्यम। तो द्रवतोति दा, रोदयतेवे, यदग्दछरुद्रवमिति काठकम, थददीत ,दया रुद्रवमिति दारिद्रविकम्-ति नैरुक्तम् १०, १,५ । ‘हुं रोदनखभालकर। पार्थिवोग्निः प्रदीप्तः क्षुधाशष्य करोति, वैद्युतोपि गजित-लक्षणम्, मोरों की ; स्थः । यतोम रादनक्रिया -योगात् दुः उच्यते -वि० ।। (२) नि०३,३०४ । 'द्यावापृथिवो -ग्रहण (। त्र प्रदर्नथ ’ सर्वदेवानां यश्चरम' •ति वि० ।। ( नि०२,२.२४ ।। ॐ हविर्न क्षणे न।ङ नेत्यर्थः।

१म ख०, १म ]
२११
छन्दआर्च्चिकः ।

यथार्भी। वसिष्ठऋषिः । २ २अ ३ २ ९ १ र २ ३ इन्धे राजा समर्थनमोभिः यस्य प्रतीकमाहुतं घृतेन ।। १ २ ३ १ २ ३ २ ३ नरोहव्येभिरोडने सबाध १ र २ ३ १ २ अग्निरग्नमुषसामशोचि ॥ ८॥ ७० देवन यजन्तम् । यद्वा, सत्यस्यानन्द-लक्षणस्य मङ्गमयितारं रोदस्यव्यप्य वर्तमानम् । 'हिर व रूपं सुवर्ण-प्रभम् । एवं विधम् ‘अग्नि" ‘वः ' यथाकम् 'अवमे' रक्षणाय 'तनयित्नो' तनयित्नरशनिः (') महाकम्मिकः, तत् मदृशा ‘अनित्ता' न विद्यते चित्तं यस्मिन् तदचित्तम् (चित्तोपलक्षित-मवेन्द्रियोप संहारो मरणमिति यावत् ) तमन्मरणात् ‘पुग' प्रागेव ‘आ कृणुध्व" यूयं समन्ताद् विर्भिरग्निं भजध्वम् ॥७॥६८ ७० नास्तोयमुत्तरार्चिक। ४२ (७)- ननयिनमध-वाचकः प्रसिद्धः , न भाट परोनि पोपचरिकन ,धः । नथा च विवरण नये 'शचितत ओचेतना त तनयनः गर्जन भक्षण =म

प्रादुश्मन ‘हिरणरूप' वैद्य ममानमग्निम् इत्याद्यर्थः ।

२१२
[१म प्र०,१म अ०
सामवेदसंहिता ।

३ २ ५र र र et र ४ ५ ४र । इन्धा३१२२४द्द । द्वउदाउदछ। राजासमयन। ५ ४ ५ ४ ५ २ २ ५र मोमोरोमीःश्रोभीः। यस्या२१२३४। चाउ। चाउ ४ ५र ४र ५ ५ ५ हाउ। प्रतीकमादुतछु। ताइनाआइना । आइना । ५ र र र ४ ५ र र ४ ५ नरा३१२३४। हाउद्दउहाउ। च्व्येभिरोडनेस। बाधा ४ ५ ४५ २ २ ५र बाधाः। बाधाः। आशt३१२३४ । हाउदोउदोउ। १ १ १ १ अग्रमुषसा२२मशाउ । वा२ । चार३४५ ॥ ४ ॥ १र २ र र र ।। हौलै २। चौथे २। चौबीइ । इन्धैराजासमयें- ना३मोभने। अभी २। ओभा२ः। यस्यप्रतिकमाहुत डुताइना२। आइना २। श्राइना२। नरोद्धव्येभि रोडनेसावधानःबाधाः । बाधा २। चौचे २। १र २ र बौदोइ । आग्निरग्नमुषसा२३मशाउ। वा३। चो १ १ १ १ २३४५ ॥ ५ ॥ ७०

I,II इमे वैश्वज्योतिषे ।

१म ख०, १म ]
२१३
छन्दआर्च्चिकः ।

अथ नवमे । त्रिशिरास्त्वाष्ट्रऋषिः । २ १ २ २ १ २ ३ १ प्र केतुना वृहता यात्यनि २ग ३ १ २ रा रोदसी वृषभारोरवीति। ‘राजा (') ‘अथ ' स्वामी () हविषां प्रेरकोवा दीप्तः ‘अग्निः' 'नमोभिः' स्तुतिभिः सह 'समिन्धे ' समिध्यते। ‘यस्य' ' अग्नेः ‘प्रतीकं रुपं (?) ‘धृतेत आहुतं ’ भवति । ये च नरः। अम्मदीयाः ‘सबाधः' संलिष्टाः सञ्जात-बाधाः५) ‘हव्येभिः' हव्यैः सार्धम् 'ईडते ' । स्तवन्ति। 'सः' अनि 'उपसाम्’ 'प्रयम् ' ‘आ अशोचि' आ दीयते ॥ ८ ॥७० ‘अग्निः ’ ‘वहता' ‘केतुना' प्रज्ञानेन () युक्तः सन् ‘आ ' इदानीं 'रोदसी' द्यावापृथिव्यौ ‘प्र याति' प्रकर्षेण गच्छति । (१) -यद्यपि राजेमि राजनीप्रवयंकर्मणोरुपम (नि०२.२२,) भवितुं युक्तं, परमिरोत्तरमीश्वरवाचकपरार्थ गट ५नंदैन।थ्य प्रभि४५ध ग्रहण म । (२)-नि०२,२२,२ । स्वामिनः प्रेरक सभ्य न्यव । (२–प्रतीकंनःम मखं वा'-दति बि७ ।। (७)-इति वि० चैनत भवाधः त्विजः:क नस्य निघण्ट तनीयाट्द" पञ्चम-पद त्वत् ।

!)-न १२.९.२ ।।

२१४
[१म प्र०,१म अ०
सामवेदसंहिता ।

३ २ २ १ २ ३ १र २र दिवश्चिदन्तादुपमामुदान ३२ २ २ १ २ २ १ २ ड़पामुपस्थे महिषोववई॥ ८॥ ७१ ९ र १ २ १र २ १ २ १ । प्रकेतुना। वृद्धताया। नियगाइः। इहोवाइ २ र २ २ १ र २ १ । २ १ अरोदसाइ । वृषभोरो। रवोनाइ । होइदोवा२होइ । २र २ १र दिवश्चिदा। तादुपमाम। उदानाट्। ओइओवादोइ । २ र १ २र १ २ १ २ अपामुपा। स्थेमहिषो। ववद्ध। दोहोवाच३१छ। १ १ ११ १ वा२३। दे३ । दिवा२३४५म् ॥ ८ ॥ किचदेवानामाद्दान-काले ‘वृषभः' () इव ‘रोरवीति’ अत्यर्थं शब्दं करोति । ‘दिवश्चित् अन्तरिक्ष-लोकस्यापि ‘अन्तात् पर्ययश्तात् “उपमाम् ( उपमेत्यन्तिक नाम २ ) मेघस्य समीपम् ‘उदानट्' उद्धृते ज्वलनात्मनादित्यात्मनावस्थितः सन् जखें ७१ नास्तीयमुत्तरार्चिके । ४२ (२)-'ऋषभः वर्षिता'-इति वि

(७)-नि०२,१६११ ।।

१म ख०, १म ]
२१५
छन्दआर्च्चिकः ।

अथ दशम । वसिष्ठऋषि षः । २ २३ २ १ २ १ २ ३ अग्नि' नरोदीधितिभिररण्यो ५ ९ । चा। बौद्धोइ । प्रा२३४के। तुना। वृक्षता। १ २ ४ ५ यातियग्नोः। द्वा। चालुइ। श्रा३४ो। दसइ । २ ३ २ २ २ ५ ५ २ ।। वृपभो३। रोरवोनि । द्वा। दाओवइ । दो३३४वाः । चिदा। तदुप। मामुदानट्। वा। हाथीहो। २ २ ४ ५ २ १ २ ३ ४ ५ श्रा२३४पाम् । उपा। स्थेमदि । पोववङ्ग। हा। हा ३ ५ ।। र २ १३ १ १ १ १ = ० औछ । वा३४औडवा। ए३ दिवा३४५म् ॥॥७१ व्यामोति। अथोतेर्यत्ययेन परमं पदम् । तिपोहन्ड्यादि- लोपः। 'अपां दृष्टिलक्षणानामकानाम् 'उपग्,' उपस्थाने अन्तरिक्षे () वैद्युतात्मना 'महिषः महान् बई' वईते ॥८॥७१ । , 1 इमे बामे, इन्द्रस्य । (४)। - छ।प उपगम्य यत्र तिष्ठति. तदपम्पस्थमन्तरिक्षभ. तस्मिन्नित्यर्थः --

इति वि• ।

२१६
[१म प्र०,१म अ०
सामवेदसंहिता ।

१ २ ३ २ हंतच्यंततं जनयत प्रशस्तम । २ १ २ ३ १ २ ३ र , दूरेदृशं पृच्पतिमथव्युम् ॥ १० ॥ ७३५ ५र र २ ४ ५ २ १ ९ १ २ १ । हाउद्दउहाउ आलोम्। नरः । नराः। नराः। २ ३ ४ ५र २ र र ५ ५ २ १ दीधिति। भिररण्योःदाउहाउदाउ। यस्ता । युताम्। २ १ २ १ २ १ २ ३ ४ ५ च्यूताम्। यूताम्। जनय। तप्रशस्तम्। दाउदोउदोउ । ५ ५ २ १ १ १ २ १ २ १ २ ३ ४ ५ दूराइ । दृशम् दृशाम् । दृशाम्। हप। तिमथव्युम्। ११ १ १ दाउहाउचउ। वा। दै२३४५ ॥ ८ ॥ ‘नरः’ नेतारऋत्विजः ‘प्रशस्तं प्रकर्षेण तं ‘दूरे दृशं दूरे दृश्यमानं दूरे पश्यन्तं वा 'र्हपतिं' यहाणां पालकम् अथव्यै (अथवंतर्गत्यर्थः) अगमम अतनवन्तवा 'हस्तच्युतं हस्तेन गतम् हस्तेन जातम्, अरण्यो विद्यमानम अग्निः 'दीधितिभिः'


--




७२ उत्तरर्चि कस्य ६११९,१ ।। ॐ यङको परस्तात् मनसख-भाष्यः रश्न ‘निफ़रोविराट्' ति तदिच साक्षात् प्रदृश्य प्रमाण कार्य में (१) -धधर्गति इति भाति -कमेस नि०३१५.०। चकमिति नैगम का ५,.४t1 ।

खभनेंब यकरवककः पद-भेदः ।

१म ख०, १म ]
२१७
छन्दआर्च्चिकः ।

पुर र र ४ ५ ।। हाउहाउहाउ। भागोम्। नराः। दीधिति। ५ ५ ९ ३ ४ ५ र भिररस्यो। ण्यो। ण्योः । हाउहाउचाउ । दास्ता। ९ ३ च्यूताम्। जनय । तप्रशस्तम्। स्तम् । स्तम् । ९ २ ५ ५ ५ गृहप हाउहाउहाउ । दूराइ । दृशम् । । तीमथ। । ई व्यूम्। व्यूम । व्यूम् । इउइउइउ। वा । १ १ १ १ २३४५ ॥ ८॥ ७२ इति द्वितीय दशति । अङ्गुलिभिः(२) जनयन' जनयन्ति । | अत्र यास्कः (२)दोधितयों ,। अनयोर्वसिष्ठ प्रजापतिर्वा ऋषिः, गशिमण्यं , मरायराशिनं वा स्फान्तिकरणं वा च्यावनं वा भी वरिष्ठ नं वा न्वक व नम । (२-दैifधतधः न नि२२५.८ ।। •ञ्चथर्थ' वथपाठ (३) • थक थ्तबभिग्न मन्त्रं *जनयम५ eनयुत, ति . इव भेदाः परिलक्ष्यते। किन भृशQमित न।नेन यायनम। व्याख्यातमेतद् वर।श् थञ्चन। तद्यथा, ततः –‘श्च अनि - सन यश-भिन्थ छथि निर्धन दान कई

२८क.

२१८
[१म प्र०,१म अ०
सामवेदसंहिता ।

डुलयो भवन्ति, धीयन्ते कस्खरणे प्रत्यतराने अग्निः समरणा ब्जयत इति वा, हस्तयुती हस्त-प्रयुत्था जनयन्त प्रयस्तं दूरे दर्शनं दृहपतिमतनवन्तम् (५,२१२)"इति ॥ १० ॥ ७२ इति माघशाचार्य विरचिते माधवोथं सामवेदार्थप्रकाशे अयोयायाने , प्रथमशयथया सहमखण्डः ॥ ७ ॥ अथ अष्टम-खण्डं प्रथम | बुधश्च गविष्टिरय इहषी । अबोध्यग्निः समिधा जनानाम् १ २ २ १ २ ९ २ २ १ २ प्रति धेनुमिवायतोमुषासम्। ३ २ २ २ २ २ २ १ २ ३ यद्वा इव प्र वयामुज्जिशनाः २ २ १ २ प्र भानवः ससतं नाकमच्छ ॥ १ ॥ ७३ ३ उत्सरार्चिकस्य ८,३१३५१ ।। थस -प्रत्ययो धतोः घथराशय, सकर भंज्ञकः । यतमं गमनं बषर्थ- शब्देन

अते। ममथ यय लुक्, भगवन्तमित्यर्थ ।

१म ख०, १म ]
२१८
छन्दआर्च्चिकः ।

५ र ५ १ २ १ २र १ ऽर २ । अबोधिया । ग्राः समिधा। जनानाम् । प्रनाइ२ र १र १ र १ र २ नूम्। इदायतोमुषासम्। यङ्काईवा। प्रवाश्यामु १ र १२ २ १ २ ३ ज्जिवनाः। प्रभाना२३वाः। सस्तेनाकमछ । इडा२३ भा३४३। श्र२३४५इ । डा ॥९०॥ ७२ ९, २ । अयम् ‘अग्निः’ जनानाम् अध्वर्यादीनां 'समिधr(') समिहिर ‘अबोधि’ प्रबुदोभूत् । ‘धेनुमिव' अग्निहोत्रार्थ धेन प्रति यथा प्रातर्बध्यते तद्वद् 'आयतीम्आगळतीम् ‘उषासम्() प्रति उषः काले इत्यर्थः । अथ प्रबद्धस्याग्नेः 'भानवः' र शमयज्वलाः 'या' शाखां प्रति हनः। महान्तः (२) वयां(१) ' प्रोफामयन्तोदृ क्षइव । यद्वामहन्तः प्रोज्जिहानाः स्वाधिष्ठानं I श्येनः प्रजापतिर्वा ऋषिः, श्येतं वा शयनं वा शायनं वा दीर्घायुष्यं वा नाम। () -‘भमिन्धनेनइति धिया। (२) - ‘श ष पूर्वस्य मिगमे (९,५.९) इनि भावे अनधननुभूतमने नेभेन दोषः । (२)–‘पथिकः” इत्यधिकोभार्थः परिदृते विवर थ-पथं । (४)--‘बयां, द्वितीयैकवचनमिष्टं पथ्येकवचनस्य स्थाने द्रष्टयम , इयाथः

त्यर्थः -इनि नि• ।

२२०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ द्वितीया । वतसप्रिऋषिः । २ २ १ २ ३ १ ३२ ३ प्र भर्जयन्तं मह वियोध ३ १र २र ३ २ ३ १ २ मूरैमूरं पुरान्दर्माणम। १ २ २ २ २ १र २ ३ नयन्तङ्गर्भिर्वनां धिय धी १ २ ३ १ र २ ग २ २ इरिसभं न वर्मणा धनच्चिम्॥२॥ ७४ त्यजन्तोभानवः नाकम् अन्तरिक्षम् () ‘अच्छ' आभिमुख्येन ‘प्र सस्रते’ प्रसरन्ति ॥ ( ‘‘सत्रत "-सिस्रते" इति पाठौ ॥१॥ ७३ हे स्तोतः ! त्वम् 'जयन्तम् () असुर-सेनानां जेतारं महां --- - ७४ नास्तोयमुत्तरार्चिके । ४४ (७)--नाकं यमोकम्-इति धि । नाकमत निघण्टौ दिवधादित्यस्य घ साधा रेल् मामसु टोयम् । ‘भूथ्यु म्यान ’ अति नै फ़ायम गमगाद् आदित्यपरुपलेपि य लोकपरं शलभम्. धन्नरोह परन्तु कुलू सभ्यम् ।। ()-'प्रेत्ययं अयन्तमियनेन सम्बन्श्रथितयः भः प्रथमैकवचनमदम् द्वितीयेक वचनस्य स्थाने इष्टयम्. भुभ ५णुलोकं अयमम्. “इस च प्रदर्शनार्थम् वनपि

शोकाम् जयन्तम्' -इति वि० ।।

१म ख०, १म ]
२२१
छन्दआर्च्चिकः ।

५ ५ र ५ ५ ४ ३ २ २ ९ ५ र २र १ र । प्रभूर्जयन्ताम् । महा३४३०वियोधाम्। मूरैरमूरं पुरां ३ २ २ २ ५ ३ २ २ ९ ५ दऑ३३णाम्। नया३४३न्तङ्गर्भिः। वना३४३धियन्धाः। ४ ५ ५ ५ १ १ १ १ १ चरिश्मश्री नवर्मणाई । झउवा। धनाश्चै२३४५म्॥११७४ महान्तं विपोध' () मेधाविनः () ‘मूरैः' मूटेरधिः धतर ष्ठितानां 'पुर' शरोराणां दर्माणं’ आदरेण रक्षकम् ‘अमू रम्' अमूढमग्नि' 'प्रभूः स्तोतु’ प्रभव समर्थाभव 'गीर्भिः। स्ततिभिः ‘वन' बननीयं सम्भजनीयं ‘नयन्त’ धनानि प्राप यन्तं 'वर्मणा' कवच स्यानोयज्वालयोपेतं 'हरिश्मयं न' (') हरितवर्ण-केशमयमिय 'धनचिॐ धार्यमाणं क्रियमाणं स्तोत्रे यस्य तम्, प्रोनकर-वा अग्निमुद्दिश्य धियं' परिचरण रूपं कर्म धrः' विधेहि ॥ ‘भx:"‘मराः"इति च पाठौ ॥ 'नयन्तं गीर्भिर्वना धियन्धी हरिश्मश्रु न वर्मणा धनधिम्" इति छन्दोगाः, नयन्तोगर्भ वनां धियं धुर्हरिश्सश्र नार्वाणं धनर्चम्" -इति ब ह चrः ॥ २ ॥ ७४ । पौषम । । (२)- "वे पति कर्म-नाम नि९ २, ५, १९ तम्यंददि बबभ, भ कर्म ण . हु वव = अदेर्धारयितारम् ' इfत वि० ।। ।२) विपtत नि ध वि-न।मस् चईशनमम । १४) रग्स शुभ, मथु थाभय-हरित व र्स बझा। भनेaः ने शहः प्रद ५ण

इति वि१ गमन थे।

२२२
[१म प्र०,१म अ०
सामवेदसंहिता ।

वथ ऋतोय । भरद्वाजषि । के A शकं ते अन्यद्यजतं ते अन्यद् २र २ १ २ २ १ २ विषु रूपे अहन द्यौरिवासि । २ ३ २ ३ १र २र विश्वा चि माया अवसि खधावन् भद्रा ते पूषन्निह रातिरस्तु ॥ ३ ॥ ७५ हे 'पूषन्' ! 'ते' तव शक' शूलवर्णम् अन्यत्एक महर्भवति वासरात्मकम्, तथा ‘ते' तव सम्बन्धि यजतं ' [यजिरत्र सङ्गति करणे () वर्तते] यजनीयं प्रक।शेन सङ्गमनीयं स्वतः कृष्णः वर्णम् ‘अन्यत्’ एकमहर्भवति रात्रयास्यम् । इयं 'विषु रूपे शुक्ल-ऊष्णतया नानारूपे ‘अहनी' तव । महिम्ना निष्यते । यहा । हे पूषन् ! त्वदीयमन्यदूपं ‘शक' निर्मलं दिवसस्योत्पा- दकम्, त्वदीयमन्यदेकं रूपं यजतं केवलं यजनीयं न प्रकाशकं रात्र्नरूत्पादकम् । अत एव ‘विषु रूपे' विषम-रूपे ‘अहन ’ अहश्च रात्रिश्च भवतः । अहोरात्रयोनिर्माण सूर्यथएव कर्ता । + ७५ नास्तोयमुत्तरार्चिके । ४५

() –‘थक, देवपूजा-सङ्गनिक रस दानेषु' इति भा० उभयपदिषु ।

१म ख०, १म ]
२२३
छन्दआर्च्चिकः ।

५ ४ रy ५ ५ ५ १ र र । ऽएकंनेअन्यद्यजनम्। तञ्जाईन्यात् । विषुरूपे अद्दनिद्यौः। इवा२३छ। वाइवाद्दिमायाअवसाद । १र २र १ २ ९ ४ थे. खधा३वान्। भद्रा ते । पू। षानिव । रातिरस्त । तिरा५स्त्वउवा ॥ १२ ॥ ७५ कथमस्य प्रसक्तिरिति १ तवाह,- 'द्योरिवासि' यथा चौरादित्यः प्रकाशयिता तथा त्वं प्रकाशकोऽसि । कुतः? इत्यतश्चाह, - है 'स्वधावन् !' अत्रवन् ! () पूषन् ? विख ' सर्वाः मायाः प्रजाः ‘हि यस्मात् कारणाद् 'अवसि रक्षसि, अतः कारणात् त्वं सूर्य इव भवतीत्यर्थः । तादृशस्य ‘ते’ तव ‘भद्रा' कल्याणी ‘राति' दानम् ‘इह अप्रास ‘अस्तु भवतु()। यास्कस्वाह “श्चनं तेऽन्यल्लोहितं तेऽन्यद्यजतं तेऽन्यद्यज्ञियं तेन्यद्विषमरुपे ते अहनी कर्मणा द्यौरिव चासि मर्याणि प्रज्ञानान्यवस्यत्रत्रयन् (१२,२,६) " इति ॥ “स्वधावन्"-"खधावः() इति च पाठौ ॥ २ ॥ ७५ | शक्रम् । (२) स्वधेत्य नामसविंसितमम् (नि० ९, ५, २० ॥ (३) -ऋचि में धम्यस' इति पाठः 'प्रवत्यान्तःपादमध्यपरं (२, १, ११४) इति भाधनयः ।

() -‘भतु यज्ञ दम्भयुगे बन्दसि (८, ९. १)' इत्यादिना भित्र ।

२२४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुथीं । विश्वामित्रऋषिः । १ २ २ १ २ २ १ इडामने पुरुदस७ सनिं गोः २र २ १र २र शश्वत्तम हवमानाय साधः। १ २ ३ १९र २र ३ २ उ स्यान्नः सनुस्तनयो विजावा ३ १२ २ २ १ २ २ २ गैसा ते सुमतिर्भवस्से ॥ ४॥ ७६ ५ र २ ३ ४ ५ । इडामलाइ । पुरुदा३ । ससनिंगोः। शश्वत्तमद्व ५ र र २ र र माना। यसा२३४धा। स्यान्नसूनुस्तनयः। विजावा३ । । ४ ५ ४ ५ छ र ५ ५ आसाता । सुमा३४३। तो३। तुह उवा। सा ११ १ १ २३५५इ ॥ १३ ॥ ७६ हे ‘अग्ने ! ‘पुरुदंससं [ 'दंसः वेष--इति (नि०१२,१,३) कर्म-नामसु पठितवाहं मःशब्दः कर्म वाची ] पुरूणि बहूनि ७६ नास्तोयमुत्तरार्चिके । ४६

। कोत्सम ।

१म ख०, १म ]
२२५
छन्दआर्च्चिकः ।

वत्सप्रिYषिः । १ २र २ २ २ १ २ ३ २ प्र होत जातो महानभवन् २ १ २ ३ २ नृषद्मा सीददपां विवर्ते। सांसि कर्माणि यस्याः सा, तां बहु-कर्माण ‘गोः सनिं ' () गवादि पशूनां सम्पादयित्रीं 'इडाम् ' () एतन्नामिकां गो रूप देवतां ‘शश्न त्तमे' निरन्तरं 'हवमानाय यजमानाय मह्न 'माध साधय । किञ्च । 'नः’ अम्माकं 'सूनुःपुत्रः ‘तनयः’ पौत्रः स्यात् भवतु इति ‘ते’ तव या 'समतिः’ शोभना बुझिः सा ‘विजावा () अवन्ध्या सती ‘अम्भ (५) अस्माकं भूत(") भवत् ॥ ४ ॥ ७६ 'यः' अग्निः ‘अपाम्[ अन्तरिक्ष नामैतत् ( नि० १,३,८) ]

  • 'वत्सप्रेः इति वि० पाठः ।

(- इम वन मभ रक्षमथाभ ३,२.२७" इति नि + प । 'ष दम, तपूर्वकमामाभ उपलबने : मनिं च माभं च गः' नि नि । (९) - इडामङ्गमिति(नि! २. ८. १३) वि० । ‘केट् में लुभ ? पदमभमिनि च वि•। १नदुभवति ‘यत्र वशव अस्य देवत्यपि वि•। (२) विजवेन तमथ-विशोषणमिति वि० मनम् । तथाचेतस 'कद श' प गः उच्चते । बिजाबा बिबिध अनयत प व ग्राम, मेन प्रकारे वा ६ व्याधिः स्थते' इति धि” । (४) सुप खलु प्रियदिन । (१.१.२) विभक्तेः ? , ' ते मदमैं यह (१,५,६०) इति भिद्म । [v -विकरणभबfष्ट का भयं + 1 इस काल २,४. १३।।

२८क

२२६
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ ३ २ ३ २ २ १र २२ दधद्योधायी* सुते वयासि ९ १र २९ २ १ २ २ २ यन्ता वसूनि विधने तनूपाः॥ ५॥ ७७ प्रन्सरिक्षस्य 'विवर्त' (वत्तंनउत्सङ्ग वंद्यत-रुषेण निषs भूत्, सइदानीं 'होता' यजमानानां होमनिष्पादकोजातः प्रादुर्भूतः ‘महान् ’ गुणैः पूज्यः। ‘नभोवित्' अन्तरिक्षस्य शाता यतस्तत्रोत्पत्रः प्रतप्तस्य ज्ञाता 'नृषद्मा' वृषु सीदन् [सदेमेनिन् निःस्वरः (६,१,११७)] ‘प्रसीद' वेद्यां प्रसीदति । “अपा मुपस्थे मद्विषा अष्टभ्णत" इति हि निगम () । यह, अपा मयसामित्यर्थः, कर्षणामुपस्थे (१) उपस्थाने समीपे वेद्यामुक्त सक्षणः सन । अथवा, अपाम् उदकानां५) विवत्तं मध्ये योऽ- ग्निर्हविर्वोदुमसहमानो निगूढः सन् स देवैः पुनः प्रार्थितः, उक्तविधः सन् वेद्यां प्रसीदति सोऽग्निः दधत् ' हवींषि धारयन् 'सुधायी'(') वेद्यां निहितोऽभूत् । हे स्तोतः सोऽग्निः A 6 =

  • प्रतीयमुद्रितपुस्तके, भाष्ये च धायि इति दुखान्तपाः।

७७ नास्तीयमुत्तरार्चिके ।४७ (१) आपो यत्र विविध वसंत मी विवर्तः मारियलीकः - इन वि० । (२)- गैर-सप्तमध्यावीय सप्तमपादस्थं ततीये खड़े एतद्विशेषोऽष्टयः । (-थपः इति नि० २,१,१ कर्मनामसु। (७)--आपः इति नि० १.१२५१ उदकनाम तु ।

(? -‘/यीशने' इत्येनं पात्रमन्ते । तत्र 'बदलि परेऽपि (,,८१)' इति शमन

१म ख०, १म ]
२२७
छन्दआर्च्चिकः ।

४ र ५ र र ४ I प्रहोताजाताः। मदनभोविनषद्मा२३सीदान् । र १॥ १९ अपांविवर्ती। दधद्योधा। याइ । सुतेवयास यन्ताउ। वा। वासूनिविध। ता२ । या२३४ञ्चोद्यवा।। १ १ १ १ १ तनूपा२२४५ ॥१४॥ । प्रतजातः । उहुवाहाइ । माघ २नाभो २। वाइनृषद्मासददविवा३र्ताद्। आर। इछ। ‘विधते' परिचरते ‘ते’ तुभ्यं ‘वयसि ’ अश्नानि (५) ‘वंसूनि धना नि च यन्ता नियमयिता भवतु । कि छ, तनूपाः, 'तन्व'(') पाता च भवत्वितिशेषः ॥ "नृषद्मा"-'नृषद्व”-इति च पाठौ। "दधद्यो धायी सुने' -इति छन्दोगाः "; दधिय धायो सते" -इति ब४ चा ॥ ५ ॥ ७७ ,। [ इमे काश्यपे । ‘धारथिना विधैः अशन ‘धायी-इत्येव ख्षमं शक्य-परम् । वि०-मते तु यं आदि-कर्म णः-इत्येकं दलसgि-यिने पण अ, उ rत्येक पदमभिप्ने इति आदर्शः। धद कारण 'खयो,’ ‘सुते-इत्येवमेकचिच्छे द । (५)--वयः-इति नि० २,०, ९ ।।

() –*तन्यादीनां पदमि यशसम्'इति वधगम (४-४,८५ )

२२८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ थ४।। वसिष्ठऋषिः । २ २ प्र सजमसुरस्य प्रशस्तं २ १ २ २ १ २ २ १ २ पुसः कृष्टोनामनु माद्यस्य । १ २ २ २ २ १ २ २ १ २ इन्द्रस्येव प्र तवसस्कृतानि २ १ २ २ १ २ बन्दद्वारा वन्दमाना विबटु ॥ ॥ ७८ २ २ १ दाधा योधा२। थाइसने वयाथसियन्तावसूदनी । आ औरो। श। विषेहै। लूपन्देश्वरोना।। इविक्षते २३४५ ॥१५॥७७ 'असुरस्य बलवतः) हूं सः' वरस्य [पौंस्यमिति वीर्यमुथते() तथाच यास्कः पुमान् पुरुमना भवति पुंसतेर्वेति] 'लष्टीनां २ र २ १ १ ९ १ ७८ नास्तयमुत्तरार्चिके । ४८ (१)-'प्राप्तवतः-इति वि० । ‘रिति प्राप्तनाम’-इति नै:२,२९। तेन तदा सुर । प्रायगतयोरेकार्थन प्राथः प्रविश।।

(९-पौथानि-प्ति मि० १,२६ ।

१म ख०, १म ]
२२९
छन्दआर्च्चिकः ।

५ र २ ३ ४ ५ | प्रसंम्राजम्। असुरा३ । स्याप्रशस्ताम् । पसः २ ३ ४ ५ ९ २ कृष्टा । नाश्मसु। मादियस्या । इंद्रस्येवा३४३प्रनव । २ ३ ४ ५ २ १ र २ र १ २र र ५र र सस्कृतानि। वन्दद्वारावन्दमाना। विवा२४२३४ओोवा। वो३४शाः ॥ १६ ॥ ७८ जनानाम् अनु माद्यस्य' स्तुत्यस्य ‘तवस' () बलवतः ‘इद्रस्येव() तस्याग्ने: प्रशस्त म् (५) उत्क्लष्टं 'सम्राजं सम्यग्राजमानं स्वरुपं प्रस्तौतु । तथा 'वन्ददरा'(') वन्दनं वन्दः स्तुतिः, तद्राणि स्तुतिप्रमुखानि 'वन्दमान' सबै : स्तूयमानानि 'झतानि कर्माणि ‘प्र विवष्ट' प्रकर्षेण कामयताम् ॥ 'प्रसमाजमसुरस्य प्रशस्तम-इति छन्दोगः ; “'प्रस ममाजो असुरस्य प्रशस्तिम्"-इति बचा:। "वन्दद्वारा वन्दमानां विवक्षु"-इति. "वन्दे दारु वन्दमानो विवचिम". इति च पाठौ ॥ ६ ॥७८ । धृताचेराङ्गिरसस्य साम । (२)--सवःइत नि९ २९.५ । पदमेतत् ‘एन्दस'-इत्यस विशेषणम् ।। (३)—‘यथा इन्द्रस्य हनानि ४ ववदनि कर्माणि कथिद वदति, तददनं रषि तानि कर्माणि हविषेवमादीनि ‘प्र वद' प्रकर्षेण क्षति' भि वि• । (७)–विवर-गतेऽने द्विनौया १४jर्थ, तद्यचेदमपि पदसिभि प ग म ।

(४)-वियर ण मते 'दह'इन पाठः । प्रेत्यनेन च बददिन्यत्र भवः।

२३०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ सप्तमी।। विश्वामित्रऋषिः । ३ २ २ १ २र २ १ २ २ अरण्योर्निहितो जातवेदा १ २ २ ५र २ र २ १ २ गर्भदूवेन्सुभृतो गर्भिणभिः। ३ १ २ ३ १ २ २ १ २ दिवे दिवईद्योजागृवद्भि ३ ९ ९ क २ २ ३ २ चूंविष्मद्भि र्मनुष्येभिरनिः॥ ७॥ ७९ १ र २ दर ५ ३ ५ ३ ५ र । अरण्योः । ४३नवंदः । गर्भवेत्सुभृतो २ १ २ र ! ग। भिणा२३४इभीः । दिवेदिवईयोजागृवा२३तेः । ‘जातवेदाः सर्वविषयः ज्ञानवान् 'अयम्' अग्निः ‘अर यीनि हितः' देवैर्यार्थं नितरां स्थापितः । तत्र दृष्टान्तः --'गर्भः इव ’- • * -- > ७% नास्तोयमुत्तरार्चिके । ४८ I भरद्वाजस्य, प्रासाहम । तथाच,--'प्रवदन् ' प्रकर्षेण नेति ‘मरा' वारं वरयं म्यमान' भन्यमानं च ,।

‘शिष्ट' विविध कामये इत्यर्थः ।

१म ख०, १म ]
२३१
छन्दआर्च्चिकः ।

६६ ,ऋ०छन्दआर्थिक ख०८मी ] । उद्यमी । पायषिः । ३ २ २ सनादले म्ह्णसि यातुधानान् २ २ १ २ २ १ २ न त्वा रक्षासि पृतनासु जिग्युः। ४ र इ२३४वो। आ२३४क़ोः । मनुष्ये५भिरग्निः। एचियाई द। इष्टझ् । डा ॥१७॥७५ इति, यथा गभगर्भिणोभिः स्त्रीभिः ‘सभृतः ' सुष्ठ धार्यते तद्वत्। म तादृशोऽग्निः ‘हविमद्भिः’ समभृत हनिष्केः अतएव ‘जाग्ठवद्भिः कर्मणि जागरूके ‘मनुष्येभि मनुष्यैरस्माभि: ‘दिवे दिवे' प्रत्यहं स्तुत्यर्थम् ‘इद्यः’ स्तति रूपाभिर्गीर्भिः स्तोतव्यः() ॥ “सुनोगर्भिणोभिः ‘सुधितोगर्भिणोषु"-इति च -इति, ; पाठौ ॥ ७॥ ७९ हे 'अग्ने ! त्वं ‘सनात्' चिरादेवारभ्य 'यातुधानन्' कु व्या पारे ण यत(न् ‘काद' क्रव्यादोममभटकान् राक्षसान्() (१) इह मन्त्रं पुनरष्टः पाद परार्थत्वेन न यतः

(१) इव किञ्चित् पादेन गुप्त अपने. म् यमीन्यदेकी झागदांग8। यि

२३२
[१म प्र०,१म अ०
सामवेदसंहिता ।

१ २ २ २ २ अनु दच सच मूरान् कया मा ते येत्या मुक्षत दैव्यायाः॥ ८ ॥ ८० १ र २ १ । अहा। वोचा। ब३छ। सनादाइ । मृणसि । यातुधानान्। नत्वार। सघृत। नासुजिग्यूः। २. ३ ४ ५ २ १र २ १ २ २ २ ५ २ १ २ १ र २ ३ ४ ५ २ २ अनुदछ। समू। रान्कयादाः । अह। बोश्च । 'दह' तेजसा भस्मकुरू। किञ्च । तव सम्बन्धिनो 'दैव्यायाः । ८० नास्तोयमुत्तरार्चिके । ५० । अग्नेर्वैश्वानरस्य अत्रेवीरानम । र तकारवस्यैव व्याख्यानं कतम- ‘न’ त्वं ' मि' मारयमि 'थातुधामान्, रा। नमान् |मेत्ययं प्रतिषेधो जिघ रनेन मबन्धयितयः ‘वा' त्वां 'रक्षांसि ‘तनासु महानेष (नि ०२.१३९) ‘न जिय ' न अधसत्यर्थ , भवेद् ऽपराजेता रव, चत अवमि षडदरु । ‘मह टूर' मह भन्नान् मलान् मसीनित्यर्थः । 'क्रयः कयाद' शयस्य रेफघकायोइन्दभि व ऐलोपेन कयत्येन्न भवति, तनि ये वदन्ति ते कथादः नन. मग्नस्य भfतृनित्यर्थः । । विश्व 'भर में ' ‘गा' हेतिर्मधः नस्य ममम 'भवती' यम् यत इत्यर्थः देयायाः देव।न सभतथाः , सर्वदा । देवे हैं यतामि-

त्यर्थः" इति ।

१म ख०, १म ]
२३३
छन्दआर्च्चिकः ।

र १९ २र १ ९ १ २ ४ बोध। माताइदैत्याः। मुक्षत । दा३४३इ। वोरया ५याई५६ ॥ १८॥ ८० इति हतोय दशति । 9 दैव्यात् 'हेयाः() ‘आयुधात्ते यातुधानाः 'मा सुक्षतमुक्ता मा भूवन् ॥ “कयाः""क्रव्यादः”-इति च पाठौ ॥ ८ ॥ ८० रति श्रमायण चार्थविरचिने मधवीये मवेदार्थप्रकार २५व्याने प्रथमाध्यायस्य चgखा. ॥ ८ ॥ षोडशाटुभो ह्यग्न ओजिष्ठमिति खण्डयोः । सीमंराजानमित्येषा वैश्वदेवी ततः पग । स्तुतिरङ्गिममां शिष्टाः आग्नेय्यस्त चतुर्दश (०)। (२)-.तिः नि०२.२९,३ ) ऊति धीत्यादिना (२,) मित्रम् । । (०) -अब घोजि४ माभगेत्यादि नवमं दशमं षष्ठयोः प्रथमे दर, उसरे यह रति मोड़ा अचः श्रुति । तब दस या घर के भोमं राजानमनि, चया चित्रेदं य। देवता, तदत्ययद्विन-घ, न इतरते ति, मा ,तु अङ्गिरसां च ति, अfदन सर्वत्र पाथेयरति विवेकः ।

३ ९ क. "

२३४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ नवमे खण्ड . सर्थ प्रथम । गयनिऋषिः । • २ २ १ २ २ १ २ २ २ २ १ २ अग्न ओजिष्ठमाभर द्युम्नमस्मभ्यमध्रिगो । १ २ ३ १ र २ २ २ २ १ २ २ १ २ प्र न राये पनोयसे रत्सि वाजाय पन्थाम् ॥ १ ॥ ८१ हे अग्ने ! ‘ओजिष्ठ() बलवत्तमं ‘द्यभद्योतते कटकमुकु टादि-रूपेण सर्वत्र काशते इति व्यशै(१) धनम् अस्मभ्यम् ‘आभर’ प्रहर । हे ‘अध्रिगो !अधुत-गमन ! [अश्रुतमप्रतिहतं गमनं यस्येति, प्रधृता अनिवारिता गावोरश्मयोपस्येति वा, अभ्रिगु(२, तस्य सम्बोधनं है अध्रिगो] ‘पनीयसे पनौयसा स्तोतव्येन ‘राये राया धनेन । [सपां स लगिति (०,१,३८) शे आदेश:] ‘न' अस्मान् प्रकर्षेण योजय । ‘बाजाय’ अत्रस्य लाभाय ‘पन्याम्' (- - - - - - - - - - -- -



- - --- -- -


८१ नास्तोयमुत्तरार्चिके। ५१ (0--भोजः इति निधवै हितोथ नवमे श्रु-आमनु प्रथमं पदम् । (२)-'चुमति निघण्टे द्वितीय नवमे धन-धामसु यथोत्तमम् । शास- आयुअनित्यादिना एक दोस्रावित्यस्मात् भअ प्रत्ययो मकरान्नाशय निपालाने । (२) -‘षष्टत-शब्दाशिभावःशसनं गैः-इति निषभधम् । रफिनामपि

को-शब्दः परिरुच्यते, मयाशिवः इति नि० १५,२।

१म ख०, १म ]
२३५
छन्दआर्च्चिकः ।

१ २ र । आशाओ३४वा । ओजिष्ठा३मा। भारांश्चो३४ २ १ वा । द्युम्नमस्मभ्यमध्रिगोड । ओोइ । प्रानश्रो२३४वा। २९ १ र श्र ५ १र २र १ २ रायेपन २यसे। ओइ । रात्सिओ३४वा । वाजायपन्या ९ १ ११ २३४५म् ॥ १८ ॥ ४ ५ १ ९. २र । अग्नेचउ। ओजि। ष्ठाभ१भार। औद्यो३४ ९ १ २ १ र वा। द्युम्नस्स ' थामीग। ३४वा । प्रनो- र र २ ९२ राये ।, पानमयासी। २३४वा । रात्सी२वाजा २। यपावा३ । ओ२३४वा । था५वेई चाइ ॥ २० ॥ ८१ ॥ पन्थानम् अत्रस्य, मत्समोप-प्राप्ति साधन माग, ‘रसि(?) वि लिख कुर्वित्यर्थः । “प्र नो राये पनयसे’-इति द्वन्द्वेगः; ‘प्र ण राया परीणसा’-इति बचाः ॥ १ ५८१ - -





-


-- I,II इमे पाये थे।

(४) -'द' विहेलने स्वादिःडिजेमथा बीच-यश चमच्छषण ।

२३६
[१म प्र०,१म अ०
सामवेदसंहिता ।

चथ द्विगौच। वामदेवऋषिः, भरद्वाजोवार्हस्पत्योबा । १ २ ३ २ल २ २ २ १ २ २ १ २ यदि वीरो अनु ध्यादग्निमिन्धात मत्थैः। २ १ २ २ १ २ २ १र आ जुहृद्दव्यमानुषक् शर्म भक्षीत दैव्यम् ॥२ ॥८२ ३ २ र २ ४ ५ र ९ ( यदिवोरो अनुष्यात् । ऐया३४३४३४या। अग्नि ४ ५र र & २ A मिन्धीतमौ। ३३च३ । चो३४ीयाः अजू२= । बा२३। व्यमारी२३४षाक् । शमेभ। शाइ। तदा झाइ । वा३ओ३४वा। व्या२३४५म् ॥ २१ ॥ ८२ २ १ ५ ३ १ १९ १ १ ‘यदि' यदा ‘यस्य ' मनुष्यस्य वोरः पुत्रः ‘स्या' भवति, तदा सः ‘मत्यः ‘अग्निमिन्धीत ’ आधानमादधीत कुर्वीत । किञ्च । ‘आनुषक्' अविच्छिन्नं यथा भवति तथा ‘हव्यम्’ ‘आ जुहृत्' - - - - - ८' नास्तीयमुत्तरार्चिके । ५२

| बृहत्, आग्नेयम् ।

१म ख०, १म ]
२३७
छन्दआर्च्चिकः ।

चथ तनीया । वयोर्भरद्वाजवधिः । ३ १ २ २ १ २ २ २अ २ १२ २र त्वेषस्ते धूम झण्वति दिवि सक्छक्र श्रा ततः । ३ २३ २ २उ ३ १ २ २ १ २ सरो न वि द्यता त्वं कृपा पावक रोचसे ॥ ३२ ॥ ८s २र १ ४ ५ २ 1 वेषा:धूमण्खनिघाउ । दिविसंच्छंकाशाताना आभिमुख्येन जुहोति । अपिच । ‘देव्यं ' देवसम्बन्धि ‘शी' यहं सुखं वा 'भवत' भजेत सेवेतेत्यर्थ) ॥ २ ॥ ८२ हे अग्ने ! ‘वेषः' दीप्तस्य ‘ते' तव 'शुक्रः शुक्लोनिर्मलः शुभ्रवर्णावा 'धूमः 'दिवि’ अन्तरिक्षे ‘आ ततः' विस्तीर्णः ‘सन् ‘ऋणति' मेघात्मना परिणतोगच्छति । अपिच । हे ‘पावक ?’ ८२ नास्तोयमुत्तरार्चिके ॥ ५३ I यामम । (४)–'यदि’ ‘मयः 'अय' मुघल' बासु भैया 'बाजु कम्' थग्निम्‘त, तर्हि ‘घोरः स्यात् , किञ्च देय' 'र्भ' 'भवन' लभेतेत्यर्थः , निबन पाद-पूराः -

इति विसमर्थः।

१३८
[१म प्र०,१म अ०
सामवेदसंहिता ।

आय चRथी। २ २ १ १ २ २ १ र ९ त्वए हि क्षैतवद्यशोग्ने मित्रो न पत्यसे। २ २ २ १ २ २ १र २ त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥ ४ ॥ ८४ ४ र ४र र २ १९ ३ः। सूरोनरीचउ। वृताह्वा३म्। कृपापवादाउ। २ २ १र करोचाररसा२४२ई। झ२३४५इ। डा ॥ २२ ॥ ८३ शोधक ! अग्ने ! 'सूरोन ' सूर्य इव ‘कृपा'(१) स्तोतव्याभिमुखीकरण समर्धया सत्य स्तयमानस्त्वं ‘द्ययता ’ दीया रोचसे हि । प्रकाशये खल । "दिवि सन्”-इति, ‘दिवि षन्"इति च पाठौ()॥३॥८॥ हे 'अग्ने ! 'त्वं हि त्व खलु ‘वैतवत् ' क्षितिः क्षयोg चयः तसम्बन्धि चेतं युक- काड्, तद्युक्तं ‘यशःअत्रं (नि०२,७ दृष्टान्तः हविर्दी वलक्षण "पत्यसे' अभिपतसि गछसि। । तत्र --'नि - - - - - - - - - P = - ० ८४ नास्तयमुत्तरार्चाि के i५४ ७ ८ (९)-कप'-इति निघण्टरतीय-षतुई । अर्धति-कर्मठ इदशं पदम् । उपाश्रित्यरिग (१,१.२९) तृतीयाथालुक् ।

()-पूपयत् (,३.१०१)ति गम वैकरूपाश्च सिद्धमेव ।

१म ख०, १म ]
२३९
छन्दआर्च्चिकः ।

र ४ ५ ४ ॥ ५ ५ I त्वद्विसैतवद्यशः । इययाचदा । अशाइमि । २ २ यो। नापत्या२३४साइ। आ२ि४ थे। इयाह त्वंवि। चा। षणेश्रा३४वाः। अऔौ२४च। इया- चाद्। वासाडवा। पुष। श्वाइम्। नपुथा२३४सी। अऔ२४हो। इयाच। ५इ । जा॥ २३ ॥ ८४ २ २ १ ९ नन’ अहरभिमानी मिनोदेवः () स इव [यद्वा । वयइति ट४नाम (नि०३,8) ‘चैतवत्’ क्षेतं निवासकं हविर्लक्षणमन्नं तयुक्तम् यज मानवं मित्रभूत पुरुधाभिपतसि । यश्च । पत्यतिरैश्वर्य-कर्मा, (नि०२२१) ईदृशमन्त्रं ‘पत्यसे' ईशिषे ] अतः कारणात् ते विचर्षणि ! ' विशेषेण सवस्य द्रष्ट: ? ‘वस * वासकाग्ने ! त्वं 'श्रयः ' श्रवणेयमत्रम् (नि ०२,७) अत्र कार्य-भूतां पुष्टिं च पुष्यसि वक्ष्यसि ॥ ४ ॥ ८४ I बहच्चैवानयम् । (१)---स च अशरियः, मैक (१०,२८) वायूदिषु परिक्षिप्तवान् । ‘मित्र अनन्यभयति शृणोमिनदधार भूथियोभनधास् । मितः कठोरनिमिषाभि

भि नपरी पुनषसुतंति अच् च तवैभवम्।।

२४०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ पञ्चमी । मृक्वाहादितषिः ३ २ २ १ २ २ २ ३ १ २ ३ १ २ प्रातरग्निः पुरुप्रियो विशस्तवेतातिथिः। ३ २ २ १ २ २ १र २ २ १ २ विश्वे यस्मिन्नमयें इयं मर्तास इन्धते ॥ ५ ॥८५ ५ र र २ १ २ र १ । प्रातरग्राहः पूर्वरुप्रियाः । विशस्तवे । ता२३। अ २ ॥ तथाङ्गः । वाइवेयास्तन्अमारै२४याहू । ऽव्या ‘पुरुप्रियः' बहुप्रियः ‘विशः' यजमाने धनस्य निवेशक() ‘प्रतिधिः’ यजमानानां टहान प्रति [तिथिषु न अभ्थेतीत्यतिधिः । तथाहं यास्क --‘अतिथिरभ्यतितो वहन् भवत्यभ्येति तिथिषु पर कुलानोत्तिं पर:ाहाणीतिवा(,,५)” इति। एवं विधोऽग्निः ‘प्रत’ 'स्त्रवेत ' स्तूयते । ‘अमत्र्य' अमरणधर्मके ‘यस्मिन् - --


--


गम्यमुत्तरार्चिके ॥ ५५

  • सूक्त-इति वि०-पाठ ।

1 बृहत यो कोसुदस्य साम । (९)-शिरप्रथमा कक्षबधनमिदं तृतीया-बसवनस्य स्थानं दर्यम्, निभिः

यजमान अर्थ : '6येलियं हार्थं अत्र यः कर्मणि च बिभिः स्तूयते-इति वि•।

१म ख०, १म ]
२४१
छन्दआर्च्चिकः ।

अथ मही। वसूयवशात्रेयटषयः । १र ९ १ २ २ १ २ २ १ २ यहाद्दिष्टं तदग्नये बृहदी विभावसो। १ २ ३ २ ९ २ ८ २ १ २ मद्विषोव त्वद्रयित्वदाजा उदीरते ॥ ६ ॥ ८द्द २ १ २ ९ २३४ । मत्तीश्चै। सइन्धाता३४३इ। ओर३ ४५ । डा ॥ २४ ॥ ८५ अस्नो ‘विश्वे ' सवें ‘मर्तासः मर्ताः मनुष्याः 'हव्यम्' 'इन्धते' दीपयन्ति द्धतइत्यर्थः१) ॥ 'विश्वे यस्मिन्नमत्रों द्व्यं मज्म इन्धत” इति कन्दी गाः, “विश्वानि यो अमर्थ। हव्या मत्तष रण्यति’ इति बतच ॥ ५ ॥ ८५ 'वाहिष्ठं' बोटुतमं यत्' स्तोत्र 'तत् अग्नये क्रियते । अतः हे 'विभावसे" (')प्रभा धनाने । ‘व हत्' बलत्रं धनं न ‘अ ८६ नास्तयमुत्तरार्चिके । ५६ (२)-विधे यमि इति पर मद अच्छक व आत धनवय३ तक थत्तयः। । धाश्च क्रमदर्थ क्रमस्य बलोथवत् पर्व द्वितीयोऽयं याथातथ्य' इति । । ७ व यस् िअग्रो बिचे मतं ।सोहयभिधते, भोयं विदुभिः । यतइति भवधि. । (१) बम धम, नव या विविध भ7न दीयते । विभावसु ।

३१ कें,

२४१
[१म प्र०,१म अ०
सामवेदसंहिता ।


४ र ५ ४ २१र 1 यद्याद्दिष्टं तदा । गया। बृचदर्चविभावा२३साउ । १र मार्च २धावा२ । त्वद्रयिः। त्वद २३जाः । उदोरा२३ता ३४३इ। ओ२३४५६। जा॥ २५॥ ४ र ५ ४ ५ ४ थेर र ५ ५ ९१ । यदाचिष्टं सदाये । यदाचिष्ठोवा। तदभयाद्। १र १ १ वृहदा२३च। विभावसाउ। मडिषाश्वा । त्वद्रयिः।। १ र त्वद्मजाःउदोरा२३३४३ई। ओ२३४५इ। डा ॥ २६ ॥ ८ई अस्मभ्यं प्रयच्छ । कथमस्यात्रधन-प्रदातृत्वमित्यपक्षायामाह यतः 'त्वत्' त्वत्स सकाशात् ‘महिषी ' महती() ‘रयि धनम् ‘उदीरते' ऽङ्गच्छन्ति() । ‘व-इति पादपूरणः()॥ ६ ॥ ८ई • • • • • • • • • • • • • • • --


, अग्निऋषिः, यद्वाहिष्ठये यन्महिष्ठये वा । (२)--तरन्नाम सु ‘सशिषः-इति षष्ठ पदम् (मि० २, २ ।। (२)--'वह्य'-इत्यस्य व्याख्यानमिव प्रलभ्यते । विषरणकार ल ‘वद्रयिः', इत्यक्ष त्वया सह धनम् इति व्यालाय ‘ब द्वाजा' मया स धन्नानि इति यावत् । भायनथे चाल 'बस' वः सुकात घाक' यन्नानि इत्यर्थः स्मयपरः।

(9)-'एत इन भवति--थादग्लिन दल धनमः च तथा सजवते यथा

१म ख०, १म ]
२४३
छन्दआर्च्चिकः ।

अथ सप्तमी । गोपवनदृषिः, सप्तवभ्रिवी । २ २ २ २ १ २ २ १ २ २ २ विशो विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । २ २ २ २ २ १ २ ३ ९ २ २ २ १ ९ अगिं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥ ७ ॥ ८७ ५ र र र १ I विशोविश्शेहुम्वोअनिथाइम । वाजयन्ताः। पू १ २ १ { ३रूप्राश्याम्। अग्निवोर। दूरा२३याम्। चुम्माद् । २ २ र ५ १ २ २ ९ वाश्चा:ः। स्रष्ठषेचाइ । ओ। छुवाइ । ३३४षा। २ २ ५ र दुम्म। स्यामा३ । मार३४भाइ। दिया था। दो ५३ । डा ॥ २७॥ ८७ हे ऋत्विग्यजमानाः ? 'वः' ययं वाजयन्तः ' अत्रमिच्छन्त ८७ उत्तरार्चिकस्य ७,२१२१ ।। । अग्निषिःविशोविशीयम् ऐडं वा । रग्रिगा दम धनेनानेन च वसोवरोमि । । कथम्पुमर्थनमनि च मया भवत्ये अने-'महिगीय' था राजभt तेनैव भर सकने न हदित्यर्थः)इति थिए ।

अतः 'नदी' प्रिम ‘धर्म’ इति योजना ।

२४४
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथाष्टमी। पुरुरवैयषिः। २ २३ २ २ २ १र र ३ २ २ १ २ है बुद्धद्वयो वि भानवे छदेवायाभये। २ १र २ २र ३ ९ २ २ २ २ २ यं मित्रं न प्रशस्तये मत्तीस दधिरे पुरः॥ ८ ॥ ८८ २ १ १ र २ १र २ I बहद्वयाः। बिभाना२३वाइ। आर्चादेखा। य विशोविशः सर्वस्याः प्रजायाः पुरूप्रियं’ बहुप्रियम् ‘अतिथि पूज्यम् ‘अस्तीि’ स्तुया परिचरतेतिशेषः । अहं च ‘वः शुभदर्थ" ‘दुर्य’ छहहितम्() अनि’ ‘वचः 'स्तुषे' स्तौमि ‘शूषस्य सुखस्य() लाभाय । कैः साधनैः ? ‘मन्मभिः मननयैः स्तव:॥ ७ ॥ ८७ यते ‘भानवे' दौप्तिमते ‘अग्नये‘ह इत्' महत् ‘बयः हवी ८८ नास्तयमुत्तरार्चिके । ५७ () 'दुय्टटपणम्' इति नि२ ३, ५,'< । 'द्य' थ ' -द्वारि भयम्' इति बि० ।। ()-' wष-इति गिध ष्णु तथ-षष्ठे सुश-आमङ रकादमगम । चाभार्येति यत्र गग-चामथर गम्यते ।

७ :

१म ख०, १म ]
२४५
छन्दआर्च्चिकः ।

। अज्ञ२३याइ। यत्रिन। प्राशस्ताया २इ । मर्तास ४ ५ ३दाः । धिरोवा। पुथ्रोदबाइ ॥२८॥ १ र ९ र र | 1 बृहद्वयोर्लिभानावाइ। श्राचदेवा । यञ्जना२२ १ २ र याइ । यम्मिनन। प्राशस्ताया २इ । मर्तासद। धा ३ र र २ ५र र १ १ इ१पूरा। औोवाचा२४अडवा । वा३६ २३ ११ १ २ ४५१ ॥ २८ ॥ ८८ रूपमN() देयते ‘हि’ अतस्त्वमपि 'देवाय द्योतमानायालये वयः ‘अच्छे । 'मतोस:' मनुष्याः 'यम्' अग्निं मित्रं न ' प्रयच्छ स त्खायमिव ‘प्रशस्तये(१) प्रकृष्ट-स्रुतथे अम्मदथं ' देवानग्निः तत्विति ‘पुरः' ‘दधिरे ' पुरस्कवीति() ॥ "प्रशस्तये’-‘प्रशस्तिभिः”-इति पाठौ ॥ ८ ॥ ८८ , शारीप्रजापतिऋषिः, कनीनिके है । , (१)-'वयः-इत्यत्र-तमसु द्वाविंशतिम म। नि० २२। (२)--प्रश्नये. चतुर्थंक कवचममिदं नुनया बवनस्य प्रथमं द्रष्टव्यम् । प्रक्षिभिः। स्तुतिभिः ; स्तुवनइति वाक्यशेषः-इति विश्व ।।

प' पृष्टम्यां दिशि दधिरे धारयास बावनयावनेन पि०-मझनार्थः ।

२४६
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ नवमी । गोपवनधिः । १ २ २ १ २ २ १ २ ३ १२ २ अगन्म वृत्रवृन्तमं ज्येष्ठमग्निमानवम्। ३ १ २ यः स्म श्रुतर्वन्नातुं बूच्दनीक इध्यते ॥ ८ ॥ ८ १ २ | अगन्मवृ। त्रा२ह्मन्नाश्माम्। ज्यादूष्ठम। प्रिमा २ २ २ १ र नायाम । यक्षारश्चेद। शुनर्वन्नह्रद। वृद्ध२३ होइ। आनकया३१उवाये३ । ध्था२३४ते॥ ३० ॥ •।। ‘वृत्रहन्तमं' पापानामतिशयेन हन्तारं ‘ज्येष्ठ प्रशस्यम् ‘अः - नवं' मनुष्य सम्बन्धिनं, तेषां हित-कारिणम्() ‘अग्निम् ‘अगद' गता ‘वयं पूजार्थं बहुवचनम्] अग्निः ‘यः’ ‘आ’ छलपुत्रे शुर्वन्नाम्नि राजनि() निमित्तं ‘बृहत्' महान् 'अनीक ८ नास्तीयमुत्तरार्चिके ॥ ५८ | अनिनषि, शीतवणम् । (}'गवः मनुष्याः ' नि• २. २९५ ‘धनुर्मनुषः तस्यापत्यम् अमुक थि सवनेन अनिर्जन्यते, तेनाभौ धाभवः. यतस्सम् मनम् इति नि•।

(२)-‘शुणबी मा त्रिः' इमि वि० ॥

१म ख०, १म ]
२४७
छन्दआर्च्चिकः ।

अथ दी । वामदेवः कश्यपोवा मारीचोभनुर्वा वैबखत उभौवा । ३ १र २ २ १ २ ३ २ ९ १ २ २ १ २ जातः परेण धर्मणा यत्सवृद्भिः सचाभुवः। २ १ २ २ २ २ २ ९ १र २२ २ २ पिता यत् कश्यपश्याशिः श्रद्धा माता मनुः कविः ॥१०९० २ ३ उ २र र । जातः परेणाधा। इद। मणा । इव । यो १ र १ २ ९ २३४नम् । योनिमिन्द्रश्चगछथः । यत्सदृङ्गिसादा । इक्षु।। ज्वाला समूहः सन् ‘इध्यते स्म प्रवहो भवत् । [लट् स्ने (२,२, ११८) इति भूते लट] तमग्निमागताइति समन्वयः । एवं श्रुतर्वाणं भिक्षणायागतो गोपवनः अग्नि स्तौति । "अगन्म'–'श्रागम"-इति च पाठौ। ‘यः स्म भूत र्वनफ्रे बृचदनकध्यते" इति कन्दोगा,ः ‘थस्य श्रुतर्वा घटनाक्षीअनकएधते"इति च बभृचाः ॥ ८ ॥ ८८ ९० नास्तीयमुत्तरार्चिके । ५८ वा I कश्यपस्य च स्वयोनीन्द्रस्य वा, इन्द्रियम् । इन्द्रस्य प्रियम् । २ ४ ८ सामवेदसंहिता । [१म प्र०, २थ अe २ २, १ भवाः। इ। योर३४नम् । योनिमिन्द्रञ्चगळ्थः । २ २ र १ २ (S ३ पितायक्तष्शा३पा । इदा। स्थानाइ। इदा । योरश्वनम् । १ र योनिमिन्द्रश्चगथःश्रद्दामातामादेः। इह। कवा- ३ २ १ २ १ ११९ इ। इधे। यो-३४नम् । योनिमिन्द्रश्चगच्छथा२३४५: ॥ ३१ ॥ ९० * इति चतुर्थदति॥ हे ‘प्रश्ने' त्वं 'परेणउकडून ‘धर्म णा() आधानादि कर्मणा ‘जातः प्रादुर्भूतोसि । ‘यत् यः ‘सहृद् ियज्ञे सह वर्तन्ते इति सर्वांत ऋत्विजःतैः सह ‘अभुवः भूमि-सम्बन्धि यी वर्तसे [ऊश्यपस्याग्निरित्येतयोः परस्परं विभक्ति-व्यत्ययः()] ‘यत् यस्या (१।-धर्म इति यज्ञनामसु अस्य निः २, १७॥ (२) विवरण यस्य तु यथा विभक्ति याद्यानं दृश्यते । तालि–'थत्' यः ‘शनिः, कायपस्य' ः पिता' पालयिता, 'श्र इ' त्रदिति मत्थ नाम नि• २, ११, २, नय धारयिता, 'मता' श्चद्धि-प्रदान-द्वारेण सर्वस्य जगतो निर्भमा, 'मनुरे आना अधिकरस्य भन्नतया अभतनया वा, 'कविः' मेधावी; यथा 'भशृङ्ग' मह यियमानैर्देवैः ‘महाभ बः भसैव आदर्भवति ः सयम् परेण' उत्कृष्ट में ‘धर्म या' कर्म श ‘शतः प्रादुर्भूतः । इति विकरणनिष्यनर्थः।

  • इति ग्रामे गेय गाने द्वितीयः प्रपाठकः । २ ।
    १म ख०, १म ]
    २४८
    छन्दआर्च्चिकः ।

ग्नः ‘कश्यपः ‘पिता’ ‘श्रद्धा देवी ‘माता' च ‘मनुः' ‘कविः’ क्रान्ति कर्मा मेधावी वा [‘मनुर्वैवस्वतः स्तोतासीत् सोऽग्निः यजमानायाभीष्टं फलं प्र घछत्” अनेन सुचितमुपाख्यानं ब्रा णान्तरे द्रष्टव्यम् ॥ १९ ॥ ९० रनि मयाधायं विरचिते माधवीथे माभवेदाश्चप्रकारे इपोथायामे प्रथमाध्यायस्य नबस खण्ड” ॥ ९ ॥ अथ दशमे खण्डे मय प्रथम। । अग्निस्तपस ऋषिः । २ २ १ २ ३ १ २ २ २ १ १ । २ सेम राजानं वरुणमग्निमन्वारभामधे । ३ २उ २ १ २ २ १ २ ३ २ ३ ११ आदित्यं विष्णु सूर्य ब्रह्माणं च बृहस्पतिम् ॥१॥१ ४र ५ ४r yर ४ ५ ४ २ १ = ९ I ओम। सोमश्च राजानं वरुणाम् । अग्निमन्वारभाम

  • वामदेवस्यार्षम्-इति वि० ॥

१ नाम्तीयमुत्तरार्चिके । ६० 1 वाहं गत्यम् ।

३ २ र्क,

२५०
[१म प्र०,१म अ०
सामवेदसंहिता ।


१ २ ९ र १ ९ १र २ १ २ रे। जोबाइ झुइ। आदित्य विष्णुसूर्यम्। शेवा३ १र १ २ ९ १ ऽ द्वाइ। ब्रह्माणारश्चा । होवा३द्द् । वृद्धावा३ ।। पार३४तम् ॥ १ ॥ १ 'राजान() राजमानमश्वर वा ‘सोमं() ‘वरुणं(') च ‘अनिं’ च ‘गीर्भिः’ स्तुतिभिः ‘अन्वारभामहे' रक्षणार्थम् अद्या महे । तथा 'आदित्यम्' अदितः पुत्न() विण() च ‘सूर्य () च ब्रह्माणं१हृहस्पतिं() च अन्वारभामहे() ११ () च • • • • --- -


--- --- - --


--- (१)राजानमिमि गोममित्यादेर्विशेषणम् । (२)-"सुप्रभसो मैनथ या ‘सोमं मन्यते.. समरूपथि पैरोषधियप्रम। व" इति १० १११,-५ । । (३)-"धक ऋणोतीति : * दृष्टि नति भभिस् इत्यादि के० १९,३,४-५ (४)-थव्यादित्यः स्थूनि प्रसिद्ः “वर्थसादिनेयम्" इति मेघ (,,१३) परभिह कार्यसिति २थकशक्तेः अदितेः पुत्रविशेषस्य राहुशस्थ वाथर्पणमित्याशयः , तथोतम् सन व नैते--"यदितेः पुनः * * धन्यामामपि देवतानामादित्यप्रवाद सुतयो भवन्ति" इति ।। (v-"विष्णुर्भवति ३ १ ‘इदं विष्णुर्विचक्रमें" इत्यादि मै५ १२,९,८।। (५)-‘वर्यः 8 । उदुत्यं आश्रयेदसम्"-इत्यदि मैं० १९,२१२५ (७) *प्रश सर्वविद्यः, सर्व बेरिडॅमीति"-इति मै५ ९,३१३ । गयं देवत का देवतासु परिगणितः । (e) -वस्यति ' इतः पाता"-इत्यादि मैल १९,.११ (९)-आभ्यामत्यथ । इह मन्त्रे क्षित्यप्तेजोमशश्चमीन्द्रधन-

यजमानेत्यनुपसर्गे धन्यतइति बोध्यम् । ।

१म ख०, १म ]
२५१
छन्दआर्च्चिकः ।

अथ द्वितीया । वामदेवोद्वयोः । २ २ २ २ २ १ २ २ २ ९ १र २र इत एत उदारुदन्दिवः पृष्ठान्यारुहन्। २ २ २ २ १ २ २ १: ९र प्रभूर्जयो यथा पथे द्यामङ्गिरसे ययुः॥ २ ॥१ १ र ६ २ ९ र ९ २ । आरो३छन्। ३ । इत एतजऽऽदारु?या २ । दिवः १ ९ पृष्ठानोऽन्यारू१छ । प्रभूर्जयोयाऽयापा१या २। उ १ २ १ र २ द्यामङ्गिराऽऽसोया°यू २। आरो३आ२ आ२३ ।। र र १२ रोर। चा२३४। औदोवा। ऊ२३४पा ॥ २ ॥८२ एते प्रङ्गिरसः 'यथा 'उत् मार्गे नैव 'द्य दिवं 'प्र ययुः प्रापुः । कोदृशाः ? ‘भूर्जयः[भज्जतिः पाक कर्मा] हविषां पन्नार() । तत्र दृष्टान्तः-‘पथ मार्गेण जना ग्रामादीन् ९२ नास्तोयमुत्तरार्चिके । ६१ I आरुद्रवत् आङ्गिरसं यामं वा । (१)--नेदं व्याधनं भा मन्यते . ‘भः, जयःइत्येव पदकारकम्। पह डगल, न

िभवतेर्भर्जयतिकरे 'भः, अय'-इत्येष ग्रहः मनवति, मापि तदयोग भी र श्रुतिः।

बियरफकर - 'भः थियो । तां ये मशवरायेनाम न रोग निगमः ने' इत्यत्र ।

२५२
[१म प्र०,१म अ०
सामवेदसंहिता ।


श्चय ऋतया । एतस्याः कश्यपोऽसितोदेवलोवा* २ १ २ २ २ २ १ २ ३ १ २ राये अग्ने महे त्वा दानाय समिधीमहि । १ २ २ २ २ १ २ २ १ २ २ १ २ २ ९ ईऽिश्वा च मन्दो वृषन्द्यावा होत्राय पृथिवी ॥ ३॥ ३ ५ ४र ५ र ५ र र | राये अग्मघाइ। त्वा। दानायसमिधीमाश्रे ९ चौ। आइडोश्वाच२। महेवृषन् । द्यावा२ोत्र२। १ २ यपोवाः ओष्ठवा। था!इवोद्वह ॥ ३॥ ९ २९ ४ र र ५ १२ र । रायाया२२२महत्वाचउ । दानायसमिधीमा गच्छन्ति, तथा हतः भूमेः सकाशात् ‘उदारुहन् उद्गच्छन् । आगत्य च 'दिवः स्वर्गस्य ‘पृष्ठानि स्थानानि ‘आरुहन् प्राक्र- मन्ति ॥ २ ॥ ८२ किया जा सके। = = - - - - - -

  • वामदेवस्यार्षम’-इति वि० ।

३ नास्तोयमुत्तरार्चिके ! ६२

, इमे आसिते ।

१म ख०, १म ]
२५३
छन्दआर्च्चिकः ।

अथ चतुर्थी ; भार्गहुतिः सोमो वा ऋषिः ” । २ २ २ २ १ २ २ २ १ २ २ १ २ २ २ द्धर्चे वा यदीमनु वीच द्झेनि वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभुवन, ॥ ४ ॥ ८४ १ २ २ १ चह्न । आइडादधाश्च । माझेवा२२४यन् । द्यावा चरख३ । ययोर३४व। था!इवोऽचद् ॥ ४ ॥ ३ २ २ हे ‘अग्ने ' ! ‘वा' त्वां ‘महें महतः 'राये'(') धनस्य ‘दानायदानार्थ ’ ’समिधीमहि वयं सम्यग् दीपयामहे । ‘तृवन ' वर्षितः । अग्नये ‘महते’ ‘होत्राय' अग्निहोत्रार्थ () ‘द्यावा " दिवं 'पृथिव' त ‘ईडिष्व' स्तुहि ॥ ३ ॥ ३

  • ‘युत्समदस्यार्षम्-इति वि० ।

४ नास्तीयमुत्तरार्चिके ॥ ६२ (१)-‘ये महे ई धार्यते यतते द्रष्ट” इति वि० । र व उमः । भागं कप । मिति ध्वनितम (२)--‘‘यते नदिति चेय ' कोम द्रव्यम् , ; पिचैनं तदर्थचट्य, मनो समभ्यर्चयेत्यर्थ । सीमप्रदः शत्र , प्रदर्शनार्थम्, भई मां दानादि क्रियायां

मन्वभिगो भूयाथेयर्थ’-इति वि• । ।

२५४
[१म प्र०,१म अ०
सामवेदसंहिता ।

थ ५ र र ४ १र र र दधन्मेवायदोमन्। वोचद्वदनिवेचलत् । पारि १र विश्वा२। निकाव्या। नाइमिश्चक्रौवी। ई२३४वा। २ १ ४ ५ भुवान् । औ२३चोवा। दो!ई। डा ॥ ५ ॥८४ ‘वा' अथवा 'ई' एनं यज्ञम् ‘अनु' लक्षीकृत्य( ) 'यत्' हविरादिकं 'दधन्वे’ धारयत्यध्वर्युदि•() यद् ब्र' स्तोत्रम् 'अनुवोचत् ' अनुमति होत्रादिः [अत्र वा अन्वित्येतयोज्यम् । ‘तत् सर्वं ‘वेरु' () वेरेव कामयते जानाति वा स्वयम सुष्ठातुम् । अयमग्निः ‘विधानि ' सर्वाणि ‘काव्या() काव्या नि ‘कवयः मेधाविनष्टत्विजः तत्सम्बन्धीनि कर्माणि ‘पटीभु वत् परिभवति स्वायत्तानि करोति व्याप्नोतीत्यर्थः । व्याप्तौ क = = =

= सम्पाद्यताम्

। त्वाष्ट्रीसाम । , (९)- ‘इति पद पूरणः-इति वि " 'म . 'बउ' द्यपि पादपूर्णे-नि थ वि० } (१)-६धयं धारयति, यत्र तस्य धारयं में सम्भवति नः धारणेभाग अषणं शक्यते मूलोतीत्यर्थःकिम्पुनः शृणोत्यग्निः । उच्यते' इत्यादि वि०॥ (२)- ः, इ-इतिवेदः ; उ.शब्द स्वार्थः ।। (२)-'जैः, मथमपुरुषस्यैकवचनभिद प्रथमपुरुषेकवचन स्थाने अभवम् ; वलि आगतोत्यर्थः ।।

()-चनं शपामित्यादिना । ‘कानि प्रति वर्षाणि यानि म'-नि वि० ।।

१म ख०, १म ]
२५५
छन्दआर्च्चिकः ।

अथ पञ्चम । पायुषिः । १ २ २ १ २ २ १ २ प्रत्यग्ने हरसा हरः टणाहि विश्वसस्यरि । २ १ २ २ २ २ २ २ २२ २क २ यातुधानस्य रक्षसे बलं न्युज वीर्यम् ॥ ५॥ ८५ २ ४ ५र ९ २ ४ र ५ ५ ९ १र २ १. । प्रत्यवे। शेइ । वरसाइरादए। ऋणादिवार ३ २ २र १र २ १ र इ। श्वता२४५ः । पा२३४ो। यातुधानस्यरसोः । २ १ ५ २ बानाम्। नियुञ्जव२३४वारीर३४याम् ॥ ६ ॥e५ दृष्टान्तः--‘नेमिः' वहिर्वेष्टन वलयः ‘चक्रमिव रथाङ्गं यथा कस्खन व्याप्नोति तद्दत् ॥ ‘ब्रह्म" -इति "ब्रह्माणि”-इति च पाठ। "‘भूवदू’ ‘‘भवत्"-इति च ॥ ४ ॥ ९४ हे ‘अन्न त्वे ‘हरस’ त्वदीयेन तेजसा क्रोधेन वा() ९ ५ नास्तीयमुत्तरार्चि के ६४ I अगस्त्यऋषिःराज्ञोन्नम् । (१)-–निघण्यै-प्रथम-सप्तदशे कुर, पी, द्वितीय तथेदों क्रम पर्यये

चेत्युभथग भाडाम् ।

२५६
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ षष्ठी। प्रस्कण्ठषिः । १ २ ५ १२ १ २ २ ३ १ २ ३ २ ३ २ त्वमग्ने वसूरिव रुद्राश्चदित्या उत । १. २ ३ २ २ १ २ २ १ २ यजा खध्वरञ्जनं मनुजात ' धृतपुषम् ॥ ६॥&ई ४ ५ । ४ ५ ४ २१ ( त्वमग्ने । त्वमग्नाइ । वसूऽरिहा।। रुद्राआ२२ दो। तियाउता। यजासूखा। बरञ्जनम् । मनु [तथाच यास्कः--हरोहरतेज्यतिलैरउच्यते इति । ‘यातुधानस्य राक्षसस्य ‘हरःहरण्शीलं बलं ‘विश्वतः सर्वतः ‘परि' गतं प्रति 'घृणाहि नाशयेत्यर्थः । तथा, ‘रक्षसः' राक्षसस्य ‘बी’’ च न्युओं(२) नि:शेषेण रुज भज्येत्यर्थः॥ “श्टणाडि"-"टणादि"-इति पाठ । “बलं न्युञ्ज वोर्यम्" "बलं विरुज वर्यम्" इति च ॥ ५ ॥ ५ हे ‘अग्ने' त्वम् ‘इह' कर्मणि व वादीन् ‘यज' । ‘उत' न -- - --



- - -

६ नास्तोयमुत्तरार्चि के । ६५ नवम ।

(२)--न्य. अअं कुर्वित्यर्थः-इति वि. ।

१म ख०, १म ]
२५७
छन्दआर्च्चिकः ।

१ २ जानाम । धृतपुषम् । इडा२३भा३७३ । २३४ ५इडा ॥ ७ ॥ ९६ इति पञ्चम-दशति* ॥ ।। अपिच ‘जनम्अन्यमयि देवता रूपं प्राणिनं() यज । कीदृशम् ? ‘स्वध्वरं शोभन याग-युक्त ‘मनुजातं मनुना प्रजापतिना उत्पा दितं ‘धूतप्रचं’ उदकस्य सेतरं२) यजेति सम्बन्धः() ॥६॥ ९६ इति भय ।चार्य विरचिते माभ६ ।र्यप्रकाश इन्शयाने प्रथमाध्यायस्य दभस्वद्धः ॥ ११ ॥ $ (१) प्राणवायुःतदक म्थानतया तदवन प्राणिनम् वकारपक्षयं प्रजा प्रति-देवमित्यर्थः । वायुर्वेन्द्रोपान्तरिक्षम्" इति हि नेॐ तम १,), प्रजापते यान्तरिक्षस्थानेषु परिगणनश्च स्यg निघ, प ध का" न मtध छ गई : आकाश कि प्रजापतिरिति च । वरस्वामिन। स्फ ,’भतम (१.२.२० । यम्।ध हचि वस्वादीनां सर्व मम व देवानाम । खः परिद यते. प्रजापतेः च स्ख९ ववर्णाः तराम न म एष योत्यते । ९ वधोपपत्स्यते मामेव लयम शरभवकानां देवतानां यशन मिनि १यम ! (२)--घनमित्यदकय नम, निघ ढ -प्रथम दर्ता तय व शम पद मान्न । नदक सेधन यो।योः कर्म, तथेत' भगवन निक कार्य - 'अथास्य कर्म मतप्रदम , ४-वधः" इत्यादि (०,१.२ ) ‘छत्र वधो १६ वधः" इति च तद्भयम । यथा द्राभिन्न 'आयुर्वेन्द्रवंति थाल्योनः ९ ९: वारिद्रयैक एव यथा भनः करपति" रुद्रया ।। ()--'ददं नत्वम् -"धनदैवताः"-fत िf९-,ति, मय च

  • इति छन्दशार्चिके प्रथम प्रपाठकः ॥ १ ॥

३३क,

२५७
[१म प्र०,१म अ०
सामवेदसंहिता ।

खद्वयोर्हपुरुत्वेति ककुभोऽष्टौ दशोष्णिहः। जज्ञानः पावमानी स्यादुतस्येत्यदितेः स्तुतिः। शिष्टाः पीड़श चाग्नेय्यः समास्थाय छत्त्रिणौति वत्() ५ अघकादश-खड भर्थ प्रथमा । दीर्घतमा ऋषिः । ३ १ २ ९ १ २ २ १ २ ३ १ ३ ३ ९ पुरु त्वा दाशिवाङ* वेचे रिने तव खिदा। २ १ २ २ २ उ ३ १ २ नद्रस्यैव शरण मा मद्दस्य॥ १ ॥ ९७

  • दाश्वान्" इतिपाठो बहुचां निरुक्त-सम्मतश्च(५,३,८)।

९७ नास्तीयमुत्तरार्चिके । ६६ "बयौ वसवः , एकादश मन्ना, द्वादश चादित्याःत्रयेत इशित्, प्रजापतित्रयस्त्रिं अत मबश पूरकः-त्यादि भाष्यम् । ते च सुर्वे मनु-जाताःनयथा –“इति स्तनास बसधा दिश दश ये स्थ यय त्रिंशच। सगर्देवा यजिथामति बेदीया शु तिः (८.४,१०.२}। तत मव यज । (२) -पुम त्वा-इत्यादिकादश्-खण्डः , तत्र ऋचोदश , ‘प्र मंहिष्ठाथ'-इत्यदि द्वादश खए तय चोय; धनयोधभयो खण्ढ्योः महमथा अष्टादश अचः य थ। । तासु द्वादश-वगडात्मवश्यै ककुप्पः . एकादशखसकानूद उष्णिकुन्दरूः किश्व एकादश खडेथ अज्ञानस्य पञ्चमी ऋक् पवमान देयतक, गदयवहित गुप्त उन्नचैत्य पत्नी यदिति देवताक, अवशिष्टा. संधोः घन यः। नन्वनानं यः मन्त्र-मं यथेपि कथमस्याग्नेय-पवय न यति ? इति शङ्कमपमोदयितुभ, --

'मम अत्रियानि वत्' कम्नि वे प्रधाने निहि लि थाषष, अप्रभागभूता।४

१म ख०, १म ]
२५८
छन्दआर्च्चिकः ।

५ ४ २र १र र र र ४ ५ ४ ५ I पुरू। त्वादाशिवाश्वोचाये। आरोराम्राइ। २ ९ २ १ र तावखिदा। तोदस्येवशरणश्र२३इइ । मज्ञ२३द्ये र ५ २ १ १ १ १ ९ ३। स्यो। या२३४औदोवा। ई२३४५ ॥ ८ ॥ ५ ४ ५ र र ४र ५ २ & ३ । पुरुत्वादाशिवायोचे। शरीरा२३४नाइ । २ ३ ४ ३ ४ र ५ नावा२३४इदा। तोदस्येवशर। णयोर३४ दाइ । मा १ २ ५ ॥ ३ १ १ २छ। चुम्माये। स्थूो। या२३४ औौचवा। ६२३ १९ १ ४५ ॥ ८ ॥ हे अग्ने ! ‘त्या’ व ‘पक बहु वचे[यद्वा वह दावानि तिसम्बन्धः] पुत्रं देहि, वितं देहि इत्याद्याशासनानि ब्रवमो त्यर्थः । किन्तूर्णम् ? नेत्याह-यत. ‘दाशिवान्' दन्नान्') अभि- मतं हविर्दत्तवानस्मि, अतो वचे । इतर-माधाय्येन ब्रुवतः कथं दातव्यम्इति न मन्तव्यम् । यतः हे अग्ने ' 'तव स्विदा(९) • • 1.II इम तौदे देघतमसं वा । समक्षासु मेनास जित्वारोपे या हविषा यानति मम श्चन' नइदत्यर्थ । प्राधा । न्यानुरोधात् धनागं योपि ऋचः चतुं यः- इति थबह्यन्नं इति भावः । (९)--"दाऽवम् मकम् मंडांश्च {५.१,२२ " इति कम गड्येन क णम् ।।

(२) ‘बित. आ-इत्येनी र वः ॥थं द ४थौ ।

२६०
[१म प्र०,१म अ०
सामवेदसंहिता ।


। पुरुत्वादाशिवावो । चे। चे। अराइरार३४ । २र १ ९ २ नाइ । तावस्खा२३४इदा। तोदास्या२३४इवा। शशरो- २ ४ णा२२४या । मा३ि६५स्य ६५६ । र२१ ॥ १० ॥ २ १ र ५ ५ ४ ५ २ ४ । । पुरुत्वादाशिवायचे । अरिर । शाइ। तवा २२३४इदा । तो२३४दा। स्या२३४इवा। शशरोण २३४या। मा३ हास्य५६ ॥ ११ ॥ २ ऽ र र ४र र । । पुरुत्वारदाशिवावोचेॐओद। चै। औद्योa ३२ $ २ ९ २र १ २ १र हो। अरिरग्नवखिदा। च। औशे ओर३४वा। २२ 5 २ २२ १ २ १ र रेचे। ओर३४वा। तोदस्येवशरणश्रा। ओ। औद्योर २ २ १ ३ ११ ११९ च। श्र२२४वा । २ । ‘मचस्या२२४५ ॥ १२॥९७ - - = = P = - - - - - - -

  • ब्र० पुस्तके पश्चस्खेषु सामस् “वाङखोचे"-इति स डकार पाठः ।

,Y,Y इमानि दैर्घतमसानि तौदानि वा।

१म ख०, १म ]
२६१
छन्दआर्च्चिकः ।

अथ द्वितीया । विश्वामित्र ऋषिः । १र २ ३२उ २ १ २ २ २ प्र क्षेत्रे पूव्यं वचोमये भरता तृवत् । ३ १र २र ३ १ २ ३ २ २ १ २ विपां ज्योतीषि बिभ्रते न वेधसे ॥ २ ॥ ९८ ‘अरिः() तथैव अत्र्ता सेवकोह() 'महस्य ' महतः ‘तोदस्य'शिक्ष कस्य स्वामिन() ‘शरणश्र(६) ['इव'-इत्युपमार्थे] तदा ईश टहे यथा गर्भदासदिर्नियतोवर्तते तद्वदहमपि । यस्मादेवं तस्मात् अभिमतं बहु वोचे । त्वमपि तत् देहीत्यर्थः । सव अत्र निरुक्तम् —‘बहु दाश्वांस्वामभियास्यरिरमित्रमृच्छक्ते रेश्ख रेप्यरिरेतस्मादेव यदन्यदेवत्य अग्नावाहुतयोद्यन्तइत्येत दृ ष्टुवमवत्तोदस्येव शरण आ महस्य तुदस्येव शरणेधि महतः (५,१,८)' इति ॥ १ ॥ ९७ ८ नास्तोयमुत्तरार्चिके । ६७ (२)--निघण्टतयपञ्चम-पठितम्य परिचरण-कभी श. = क तेलपम। उक्त निष्करे ‘ते:-हनि ५,१.८ । (४)-चरिः ईश्वरः त्वम्'-इति वि• अथ-इति निधये द्वितीय हार्मिों र पर्याये द्वितीयं पदम् । निरूक्त -कृतापक्रम -इशहरोथर्स /५,८।। (५) -‘द शब्टन स्टचस्य उथते' इति वि० ।। (१)-के. --इति वेदः पद न्यं तथैव दर्भ। -इत्येतत् पद-पूर ण

कनिषि भये मदथीदमत् , नित नये वयम्। यथः ।

२६२
[१म प्र०,१म अ०
सामवेदसंहिता ।


२य प्र०, म १र ९ १९ { प्रक्षेत्रेपू। वीियं वचो। अनया२२इभा। रतावु- पर र १ २ धत् । विपाज्ज्यो३न। षिबाये३ । भारता२३४औदो- १ २ १ ३ ११ १ १ वा । न वे२धसेर२४५ ॥ १३ ॥ २ ५ " । प्रचोत्रापूर्वियं वचाः । अग्नयेश्भरता३। हा २ २ २ २ र र २. २२ । विपाञ्ज्योताद् । षोभ३४यो। भनाई। नार ३३। धा३४५सोद हाइ ॥ १४ ॥ ६८ यजमानो होत्वादीन् प्रति बूते है होत्रादयः! ‘विपां ’ विश्रा- णम् मेधाविनाम् श्रध्वयादानाय ज्योतीषि ' सत्कर्मानुष्टान-सम्मा यानि तेजांसि ‘बिभ्रते' निमित्ततथा कुर्वाणाय ‘' जगतो वधसे विधात्रे ’होने’ देवानामाहात्रे ‘'वहत् महत् ग्रनये' ' ‘पूयं” पुरा तनं ‘वचः स्तोत्र-शस्त्रादिकं वाक्यं ‘प्र भरत(') सम्पाद्यत । नेत्ययं पाद-पूरण्, अन्वयाभावात् । यदा ‘वेधसे न' यथा , अनयोः आख ऋषिः, प्रहितो नाम । (१–भरतेति हरते रूपम् हूपयोर्भवन्तीति वचनस्य भसम्। पृथि अन्या

स तु 'चि तु-रु (१,२,१३९)"-इत्यादि न तज्यात् ।।

१म ख०, १म ]
२६३
छन्दआर्च्चिकः ।

अथ तनीया । गोतमदृषिः ।। २ १ २ २ १ २ २ १ २ अग्ने वाजस्य गोमत ईशानः सहसे यहो। ३ १ २ ३ २ २ १ २ अस्मे देहि जातवेदो मद्विश्रवः ॥ ३ ॥ee वेधा जगद्विधाता परमेश्न्नरः आदित्यदोनि ज्योतींषि करोति तद्वदिति । प्र-शब्दस्य ‘छन्दसि ” ‘व्यवहिताय" इति(२) भरतं त्यनेन सम्बन्धः ॥ २ ॥ ८ हे ‘सहसोयह() बलस्य पुत्र ! अग्ने ! ‘गोमतःबहुभिर्गाभि येनास्य ‘वाजस्य अन्त्रस्य ‘ईशानः' इंद्रस्वमसि, अतः ‘अस्मे' अस्मास हे 'जातवेदः' जातधन! जातानां ‘वदितः' वा अग्ने ! ‘महि' प्रभूतं ‘श्वः' भन्नं ‘दहि' प्रयच्छ स्थापयेत्यर्थः । सहसो- यह-परांगवद्भावाद् °) आमन्त्रितस्य पथ्यामन्त्रित(९) समुदायो ९९ उत्तरार्चिकस्य ७,२११,१ । a (९) ‘इन्दसि परेपि (१,४,५२१)” इति ह त्रात इदमत्यधिकारे व मात्रै "यवस्मिथ (१,४,२)' इति न वै णेति म्यूटार्थ । (१) निधण्यै द्वितीय नवमे बल-पुथैये ५ म8ः पदमष्टादगम्, तृतीयद्वितीये अपत्य-पर्धयेपु यः पद वे कादम । ()--'सुमन्वते परान्नवत खरे (०,१, २"-इति सूत्रेणेति यावत् । (२) *थ81मन्त्रित-कारक यवनभइति बचमं कनं परिगणन था।बाधमनी।

त्यभिप्रायः ।

२६४
[१म प्र०,१म अ०
सामवेदसंहिता ।


। अग्वाजायगोमतोवा। ईशान ' सा। डू ५ र र २र २र ३ २ २२ २३ २ ३ २ २ ९र र २ सोयचे। अस्साइदेदि जातवेदोम। द्वार३इ। अवा- ९र श्रवा। शूधिया३ । ए३डिया३४३ । श्रो३४३५३ ।। ११ डा ॥ १५ ॥ । ५ र र ५ ५ ९ २ १र २ १ अलेवाजस्य गोहम् मतेचेलुइ। ईशानः सा। २ ९ ५ ५ २ग २ सोया२३४हो । आदाइडी३ । जात। वेदः । मा२३३ श्रा३४५वोदहाइ ॥ १६ ॥ ५e निहन्यते ()। अम्मे– सुपांसुनुगिति (७,१.३८) सप्तम्याः शे आदेश( ') ॥ “अस्मे देहि"-"अस्मे धेहि" इति च पाठ ॥ ३ ॥९e ८ • - - - - - - , इमे क्षुधिये वा शैवे वा यवे वा सत्ये वा सामनी, अनयोः प्रजापतिर्युषिः। (७)-“मन्वितस्य च (८,१,२e)”इर्यमाश्च भिको निघत'।

(४)-कदभि (,२,०)".इत्याद्यापीह कर्तव्यम् ।

१म ख०, १म ]
२६५
छन्दआर्च्चिकः ।

अथ चतुया । विश्वामित्रऋषिः । २ १ ९ २ २ २ १ २ २ २ र ९ अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । १ २ २ १र २र २ २ २ १ २ झोना मन्द्रो वि राजस्यति स्रिधः * ॥ ४ ॥ १° • । अग्नेयजिष्ठो अध्वराईए। देव देवयाइनाइया? जाल दुवा-शेवा। चेतामन्द्रः। विराजा१सी२। । २ ९ सुवा३ । वा। अनिघ२३द्धा२४३ः। ओ३४५ ।। डा ॥ १७ ॥ हे अग्ने' ' 'यजिष्ठः यथैतमः त्वम्’ प्रध्वरे' यज्ञे देवयते' ) ‘‘'(

  • "खधः”-इति कo पाठः । "स्विधः"-इति ग० पाठ ।

• • १०० नास्तीयमुत्तराच्चि क । ६८ । प्रशापति षिः सदोनाम । (५)-"गच्छदथ५वश्व (७,३.३४)" इति ३६.नियं”, “देखणयोर्दशनि का के (१,२,२८)"-इत्ययमविषयः ।

३ ४ क,

२६६
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ पञ्चमी । त्रितयषिः । २ २ २ २ १र २ २ १ र २ ९ १ २ २ जशनः सप्त मात्टभिर्मधामाशासत श्रिये। २ २ २ १ २ २ १ ९ ३ २ अयं ध्रुवे रयीणाचिकेनदा ॥ ५॥ १०१ १ र र । अग्ने। इया२४३३४या। यजिष्ठो अध्वराइ । १र र र देवां देवयने ३२ । बौद्यो। याजा२। होता२ मान्द्रो २। बिराज्ञा३सी। आर। तिया३४३वा। खो२३ २ २ ५र २ ४धाः ॥ १८ ॥ ४ । ४ ५ । अशृईया। श्रोवा। यजिष्ठो अध्वराइ । देवां दा ९ २ ५ र र १ २ १ २ १ १ १ र २ २३वा। याते याजार। होताओोवा। मन्द्रोवोइरादे जासा२३४औदोवा। अतस्रिधार३४५६ ॥ १८ ॥ १०० देवानात्मनश्छते यजमानायं ‘देवान् यज' तदर्थं यष्ट १०१ नास्तोयसुरार्चिके । ६८

HI,III इमे हविर्दनेअनयोरपि प्रजपतिऋषिः ।

१म ख०, १म ]
२६७
छन्दआर्च्चिकः ।

1 अशनः सा। नमाद्भाइः। म धामा२३४श । मनश्रायाद्द। ग्रयार्ङ्२३४वः । रया२३णाम,। चि ५ र र काये३। तारंदा२३४औचवा। ऊ२३४पा॥ २० ॥ १०१ आनयनादीन् देवान् पूजय। किञ्च । 'होता' देवानामा दाता 'मन्द्रः यजमानस्य मायिता स त्वं स्रिधः क्षपयित्रन् शन ‘अति’ अतिक्रम्य 'वि राजसि विशेषेण शोभसे ॥४॥ १०० ‘भवः स्थिरोऽयमग्निः 'रयीणां धभानाम् ‘आचिकेतत् अस्यानुशासने जानाति । ‘सप्त सप्त-सङ्गाभि: 'माटभिः(') हविर्मान-समर्थाभिर्जियाभि स्वात्मनि हविःप्रीभिर्या जिष्ठा भिः सह 'जज्ञानः प्रादुर्भूतः मोग्निः ‘मेध’ कर्म ण विधातारं सोमं ‘श्रिये’ सेवार्थम् ‘अनुशासत' अनुगाम्ति । [गास्तर्कटि व्यत्ययेनात्मनेपदम् (२,४,८८) ‘‘बहुलं छन्दसि " इति(२,४,७३) शपो लुङ् न भवति ] अन्विच्छतीत्यर्थः । 'जशनः सप्तमाङभिः" –'जशनं सप्त मातरः' इति च पाठे। "चिकेनद" “अचिकेनषद्” इति च ॥ ५ ॥ १०१ I त्वष्टा ऋषिःआतिथ्यम् । (१)--‘सप्त मातरः -मनांसि थथग मन रोगः अथ मन मोम-मध्या .

ताभिःइति वि० ।।

२६८
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ धनं । इरिमिठिीषिः।। २ २ २ १ २ २ १ र २ ९ १ ९ उत स्या ने दिव मतिरदितिरूत्यागमन, । १र २ २ १ २ २ ९ ३ १ २ सा शन्ताता मयस्करदपस्रिधः* ॥ ६ ॥ १०२ ५ २ ४ ५ ४र ५ २ र उतस्याश्नदिवामतोः । आदितिरू । तिया १ र २ २ २ २. २ गा१मा रत् । साशन्ता३ता३ । मा। यः । कराझ२३४ वा। अपाविधाः। दो!इ। डा ॥ २१ ॥ १०२ ‘उत ' अपिच 'स्या' सा पूर्वोक्ता “मतिः' मन्त्री() मन्सव्या स्तोतव्या वा ‘अदितिः(?) 'ऊत्य ' रक्षया साई’ ‘द्वाि' अहनि 'न'

  • इदं सर्वत्रापि“स्वध’-‘स्त्रिध".स्रिधः-इति पाठभेदा ।

-



- १०२ नास्यमुत्तरार्चिके । ७० [ अदितिीषि, आदित्यम् । (१)-‘मलिीन' इति विश्व (२) -श् चये, सत्यलोचकमिति कर्तरि क्लिनि वादखं इसनम्, भण समासः , अदितिः सकलप्रपञ्चधार बदीना, न विद्यते इत्यर्थः । अदितिरदीने त्यय भार्यः स दास-५पि न पूर्वी यतेः किमि ‘यति स्थति-मा-स्थापितोवे च इयं सिध्यति, तथापि यतेर्नित्यसपूर्णदर्शमया रोड वये इत्यस्यैवेदं शम्श्र्च रूपं वयम् । अथ षोत' 'भ संस्कार आद्रियेत, अर्थनित्यः परीतइति । ‘षदिति

इत

१म ख०, १म ]
२६९
छन्दआर्च्चिकः ।

अथ सप्तसे । इयर्चिःखमनावैयऋषिः * । १ २ २ १ २ २ २ १ २ २ १ २ ईडिश चि प्रतीव्या३० यजख जानवेदसम्। १ २ ३ चरिष्ण धुममधुभीनशोचिषम ॥ ७॥ १०३

  • %

अस्मान् ‘अगम’ अगच्छतु ; श्रागत्य च ‘शन्तात' शसातिः(') शान्तिकरं ‘मयः ' सुखं(५) ‘सा अदितिः 'कर’() करोतु । ‘स्त्रिधःनाशकान् शबू थापगमयतु [विधिर्बाधनार्थः ॥ “उत स्य"-‘उत त्या"-इति च पाठौ । ‘सा शन्तासा “सा शन्ताति-इति च ॥ ६ ॥१०२ - - - - - - - - - - - - -

  • ‘विश्वमनसश्रर्षम्'-इत्येव वि० ।।

१०३ नास्तीयमुत्तरार्चिके । ७१ दैवमत' इति वि० । ३तिहासिकानां मते देवमन, नैकानां मते केनापि गुण, अपने प्रकृतिः ! 'दति चरदितिरसरि इम" vति निषगए भाष्यम् । 'यदि निरदीना देवमाता। ‘अदिति मैं तरदितिरनरिञ्चमदितिर्भत। न पिता न पुनः।। बिदेवा अदितिः पदशना चदितिजं तमदिनिर्ज भितम्"-अन्यदितेर्विभूनिमय रमन्यननति वा’-इति ने० ४,५,९१-१) (९)--शिवमरिष्टम्य करे (,४१४२)"-इति शरोतfत विभवे सतिथि पक । (७)-निघणेश जीव-पञ्चमे सुपये मयइत्यडम पदम् ।

(७)- लेयोपमिदम्।

२७०
[१म प्र०,१म अ०
सामवेदसंहिता ।

मामवदसंहिता । [१म प्र०, २य अ५ २ १ ४ । १ २ १ २ २र | ईडाइघादिप्रतीवियाम । याजखश्च। तवे २ १ २ २ २ २ दसा२३म् । चरिष्णुधू। मा२३४म। भाइ। ताः % ५र र शो३४ौदोवा। चा२३४षाम॥ २२ ॥ १०३ ‘प्रतीव्यं शत्रुषु प्रतिगमनशीलम्') अग्निं [हि’ अवधारणे(), प्रग्निमेव] ‘ईडिष्व' स्तुतिभिः स्तुतं कुरु । किञ्च, ‘चरिष्णुधूमम् ' सर्वत्र चरणशील-धूम-ज्वालम् ‘अदृभीतशोचिषं() रचोभिर- प्रभूत-दीप्तिम् ‘जातवेदसं जातप्रज्ञ [यदा, जातानि भूतानि वेत्ती- ति जातवेदाः, () तमग्निं() 'यजच हविभिः पूजय॥ ७ ॥ १०३ P = - - - - - - - - - - 1 वाक्कंजर्मम । (१) -‘मदभगवान सर्वगतम्'-इति वि ।। (२)-‘ीति पादपूरणः इति वि० ।। (र)-‘प्रोर्भन्दसि, ह' इति भत्व कपम्। (७). -"जातवेदाः, कpात? जाननि नेद, आतानि वैनं विदुर्जने आते विश्व न इति वा, जातवितो बा, जातधनव, आत विद्यो व, जनप्रज्ञान यस शतः पशून बिभ्यत, तज्जामवेदसो जातवेदस्वमिनिः अयमेव सोऽग्निर्जातवेद"ति नै०, ५,३१- । ‘एष भाद्यभाम्श्चत् कर्मपथक मदग्निरेव'-इति च तद्भाष्यांशः ()- -मद्यापि आमवंद इत्युच्यते, तथा च 'तवे व मे शक्ते-"जातवेदसे सुनवाम" इत्यूषमुदाहरणमुखेन व्याथाय–“यत् किञ्चिदने तप्तचेदमनां स्थाने युच्यते म न मन्येत कथमे अग्निरिति येने उभरे निषी आत ये दश उथले यथास

वादित्य ' -उदुत्यं जातवेर धमिति"-दमुकम् ।

१म ख०, १म ]
२७१
छन्दआर्च्चिकः ।

थाटभी १र २र ३ १ २ २ २ २ १ २ १२ न तस्य मायया चन रिपुरीशीन मयैः। २ १ २ ३ ९ ९ यो अग्नये ददाश हव्यदातये ॥ ८ ॥ १०४ ५ ४ । २ १ र नतोवा। स्या२३मा। ययाचा२३ना। रिपुरो शतमा३१ओवा२३। न२३४याः । योअग्नयेददा। र १ १ ७ १२ र ५४ शङ्कव्यदोश्३४वा। ना२३४ये ॥ २३ ॥ १०४॥ ‘मत्र्यः’ मनुष्यः "रिपुः शत्रः [चनेति निपात समुदायोऽप्यर्थं] ‘मायया चन' माययापि(७) 'तस्य जनस्य ‘न ईशीत खरो न ’ भवति । जनः हव्यदातये हविषामादान-‘अयन’ यः 'समथाय अग्नय योयजमानः ददाश हवींषि प्रयच्छति तस्य रिपुर्न शीतेत्यर्थः । ‘व्यदातये:"हव्यदानिभिः" इति च पाठ ॥ ८ १०४ १०४ नास्तोयमुत्तरार्चिओ r७२ I अगस्त्यऋषिःगभ्रम । (९)-‘चम अष्टः पादपूरणःइति वि० ।।

(२)- ‘मायया प्रशा' इति वि• ।

२७२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ नवमी । भरद्वाज ऋषिः । २ १ २ २ २ २ २ ९ १ ३ या क २र अप त्यं वजिनश्ररिपुस्तेनमग्ने दुरायम्। दविष्ठमस्य सत्यते कृधी सुगम् ॥ ४ १०५ २ ४ २ ५ ५ २ २ र ९ १ १ ११ | अपत्यं वृजिनम,। रियूम । सेना२३४५म । अत्र १ २ ४ ५ इ। दूराधा२३या३४म,। दविष्ठमस्य सत,। पता३ ।। का२३३३ । सू३४५गोईचाइ ॥ २४ ॥ १०५ हे अग्ने ! त्व' ‘त्यं' तं प्रसिद्ध ‘वृजिनं कुटिलं रिपुं पाप कारिणं ‘दुराध्यै दुःखस्याध्यात्तारं दुष्टभिप्रायम् एवम्भूतं ‘स्तेनं' हिं सकंदविी' दूरतमम् ‘अपास्यअप क्षिप [असु, क्षेपणे- इति धातुः। हे ‘सत्पते " सतां पालयितः अग्ने ! अस्माकं 'सर्ग' शोभनेन गन्सयं सुखं ‘वधि' कुरु । [अत्र सर्वदेवात्मकस्यान स्तवनाद् वैश्वदेवत्वम्() ॥ ८ ॥ १०५

  • ‘ऋजिखनआर्षम्'-इति वि० ।।

१०५ नास्तोयमुत्तरार्चिके । ७३ | सोमक्रतवं बहदाभययं वा । १७ -'त्रि स ' जै५ () ग्वादिष्ट देवता । क्षिते

देवः देवः इति १२,५ v

१म ख०, १म ]
२७३
छन्दआर्च्चिकः ।

अथ द ऑ।। विखमनाण्यर्षिः । एक २ २ १ २ श्रष्टपथे नवस्य मे स्तोमस्य वीर विंशपते। २ १ र ३ १ २ २ १ २ नि मायिनस्तपमा रक्षसे दच ॥ १० ॥ १०६ ९ १ २ । दाउमृष्टमग्नवस्य म हाउ । स्तामास्य वा। ५ र र र ५ ५ २ र रविशपताये३४ । ऐहोळउवा। निमायिनाः। , ५ ९ । ५ ने र र ४ ५ २ १ सरा२३४ । ऐहोळउद्देवा। सा२३४ः। ये दोघेउ ४ * ९ वा। दइए३४। चियाद्दह। ५इ । डा ॥ २५॥ १०६ इति प्रथम-दशति । 'घोर' शत्रणां विनाशयितः ' बोर्चचन् ’ वा ‘विश्पते' विश पाल यितः। अग्ने' ‘नवस्य' इदानों क्रियमाणत्वाबूतनं ‘मे ' मदीयं हे १०६ नास्तीयमुत्तरार्चि के। ७४ 1 अगस्त्यऋषिः, रातोन्म ।। १५ • • अन्तराशिः स्यान् म ग र्वमाधारण त्वदृ न दवनो वैश्वदेव. थन्-ति से भरा जय । (१,,) । आग्न थबमय।व्याहतम, अग्नये व ये दं वfभशद। , असं उस निभाश्च काल-गरिन ब भ देवता इति ह धिशयते . अग्निर्वै देव (मां भूथि8 बx भानिति थ. परिप्रसं च प्रधान भौति यथः।नं प म रति २,१.४; ,।।

३५क,

२७४
[१म प्र०,१म अ०
सामवेदसंहिता ।

स्तोमस्य' स्तोत्व -शस्त्रादिकं ‘धृष्टो ’ थुत्वा ‘मायिन' मायाविनः रवसः कर्म विन्न कारिणः, राक्षसान् ‘तपसा ' तापकेन तेजसा ‘निदह' नितरां भस्मीकुर!। बृटीति “खात्याद्यद्य(७,, २८)इति निपातितः(); वकारलोपश्छांदसः/] “तपसा" तपुषा-इति च पाठौ ॥ १० ॥ १०६ इति सायणाचार्यविरचिते माधगये सामवेदार्थप्रकाशे अयथार्थाने प्रथमाध्यायस्य रकादि-खडः ॥११॥ अथ द्वादश-खण्डं मयं प्रथमा । प्रयोगोभार्गवऋषिः * । १ र २ २ १ २ २ २ २ १ २ प्र मशचिष्ठाय गायत सानान्वे वृद्धते शक्रशोचिषे । १ २ २ २ उप स्तुतासो अग्नये ॥ १ ॥ १०७ कम ।

  • “सौभरेरार्षम्'इति वि० ।

१०७ उत्तरार्चि कस्य २३१७१ ॥ ()="ने' 'नवस्य' 'लोमञ्च ' बहेन 'घरविश्पते ! 'वर्ग! 'माथिमः‘रक्ष सः’ 'नपमा ' ‘ग्रख' क्षिप्रम् नि दह'-इति वि०-निष्यञ्चोऽन्वयः : इव मते म बिभति-यत्ययः । (२)- अनेन हि सूत्रेण चाकार ईबम विधीयते ।

{२)- षकारागमा तथैव ।

१म ख०, १म ]
२७५
छन्दआर्च्चिकः ।

४र ५ २ १ १ र 1 प्र महा३इ ष्ठाय गायता। ष्टतान्वर । वृहत २ १ २ शुकादेशे।३ । चा२३४इषाद। उपात्रे३षे। स्तोना से३ऽ३ । शा३४५येचदा ॥ २ ६ ॥ ५ र " प्रम७ विष्ठाय । गाथेयता। ता २१र्ष २। बुश १ नाइ२। क्र। शेचाइइथाइ । उप। स्तुयनौ२। हुधाइ । होवा३ । सश्रो२३४वा । शgयाई चाइ ॥ २७ ॥ ४ ५र २ २ व । III प्र मचिष्ठाय गा । इया३४३३४या । यतवटताब १२ दृधनेशशौ२। कौ२। डुवादचाहा २। उपा २र १ ३इइ । स्लाइडे । सेना२३या३४३। श्रो२३४ ५ । इ । जा ॥ २८ ॥ I,II प्रमहिष्ठयेइन्ट्रऋषिः।

III प्रमहिष्ठीयम् असिसं वा, इन्द्रो वसिष्ठो वा कपिः !

२७६
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ द्वितीया । द्वयो: सौभरिऋषिः * । । १ २ १ २ ३ १ ९ २ १ २ ३ १ २ प्रस अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः। ५ ५ र र ४ १ र २ { Y प्र महिष्ठाय गायता। प्र मशविठे वा। यागायत। २२ ४ ५ र ९ २ नावा३४इ। बृच्चनेशकशे। चा३षाद। उप र ग। २ १ होवाचइ। नौवा३३ । सधै२३४५६। डा ॥ २८ ॥ १०७ ! १ हे 'उपस्तुतासः" () हे उपस्तोतारः यूयं ‘मंहिष्ठाय () दाहृतमाय ‘ऋतावे () यज्ञवते सत्यवते वा ‘बृहते' मद्दते 'शुक्र शोचिषं दीप्ततेजसे 'अग्नये ‘प्र गायतस्तोत्रं पठत()१॥ १०७

  • ‘सोभरिः'-इति वि० पाठः ।।

IY प्रमहिष्ठीयम्, इन्ट्रऋषिः। (१)- कतैfर टअथै ः । 'उपगम्य ये स्तबन्'ि इत्यादि वि० । (२)-अंशतिर्दनकभी, निधये वोलनीयाध्यायीयविंशतितम चखे पGIओं । भर् अचि “तुन्दसि (,.५०"-इतीष्ठनि रूपम् । (२)+"भौ (,.१०/"ति योगविभागदकारस्य दीर्यः।

(७ -अचि 'स, नाञ्च पप्रथे' इति (५:१,११५) इतिभावे कृपम् ।

१म ख०, १म ]
२७७
छन्दआर्च्चिकः ।

२ २ २ ३ १र २र यस्य त्व सख्यमाविथ ॥ २ ॥ १०८ १ २ २ १ २ २ । प्रासेशाइ। आने३षट् । नवा३१ञ्चवारं३ न२३४भीः । सुघोराभिस्तरनिवाजकर्मभिः। यस्या २ १र र २ १ र २ १ २ दाइ । त्वा३सा२३। ख्यमोवा। वाuइथे ६६ ॥३०॥१०८ २ हे 'अग्ने ! ‘तब ‘जतिभिः ’ रक्षाभः ‘स: यजमानः 'प्र तरति प्रवर्धते । ऊतये विशेष्यन्ते-‘सुवोराभिः शोभन वीरः पुत्रादयो यासुताभिस्तथोक्ताभिः वाजकर्मभिः' वाजानामश्वानां बलानां वा कम रक्षणं यासतादृशीभिः । हे अग्नेः! त्वं ‘यस्य ' यजमानस्य ‘सख्यं सखित्वं मित्रत्वम् 'आविथ() प्राणोः पीत्यर्थः. स प्र तरतीति पूर्वं त्रान्वयः ॥ "तरति वाजकर्मभिः‘तिरते वाजभर्मभिः’ इति च पाठौ। "अक्थि'-"आवरे ' इति च ॥ २ ॥ १०८ १०८ उत्तरार्चिकस्य ८२२१ । | वाजभृद् वा वाजाश्च वा वाजाभमयं वा, भरद्वाजऋषि। १२)--"दसि भ-भू-हिटः ।१,,}"गति काश्च समन्ये लिट्

के

२७८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ तृतथा।। १ ९क र २ १ २ २ १ २ २ १ २ , तं गूर्जयो खर्णरं देवासो देवमरतिं दधन्विरे। b २ २ २ १ २॥ देवत्रा चव्यमूद्विषे ॥ ३॥ १०८ ५ ४ १ ४5 ५ ४ ५ २ १र र र । तं गृश्यश्या सुवर्णरीवा। देवांस द्वमरा२ता ७ ५ इन्दधावा । ओ५यदइ२३ । हो।। न्या२३४इराइ। २ १ 5 २ ५र र देवत्राच। व्यमचा३। चाझ्षा२३४औौधे वा । ऊ १ १ १ १ २३४५ ॥ ३१ ॥ ५ र र। ५ ५ २ १ र ९ १ २ ३ २ १ तं गूर्डयासुवर्णराम्। देवासोदाइ । व मरता२३ २ २ २ २ २ १ इम्। दधन्वउरा। वा३। दे२३४वा। त्रदा२३ ।। व्यमोवा। घT५इषोईचाइ ॥ ३२ ॥ ५ र र र ५ ॥ १र २ ५ १ , तं गूषंयाखचणराम्। देवासोऽइष्टदे। बम A = १०८ उत्तरार्चिकस्य ८२१११ ।

1,I1,II इमानि नौणि सौभराणि ।

१म ख०, १म ]
२७९
छन्दआर्च्चिकः ।


रतारम्। दार३४धा। न्वा२३४इराइ।. साध२३४ १र १ + २ २४ २ १ ११ १ श। देवाना२३४च। व्यमू३श५इ। घा२३४५ ॥ ३३ ॥ १०९ हे ‘स्ततः! ‘तं प्रसिद्धमनि' गूची स्तु[िगूर्धयतिः स्तुतिः- कमी (नि०३, १४,५] कीदृशम्-'स्वर्णर' सर्वस्य नेतारं सर्वैः यजमानैः कर्मादौ नेतव्यं वा । अथवा, स्वर्ग प्रति हविषां नेता रम्)। 'देवासःदौष्यन्ति स्तुवन्तीति() देवाऋत्विजः ‘देवं दानादि गुण -युक्तम् अयं स्वामिनं, यहा अभिप्राप्तव्यं() दधन्विरे [धन्वन्ति गछन्ति] स्तुत्यादिभिः प्राप्नुवन्ति [धविर्गत्यर्थः| प्राप्य च तेनाग्निना ‘देवत्र देवान् देवमनुष्यत्यादिना () हिणेयार्थे वा स (१२) -‘यः', 'नर'-इति प्रथक पद-द्वयमिति पद -करु पाठात् स-घृतेन स्थ- मव शम्यते ; बिबर कारणं वमय याचष्टे , नद्यथा,-–‘यः सूनोपममिदं अध्यक्ष, खरिया आदित्यमिवेत्यर्थःनरं नराकारभ' ति । स्वः , पृश्निः--इत्यादि मास-षट्कं दिग आदित्यस्य च माधारम् नियत -द्वितीयस्य तृतौय योड़ ितत्र प्रमाणम् । शथि सरमिति कलमममनपदेप आदमम ।। (२)-दोयनेः न, तिबै कोऽर्थः प्रयोनि सम-। (२)-'चतम् चलनिम, पर्याप्त मतिं मंडी समित्यर्थः : यथा देश यस गांव प्रति शतरम-एति वि० । (७)-निघण्टेनिोय-घाईने पतितवान् । ‘षषिरे, धारितवत, स्थापित बगनः-इति वि० ।

१) -‘देव-मर्थ पुरुष-धुक-मन्त्रंथः "

२८०
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ चतुर्थी । प्रयोगोभार्गवऋषिः सभरिः कामो वा * ९ २ १ १ २ २ १ २ २ १ २ २ ९ २ २ मा नो बणया अतिथिं वसुरग्निः पुरुप्रशस्त एषः। २ १ २ २ २ यः सुहृता खध्वरः॥ ४ ॥ ११० ४B ९ र १ २० २ १ २ ३ ( मा। नार। दणथाअनिथोऽम्। वासैरा३४ २ र र र र २ १ भः । पुरौदीवाइवाइ । प्रशौचवावा३। स्तओ२३ ४वा । आuइषोई घाइ ॥ ३४ ॥ ११० प्रत्ययः ‘हव्यं चरुपुरोडाशादिलक्षणं हविः 'आ जहिषे’ अभि प्रापय [वहेर्लिटि। ) यजादित्वात् सम्प्रसारणम्) ॥ ३ ॥ १०९ = } ।

  • ‘सोभरेरार्षम्-इत्येव वि० ।।

११० नास्त यमुत्तरार्चिके । ७५ (१)_pशिष्यें लेट (२.,)"। सिउर्धय।व प्रार्थनं, लोअर्थ धरणेति भ: हात धभिप्रापयेति लोटोरुपं प्रतिपदं दमम्।

• बचि खषि थआइमां किति (१,१.ty)

१म ख०, १म ]
२८१
छन्दआर्च्चिकः ।

५ ५ " । मानेचउ। हा२३४ । यथाअतिथिम् । वा २१ र २ २ २ १ २ १ सूरा२३४प्राज्ञः । पुरोद्दशे। प्रशोद्वहो। स्ता२३४एषाः ।। ५र एचियाईहा। दो!इ। डा ॥ ३५ ॥ ११० हे ऋत्विक्सव !'न:’ अस्मात् सम्वन्धि यले 'अतिथिम' अति थिवत् प्रियम् अस्निम् 'मा हीथाःमा हर । कमलिनम् ? इत्यत अहं --‘य' अग्निः ‘सुहोता ) सुश्रु देवानामाशाता २)'वसरः शोभन -यज्ञो भवति 'एप'(१) अग्निः ‘पुरुप्रशस्तः बहुभिः स्ततः। ‘वसुः(५) वासकश्च भवति [तमिति पूर्व त्रान्वयः ') ॥ “मा हुनीथा अतिथिम्" इति छन्द,गः, मा टुणताम तिथिः" -इति बह्वचाः ॥ ४ ॥ ११९ I, पकथस्य मीभरस्य मामनी । (1) थाट् यङन वचनानि (५.१,१५) : सम्प्रसारणम् । (९) -उभ्यत्रापि 'बसनं यज्ञानां मन ' इत्यादी ७ि९,,, अग्न = तव श्र थने । अतएव यस्कः ‘थम्य कभ, बहन च विषभव।सनश्च दैवत।न।' - इत्यादि(१,३,१२. )। (२--'चा याते भा०प०/ इयम् द कथम्, शन्न' इति वि० ।। (७)- यद्यपि वसुर्देवविशेषोपि अयने पर नेट तथ मरणभ धनं भस्थ च स्थाने भावादमा म भ्रान्, अस्ति हि मैसी क्रम ‘ग्निः पृथिवी: म्थन' ०.३.' ति, ‘मयस्थाना यस्ब(१९ ५,८)' इत्यादि च । ४. थ' ‘शतिथिभ ' धति स्यन्धः ‘बस्' प्रशल ५ नबन 4, '५२ प्रम

३ ६क,

२८२
[१म प्र०,१म अ०
सामवेदसंहिता ।

चाथ पचसे । तिसृणां सोभरिषिः। २ १ २ ३ १२ ३ र ९ २ २ १ २ २ १ २ ३ २ भद्रोन अनिराहुतोभद्रा रातिःसुभग भद्रो अध्वरः। २ २ २ १ र २र भद्रा उत प्रशस्तयः ॥ ५ ॥ १११ ४ २ ५ २ २ ४ र ५ ५ २ र २र १ भद्रेष्ठनः। औद्। अग्निराहुनाईए। भद्राराताइ। २ १ २ सुभगाभा३ । द्रो२बा२३४राः। भद्राऊ२३ता३ । प्रार शा३। स्ता२४५योददाइ ॥ ३२ ६ ॥१११ ‘आहुतः हविर्भिस्तर्पितोऽग्निः ‘नः अस्माकं ‘भद्र कल्याण भवतु । हे ‘सुभग' शोभन-धनाने ? ‘भद्रा ' ‘कल्याण' 'रातिः’ दानं च अस्माकं भवतु । 'भद्र' कल्याण ‘अध्वरःयागश्च भवतु । ‘उत' अपिच 'भद्रा' कल्याण्यः ‘प्रशस्तयः प्रशंसः स्तुतयश्च भवन्तु ॥ ५ ॥ १११ १११९ उत्तरार्चि कस्य ७२.१०१ ।। । देवानीकम, पथो वा पथस्य ऋषिः ।। गभिः लोग्नभिः ज्ञान, ‘शरोता' ‘खधरः‘एषः ग्रन् 'अग्निः दम् ‘नः घनाकमुपरि भट्टरोचःमा क्रग्सीः-इत्ययमर्थं बि०समतः । ऋविर्निधण्टद्वितीयदादों क्रय

कर्म सु, शंसतिश निघण्टुतनयचतुरे पडतो व ते।

१म ख०, १म ]
२८३
छन्दआर्च्चिकः ।

अथ षश्च । १ २ २ १ २ २ ! २ र १ २ यजिष्ठ त्वा ववृमवै देवं देवत्रा घेतारममर्यम। २ २ २ १ २ २ १ २ अस्य यज्ञस्य सुक्रतुम् ॥ ६ ॥ ११२ ४ २ ५ ५ १र १ र भ में । या५जि। ४' त्वा ३ ३ह्मदइ । देवं देववा हो ता२३राम्। आमन्नियम्। अस्ययाशर३ । स्या२३सू३।। १ १ ३४५तोर्दद्वाइ ॥ ३७ ॥ ११२ हे अग्ने ! ‘यजिद्दी’ यष्टतमं ‘त्वा' व 'बप्तम' घ्र णीमहे सम भजामहे । कीदृशं त्वाम् १ ‘देवन'(' ) देवेष मध्ये ‘देवम् ' प्रति शयेन दानादि गुणम् । 'होतार' देवानामान्नामारम् । ‘प्रम त्र्यम्' अविनाशिनम् । ‘अस्य' यज्ञस्य ' रागस्य 'मक्रमो' सह कर्तारं२) ॥ ६ ॥ ११२ ११२ उत्तरार्चिकस्य ६,२१३.१ । I गौतमं साध्यं वा।। (१]-*निपातथ घ (९,३, ११)" रति शेषः।। (९)-'यजिष्ठ, ‘दे’' 'देग,' 'शेनम, “अमरीम्' 'क्रसम' • या आम 'व' प्रार्थयामहे । 'ख' प्राणस्य यज्ञस्य परिमममिति शेषः । समर्था

शियररुरुरु मभनः ।।

२८४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ श्रमी। १२ ९ २ १र १ २ ३ ९ २ १ २ २ १ २ २ १ ९२ तदग्ने द्युम्नमाभर यसासाह सदने कञ्चिदत्रिणम् ।। ३ १ र २क २र मन्यं जनस्य दूव्यम् ॥ ७ ॥११३ ५ र ४ २ १र | नदनेथू५स्नम्। श्राभरोवा। यज्ञासा२३च। स- दा२३नाइ । कच्चित्रारईणाम्। मान्युजनस्य२३ ५ र चै। ढा२३४याम्। एझियादच। ५इ। डा ॥ ३८ ॥१३ हे 'अग्नी " 'तत्’ ‘चुन्नम् ’ अत्रं यशोवा ‘आभर' अस्मभ्यमाहर । ‘य' यदा 'आमदने’ यज्ञ ट हे वर्तमानं कञ्चित् कमपि 'अत्रिणम् । अत्तारं राक्षसादिकं ‘सासाह अत्यर्थमभिभव । तथा ‘दूढ'(' ) दुर्धियं पापबुढिं() शठं ‘जनस्य 'मग्यं क्रोधं च अभिभव, तति पूर्वत्रान्वयः । "दूव्य'-"दूव्यम्' इति च पाठौ ॥ ७ ॥ ११३ -- --


-ः । ११३ नास्तोयमुत्तरार्चिके। ७६ | संवर्गाःजमदग्नि ऋषिः । (१)– तनधादीनां सन्दमि बलम (६,४,["-इति वचनात् षधि, शब्दम-रक सर्वे च रुपम ।।

(२)-- 'ददःदुर्जियः पापधियः-इति के० ४.४ २६ ।।

१म ख०, १म ]
२८५
छन्दआर्च्चिकः ।

अथाष्टमी । विश्वमनादृषिः । १२ २ २ २ १ २ २ १२ ९ ३ १ १ २ २ यदा उ विश्वपतिः शितः सुप्रतो मनुषो विशे । २ उ २ २७ ६ १ २ विश्वेदबिः प्रतीि रक्षासि सेधति ॥ ८ ॥ ११४ २ १ र १ र २ १ २र १ र । यदाज२३२विश्पनिः शिताः । सुप्रोतमनुषेविशे । १ २ १ २२ ३ र २९ ४ ४ विश्वाइदा२३ः। प्रतिरक्ष। सिसेधः । औरोवा। ५इ। डा ॥ ३८४ ॥ ११४ इति द्वितीय दशति । ‘विश्पतिः विशां पतिः() पालयिता शितः हविर्भिस्तोष्णी ११४ नास्तोंयमुत्तरार्चिके । ०७ | राक्षन्नम्, अगम्यऋषिः । ९–विडिनिभस्य नामथाद्धि मनुष्य नाभान्युतराणि पञ्चविशतिः इति मैतम् २२१,८ निधके दिनोय तृतीयं चतुर्थम् पद पिशः नि तेषां पतिरथः

४ इति ग्रामे गेय गाने द्वितीयस्यईः प्रपाठकः ।

२८६
[१म प्र०,१म अ०
सामवेदसंहिता ।

कृत() सलिः ‘सुप्रौतः सष्ट प्रीतः सन् ‘मनुषः मनुष्यस्य ‘वि' [विश निवेशने (तु०प०] हे ‘यदुवै() यदा खलु वर्तते तदा नम् 'अग्गिः' बिघाइत्' विश्वान्येव(°) तस्य बाधकानि रक्षांसि ‘प्रति(सिसे धति' हिनम्ति । [षिधु गत्यां() भौवादिकः]; ‘ड’ -प्रसिद्धौ ॥ ७ विश” “विशि" इति च पाठौ ॥ ८ ॥ ११४ इति थणाणं विरचिते माधवीये मामवेदार्थप्रकाशं दन्थाने प्रथमाध्यायस्य द्वाद खटः ॥ १२ ॥ (४)-'चा न तु करणे (दि०५९) इत्यस्यैनपभ्शतिः संयाराथं, शितः संत इत्यर्थःइति वि० ।। (१)-'च. ड--बप पाद-पूरणे । (४)-विश्वति "सुप सुख भुक् (०,१२)"इत्यादिमा वे कपम् । ‘दिति पादप -हत वि० ।। (५)-‘प्रति शम्:ः पाद पूरणः इति वि० ।।

(१)-यर्थः लोयमिक डिसर्थः

१म ख०, १म ]
२८७
छन्दआर्च्चिकः ।

वेदार्थस्य प्रकाशेन तमो हई निवारयन् । पुमर्था चतुरो देयाद् बिद्यातौथुमहे सरः ॥ १ ॥ इति श्रीमद्भाआधि राज परमेश्वरवैदिकमर्म प्रवर्भक बीयरगुक भूपाल- साम्राज्यधरन्ध्रेण सायणाचार्येण विरचिते माधवीये सामवेदार्थ प्रकाश इथेयाख्याने पाठं य पर्वणि प्रथमोऽध्यायः ॥ १ ॥ ॥ समाप्तम् अग्नयं पर्व अग्रेय-काण्डं वा ॥ ॥ इति १म पर्व ॥ ( सामवेदीय-मन्त्र-भाग-लभ्याः सन्ति यावन्तः अग्नि-देवता मन्त्राः तावन्तः सर्वे वहे व पर्वणि काहे वा दृश्यन्ते । ) यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।। निर्ममे तमहं वन्दे विद्यतोषी -महेश्वरम् ॥ १ ॥ अथ द्वितीयाध्याय आरभ्यते । अस्मिन्नध्याये इन्द्र' स्तुयते । -- - अत्र प्रथम खण्डे मयं प्रथम | शंयुर्वाहं स्त्यऋषिः १२॥ १ २ २ १ २र २ २ २ १ २ तदो गाय सुते सचा पुरुहूताय सत्वने। २३ २ २ २ १ २ शंयद्वे न शाकिने॥ १ ॥१

  • इत आरभ्य चतुर्थाध्यायशेष-पर्यन्तमध्यायत्रयात्मकमैन्द्र

काठ्मन्दं पव्वं । ' वेयुज्यते • 'भरद्वाजस्यार्षम्’-इति वि० । ।

१ उत्तरार्चिकस्य ८२४१ ।१

१म ख०, १म ]
२८८
छन्दआर्च्चिकः ।

२८८ ३ २ ३ ५ र ५ ५ । ओम । तदौचेवा। गाया२। सुनमा२३४चा । १ २ र १ ९ पुरुड़ता । यसत्वा१ना २इ। शंयत् । हा। औरथइ।। ५ ग ग १९ १ १ ११ गा२३४वाइ। ना२शा२३४धावा । ए३ । किने२३४५ ॥ १ ॥ हे "स्तोतारः ?" "वः" () यूयम् "मते" १ अभियते सोमे ' सति ‘पुरूहूताय बहुभिर्य ज़मानेगहुताय मत्वने" शd ण सादयित्रे [यह धनानां सनित्रे दात्रे (२)] इन्द्राय “तत" स्तोत्रम् ‘‘म चा") मह मंहता भुत्व “गाय ” गायत । ‘यत्" स्त व ‘शकिने" (५) शक्तिमते इन्द्राय “शं' म ग्वकरं भवति । “गवे न' अशा गवे यवमं(५) म ग्वकरं तह दित्यर्थः) ॥ १ ॥ १ . ' 0 डित श' थलग चनमिदं शभे क रचनस्य स्थाने दग्रगम' न।न नि च fत १ एi नेप', हे मदघनदान । = (२) 'भवन' थ गण दान द्यौतः r म. दयं न न भू-दुभि नि० , १७) *मचा मह दुगःगfट नैकतम ५ । । i४: शकनं श' । कः शक्तिः । ५ पवम न वमन घाम नलीण म। । त शत्र गद्य कथि () विवर ण मत '।किने ' गने' इति निय विरोध से । झर्योधनः क्रमते ४५भाय सुवक्रगः स्त्रातील धरयति, तद्वदिट्रय प्रभाकर लोग म य: मम्भः ।

३७क,

२९०
[१म प्र०,१म अ०
सामवेदसंहिता ।

(२ प्र०१३१ ५ र र । तद्गाया। सुनइसचा३ । पूरू२३चूता३४ ।। ३ र २ १ २ ३ २ १ वादी२। यासत्वा२३४नाइ । शंयङ्गा२३वे। नशैौ २। चौ २। हुबो२३४। बा। का५इनेद्ददाइ ॥ २ ॥ ५ र ग। ९र १ । तद्गायसुतेसचा६ए। पुरुचूनायसवने। पुरु। र १र १ ७ व्रता। यामत्वा२दना३४इ। शंयत् । गौवाञ्चो२३४वा । ना२३शा३ । का३४५इन¢दाइ ॥ ३ ॥ ५ र र ५ २ र १र V तद्गयसुनेसचदए। पुरुहूतायसवनाइ । शक यद्भावेऐ२१आ२३इचो। नशा२३। कास्ना ५र र २ २ ११ १ १ २३४औीवा। ई२२४५ ॥ ४ ॥१ ,M,H,K “गै वे मर्गीयवे वे, अपि वा मार्गीयवं च रौद्रे च मार्गीयवं च, सर्वाणि वा रौद्राणि सर्वाणि वा मार्गीय

वाणि । इत्यार्षेयकम् ।

१म ख०, १म ]
२९१
छन्दआर्च्चिकः ।


अथ द्वितीया। सूभकक्षऋषिः * । १ २ २ १ २ ३ १ २ २ १ २ २ १ ९ यस्ते नूनgशतक्रतविन्द्र द्युम्नितमो मदः। १ २ २ १ र २ र तेन नन महंमदं : ॥ २ ॥ ३ ५ र र । यस्तेनूना५शतक्रनाउ। इन्द्रद्यन्नितमोमा २दाः। ९१ र १ ३ २ १९ तेननूना२३म। दाइमा३उवा३। दे२३४५ ॥ ५ ॥ २ अत्र समः म्तयते -- हे ‘शतक्रतो"-शतविध प्रजन' (') हे "इ ल" (९)

  • 'श्रुत कक्षस्यार्षम्' इति वि० ।।

। अश्वम् । (०।–'क्रतुरिति निव ट तृनथ न वमे पक्ष में पदभ। १ffरति भ४ नाम (नि०३११०, क्रतुभि कमी भाभ (नि०२.१.१ प्र न क्रममां यस्य भ म तd, तस्य स बोध म त ऊ तो' ब४ क भी न " इति वि० ।। (२) - -ः अन्तरसम्स्थ-देवः , “यो जातएव प्रथमो मनस्वभ भ देगा। = तुन। पथभ ष त । यस छ । ८म अभ्यमेनां मुर स्य मह भजन में 'इसे ऋक् सच वायुरेव “‘वा। चतारत-स्थान: १. २.१ )' इति 8ि मेलनम् - "वाथः

feद्रक २ब थथा हनः क "-इति तद्-भाष्यम् । ‘‘इन्द्रः इw ;ण तंति वेशं ददा

२९२
[१म प्र०,१म अ०
सामवेदसंहिता ।

। [२प्र० १,२३३ अथ देतोय हयं तः प्रगाथः । २ ३ १ २ ३ २ २ २ २ १ २ २ १ २ गाव उपवदावटे महो यज्ञस्य रस्सु दा ।। “द्यन्नितमः() यशस्वितमः “ः मदः" [माद्यन्यनेनेति मद सोमः] यः सोमः "नूनं" पण ‘ते’ बर्थम् अस्माभिरभिषुतो- ऽसि । "ते न' जम्माभिर्दयमानेन सोमन ‘ननम" इदानीम् “मदे”(५) तत्पानेन मदे । तव मते सति अस्मानपि “मदे " धनादिदाने न त्वं मादग्र [ मदी हर्प, अत्रान्तर्भावितण्यर्थः] "छन्दसि बहुलम्-इति शप्*) ॥ २ ॥ २ t

  • ‘ीत स्यार्पम् ' इति वि० । प्रग्रथनं प्रगाथः ।

मीति वेगं ८७नति वे ट तहत वेगं धारयतरति वे भननति व मथदन प्रलभेत नदि द्रम्स्येन्द्रवर्मत विशःयत इटं करणदित्यगथण रद- मादित्ये । पसराव व द वेडकमेण द त्र णां दारथिता वा दयित वा यज्ञानाम् इत्यदि न स्म ११८। ‘र शब्द उपपद दण।तदेतदेर यतेर्धारयतेर्व"-. इत्यदि, "दरभग्न तंन सम्बन्ध । त तु हे तक बन लक्ष्यते , तेन बल -शक्षित लक्ष शया तदाधार भलो मेघः-यदि च दैवराजः॥ (३। 'श्चन्न योतते. तेन देनार्थस्य , तिशयेन दीप्तिनमः इति वि० ।। () 'भदे भग्नये कवच नमिदं तृतयैकरचनस्य स्थाने दुय्यम्, भदेन ; 'मदे ’ भाव सेयर्थः ' न वि० ॥ (५) ‘इन्दभि शथिअपि (२१८५)-इतश्छन्दसि पदं ‘यत्यय नडनम् (३,.८५॥

इतो यक्षपदञ्च सङ्कलय्य कदमि वेङ्क्षसि ति वचनम् । वनुनयपग्रह यात्यथः ।

१म ख०, १म ]
२९३
छन्दआर्च्चिकः ।

३ १र २र ३ १ ९ उभा कर्ण हिरण्यया ॥ ३ ॥३ ४ र ५ I गावःए ५ र र । गाप। उपवा। दोस्। भारत २१दोवा। वा२३४टे। महाया२३४ज्ञा। स्यरा३ ।। धाग्रतः परा। पर। उभचारः। ३ २ ५र र चिरा३ । द्वारेइरा२३८औौवा। ज्या२३४या ॥ ६ ॥ ८ हे “गावः" घर्मदुघः '(?) यूयम् "प्रवटे (७) अवटं मत वर्ग१) प्रति ‘उप वद” उपाबत [व णं व्यत्ययः (२,४,° उषा गच्छत । ‘यज्ञस्य ’ घर्म यागस्य(?) माधन भूते "रसद () र मुद्दे आ रिप्स: फलदे [रिसर रखिनोदतव्ये वा ; यह रपणं शदनं रप् मन्त्रः, तन सदतव्ये ; अथवा पद करणे (भा श्र० ), रण मन्त्रेण क्षारण्ये दोहनयेईदृशे गवाजयोः पयस ‘‘महो" महती(') बहुले अपेक्षिते, अत उपावत |ग। गदो ३ उत्तगच्चि कस्य ७,३,१६-१ २ ५) * भू-भवे (*,३.२५) पर कप (१, ,५ च के पमिदम् । • --घर्म थामे प्रभ्रमन भत भडवं नमक’ग्रम्' इति वि० ।

३), ५१ दियचनची ५क ५धनभ | १ ८५

२९४
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२प्र०१,३,३ । ओोइ गार३४वाः। उपवादा। वाटाघा२२४- वा। मञ्चयज्ञस्यरण्सुदा२। उ२२४भा। काणी २ १ २ १ २ २ १ १९११ श्रोर३४वा। हिरण्ययार३४५ ॥ ७ ॥३ अजाया अप्य पलक्षकः, अजा-पयसोऽपि महावरं आसेचनीय- . त्वत्] । अपिच अस्य महावरस्य "उभाभ'"(') ‘उभौ’ कण (९) कर्णस्थानयौ है । रुकको “हिरण्यया"(९) हिरण्मयौ सुवर्णरजत मयावित्यर्थः(°)॥ ‘उपवदावटे" -इति छन्दोगाः, 'उपावतावतम्'-इति बड़ीचाः ॥ ३ ॥३ ।। एंटते । ॥), ', सुप स लमित्यादि (१,,३३) धावम् । (९) -भटस्य वरूच वाव मध्ब-हिरण्ययानि इन्दभि'। ६,५,१७५ ।। (८) भावःहे मदथा बचः ' अवटे धवट मेघम् 'भरे ' म हत्यै च बाधयैr ‘उप’ उपाय 'वद' वदत । कोदनं मेधम् ? 'उभा कर्ता हिरण्यया' उभी करें। हिरण्मयो यस्य । कोदये यावापृथियै? यस्य रपट' पक्षस्य के पदे। चय ।

मयं विवर - छत्तः ।

१म ख०, १म ]
२९५
छन्दआर्च्चिकः ।


अथ चतुथ ।। द्वयो: धृतकतनाम ऋषिः । २ १ ९ २ १ २ २ २ २ १ २ श्रमश्वाय गायत श्रुतकरङ्गव । २ १ २ २ १ २ अरमिन्द्रस्य धाम्ने ॥ ४ ॥४ १ । अरा२४म् । अश्वाय। गायादता। भृतक । र ९ क्षाराङ्गावाइ । आ२२४राम्। वारदाइ । ३ । दास्या २ ९ ५ ग् २२धा। हुम्नमये। स्न। या२३४औद्यवा। ई२३ ४ती ॥ ८ ॥ ५ ५ ५ ५र २ र ४ ५ १ र २ १ २ । अरमश्वायगायता। रमथोवा। यागायत। श्रुत क। क्षार:। यदा। आरा३ङ्गा२३४वाइ। श्रा श्रुतकक्ष ऋषिगत्मानमव सम्वधति'; * 'श्रुतक न ' ग्रन् ! ,। श्रौतकक्ष ।

१) नेद ति० भन्नतम्, नव डि "हे "शुनकश्च' श्र ,तक चम्य मम पुत्र -इन ।

२९६
[१म प्र०,१म अ०
सामवेदसंहिता ।

(२पं० १,३,५ अथ पञ्चमी । श्रुतकऋषिः । १ २र ३ २ २ २ २ १ २ तमिन्द्र वाजयामसि महे वृत्राय वृन्तवे । १र २२ ३ १ २ स वृषा वृषभो भुवत् ॥ ५ ॥५ १ २ १९ ५ ५ मिन्द्रा३। हा३द्द। स्याधान। औौरवा। हो ५३ । डा ॥ ८ ॥ ९ ११ “'अरम् " अलं 'गायत" [वचनव्यत्ययः (३,१,८५] गाय गोतिं कुरु । किमर्थमिन्द्रदं शनम्त्तस्तत्राह -‘अखय" ण इन्द्र दीयमानायाम्नाय तदर्थम् ‘प्ररम्’ अलं गाय इन्द्र-विषयं स्तो कुरु, त था 'गवे" अल गाय. "इन्ट्रस्य" इन्द्रकतें काय “धत्र " यहाघ तदर्थच "अरम्" पर्याप्त स्तुहि ; ग्रहादिकमिन्द्रः प्रय , इति, तस्मै गायेति यद् इन्द्रस्येति कर्मणि षष, गवादि- लाभार्थमेन्द्र स्तहि ॥ ‘‘श्रमकक्ष। "—‘श्रतकशः-इति च पाठ ॥ ४ ॥ ४ यजमानाआहुः-‘प्तम्" पूर्वोक्त लक्षणम् ‘इन्द्रम्' वाजया-

५ उत्तरार्चिकस्य ५११९,१। ३

१म ख०, १म ]
२९७
छन्दआर्च्चिकः ।


छन्दअर्चि कः । २ १ १ र २ २ ० &र ५र । तमिन्द्रा२३वाजयामसि। माहेवृत्र। यहान्ता १२सवाष१वा२३। पशै२३४वा। भू५वेदवा । इ ॥ १ ॥ र १ ग १ ५ ग ग । तमिन्द्र२३वाजयाममिहाउ। मावृत्रा। यच्च होवा३ न्ता५व२३ । होवा३दाइ । मवार्षी१वा२३ । हो। पशै२३ । भवा२३४ध्रौवा। ण्३ । द्रवस्व १ १ १ १ २३४५ ॥ ११ ॥ है ममि (') मोमेन स्तुतिभित्रीजयामः वाजवल कुर्मःकिमर्थम् ? ‘महेि () महान्तम् ‘वृत्रय", ९) अपावकं वृत्रमरं “हन्तव(५) हन्तुम्, मोमपानेन मत्तः स्तfतभिर्वा स्तूतः मन् वृत्रहत्यायात्र b । तन्वः पार्थछषिः । । तन्वः पार्था वा दावमग ड्रिग्म व ऋषिः । ५८ ॥ १दन १ “व जतत निधटमनीय च में पद्म 1 ? मम । ममि - 3, ५।" १fत भभदुशमे क प म । । १७. (३) चतुर्रा (३ ४८१ द्वितीयार्धे , ४: 'भ + न् २, इfत नव न् प्रत्ययः । सुये ,४,२

३८क,

२९८
[१म प्र०,१म अ०
सामवेदसंहिता ।

| २प्र०१,३,५ २ २ २ ऽर । तमिन्द्र वाजयामसदए। महा२हाइ। वृत्र-- १ ७ १ ३ ९ १S यावन्तवे २। श्र२ । ई२३या। ओमोवा। सच्चे- बार्षा २। ओ २। ईया। ओमोवा। वृष। भो २। या२३४औौशेवा। २३४वात् ॥ १२ ॥ । v औद्योद्वहुवाच। तमिन्द्र वाजयामस। ५ र २रे र ५ ५ २र र २ र ४ २ २ ५र ५ र ओहोइङ्गवाहोइ । महेवृत्रायादहन्तवे। औदोइ हुवा३दोइ । मवा२३४वृ । पभोभुवन् । इडा२३भा २ १ र २ ५ ५ ३। एहीडा। दो!इ । डा ॥ १३ ॥५, |धाजयामसि वाजवन्तं करीत्यर्थं तत् करोतोति()षिच्,'गाविः अवत् १-पूति णेरिझवभावात् 'टे: (,४१५५)-इति टिलोप, == == । | वसिष्ठऋषि, निवेष्वो नाम । IY “ वसिष्ठ ऋषिः इडा व ऋषय; निवेबःसंक्षारी नाम । ()--"तत् करोति तदच हे"ति भाशयम । २.१,२५ ।।

(-"प्रातिपदिकाद्धर्मार्थं यज्ञलमि8 व" इति ग०(,१.२५

१म ख०, १म ]
२९९
छन्दआर्च्चिकः ।


चय षर्त। इन्दमातरोदेवजामयऋषिकाः। १ २ २ २ २ २ २ १ २ ३ र २ त्वमिन्द्र बलादधि सहस जातवेजसः। १ग २ ३ १ र २र वसन् वषन् वृषेदमि ॥ ६ ॥ई ५ ॥ २ १ २ 1 ड्रउत्वमिन्द्रा । बन्नादधि। छ३उहउ । सच २ र १ २ सोजा। ताओ१जमाः। 5३उत्ताउ। त्वासन्वृथा १ ३ ५ र र ३न्। हा३उहाउ। वृषायत् । आसा२३४औौचे वा । वृध१ ॥ १४ ॥ ‘विन्सतोबृक् ५.३.६५) इति वचनान्मतुपो लुक्] "पा" धनानां मेक्ता दात "सः " इन्द्रः ‘वृषभः अस्माकं स्तोतृणां मोमस्य दाढणां धनादिचको दाता.) "भुवद् ।) भवतु ॥ ५ ॥ ५ हे "इन्द्र" ‘त्वम् 'महसः () परेषामभिभावुकाद् । (५) ‘वयं णयु ऋषभः' इन ने०,३११ (ई-लेटोरूपम् ।

१ -षह मर्षणे, इम्य म्यभिभवाथ , श्वसून'-इति देवऊपश्या !

३००
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२ प्र०१, २,६ १ २ र १ २ 1। त्वमिन्द्रबलादधीतसहसोजा। ताज़ेजसः। २ २ २ २ ३ ९ २ इयाचेइ । इययोद्भवा। त्वासन्वृषन्। इयाचे २ ९ ९ २ १ २ ५ र र इ। इयायो२३४वा। वृषायेत्। आरसा२३४औदो वा। महे१ ॥ १५ ॥ ४ ५ ५ ५ ५ ५ ५ ५ ४ १ग । त्वमिन्द्रबलादधिसहसाः। जाता २ः। श्रोजमा ५ ४ ५ २३४ः। इदुइट्स। त्वासन्वृषा३४न्। इहोइछ। २ १ २ ५र र तृयेश्न्। आरमा२३४औौहोवा। ई३४झ ॥ १६ ॥६ “बलात् ” “अधि जात:" असि) [अधिः पञ्चम्यर्थानवादक। वत्रादि बध हेत भूताद् बलाबे तंवं प्रयातो भवसत्यर्थः } अपिच "औजसः " ओजोनाम बन-हेतुः हृदय गतं धैर्यं, तस्मा • == । =

सम्पाद्यताम्

= - , ,II, शायातानि त्रीणि । ' (२) वलय बथि इस्रसनबत कारणनुविधायिनस्य कार्बयामि यमा वा

बतइति त्रिः ।

१म ख०, १म ]
३०१
छन्दआर्च्चिकः ।

यथ मनमो । गोयक्तयश्खसंक्तिनौ ऋषी हचस्य ')। २ १ ९२ ३ २ २ २ ९ यज्ञ इन्द्रमवर्धयङ्गमिं व्यवर्तयत् । १ २ २ २ १ २ चक्राण श्रीपशन्दिवि ॥ ७ ॥ ७ । यज्ञइन्द्रमवङ्गदया। यहूमिम्। व्या। व्यवा ५ १ २ १ ऑ२३४यात् । चा२३४क्र । णा२४छ। पान्दिवि । २ ३ २ १ १ ३ ५ । चक्राणश्रो२३। पाशा३४औौडवा। दो°३४ वो ॥१ ॥७ दपि त्वं जातोऽसि(२९) । हे “वृषन्" वर्षितः! "सन् ः “त्वम्" “वृषा इत् अमि" वामानां वर्षितैव भवमि) ॥ ६ ॥६ e “यज्ञः" यजमनैरनुष्ठयमान यागः "इन्द्र " देवम् “अवई (१। --, उत्तरस्येत्यर्थः । दुश्चर्येति भ-क। पठथतः ।। ७ उत्तराच्चेि कस्य ८,१८१ । ४ । इन्द्राण्याः माम । (३) अमरति षष्ठ ) को यायातं विवरण कुन। । तथा । च 'अमी. पर कोश्य बलस्य 'महूमः' अभिभावकत '५ लात्' 'चाँध आ। -fd t०५ ।।

{४ –‘दिति पद परः-इति विः ।

३०२
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२P० १,३,८ ऽथ अष्टमी । १ २ २ १उ ३ १२ २र २ २ २ २ २ ९ यदिन्द्राह यथा त्वमोशीय वख एक इत् । स्तोता मे गोसख स्यात् ॥ ८ ॥८ . यत्” (यूथते हि ‘इन्द्र इदं हविरलुषताघोeधत महोज्यायो कृतः -इति] स इन्द्रः ‘यत्"() यस्मात् ‘भूमिम्” पृथिवीं (नि०१,११४) “व्यवर्तयत् ’ दृष्टादिप्रदानेन विशेषेण वत्तं मानामकरोत् । किङ्कर्वन् ? "दिर्वि’ अन्तरिक्षे मेघम् "ओपशं” उपेत्य शयानं () ‘चक्राणः"२) कुर्वन् [यद् आत्मनि समवेतो वर्थविशेषः ओषशः, तमन्तरिक्षे कुर्वन् ॥ ७ ॥ ७ हे "इन्द्र !" “'यथा ” “त्वम्" "'एकइत् " एकएव केवलः "वस्वः() वसुनः धनस्य ईशिषे, एवम् “‘अहम्’ अपि ‘यद्" यदि "ईशीय" ऐख्थं-युक्तः स्याम् ! तदानीं "म" मम ८ उत्तरार्चिकस्य ८२८१ । ५ (९ -'नपुंसकलिङ्गमद पुल ' स्थाने यूयम् । 'यः' ‘भमिम' 'zधियम्’ ‘यव- ॐथत' विबन्धनि विवर्तितवान् वा शुन्य कषां करोतीत्यर्थः 'इति वि० ।। ()-भर्जित लक्षण शब्दं कुर्वन्'इति वि० । । (६) -लिटः कामथा (३,२.१०६ ।। २ १!-यन्ययन पुग छः ।२४९८), ‘“असद बदभि व वचनम् १७.,'p".

इति कन्या।यन-वचनात गणभवश्च ।

१म ख०, १म ]
३०३
छन्दआर्च्चिकः ।

४ ५ र ५ मूर ५र I यदिन्द्रावं यथौ। कौवाहाइ । तुवम्। ई- ( 'शोयवस्ख श्रौ२। हुवाइ । हुवाये। काई रंन् । स्तोता २ २ग १५ • र र २ येगोमखौ२। हुवाइ । ह्वये । माया२३ । होहो । र र २ १ र २ ३ १ ११ १ २वा२३४औदोवा। अभिराहुना३४५ः ॥ १८ ॥ २. ३२ ४ २ १ १ । अहंवादाइ । यदिन्द्राचम्। यथा । त्वम् ।। र र ३ २ ९ २ र ३ र २ ऐहोयैऔ१ । आइशीयवस्खश्राइकइत् । ऐहोयैर्य१। २ १ श्र २इ। स्तोता रमाइगो २। सख२३। साया२३ ५ र V २ १ र २ ९ १ १ १ १ ४औडवा। क़बहुनार३४५ ॥ १८ ॥८ "स्तोत' "गोमवं स्यात् गोभिः सहितो भवेत् ईश्वरस्य तव स्तता कुतो हेतोर्गा सहितो न भवेत् ? अपितु भवदवयभि- प्रथः ॥ ८ ॥ , ग9तम }

11 अश्वमुक्तम् ।

३०४
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२ प्र०९,३,८ अथ नवमी । मेधातिथिराङ्गिरसषिः । १ २ २ १ २ ३ १ २ ३ १ २ पन्यं पन्यमित्येतर आ धावत मद्याय । मोमं वराय शराय ॥ ८ ॥ ५ ५ ५ र २ २ । पन्यम्पन्यमित् । सोतार्द्राःपन्यम्पन्यमित्?ता २ ३ २ ३ ४ ५ १ २र १ ऐाः। आ। धावत। मदिाया। सोमं वी। रा२३ ।। २ २ ४ यह२५या६५६ ॥ २० ॥ ९ । हे 'सोतारः" अभिषोतारोऽवधीबः! ‘‘मद्याय " मायितध्याय ‘बराय" विक्रान्ताय "शूराय" शीथंबते इन्द्राय “पन्थम् पन्यम्( ) इत् " सर्वत्र स्तुत्यमेव 'सोमम्" “आ धावत' अभि गमयत प्र- यच्छते यर्थः() ॥ ६ ॥ ८ ८. • उत्तरार्चि कस्य ८,२.१.१ । ३ । गौरीवतम् । (१) ‘ति स्तुत्यर्थः (नि९ ३.१५.१ 'क्रियाममभिहारे च (८११२,' इति कात्यायनवचनद द्विर्वचनम }

(२)--'नयतेत्यर्थः इति बि० ।।

१म ख०, १म ]
३०५
छन्दआर्च्चिकः ।

३९५ अथ दश भो।। काणः प्रियमेधषिः । २ १ २ २ २ उ ३ २ ३ १ २ २ १ २ इदं वसो सुतमन्धः पिबा स पूर्णमुदरम् । १ २ ३ १ ९ अनाभयिन् ररिमा त ॥ १० ॥ १० ९ १ १ र २ I इदंवसाउ । सुनमार२धाः । पिवारसुपू। ण- ३ ९ २ ९ ४५ मुदा२३३४म्। अना३४भयाइन्। ररोवा। मा ५तोर्हवइ ॥ २१ ॥ हे ‘‘वस " वासयितः! (९) इन्द्र! ‘इदम् पुरोवर्तमानं ‘सतम्" अभिपतम् “'अन्धः अन्नम। समलक्षणम् "पिबा (), यथा ‘‘उदरम' त्वदीयं जठर "स पूर्णम्” अतिशयेन मम्मर्णम भवति तथेत्यर्थः। हे ‘‘ग्रनाभयिन्" [आ ममन्ताद् विभेत्याभय, विभेतेरोणादिक इनिः, न अभयी अनाभयो ताट श! हे इन्द्र !

  • ‘मेधातिथेरार्पम्’ इति त्रि ९ ।

१० उत्तरार्चिकस्य १२,८१ । ७ (१) --प्रश धनवन्' इति वि० ।। (२५-श्चन्वति यन्ननाम से प्रथम म भि. ,०।। (४)-'चोतः (५१.११३४, -दति दघ ।

३८क

३०६
[१म प्र०,१म अ०
सामवेदसंहिता ।

५ ४ ७ २ १र ४ ५ २ १र | इदाश्वसोसुनमन्धाः। पिवाङ्२३पू३। णमूरदा २३४राम् । अ२३ना । भा२याइन्। ररा२३ । चाउ १र २ १ १२ १ १२ वा३ । मातेर३४५ ॥ २२ ॥ ५ र ५ २ र ७ र १ ७ २र u। इदंवसोसुतमन्धाईए। पिवासुपूर्णमुदरौ। हो- १ र र ७ २ ३वा । पिवासुपूर्णमुदरौ। ३३वा । आनाभाषीन्। १ १ १ २ ४ ५ ५ ररीमाता । और होवा। होqइ । डा ॥ २३ ॥ १० ॥ इति तृतीय-दशति । ‘ते" तुभ्य त्वदधे "गरिमा () उक्तगुणं समं दक्षः (रा दानेः छन्द मे लिट् () ॥ १९ ॥ १० इति माथण च विरचिते माधवोथे मा। मवेदार्थप्रका। इन्याने द्वितीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ 1.HI,गाराणि । (४)-‘तिबः (१,,एशjति योगभगाद् दीर्घः ।

(४) -‘दसि लिट्' २, २, १०४ ।।

१म ख०, १म ]
३०७
छन्दआर्च्चिकः ।

२प०२,२,१] ३०७ अथ द्वितीये खड़े-- मयं प्रया । द्वयो: सूकक्षः युतकक्षे वा ऋषिः । २ ३ १ २ ३ २ ९ । ३ । । उद्घेदभि श्रुतामघ वृषभन्नर्यापसम।। १ २ अस्तारमेषि सूर्य॥ १ ॥ ११ १ ए हैं। ११ २ १९ ४ र ५ ५ | उद्घेदभ्योवा। शूनमा२३४घम् । वृषभन्ना ।। १ २ १ रियारपा२३४साम्। आ २स्ता । रा२३मे। घाइ रिया। ४ ५ औ३३वा । ओ५इ। डा ॥ २४ ॥ ‘अभं अस्मिन् हुचे मधुरूप सेन्द्रस्य स्तुतिः क्रियते --वा ‘ १)द्वादश आदित्य इन्द्रः' इति हरिद्रविकम् । हे 'मर्थ !" ( भानुषु इन्द्रोऽपि मर्यात्मना पठितः, तस्मात् ] सूर्यात्मक, ११ उत्तराच्चेि कस्य ६,३,४,१ ।८ 1.1 सपण गुरुप्रवंतम् वा । ,२ इति (१।--नन वर्नेन्द्रो व आकरि तथनः ४ी। य थः । में नहीं मिदन्नं कथमिन्द्रमर्थयोरेकाम्यहमत आ इव निराकुर्वन्नड -प्रशस्वित्यादि । दर ‘जय बम व ए कदम की द्र आदित्या द्र।द, नय मानम--.. ', दिशः

इत्यदि त। '-ब्राह्मणःदिकम् २२,

३०८
[१म प्र०,१म अ०
सामवेदसंहिता ।

५ र ४ ३ ४ ५ | उद्देदभिभृतामाईघाम। बृषभन्नछ। हुम्। २ १ पार२४साम्। आस्ता३उवा। रामाइ । पिळ्३४वा । राथ्थहाइ ॥ २५॥ ४ ग ५ ४ ५ ४ ५ ४ ५ ४ ५ ४ २ ४ ५र 1। उदुर्घदभिश्रुतामघम् । इयइयाहाइ । वृषभनय। चाहा३इ । पा२३४माम्। अत:उवा३ । रामा ५ र र २र २ १ ११ १ २३४जेहोवा। षिहरिया२३४५ ॥ २६ ॥ ११ सुवीर्य, हे इन्द्र ! ‘शुतामघम्"() सर्वदा देयत्वेन विख्यात धनम्, अतएव "वृषभम्” याचमानानां धन-वर्षितारं “नद्या पसम्" [नर- हितं नयम्] नरहित-कर्माणम् ‘‘अस्त्रं(९) दानशौण्टम् औदार्थबन्तं एतादृणम् ‘उदेषि" अभित उदेषि । “इदम्" अवधारणे. त्वमेव | तस्य यज्ञे सूर्ययात्मना उद्भतोऽसि । “घ” इति प्रसिौ() ॥ १ ॥११ k 11 विलम्बमोपणं शरुप्रवेतसं वा। (२)–'यघोनः ६..१३५y" इति योगभागद दीर्थः । (२) ‘घस्तारं, नारं श नृणाम्' इति वि० ।।

(४)--'ध', 'इत्' द्वावपि पादप रणे इति वि० ।।

१म ख०, १म ]
३०९
छन्दआर्च्चिकः ।

३० % अथ द्वितीया । २ २ १र ९: ३ १ २ २ १ २ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्यं । २ १ २ २ १ २ सर्वान्तदिन्द्र ते वशे ॥ २ ॥ १२ २ ५ र २ १ र । । यदद्यका५चवृत्रहन्। उद्गात्रभिराया। सार्वा रम्। तादिद्रनाये२। हुम्। वा३४५शोदीचा १२ २ १ २ इ ॥ २७ ॥ १२ अत्र शौनकः १}-- “यद्यकच्चेयुदिते रवौ स्तुत्वा पुरन्दरम् । ऋणत्रपाहते रिप्र' वश्य' वा कुरुते जगत्"-इति(२) ॥ हे ‘हृत्रहन्” ह् त्रस्य अपामारकस्य मघस्य हन्तः! (२) हे | शकलम् ) (१)--थाधर्षण शश्वत् मेनक, यूनिकारोऽस्मिनमकाः, भ "व म इथत्रनि मंथः इह तु कथ्यमानमिदं पूतिवचन । । (२)-विहित सेतत् मामविधानत्रयं तथाहि "इटते यदद्यक श ५त्रहन्ना- कान्तं स्वस्यथन"-इति मा' प्र' ९५० ४ख९ ।। (२ ४१इति निधगणे प्रथम दशमे मेघ नभए अर्धनि नभम । 'zय:

ययातेरावादनर्थत ‘थमि चभि-मिदि शमभ्यः न्' थप बहुलकथं भवति

३१०
[१म प्र०,१म अ०
सामवेदसंहिता ।

। [२प्र० १,४३ अथ तथा। भरद्वाजऋषिः । १र २ २ ९ ३ १२ २ ९ २ २ १ २ य आ नयत्यरावतः सुनीती तुर्वशं यदुम्। ३ २ ३ २ २ १ २ इन्द्रः स नो युवा सखा ॥ ३ ॥ १३ ‘सूर्य ’ सूर्यात्मकेत्र ! () ‘अद्य" अस्मिन् दिने(२) “यत् कच्च" यत् किञ्चित् पदार्थजातम् “अभि" अभिमुखीकृत्य “'उदगाः " [इ ण् गतौ उत्पूर्वःतस्य लुडि गादेशः) उदयं प्राप्तवानसि ‘तत् सव्व पदाथजात "ते" तव ‘वशे” वशवर्ति स्वायत्- मस्ति ॥ २ ॥ १३ । "य:" इन्द्रः “तुर्वशं यदु'ॐ च एतत्संशौ राजानौ शत्रुभिः आ। शादथति मे लग्न नभः। वीत वी। जति -कर्मणः , 'स्फयि-तशि' इत्यादिना रक प्रत्ययः : गरम हरस् नभः। वदतवं यहाथन, बालकाभ इति धका रस्य नकारः वईहे वि वर्षस भेघ । श्रावणता र बासो वsष्यर्थः' इति देवराज- या। ‘यथास्य कर्म - रमानप्रदानं, हव -दधः' इति नै० ९,३.३। ‘ध्रुव-वधो मेघः वधःइति तद्भयम्। () - जिचरण भने रूपं रति ‘सुपां सुजुगित्यादिना (७..२४) भोछंकि रूपम् । हे ‘छत्र हम' द्रः 'धड' *यत ' क' किञ्चित् ‘धभि' थभिलक्ष्य 'स्थ' अर्थः उदा: उद्गति प्रकाशयति 'तत्’ 'मर्वम् ' ते' तब ‘श’ व न्नति शेषः-इत्यर्थं वि•- स मनः ।

(२)–‘षय-ग्रहण याच प्रदर्शनार्थम्, सुबकाशमित्यर्थ -इति वि० ।।

१म ख०, १म ]
३११
छन्दआर्च्चिकः ।


1 यश्रादाउ । आनाया २ । आनया२४म् । पारार- १ ॥ १ र वा२३४ताः । स्फ़नोलोढ२ नीतोत्२३। वशंया२३४ १ २ दूम्। इन्द्रःसाना २ः। इन्द्रःमाना२३ः। यू२वा२३४ञ्च सेवा। सा२३४ख ॥ २८ ॥ १ र २ ४ र ५ र ५ | यजनयत् । परावाद ताः। सुनीतोतुर्वशा९या इन्द्रो३४झाइइ ३म् । इन्द्रमनोयुवा१माख । । १ २ द्रश्रीड़२३४। गाइ। आइन्द्रोत्र। शार! या२३४ ५ ग ग। औडवा। ई३४न्द्राः॥ २ ॥ १३ . दूरदेशे प्रक्षिप्त “मू नीती'(१) सुनील्या शोभनेन नयनेन ‘पग ‘ वन" तस्माद् दूरदेशात्२) ‘अनयन् आनीतवान् “शुवा" . , तरूण ' णः ‘मः इन्द्र" "नः" अम्मकं ‘‘स ख’ भवतु ॥ ३ ॥१३ .II आभरद्वसवे । (१) ‘सुपां सुन्वगित्यदिन (०,१.३९। ५६म बदधः ।

(२ परावतः इति निधष्ठ-नली मशिन में ८-भाभ पशP ।

३१२
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२ प्र० १,४,४ २१२ अथ चतुर्थी । श्रुतकक्षषिः ५ २ २ २ २ २ १ २ २ १ र २र मा न इद्राभ्याइदिशः श्रो अक्तुधायम *। २ १ ९ ३ २ त्वायुजा वनेम तत् ॥ ४ ॥ १४ " र र र ४ ५ १ र २ र । मानइंद्राभियादाइशाः। हरोअक्तु। धुवाया- २ २ ३ १ २३मा३४न् । तुवायुजा। वनाइमा२३ता३४३। श्र २३४५ । डा ॥ ३० ॥ है "इन् !” “आदिशः " आदेष्टा समन्तादायधान्यति सृजन् “सुरः" [सु गतौ (व० प०] सर्वत्र सरणशोलः राक्षसः । ‘प्रलाप’ रात्रिष() "नः" अस्माकम् ? “अभ्यायम” आ आभि मुख्येन “मा नियन्ताऽऽगन्ता भवतु । यद्यागन्ता चेत् तदा ॐ “यमस’ इति मु ० रख ९ पुस्तकयोः पाठः।। (२) य’ इति निघणु -प्रथम नवमे रात्रिनामसु चतुधेम । 'रात्रिग्रहण घाव

प्रदर्शनार्थम् मञ्चकक्षमित्यर्थःइति वि० ।।

१म ख०, १म ]
३१३
छन्दआर्च्चिकः ।


अथ पञ्चमी । अस्याः परस्याथ मधदा ऋषि' । १ २ ३ १ ३ २ २ १ २ ३ १ २ एन्द्र सानसि रयि सजिवान सदा सद्दम। द १ २ ३ १ २ वर्षिष्ठमूतये भर * ॥ ५ ॥१५ ५र ४ २४र ५र । मानाः श्राइइन्द्राभियादिशः। झरोऽ२३४क्तू। । पूज्याश्रमात् । त्वायुजावनौश्चै। मनौ। हु २ १ १ १ १ वाइ । ए३३२३४५वाद५६ । ए३ । ययू:३४५: ॥१३१४+ ‘तत्" रक्षः “त्वायुजा" त्वत्सहायेन वयं ‘'वनम " हन्याम | सुखथ क्रथ हिंसार्थाःवन चेल्लत्र (वा०प०) पठितत्वाईिमार्थः ॥ ‘श्रयमत्’ ‘श्रायमन्' इति च पाठौ ॥ ४ ॥१४

  • “भरा” इति मु० भा० पुस्तकयोः याठः।

1. तन्व इमे । इति ग्रामे गेयगने ठनीयः प्रपाठकः ॥

४ २ क

३१४
[१म प्र०,१म अ०
सामवेदसंहिता ।

(२प्र० १,४,५ ४र ४ २ १ 1 शैम्। एन्द्रसा । नसिभुयिम्। सजित्वान २ १ १ र २ सदासा२३चम्। वा २३र्षा। ष्ठामूतया३१उवाये३ ।। भा२३४रा ॥ १ ॥ ४ ५ , र ४ १ र २ १र । एन्द्रसानसाइम। या इम्। सजित्वानमदा २ १ ५ सा२३खाम्। वाषष्ठामू२३। तयोर३४वा । भा५रो ६छइ ॥ २ ॥ १५ हे “इन्द्र !” “जतये" अस्मद्रक्षार्थम् (१) ‘रयिम्" धनम् प्र- भरा”() आहरकीदृशं रथिम् ? ‘‘सानसिम् ") सम्भजनीयम् “‘सजित्वनम” समान शत्रुजय शोलम्() [धनेन हि शूरान् भृत्यान् सम्पाद्य शत्रवो जीयन्ते] “सदासहम्" सर्वदा शबू णामभिभवन हेतुम् 'वर्षिष्ठम्" अतिशयेन इदम् प्रभूत- मित्यर्थः ॥ ५॥ १५ ,। इन्द्रो विश्वामित्रो वा ऋषिः ; रोहिकुलीयं नाम । () -'तये, तर्पणाय’ इति बि० । (२)-भरां इति “बोनविडः (..१२५)"इत्यतदर्थः । (२)--ग-घर सौ (वा०ष२) इत्यस्यदं रूपम् ।

(४)-सषभतानां भव र केतु-इति वि० ।।

१म ख०, १म ]
३१५
छन्दआर्च्चिकः ।


अथ च। १ २ २ १ २ २ २उ २ १ २ इंद्रं वयं महाधन इन्द्रमर्भ हवामहे । १ २ २ १ २ २ १ २ युजं वृत्रेषु वर्जुिणम्॥ ६॥ १६ ९) र I इन्द्रम् । इन्द्रवाया २म । मच् । मद्दधाना२३।। 2 र इन्द्राम् । इन्द्रमर्भाइ । ड्वा। इवामाझ रइ । युजाम्।। युजं वृत्र२इ। घुवा। घुबलुिणा२३५३म । ओ२३४५६ । । डा ॥ ३ ॥ T १ ९ ।। मह। मद्दधाना२३ । आ दो। इङ । ‘वयम्’ अगुष्ठातारः “महाधने"() प्रभूतधननिमित्तम्() ‘इन्द्रम् ’ ’‘हवामहे "(२) आहयामः, “'प्रर्भ” अभकं स्वल्पे १) , , इन्द्राण्याः मामन । (१)-'अहनि भ४में ' इति वि० । 'महाधने इनि' निघ८ तमीश्च योरो भग्न- नाम सु उगचत्वरि शमम पदम । (२)--निभि' म8म्यर्थः, चर्मणि द्विपिनमितिधदिायः

२ --ः समम्।ो (५,२,२४; *५म् ।

३१६
[१म प्र०,१म अ०
सामवेदसंहिता ।

२प्र°१,४,७ अथ सप्तमी। त्रिशोकधिः १ २ २ १ २ ३ १२ ९ \ २ १ २ अपिवत् कङ्कवः सुतमिन्द्रः सहस्रबाहे। १ २ ३ १ २ तत्राददिष्ट पौश्रयम ॥ ७॥ १७ र र इढिवाल। ओ३४वा । इन्द्रमभीइ । वा। खुवामा १ २ २ १ २ हा२३ । आ श्रौड़ी। इव । इक्वािला। ओ२३ १ २ ४वा। युजंवृत्रह। घबा। पवर्जिणा२३म् , । आ औ ७ १ २ ५ ३ ५ ३छ। इद। इक्वािलो। श्र-३४वा। ई३४झ ॥॥ १६ ५ १ ॥ ऽपि धने निमित्त भूते सति() इन्द्र हवामहे । कीदृशम् इन्द्रम् “युद्ध "() सहकारि णं [समाहितं वा] “तृत्वे प" शष धन-लाभ- विरोधिषु प्राप्तष तन्निवारणाय "वजिर्ण " बच्चोपेतम् [महा- धन शब्दो यद्यपि सङ्गम वाचं तथापि महद्वनमत्र विव क्षितम् ॥ ६ ॥ १६ । ८ (४)--"धर्मः-इति निघण्ट , ततोथ द्वितये दशमभ ।। (४)-'युध्यते इति थुक सरायः तम् इत्यर्थः इति वि०९)

(६) इह विनिमय कं चनयम ।।

१म ख०, १म ]
३१७
छन्दआर्च्चिकः ।

र ५ 1 अपिबन्काद्वःसुताम् । इन्द्राद्य २इ। सहाशे २ ।। १ । सावाहुवे २। तत्रादार३३। ष्टपौरे। हौ २। हुवा ४ ४ रेइ। ईश्या। सियाम्। औ२३चोवा। झ५इ ।। डा ॥ ५ ॥ १७ न ११ "इद." “कद्रव " कद्रनामकस्य ऋषे: सम्वधिनं। ')“मुतम्" अभियुतं सोमम् ‘अपिबत्" पीतवान् "महस्रबा है" सहस्र बान्नास्यं शत्रुम्() अहनिति शेषः । "तत्र" तमिन्नवसरे') ‘पौंस्यम्” इन्द्रस्य वोर्थम् “आ ददिष्ट" ग्रा दीप्यत(') ॥ ‘तत्राददिष्ट-इति छन्दोगाः ‘अत्राददिष्ट-इति ब४चः ॥ ७ ॥ १७ । इन्द्रऋषिः, सहस्रबाह्वयम् । (९) -नन्वदित्वात कपम । 'कद्र नीम कभdपस्थ भा. मस्थः अभत-इति 4ि• (२ -महमिति बनाम (नि० २. , चम्टं नापि यथर्षभ भभुदाय ममन्थान् कशी उच्चत । मम ग रवः कत रे थव तन भवन ब भ म , तgिन । पंतनन इत्यर्थः इति नि• } (३-'तत्र भ व 'इति वि० /

(४)--‘यथ इश्ते वयेत इत्यर्थः , केन! मभसी' -इति वि•।।

३१८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ यष्टमी। वसिष्ठऋषिः । २ ९ १ २ २ १र २र वयमिन्द्र त्वायवोभि प्र नोनुमो वृषन् । । विद्य त्वा३स्य न वस ॥८॥ १८ २ २ ७ १ २ २ १ ५र र । वयमा२३४इन्द्रात्वा३ यावा२३४औोवा।। ९ १ र २ २ २ १ २ ४ र अभिप्रनोरनुमोवृषन् । विद्वाइत्वा३। स्थाना३४धी होवा। वा२३४स ॥ ८ ॥ (र ।। शउवयमिन्द्रात्वायावारः। अभिप्रनोनुमोर वार्षीरन् । विहा२३तूवार। स्पनो३। वा२ सा२३४ ५ र र २ १ २ र १ २ २ १ १ १ १ औोवा। अस्तभ्यङ्गातुवित्तमा२३४५म् ॥ ७ ॥ १ ५ ९ २ ।। वयमिन्द्रा। वायाश्वाः। अभिप्रनोनुमोवाच 1 भ्रषता मारुतस्य साम । । भारद्वाजऋषिः, अदारसूत् ।

I[ धृषदृषिः, अदारसूत् ।

१म ख०, १म ]
३१९
छन्दआर्च्चिकः ।

षीन्। विद्धोखा२३४वा। उ२३४Eइ । स्यनवा५मो । दइ ॥ ८ ॥ " र ४ ५ ५ ५ १ २ २ १ र v वयामौो। इन्द्रा। त्वायावा। अभिप्रनो २ २ १९ २ नुमोवाइषीन्। विद्वत्व२३४इ इ। स्यानोहाइ । वस। औडवा । चै५ । डा ॥ ८ ॥ ५ ५ २ २ ३ ४ ५ ५ ५ २ ३ ४ ५ ' बयमौडुव।यद । इन्द्रा। त्वाऔदोबादाद् । यावः। अ२३भ। प्रा२३नो। श्रीहनुमोवार्षीन्। ४ ५ ५ ग र व२३इजे । तै२३व३ । स्याउमा३४औदोवा। वा २३४ ॥ १९ ॥ १८ हे "वृषन्" कामानां वर्षितः ? “इन्द्र !” “त्वग्रव " () त्वत्कामाः “वयं’ सष्ठः त्वाम् अभि प्र नोनुमः(°) प्रकर्षेण स्तुमः । हे ‘वमो' वामयितः इन्द्रः "अस्य"(२) इदम् "नः " 6 ,V मारुतस्य भरद्वाजस्य इमें अदार सृती । (९) व थर् मि इन इति विग्रहे, क्वचि, "न छन्दशप बथ । २.४.३५, नत्थामधे, “आडदमि (३. २.१००)----प्रत्ययै रूपम् । (२-‘अभि प्रनोद्यमः, अभि प्रेति द्वावपि सःद-यूरों, घट्यर्थ नभः"-इति वि• !

(२) 'धम् सुन’-इति वि० |

३२०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ नवमी । द्वयोस्त्रिशोकऋषिः । २ ३ २ २ २ १ २ २ १ २ २ १ २ ३ २ आ घा ये अग्निमिन्धते स्तृणन्ति” बर्हिरानुषक् । १ २ ३ २ २ १ २ येषामिन्द्रो युवा सखा ॥ ८ ॥१८ ग्र मदेयं स्तोत्रं 'नुॐ क्षिप्रं(४) ‘विही"() अवधारय ॥ ८ ॥१८ "ये" ऋषयः ‘आ घा"(+) अभिमुख्येन वल “'अग्निम्” ‘इधते" दीपयन्ति “येषां” च ‘युवा" निल्ब-तरुणः “इन्द्र " “सख" भवति(२) ते "आनुष" आनुपूव्यगा() “बहैिं: ” “स्तृणन्ति” ॥ ८ ॥ १९ .

  • *स्त्रिणन्ति" इति ख ७ ग० पुस्तकयोः पाठः ।।

"खणन्ति"-इति ए० पाठः । । १९ उत्तराच्चि कस्य ५,२२१,१ ।e (४) क्षिप्रमिति निरुक्त द्वितीय पञ्चदशे प्रथमम् । 'न इति पादप र णः'इति (ब७॥ (४) -'द्वचोनतिउः (६.१.१३५।" इति दीर्घः । (१) 'ध-इति "निपातस्य च (६.३१३) "इति दीर्घ । 'य इत्यषभयदायाम च इति पद पर श:’ इति विः। (२)--'सत्यनतलक्षणे न भधधेन सखिभूतः, सुन- त्य इत्यर्थःइति वि० ।

(२) -अनुषगिति नामानुपूर्यस्य-इत्यदि मैक्षतम् ९,,९१ ।

१म ख०, १म ]
३२१
छन्दआर्च्चिकः ।

२ २ १ 9र र ४५ । आघाये अग्निमिन्धाताइ। स्तृणन्तिबर्हिरानुषाक्। २ १ र २ येषामिद्रोयवाइया। ऊवाइ । ऊबो२३४ । वा। सा५ स्खोदहा ॥ ११ ॥ ५र र ४ 1 आघायदहा। निमाइ। धातोश्रो२३४वा । ई२३४हा।। तृणन्तिबर्दाश्रा। नृपश्रो२३४वा। ई२३४दा। २ ९ ५ १ येषाम। आइन्द्राग्नो२३४वा । ई३३४छ। युवा। युषर सा२३४५६५६ ई२३४ड् ॥ १२ ॥ ५ र 7 र र ।। औदशधायाइए। लिमाइन्धात। औदोश्३४ १ २ १ १ १ वा। राण! ३रानपा। औदोर २ि२४व। येपामा इन्द्रो। औलो३४वा। युवा३ । सा२३४वा । उडुवा ३ २ ईसाउ। व ॥ १३ ॥ १८ I,II,। आवाहन ऐरूराणि वा ।

४१क

१म ख०, १म ]
३२२
छन्दआर्च्चिकः ।

अथ दशमी। ९ २अ २ २ १ २ २ २ २ १ ९ ९ १र २र भिन्धि विश्वा अप द्विषः परिबाधो जही मृधः। १ २ २ १२ ३ वसु स्पार्हन्तदा भर ॥ १० ॥ २० स भि। योहाइ । वाइवाअपा। बायझ२३४ ५ १ २ २ ५ १ग र ९ २ वा। पाराध२३४वा। बाधोजदाइ । माधीचे ३४वा। १ १ र १ र २ ३ १ १११ वसुस्पार्चन्तदाभरा२३४५ ॥ १४ ॥ २९ ॥ इति चतुर्थदशति । हे “इन्द्र !" "विश्वाः सर्वाः "{द्विषः" हे ः शत्र-सेनाः "प्रप() भिन्धि" विदारय "बाधःहिंसित्वः स्रधः" सङ्गमान् । - - - - -

  • “जटि’-इति क-पाठ ।

। अहेः पैड्स् सामाहे भी वा पैट्टस्य पैल्वस्य । वा २०. उत्तरार्चिकस्य ४,१,e,१। १० () 'बपउपसर्लघुतेः क्रियापदमध्यथिते, घपेत्य चमतः धमनीयेत्यर्थः . इति वि० ।। २प०२,२:१] छन्दआर्चिकः । ३२३ [स्वधः, ’ध’-इति स म -नामसु पठितत्वात्()] "परि जही"(र) हिंस्याः। ततः तासां "स्याही" स्पृहणीयं ‘‘तत् " प्रसिद्द ‘वसु” “आ भर अस्मभ्यम् आ हर ॥ १० ॥ २० इति सायणाचार्य विरचिते माधवीथे मामवेदार्श्व प्रकाशे लन्दीया।यने दिौथाध्यायस्य द्वितीय खण्ढः ॥ २॥ अथ तृतीय वगड़े ५ ५ कणोघौ घिः । २ १ २ ३ २ ३ १ २ ३ १ र २ इचैव श्वृण्व एष कशा इस्तेषु यद्दान् । १ र २९ ३ १ २ नियामचित्रमृञ्जने ॥ १ ॥ २१ (२)-निधौ द्वितीयमनद ‘स्पषःइति उनविंशतितम पदम, तेलप पतयः अधइति।। (१)-इयोत इति (८,९११ दर्धः | २ २४ सामवेदसंहिता । | २प्र० १,५,२ अथ fतथा । हुयोस्त्रिशोक दृषिः । ३ १ २ २ १ २ २ १ २ ९ १ २ इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः। २ १ २ ३ १ २ ३ २ पुष्टावन्तो यथा पशम् ॥ २ ॥ २२ २ १२ ४ ५ र २ २ । इहवा२३२टवण्णाम। कशणहस्तेषुया! द्वा३दान् । ५ २ ३ ५ ७ १र २ १ नियामच्चाइनाइड्जइ। नियामञ्चाइ । नमाज ३ २ ३ ४ ५ २ग १ २र २३४ताइ । एसिया३४औचेवा। एहियौघीद । एहि १ र यौर३ । ए२३४३ ॥ १५ ॥ २१ . “एषां " मरुतां "हस्तेषु ” स्थिताः "अशा ” स्व-स्ववाहन ताडन-हेतवः ‘यद् बदन् " () यद् वदन्ति ध्वनिं कुर्वन्ति, तं ध्वनिम् “इहैव " अत्रैव स्थित्वा "घूर्ण (२) शृणोमि । स ध्वनिविशेषः ‘यामम ”(२) सङ्गमे "चित्तं ’ विविधं शौर्यं । १


- - - - - - - - - - - - - - - [ एषम । () -"थत थेद' ति वि० । वदान् -इति नेयोपम ।। 1२)-श्र थते इति विश । (२)- 'यान्ति धेन भ यःमो रथः तम्' इति १ि० ।। २ प९ २,२,२] छन्दआच्चि कः। २२५ ४ २ ४ र २ ४ " र ५ ५ २ I इमउत्वाविचक्षते । ए३ । सखयाः। इन्द्रसमा- १र २३इनाः। दुइहोवा। पुष्टावा३न्ताः। चेइथेवा- २ १ ३ । यथो३४वा । पा५ शोदछइ ॥ १६ ॥ २२ “न्यजते"(५) नितरामलङ्करोति ['ऋ जfतः प्रमाधन कर्मा (६,४२ ४)-इति यास्कः') ॥ १ ॥ २१ . . ॐ ‘इन्द्र " ‘‘त्वा त्वां “मोमिनः " अभिषुत सोमाः सखायः इमे उ" खल्वम्मदीया जनाः "पृष्ठावन्तः () मन्भृतपाशाः ‘यथा पशम्" पञ्चभित्र "वि चक्षते" वि पश्यन्ति() ॥ २ ॥ २२ का = = | षषम् । (४) 'नि श्रुते, नियमेन भथति' इति वि० ।। (५) -यदा। एषां हस्ते ५ कः वदन्ति, यदा च एषां चित्रं 'थ भास्थयो मिथ मेन गमयति, नद। म शब्दः इहैव शिव भूयते इति विवरण नियड्रोथः । () भने दोघाः । 'पोषणं पवम्, तद्वन्नः यवनः५५मावन्त इत्यर्थ । २) -'एतदुक्तम् भवति घामरिक घाभेन र सेनेन पानी पाथ परमया श्रन्था युक्तमे परा पश्यन्ति, तद्भदं ऋत्विजः भोभवतः नेमे ध कोमें न डी धीः तेन तथैकार्थ वां पशन्तीत्यर्थःइति वि० ।। २ २६: सामवेदसंहिता । L२ प्र० १५,३ अथ तनया । वत्सः काणऋषिः । १ २ ३ २ २ २ २ १ ९ ३ १ १ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः। १ २ ३ १ २ ममुदायेव सिन्धवः ॥ ३ ॥ २३ र १२ । समस्यामा२। न्यावेविशाः । विश्वानामार। ती ता कृष्टयाः। समुद्राये२ वसिन्ध२३वा३४३। ओ२३ ४५३ । डा ॥ १७ ॥ २३ “विशः" निविशन्त्य:(१) "विन्नाः सर्वाः “वष्टयः" प्रजाः । "अस्य" इन्द्रस्य मन्यवे" क्राधrथ यह मन्युर्मननसाधनं स्तोत्रं तदर्थम् "सं नमन्त" सम्यक् स्खत एव नमन्ति प्रवीभवन्ति । तत्र दृष्टान्तः--"समुद्राय इव" यया समुद्रम् अब्धिम् प्रति ‘सिन्धवः" स्पन्दन शीला नद्यः स्वयमेव नमन्ति तद्वत् ॥ ३ ॥२३ | मरुतां संवेशयम्, सिन्धुघाम वा । (९) 'थयपि विशति मनुष्य नाम (नि०) अथापि कन्नय इत्यनेन पौनरुक- प्रसङ्गात् क्रिया -निर्मित प्रष्टयम् । विष्ल यान (जू० उ०) इत्यस्येदं रूपम्, लति भिर्हविर्भिश्च यान्नाः इति बिके । ८ २प०२, ३,४] छन्दआर्चिकः । २२७ अथ । चतुर्थी । कुसौदी काणुऋषिः । २ २ ३ १ र २र ९१ २ र २ २ देवानामिदवो महत्तदा वृणोमचे वयम। १ २ २ १ २ २ १ २ वृष्णमस्सस्यमूतयं ॥ ४ ॥ २४ ॥ ५र र र ३ २ २ ५ १ २ ३ । देवा। नाम । इदश्रो३४वा। ओवश्रो०३४वा। ३२ । । ९ ३ मा२३४ हात्। तदावृणाइ । माडओ३४वा। वार २ १ ।। ३४याम । वृष्ण मम्मा। भ्यामश्रो३४वा। ता२३ ४यं ॥ १८ ॥ हे देवाः! ‘'देवानां स्व-तेजमा मर्वतो दीप्यमानानाम् "इ" एवार्थ२) यमकमेव "महत्" व्याप्तं [मं हनीयं वा ' अवः” पालनं यद् विद्यते "तत्" "वणं” कामानां वर्षवृणां यमकं I,II हाविभते हैं । (१) दिनि प।दपर सः.इति वि" । सामवेदसंहिता। [२P०९, ५.४ ३२८ ५र र र र २ १र २ । चाउदेवानामिवोमहद्दाउ। तदावृणइ । मा २ ३ १ २ २ देवा२३४याम , ऐ२छ१ ऑ३इथे । वृष्णमाला ।। भ्यमू२३। ताया२३४ौचवा। इबिकते४५॥१८॥ ५ र र ९ १ २ ११११ ५र र र र र ४ ५ २१ । देवानामिदवोदाउमाहात् । तदावृणाइ । महा इवा२३याम । वृष्ण२४होइ । आ२३मा । भ्यसू २ १ ९ १ १ ११ . २३। तारया३४औोवा। डबिष्कृतेर३४५ ॥ २९ ॥ ५र र र र ४ ५ १ र २ ने V देवानामिदवमासन् । तादावृण। महाद्वारे याम् । वृष्णमा२३/३ । भ्यम् २३४वा। ता¢योई । १ र २ १ हा इ ॥ २१ ॥ २४ स्वभूतं तद्रक्षणं ‘वयम्" ‘आ वृणीमहे’ समन्तत् धजमान ' सभजामहे (१) । किमर्थम् ? 'अस्मभ्यम " ‘‘जतये" पूर्वमस्मभ्य- मम्मदर्थमति साधारण्ये नक्तं तद् विशिनष्टि ऊतयइति, अस्माकं पाल नयति ॥ ४ ॥ २४ I,। हविष्क ते हे । (१) 'अभि मु न प्रार्थयामः-इति वि २प०२,३,५] छन्दशार्चिकः। ३ २ अथ पञ्चभौ । मेधातिथिः ऋषिः । ३ २ ३ ९ २ ३ १ १ सोमना खरणं कृणुचि ब्रह्मणस्यते । २ ९ कक्षेवन्तं य उशिजः५ ॥२५ ५र २४र २ १ २ १ । सोमानाखरणम्। कृछि त्र। गणस्यताये ३। ओओ३४। हाइकक्षाइवान्ताम् । यत्रे ३ ९ १ ३र १ होइ । औद्वार३४वा । शgइजोद वाद ॥ २२ ॥ २५ हे ‘ब्रह्मणस्पते ! एतनामक देव !(१) त्यं “समानाम् अभिषवस्य कर्तारं माम् अनुष्ठातारं ‘स्वरणं” देवेप प्रकाशन २५ उत्तरार्चिकस्य ६,२,१०२११

  • कार्यवतम् ।।

(५) अत्र यास्यनिरिति निघणे दैननकारं परिणामिनो नोपलभ्यतेअजित . नव सुन्सरी त - १यन दे बना र पुष्टि १ ४ड म्यनिरिति । तथैव भूत- निर्वचनवमरं कम्यतः‘वेय स्यपतिः नन्नप्यतः'वचस्पतिः ' 'बभष्यनिः’ षामपि पञ्चमी मोद। हर ण निर्वचनं प्रदर्शितम् -'श्रझष स्थान झणपत प्रथिताव' इत्यादि में ० १०,९२,९९ । ब अ णः स न्वस्येति नभयकार। । यEः पतेिपय पार पद -पय खोषेषु (८,३,४३” –इति ग्रबम । ४२क ३ २० सामवेदसंहिता । [प्र० १,५,५ वसम्() ‘हा णहि "() कुरु । तत्र दृष्टान्तः-‘कक्षीवन्तम' एतन्नामकमृषिम् [इव-शब्दोऽत्राध्याहार्यःकक्षीवान् यथा देवेषु प्रसिद्धः तद्वदित्यर्थः "यः" कक्षीवान् “श्रीौशिज" उशिजः मुचः तमिवेति पूर्वत्र योजना कक्षीवतोऽनु ष्ठातृषु मुनिषु प्रसिद्धिस्तैत्तिरीयैरान्न(यते —'vतं वै पर अटारः क ही वानौशिजो वोतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत" इति । ऋगन्तरेऽप्यषित्व कथनेन प्रमुखाठव प्रसिद्धिः सच्यते-"अहं कसेवावृषिरस्मि विप्रः" इति । तस्मादस्यान् दातारं प्रति दृष्टान्तत्वं युक्तम् । मन्त्रोऽप्येवं यास्केनैव व्याख्यातः --"समानां सतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते । कक्षवन्त मिव य श्रेणिजः कक्षवान् कवाअनौशिजः उशिजः पुत्र, उशिक् बटेः कान्तिकर्तृणेऽपि त्वयं मनुष्यकक्ष’ एवाभिप्रेत स्यात्, तं सोमानं सतारं मां प्रकाशनवन्तं कुरु ब्राह्मण स्पते ! (६,३,१२)"-इति । अस्मिन् मन्त्रे सोममिति पदेन ब्रह्मगइति पदेन च सूचितं तत्पय्यम तैत्तिरीया आमनन्ति -‘सोमं स्वरणमित्याह-समपोथमेवावरु धे, कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवावरुन्धे’-इति ॥ ५ ॥ २५

  • ,५, नि रक्त कारपाठस्त-'कच्यवन ”, “क य एव "

इति स -यकारः । = = क + क = ()-'ल, 'ब्दोपतापथोः (भाजप) इत्येतस्यैतद्र मम्, दयितारं स्तोत्रम् धारयितारं नगं थठारच त्यर्थः-इति धि७ ।। (२) -विकरण-यत्ययेन धातूनामनेकार्थलेन च रूपम्।। २ प ०२,३,६] छन्दश्नचि ककः । ३३१ घथ षष्ठ । शतक झटषिः । १ २ ३ १२ २ १ बोधन्मना इदलु नो वृत्रच भूयशतिः।। ३ १ २ ३ २ २ १ २ श्टणोतु शक्र आशिषम् ॥ ६ ॥२६ ५ र ! २ १ १ । बोधन्मनाः। इदा रस्तूनः। वृत्रहा। रियाः २ २ ३ २ १ २सू३३४जोः । शणा३४औदो। तुशक्रजा। शि। ४ ५ घाम । शौर३३वा । ५इ। डा ॥ २३ ॥२६ अयं परोक्षकृतः')। ‘सत्रह ’ वृत्रस्य हन्ता “भूयीसुतिः"(२९) बहुषु देशेषु इन्द्रार्थं सोम आसूयन्ते अभिपूयन्त इति तादृशः [यदा, बहनि सोमादि हवींषि इन्द्रार्धमामूभन्ने ह्यन्तइति तादृग | 'बोधमनाः [बध अवगमने (घ० प, थुणट्रिको ऽत् प्रत्यय ] यस्य मनः स्तोतृ णमभिमतं बध्यते जनातीति । औषसम् (९-उक्त परस्तात्, (१०६ प्र०) विविधा ऋचो भवन परोवदनाः , प्रत्यक्ष च त। , अथातिनक्षत्र ३, इत्यादि । तदव नीयम् । २-भति भङ्ग नेभयम २,२४५ घनlyनि यो रमथचनः 'त। गभूIआ। । धृत॥1 ते । नथः च नरि भनी म भने १४भ यर्थः ' इति थि । सामवेदसंहिता । [२ प्र० १,५,७ २३२ अथ सप्तम। श्यावाश्वदृषिः । ३ १ २ ३ १ २ १ २ अद्य न देव सवितः प्रजावत् सावः सौभगम्। परा दुधग्नय७ सुव ॥ ७ ॥ २७ तथोक्ता "इ"() अवधारणे "नः" अम्माकं बोधन्मना एव ‘‘प्रस्तु सर्वदास्मद्भासितानि जानात्वेबेलधेः [यदा एतादृश इन्द्रः नोमकं सम्वन्धि यसै भवत्विति] किं ततः ? “शक्रः ” सङ्गार्म शत्र-हनन -समर्थं इन्द्रः "ग्राशिषम्" अम्मदीयां स्तुतिम् । [आशासनं वा] “शृणोतु (४) ॥ ‘बोधन्मना ‘बोधिन्मना इति पाठीौ ॥ ६ ॥ २६ हे ‘सवितः(९) देव । ” 'न’ अस्मभ्यम् “अद्य' अस्मिन् यागदिने "प्रजावत्" पुत्राशुपेतं "मौभगं धनं() "सावीः” (२) -'इदिति पद परशः-इति वि० ।। (७) -एन्नतम् भवति - यदरं प्रार्थयामि . तह् णातु भौ, तुला च गुरुः गुडा च सम्पादयतु' इबि वि० ।। ( १) 'सविन शादिन्यः तस्य न स्वे धनम् हे मजित-इति बि० । ‘सवित, सर्वस्य प्रभविना"-इत्यादि नैरुक्तम् १९३,७, 'चादित्यपि सविनयते" इत्यादि ५ तॐ वं में दूसरखण्ड। - (२) भमिति धननभ, शोभनं भगं सुभगम्, सुभगमेव सौभगम् आर्थिक सहितः शंभनं धनमित्यर्थः। २प०२, २७ ] छन्दआर्थिकः । ३ ३ ३ ५ ४ ५ र र ४ ५ र ५ २ १ । अद्यनोदेवसवितः। औञ्चवा। इङश्रुधाइ। र १ प्रजावा२२सा। वोसौभगाम,। परादू२२ध३ । च- १ ९२ १ १ १ १ १ वा३द्वा । निय७३८५वाद५ । दक्षस्यार२४५ ॥२४॥ ३ २ र र ५ र ४ ५ २र । । अद्या३४नोदेवमा। विताः । प्रजावत्सा। वोः १ ५ ५ सौभगाम ,। पारावाप्रियसुखोवा३। श्रीरं । ५ र र ९ १ २ २ १ २ २ १ ९ १ १ वा२३४ । औद्यवा। असभ्यङ्गातुवित्तमा३४५मा॥२५॥२७ प्रेरय() । ‘दु:वनम्(५) दुःस्वप्नं दुःस्वप्नवद् दुःखकरं दारिद्रे । ‘परासुव’(५) दूरे प्रेरय ॥ ७ ॥ २७ | भरद्वाजस्य मौचम्, दक्षणिधनं वा । [[ भरद्वाजस्य मौरूक्षम् । - १ (३)—‘यः अश्यतुआनहिइति वि० । (४)-अनिष्टस्य कस्यचित् भचकः स्वप्रः, दुकापू, न श्विम भव दक्षयम । “पूर्व पत् (८,,१०६)"ति षत्वम् । (५)--डवेति षु प्रेरके ।भा०प्र०) इत्यथं द रूपम् इति । । ३३४ सामवेदसंहिता । [२प्र० १,५,८ थथ अष्टमी । प्रगाथः काणऋषिः । २ १ २ ३ १र २ २ ! २ १ ९ काऽस्य वृषभी युवा तुविग्रोवो अनानतः ।। २ १र २ ब्रह्मा कस्त७ सपर्यति ॥ ८ ॥ २८ र ४ १ग । कू२३४वस्यवा५वृषभोयुवा। तुविनोबो२। अना- नताः। ब्रह्माका३स्ताम् । रे २३आ२३इन्छ। स- पर्या२३ता३४३इ। छोर३४५इ। डा ॥ २६ ॥ ४ ५ ४ ५ २ s र २ । कुषाकुवा। स्यवृषादेभोयुव३ । ओ३४। चाचे इ। तुबिग्रोवोश्राइनानता३ः। औ३४। दोइ । । २ २ "स्यः" स“ वृषभः" वर्षिता "युवा” नित्य तरुणः "तुविग्रीवः" प्रवृद्ध ग्रोवः() “अनानतः कदाचिदप्यनवनतः इन्द्रः “ » (१।--गुंब वप्रोषः, पुरुषायः अज्ञपयत्यर्थः । कथभिस्रोषग्रीवः ? ऽयत- परमल स्वरूपमात् । सर्वतः प्रतिपादकः सर्वतोक्षिशिरोमुखःसर्वतः प्रतिमा झोके सर्वमत्य तिष्ठति' इति वि•। तुवि-इति भइ पथीयः नि० ३,१,३२ । २५० २,३,८] छन्दश्रर्चिकः । छथ मयमी । वत्स ऋषिः । १ २ २ १ ९ २ १ २ ३ १ २ उप ह्वरे गिरोणश् सङ्गमे च नदीनाम । ५ र र। २ ३ ११ १ १ ब्रह्मा२३। कारस्ता२३४ औदोवा। सपयेती२३४५ ॥२७॥ र ४ ५ र ग। ५र र र र । । एहोयैथे। वस्यवृषभोयुवा। ऐसीयैव। तु- ५ र र र ४ र र विग्रोवोञ्जनाननाः । ऐहोयैहो। ब्रह्माकस्तसमये- ५ र सी ती। एहिये। आर२इ। चिया३४३वा। आ२३४इसी ॥ २८ ॥ २८ ब्रह्मा' स्तोता कुत्र व त ते १-इति को जानतीयर्थः । "कः" " ‘तम्" इन्द्र “सपयति"(२) यूजयति ?(१) ॥ ८ ॥ २८ ।,II,।। भारद्वाजानि अर्पभाणि वा सैन्धक्षितानि वा । (९ः--निघण्टी परिचर ग् कर्मस४॥।यम ३,५ ।। a१ स दल पकमां (३) अयाचि यष्टषभइति ‘स्थइन्द मि वनम्(१,१,)" ( निमित्तीकृत्य लोपः। तुविग्रीवो अमानत इति थपणे *२,१५इन प्रकृतिभावः। )' इति नरनुदजय क२इति "णमुदकं प्रयाभिपूजितयोः ।८.३,१३०। ३३६ सामवेदसंहिता । [२प्र०१,५८ ३ १ ९ १र धिया विप्नं अजायत ॥ ८ ॥ २८ १ २ ! र १ । उपहराइ । गिरा इणाम। सङ्गामे चा। न २ १ दा २इनाम। धियाविप्रो। अजायता । अयाम । अय३१छ। वार३ । ज३४पा ॥ २८ ॥ ३ २ ३ २ १ २ ३ २ २ २ ३ । इदमश्३४दाम । इदामिदकम। इदामोर ४दाम् । उपरेिगोश्राइणम् । इदामोष्ठदाम। २ १ २ २३ २ ३ ९ २ इदामिदकम। इदामी२३४दाम् । सङ्गम चनादाइ नम्। इदोमो३४दामम्। इदामिट्कम्। इदांमोर२३ ३ २. ३ ५ २ १ २ ३ २ २ र ४दाम,। धियाविप्रोमाइजायातो । इदमाgइदा६५ र २ १र ईम् । गोप्यदे पृट् ॥ ३० ॥ २९ "गिरीण’ पर्वतानाम् (१) “उपवरे" उपङ्कत्र्तव्ये प्रान्ते , शान्नय सामनी । ()--भिरीशम् मेघम'-ति वि गिरिरिति मेध-गमसु दशमम् नि०१,१०॥ २प०२,२१०] छन्द आर्थिकः । २३७ अथ दश।। इरिमिठऋषिः* । ३ १र २ २ १ २ २र २ १ २ २ २ प्र सम्स्रजश्चर्षणेनाभिद्र स्तोता नव्यं गर्भिः। नरं नृषाचं महिष्ठम्, ॥ १० ॥ ३० “नदीनां सरितां “सङ्गमें' सङ्गमने च ईदृग्विधे देशे क्रियम णया ‘धिया" स्तुत्या() ‘विप्रः" मेधावी() इन्द्रः ‘‘प्रजायत'(६) प्रादुर्भवति, स्तुतिं श्रोतुमिति शेषः(५) [गिरीणामित्यत्र ‘नामन्य तरस्यम्(६,११७इति नाम उदात्तत्वम्(') ॥ ‘सङ्गमं-‘मङ्गौ' च इति पाठे ॥ ८ ॥ २८ “चर्ष णोनी’ मनुष्याणां मध्ये(') “सम्राजं सम्यग् राजमा (२)- धिथ। प्रशय'-इति वि। धीरिति प्रजा नामम मतं मम पदभ मि ५ ३.९ ।। (२) - बिप्रति मेधाबि नामम प्रथम प नि ११५ । (४ - कोणममान्य प्रत्ययः (१.४.३) मन्त्रं विप्रोथथन इति प्रकृति- भावोऽयपरे इति ई,१,११५) । (४)- ‘भवति - यत्र , यत्र बहूदकं, म छ•तष षीद- एतदुक्तं प्रदेशे बहव अध कम्य पानाथम' यदि थि७ ।। (१)-‘धर्षयःइति मगध-कामम् गणमम नि०२,२ ।। ४ ३ क ३३८ । सामवेदसंहिता । [२ प्र०१,५१० ५ र 1 प्रसभाजाम्। चार्षाणाइन, । आइन्द्रा२५ २ स्तोतार:। नव्यारङ्गा२३४र्भः। नारा २मारः ४ ५, इम्मोवा। द५इष्ठोद चाइ ॥ ३१ ॥ ४ ५ र ४ १ २ २ ! प्रसीदाइ । चार्षीणानाम्। आइन्द्रात २ ५ ४ २ सा३ । नव्याङ्गा२३४इचैः। नारमई । नृषादमी३३ ।। मर्द५इष्ठाम,। ३५इ । डा ॥ ३२ ॥ नम्() [यद्वा मनुष्याणामधीशखरम्(]“इन्द्रम्’ हे स्तोतार! “प्र- स्तोत(५प्रकर्षेण स्तुत । कोदृशम् ?“गोर्भिः” स्तुतिभिःनव्यं”)




-



---

- १२ , वार्बर । (९)--राअते' इति तु शनि कर्मस नि० २१ ।। (१-शनिति रेखी कर्मसु धतुर्यम् त्रिं० २.२२ । (७) गुणभावाञ्जलकात् । अचि दीर्घनन द्वाघोल क्षिङ (९,.१३",) इति । (५'~'अथ ' मपतरम् 'इति विरम इह गये नौते रूपम् । गौतीति मतिर्मसु घामम् नि• १५ ।। २प०२,२,१९] इन्दपार्श्विकः। २२८ २ ५ ३र " ५ ९ २ . २ १ १ III प्रसमाजश्च। षण७२३४इनाम । इन्द्रातो:- ४ ५ ४र ४ ना२ । नव्यारङ्गा२३४इर्भः। नर्नृषाह्नम्मा५शक्।ि ३ १ १ १ १ अर्दबाउवा । ठा२३४५म, ॥ ३३ ॥ ४ ५ ४र ५ र ४ ५ र र ५ ५ TV प्रसाजच्चर्षणानामिन्द्रश्स्तोतान। व्यङ्गइभैः। ५ ४ । इन्द्रस्तोतानव्यङ्गारः’३४ः। नरनघाश्म । मा५७ २ ग { र १ ५ ग ग चिष्ठाम । सचमें है२होरं या२३४औीवा। मय् १ १ १ १ १ हे३ष्ठा२३४५म ॥ ३४ ॥ ३° * ॥ इति पञ्चम-दशति ॥ ४ II, कुत्सस्य प्रस्तोकौ ।

  • ॐ छन्दश्रार्चि' के द्वितीयस्यार्थः प्रपाठकः ।
  • इति ग्रामे गेय-गाने चतुर्थस्याः प्रपठकः । ३४०

सामवेदसंहित | [२ न०२,१,१ स्तुत्यं “नरं” नेतारं) “वृषाहम्"(७) वृणां शत्रु-मनुष्याणाम् अभिभवितारम् ‘मंहिष्ठम्") दाटतमम् ॥१९॥३९ इति सायणाचार्य विरचिते माधवीये मासयेदार्थप्रकाशे इन्धने द्वितीयाध्यायस्य टुनीथःखण्डः ॥ २ ॥ अथ-चतुर्थ खण्ड मयं प्रथम । श्रुतकक्षक्षः । १ २ ३ १ १ २ २ १ २ अषा शिष्युन्धसःसुदक्षस्य प्र दोषिणः । २ ३ २ २ १ २ इन्दोरिन्द्र यवाशिरः ॥ १ ॥ ३१ “शिप्री () [*शिप्रे हन नासिके वा(२)] शोभनन्हनुः (१)-‘नरं नराकारम्'इति वि० ।। (०)--इदमि सङः (..६) इति ण ‘पूर्वपदात् (८,२,३०९)"-इति पदे कपमिदम् ।। (८) - संहति दान कर्मसु अन्यम् । तस्य टचि “टुश्चदसि (५,२,५६) इती ४गि रूपम् । ()-प्रशस्त शिप्रे यख-सुशिप्र । ( २)-- इलेतत् षष्ठयोष--वचनम् (१,४१९! ४ गतो. कायि-तद्धि जज्ञि २५० २, ३,१] छन्दआर्चिकः । २ ४ १ ५ र २ १ I अपादुशो। प्रियन्धसाः । सुदक्षा२३स्या। प्रचे १र षिणः । इन्दोरा२३इन्द्रः। यवाशा२३इराः। ऐ । चि २ १ २ १ ११ १ यार्इ । दिया३४ोडवा । ए३ । जपा३१२३४५॥ १ ॥ ५र र ५ र २ ४ ४ २ १ ४ ।। अपारशिप्रियन्धसाः। सुदक्षस्यप्रदोषिणः। इन्दौ २। इौ२। हुवा२३इ । आ३४इन्द्र। यवाशाइराः। ऐ। च २ए२३ । दिया३४औडवा। ए३ । जपा३१- २ २ १ २ ५ र र। १ १ ११ २३४५ ॥ २ ॥३१ [यहा शिप्राः शेर्पण्या:(), सशिरस्त्राणःसः “इन्द्र" एव ‘प्रहो षिणः () प्रकर्षेण देनन् हविभिर्जुह्वतः ‘सदस्य एतन्नामकस्य ऋषेः(') सम्बन्धि “यवाशिरः" [यो पाके (क्रा० उ०)आङपूर्व- '- 1. पगवे, सौश्रवसे वा अश्रम वा मथाथे वा सौमित्रे वा शैखण्डिने वा । गन्धनं प्रति शकि श्वयि - यषि तृपीनि रक्, मल का भी स → य शि श भात्रः , व ' वा । मृते भवतः-इति देबरजय जयज़ा । (९) इह मानं यन-नयम भबितु इति ।। (४) - ‘जुहोतेर्वमर्थस्यं द पम्' इति वि० (५)- -'भुछ, उडित यं त्यर्थः-fत विश्व । ३ ४२ सामवेदसंहिता । (२प्रः २,१२ यथ द्वितीया । मेधातिथिषिः । ३ १ २ ३ १र २र २ १ २ इमा उ त्वा पुरुवस भि प्र नोनवुर्गिरः ।। १ २ २ २ २ २ १ २ गावो वत्सन्न धेनवः ॥ २ ॥ ३२ कस्रं “अपर्धेथामानृचुः इत्यादिना() धातोः शिरादेशः" यवै- मिथितं(°) यवैः सह पक्वम् "इन्दोः सर्वत्र पात्रेषु जर न्तम् “अन्धसः(१) संमल व ण मत्रम् “अपात्" अपिवत् ‘यद् समस्थ भागम् इन्द्रार्थं परिकल्पितं समांशम् अपिवत् । “उ” इत्यवधारणे ॥ १ ॥ ३१ हे “पुरुषसो!” बहुधन ! ‘यह वसवो यज्ञाः') बहुयज्ञ ! ४ पुरूवसो-इति ख ० ग ० ए० पुस्तकानां पाठः । ३२ उत्तराचि कस्य ७, ३, १८१ । ८ १ ५ (५)- "अप स्पृ धेयाननचरान अधुपैतन्यजयत थिलमशिरा (,१.३१ । (०)-यय शब्द मात्र यव- बिकाराः भक्तब उथने, नैर्मिश्रण थय म यवाशिरः । प्रथम च षष्ठधं द्रष्टया । । यवमिश्रितय यर्थः। मन्यो च नाम ग्रहः स स भिडं खते “मन्चिभ सdभिरिति बचमान्तरसवेलित्वैतदुच्यते यवाशिरसि-इति वि० । । (८ ‘मोमय-इति वि० ।। (t!-- इह मन यगभ्यम् । २प० २, ३,३,३] छन्दआर्थिकः। २४३ अथ नीया । गोतमऋषिः । २३ २ १ २ २ २ ३ १ २ क २र अत्र ह गोरमन्वत नाम त्वष्टरपीच्यम । ७ ३ २ २ १ २ ३ २ इत्था चन्द्रमसो गृहे ॥ ३ ॥३३ २ र १ ( इमाउत्वा। पुरू २वासाउ अभिप्रनोनवूरणं इराः। आरोह। गावोवात्स२३म् । नार२३ । ना२४५वछइ ॥ ३ ॥ २२ ) इन्द्र! 'त्वा " त्वाम् “अभि" "इमाः" अस्मदीयाः "गिरः" स्तुतयः "प्रनोनवः प्रकर्षेण पुनः पुनः स्तुवन्ति प्राप्त ,वन्तीत्यर्थः । नत- रत्व व्याप्तिकर्मा । तत्र दृष्टान्तः“‘गावो वस' न धनवः’ यथा धेनयः गावः हे वर्तमानं वत्सं शशीघ्रमभिगच्छन्ति तद्दत । यह, अम्मदीया वाचः त्वाम् अभिनोनवुः शब्दयन्ति स्तुवन्ति, यथा गावो वत्समभिलक्ष्य हम्भ-ग्बं कुर्वन्ति त इत् ॥ २ ॥ ३३

  • --गौतमस्यार्षम्' इति वि० ।।

I त्वाष्ट्री साम । २४४ सामवेदसंहिता। [२प्र० २,१,३ ४ १ २ । र 1 आत्रा। झागोरमन्वताउवा२३। होवरक्षे । ना १ ९ १र मत्वर्युरपोचियाउवा२३। चैवा२३इइत्याचन्द्रमसो २ ५ र र यज्ञउवा२३ । होवार:ोरं। वा२३४औचेवा। जर ३४पा ॥ ४ ॥ ५ ५ २२ १र I इवा। द्वगोरमन्वताउवा२३। होइया२३ ।। हा २ऊवाइ। नामत्वष्टरपोचयामियाउवा२३वा२३- २ १र चईया। इत्याचन्द्रमसोट्झउवा२३। रोइया२३। ५ र र चा२ऊबार। या२३४औ।वा । ज३४पा ॥॥३३ . “'अत्रा();’ अस्मिन्नेव “गोः " गन्तुः() “चन्द्रमसः “व्हे’ मण्डले “त्वथुः() एनसञ्ज्ञकस्य आदित्यस्य सम्बन्धि “अपीठू" 1,। त्वष्टरातिथ्ये। (२-.*निपातस्य च (१..१२'-इति दीर्घः। (२) गो शब्दं ने भुषमा नाम उदय रतिमः, चन्द्रममं प्रति गतः, आपला चन्द्रमपलस्य, गतिं प्रति गतः, ततः परार्थत्य पृथिव्यां धोखरं ण दीयते मोव जो- शठे नोचते -इति वि०।। (५) -बष्ट (एति पथि-स्थान-देवतामुअन्तरिक्षस्थाभ-देवतामु, यस्याग -देवतम् थ नैघण्टुकाः संश्चरति । सैकतं निष्पक्षस्यते, यथा -"‘नश्च तूर्यमय त इति (२५० २,४,३] कन्दप्रार्थिकः । ३४५ रात्रौ अन्तर्हितं खकीयं यत ‘नाम'(१) तदादित्यरश्मयः "इत्था इत्थम् अनेन प्रकारेण “अमन्वत" अजानन्(७) । उदकमये स्वच्छ चन्ट्रविस्वं सूर्यकिरणाः प्रतिफलन्ति, तत्र प्रतिफलितः किरणः सूर्ये याzशीं स अज्ञां लभन्ते, तादृ शीं चन्द्रे ऽपि वी मानां लभन्त इत्यर्थः । एतदुक्तम् भवति--यद्रात्तावन्तर्हितं सोरं तेजः तचन्द्रमण्डलं प्रविश्याथ नेशं तमो निवाय सखी प्रका शयति; ईदृग्भूततेजमा शुक्लः सूर्य इन्द्रएबः द्वादशादित्येष इन्द्रस्यापि परिगणितत्वात् । अतोऽहोरात्रयः प्रकाशक इन्द्र एवेति इन्द्रस्तुतेः प्रतीयमानत्वात् इन्द्र देवते ल्युपपन्नं भवति, ईदृग्भतस्य तेजसः तदा ययवे न चन्द्रमसः प्राधान्य वियतया चन्द्रमस्यमिटी विनिपेगऽप्यषपञ्च ॥ अत्र निरुक्तम "अथाप्यस्येकोरश्मिथ श्चन्द्रमनं प्रति दष्यंत तदेवेभगलिय शादित्यतोस्य दीप्तिर्भतति अग: राष्ट्रीरभिन्न इन्द्रमा गर्ने इत्यपि निगमोभवति स5धि गफ च्यते अत्रत गर मन्चतति" (२,३,४) ; अत्र ह गो: सममं मतादित्यरश्मः च नामापी। च्च- । । मैरक्तः, विर्यं धं दर्शनं कर्म णः, व हतेव । यात कोनि कर्मणः - अग्निभि (क पूणिः-इत्यादि प्रथम ॥ ८३ १ ३ वया। य. ४ ध्य ५ भवति इत्यादि द्वितीयम् मै०१९.२९ १०)। " भए। ॐ के लघु हिथन करनं ।मानि च भवणि भवान्यभि मणि कृन्त यमस्य भक्ष पथ छनभरत आय निधन ननश नाथ रादित्यस्यादित्यंटथे हा यत "-१ति च । । ५ १२.११५) इस चन्त्य व्ययत र व बटु टुट्ने। १५ –नाम नमनं प्रहं भव’’ इति २० (६) -‘प्रनषधोभा’थान ईभि (५.३,११ ५; ति १द रझनदिव। विहितोऽपि थान यथथेन प्रक्झतभूतदद-शब्दादपि । (१)-'चम म्वन, अनुसन्धन्ते-इति विy । ४४क सामवेदसंहिता । [२ प्र० २,१,४ ३४६ अथ चतुर्थ । भरद्वाज ऋषि । २७ २ १ २ २ १ २ ३ २ ३ १र २ यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । १ २ २ १ २ २ १ २ तत्र पूषा भुवत्सचा ॥ ४ ॥ ३४ ॥ ५ । ५ ५ " । यदिन्द्रोया। नायात्उमोइम्। उवा।। १ २ ५ १ र ५ १ ७ रितोमहोरापा२३ः । उमरम् । श्रीवा। वृषावृषा२।। २ २ ५ र ग् । १ २ र १ र २ १ ९ १ १ १ १ नमा२४प्रौद्यवा। तत्रपूपामुवत्सचा२३४५ ॥ ३ ॥ 1। यदिन्द्रोअनयद्रितादए । महोराप २ः। महो भ मपचतमपगतमपहितमन्तर्हितं वा(५) (8,४,२५)"-इति॥३॥ ३३ n ‘यद्’ यदि “इन्द्रः" “वृषन्तमः ” अतिशयेन वर्षिता इन्द्रः “रितः” गच्छतीः “महोः ” महतो: “अपः " वृष्ट्युदकानि "अन- ---


I, पौषे । (८)-निरुक्तपादत , -‘युसुत्र चन्द्रमस ट'-न्यशेनाधिको क्षमते ।। (१)- यत, भेषस्थानम् इति वि• । (९)-‘रि सः, मतः प्राप्तः सुन्दति वि० ।। २५० २,४,५J छन्दआर्चिकः । ३ ४ ७ अथ पञ्चमी । विन् पूतदक्ष* वा ऋषिः । २ १ २ गौर्धयति मरुता श्रवस्युर्माता मघोनाम। ३ २ । ३ । २ यक्त वह रथानाम ॥ ५ ॥ ३५ ३ रापा२३ः। वा ता२३४माः । तत्रापूपा३ । पूरपार ५ र ने २ १ ३ ११ १ १ ३४औद्देवा। भवत्सच२३४५ ॥ ७ ॥ ३४ ॥ ५ र । गौर्बयाइए। तिमरुताम्। अवायुर्मः। ता

यत्" इमं लोकं प्रापयति । ‘तत्र तदानीं पूषा' पोषको देवः “सचा भुवत् ” इन्द्रस्य सहाया भवति ॥ ४ ॥

३४

  • 'पूतदक्षणः इति वि ९ पाठः ।।

(३) --कन्नममन्यं न्नड (३.४. १ ।। (४) -'नय तत् स्थाने -इति वि० ।। (५) -श्रम थम्थानदे वन द प्रभो देवः"पथ पथन सत् एषा भवति". यदि च नैक क्न् (१२.२,२।। (४) -मचेति भइर्थव्यय, भवदिति लेटोल पम् । ३४८ सामवेदसंहिता । [२प्र० २,१,५ २ २ मघो२३४नाम् । युक्तवहाः। रथा३ । न२मा२३४ ५ग र औडवा। ऊ२३४पा ॥ ८॥ ५ र २ १ ऽर १र र र १ ५ ५ II गौर्धयतिमरुताद्दमे । श्रवस्युर्मारतामघोनारम् । इवार३इइ । युक्तवा३न्होः । उहुवाच ।। ३ ३ १ रथानाम्। ऐ२३होवा। ३५इ । डा ॥ ८ ॥ ३५ “मघोनां " धनवतां ‘मरुत'()+माता" निर्मात्री “गौः"() पृश्रिरूपा पृश्निर्वै पयसो मरुतो जाता इति श्रुतेः ; गौमध्य मिका वाक्२), तथैव मध्यमस्थाने मरुतामपि वर्तनात्(५), तेषां + I, श्रुव। श्व । (१) -- मरुतो यन्तरोत स्थान गण विशेषः । तथा च नेक कम् ‘अथातोमथस्थामा देयगणनं षां मगतः प्रथम मिनो भयनामरुतो भितरविणणे वा मितगेचिन । व महद्वनति य' इत्यादि ११,२.१ । (२). "गेणीब्याता तस्यैष भवनि * * वगर्थेष विधथते, त प्रान्माध्यमिक वाचं मन्यते'.६fत नैरुक्तम ११.२.६ ।। (२। 'वतुर्थं द्वि वचो वदसि परा पश्यन सध्यमा वै भरीति टिक मिस्रमः तत्र गेरिति भभिक वचोऽभिधानम् । वक पद घन्तरितभागिय म परिगणि निधशरैौ, नेरुक्रश्च मदाहरण वर्णितम् नद्यथा । -"वागर्थेषु विधोयते, तस्मान्मध्य मिक बानं मन्यने, वर् व्याख्याता तस्य एषा भवति । ‘यद् वदन्त्यविचेत नानि राथं देवानां निषसाद मन्द्रा चतसोवदिशऊर्ज‘ दुदुहे पयांसि कचिः दभ्यः परमं जगाम (,११२)यदु वाग्वदन्यविचेतनानि अविज्ञातानि-इत्यपि ११,२,०। घोषा माध्यमिका"-इत्येवमादि च ११,,८ ।। (४) 'गः' इति निघण्टु देवनक गटे मध्यम स्थानभानिए इनषष्ठितमम् पदम् 'मनःइन त वेब मनक्रि श समम् । २प० २,४,६] छन्दआर्चिकः । ३ ४e अथ षष्ठी । द्वयोः श्रुतकक्ष एव सुकक्षो वा ऋषिः । उप नो हरिभिः सुतं याहि मदानांपते । २ २ उप नो हरिभिः सुतम ॥ ६ ॥३६ I उपन२३द्दरिभिःसुनवा। याविमदानाम्य। ताः। तत् पुत्रत्वमुपचर्यते". सा] "धयति" मोमं पिवति | पोषयति । वा स्ख-पुत्रान् मरुतः | किमिच्छन्तो ? "थव स्युः"(६) अत्रं कामय- माना । कीदृशी ? “रथानां ” मरुत(७) "वह्निः ” पृषतीभि वैडवाभिर्वाङ्गो संयोजयित्री स “युक्तॐ सर्वत्र सम्मता पूज्या - भवति ॥ ५ ॥ ३५ A , हे “मदानां पते !" ‘माश्वन्यनेनेति मदः मोमः |‘मदोऽनुपः। ३६ उत्तरार्चिकस्यe,१,१०,१ । १ ४ (५)-वैfटकाव्यायिकष्ट छत्तन्नान्यव्यमथ यथथत्वात कल्पनार्वज वा । द्र। । तदुक्तम् तर्कपदान्निम - शबर स्वामिना ‘धभर्तमान्वाद्यानम्' इत्यादि भगवता भीभमाशं विशेषेण तथान्यन्यपि । (१)-‘ययःशब्दं न कबिघते तामिति श्रवस्यति. श्रयम्यतेः ३ प्रत्ययः . (२,२,- १७०) के काम इत्यर्थःइति वि० ।। (१)-‘कदशन पुषर्म कतम् बङ? उथते ‘रघम' ग्यभावभासित्यर्थः सामवेदसंहिता । |२प्र०२,१.६ र २३इ। उपनो३। हा३ओ२२४वा। रा२३४इभोः । ९ १ सुनाम्। औ२३होवा। दो!इ । डा ॥ १२ ॥ । उपनदाहा। राइभोः। झ२३ताम्। यादि मt । नाम्या२३लाइ । उपने२३४हा। रारंभ १ र ३ २ ३ A ५ ग र २ १ २ १ ११ १ १ २३४औद्देवा। सुतरयिष्टा२३४५: ॥ ११ ॥ २६ सर्ग ?' इति कारणे अण् प्रत्ययः] सोमानां स्वामिन् ! इन्द्र! “हरि- भि:" [श शतेन हरिभिरित्यादिषु बहूनामश्वानां प्रतेः अत्रापि शतसहस्र सङ्ख्याकैः| अश्वैः(') सह "नः" अस्माकं यज्ञे “सुतम् ” अभिषतम् सोमम् "उप याहि " तत्पानार्थं शीघ्रमागच्छ । पुनः "उप नः" इत्याद्यक्तिगदार्था ॥ ६ ॥ ३ 1।। प्रजापतेः सुतं रयिष्ठोये सहेरथीतीये वा । fत वि । ‘रय र हतेति कर्म : -दूfत नेल०२१ १। तथाच मनुजा6ियची नि ष्यत । ( १) इन्द्राद्याः अरि-मऊ कः, तथापि निघण्ट -‘हरिः इन्द्रस्य .५,१। इति । २प०२,४,७] _ छन्दशार्चिकः । ३५१ अथ सप्तम ।। २ १र २र ३ १२ २ २ १ २ २ २ इष्टा होत्रा अदृक्षनेन्द्र वृधन्तो अध्वरे । १९ २ ३ १ र २ अच्छावभृथमोजसा ॥ ७ ॥ ३७ ५ र ४ ५ ४ ३ [ इष्टाक्षेत्राः। अख३४गा। इन्द्रवृधा । ते १ २ ५ ५ ३३ २३ध्वा२३४राइ । अच्छाइवोभू। थमो३५साद्द५ ।। ए३। उदधिर्निधा१ः॥ १२ ॥ ३७ "अबरे" अस्मदीये यने "वृधन्तः" हविर्भिरिन्द्रं वईधन्तः "" ममश्वाकः " इ ष्टःइष्टवन्तः यागं कृतवन्तः "हुत्र होत्रकाः “अवभृशम्" (?) सुत्याभिवसम् "घअच्छ" अभि प्रति । "अजस " स्व-तेज म महिताः "इन्द्रम्" "अमृक्षत" व्यसृजन् ।) । यावदवभृथसमाप्ति हुत्रका यजन्तोति ॥ ७ ॥३७ । इष्टाहत्रयम् अप्सरसं वा अपांनधि वा। (क) प्रधान । इतिष इन स ध्वभश-म अ जं कर्भ करतेतसि०५ । ( ': थाम् ऋत्विजश्चर् १८ 9िथः: ‘1 पश्यन। १न च। । अन्य इत्यर्थःRः 'चम व मन' विअत द न्यर्थः न वि० ॥ । ५ ५ ३५२ सामवेदसंहिता । [२ प्र०२४,८

यथाष्टमी ।
वत्सः काण्वऋषिः ।
३ २उ २ १ र २ ३ २ २ १ २ ३ १ २
अहमिद्धि पितुस्परि मेधामृतस्य जग्रह ।
३ १र २
अहं सूर्य्यइवाजनि॥ ८ ॥ ३८
२ १ र
1 अहमिद्धा५इपितुष्पराइ । मेधामृतस्यजग्रहा।
९ १ र ३. ९
अहं सूर्य्याः। इवा२३४ । हाहोइ । जनि। होइ ।
२ १ र २ १र १ १ १ १
चेइ। औडओवा२३४५६उ। वा ॥ १३ ॥३८
“पितु”(१) पालकस्य “ ऋतस्य" मयस्यापि तस्यैन्द्रस्य “मः
धाम्" अनुग्रहात्मिकां बुद्धिम् “अहम् इत्" () अहमत्र ‘परिज-
ग्रह' पठितवानस्मि नान्यः हिपयस्मात् एवं तस्मात्
“ अहं" "सूर्यः इव अजनि' स्रणं यथा प्रकाशमानः सन् प्रादुः
भवति तथा अहम जनिषम् प्रादुरभूवम् ॥ ८॥ ३८
३८ उत्तरपश्चिकस्य ७,१,५,१ । १५
I प्रजापतेः निधनकामम् सिन्धुघाम वा । ।
(९) - पितुः, कणम्य सकाशात्' इति वि० ।
(२.२) 'त् वि द्वावपि पाद ए”-इति निः।

प० २,४,८]

छन्द आर्चिकः । ३ ५ ३ अथ नयमे। शुनःशेपटषिः । ३ २ ३ १ ३ १ २ 1 रेवतीर्नः सधमादइन्द्रसन्तु तुविधाजाः सुमन्तोयाभिर्मदेम ॥८ ॥ ३६ ५ र र रेवतोर्नाः। सधारमा२३४दाइ । इन्द्र२ सा२ ३४तू । तुविवा रजाः। २३मा । तो देया । भिमें २३४वा । दा५इमT६ हाइ ॥ १४ ॥ ३ 'सुमन्तः"() अम्रवन्त: यत्रं "ग्राभि:" गtभिः मदेम' इथे म ‘इन्द्र" “सवमादे’ अस्माभिमहू हर्षयुक्ते मत "गः" भस्मक ता गाचः " वत:(°) बोज्यादि धनवयः "चिवजाः" प्रभूतबलाश्च । । ‘म तु ॥ ५ ३ ३९ उत्तराचे कस्य ४,१.१ ४.१ । १६ | रेवत्यः व।जदावर्यो वा । (१) रिति भद्र मम सु द्वादश स नि२। वि ण काय; ', "→ ची ५ ष. ) इत्यस्थद ह पम , शटवन्तः, कण व न' -इत्याह । (२ *रथेभ त । बहुत ; ३.१.३४) -इति वचनादि ह रे भावः । • ४ ग्रां 9 न ग ( १ १,२६," .त अमः सु । ।२। 'तुवि-श हैं। बळ वाचे नि०३,१,२, वाऊ म : १) बल-नि०२.२.३ ॥ ४ ५क, २५४ सामवेदसंहिता । [२प्र०२,१,१९ अथ दशमी। शुनःशेपो वामदेवो वा ऋषिः। १ २ २ १ २ ३ १ २ ३ २ सोमः पषा च चेतनूर्विश्वासाश्च सुक्षितीनाम । २३ २ क ९ ३ २ देवत्र रथ्योर्जता ॥ १० ॥ ४० ५ ९ १ ३ ९ A | समःपूषा। चचइतनूः। अयाय२३४वा । व र ९र २ २. २ इश्वासासुक्षिती। नाम । अयायो३४वा। दाइव- 'देवत्रा"(९) देवेषु “रथ्यः" रथाही : ‘अहिंता'() आरोह । “सोमः(३) तादृशः ‘पूष " सयैश्च(५) "विलास" सर्वास । “सचितीनां" [क्षियन्ति निवसन्तीति क्षितयः प्रजाः] शोभन | सीमापोषम गोअयं वा । (१), ‘व-म तुय पक्ष एक-अर्चयो द्वितीयासप्तम्योर्बहुलम्' इति च । १२ रय्यः, अडिन। - इति वेद न पदप्रयवित को विवरण विदथ। पदकरम ‘योः, ति' इत्येवं चिद। ‘रयोःरथशटं नव यज्ञ उयते, रहतेग कि कर्मण: रयोः स्थस्य यथ ये बोले तो परनौयजमनावत्व रयायते, तथोः यशस्य देवान् प्रति प्रापयित्रोपनौयजमानयोः ‘ति द्विवचन स्य। यमकारः (ते।' इति वि । (२) श्चन्तरिक्ष स्थो देवः, चन्द्रम:: दर्यसेनेने क्रम ११.१,४।। (५) स्थान २धः, पषं एgयति पयो भवति' इत्यादि नै:१२.२५-७ ॥ २प० २,५,१] छन्दआर्चिकः । ३५५ १ग र १ र १ । त्रारा२३। थियोर्घ५इर्द५ । गावोग्रश्वा२३- १ १ ४५ः॥ १५ ॥ ४० ॥ इति प्रथम-दशति । क्षितीनां मनुष्याणां सम्बन्धनि हवींषि इन्द्रार्थं तानि 'चेततुः” जानतः ॥ १० ॥ ४० इति भाथणचा विरचिते माधवीथे मामयेदार्थप्रकाशं यथाने द्वितीयाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ अथ पञ्चम खण्डे--- भ में प्रथम ।। श्रुतकक्ष षिः । २ ३ २ २ १ २ २ १ २ २ १ । २ । पान्तमवोश्रन्धसइन्द्रमभिप्रगायत। २ १ २ ३ १ २ २ ! २ विश्वासादर्शनकर्मविष्टच्चर्षणनाम॥ १॥ ५१ हे ऋत्विजः ! "व." यूयम् "अन्धसः’ मोम लक्षणम् । अन्नम् ४१ उत्सराचि कस्य १२२१ \ १७ सामवेदसंहिता । ३ ५६ [२प्र० २,२,१ ४ ५ ४र ५ ५ ५ ५ २ १ I पान्तमावोअन्धसाः। इन्द्रामाभि। प्रगायाता ३। ब३इइ। विश्वासाहम्। शताक्राह्वम्। च ३हाइ । म५हइष्ठचा३ । हाइड्। षण२ । ना२३ ५ ग र ४ोहोवा। उ३२३४पा ॥ १६ ॥ ‘प्र पान्तम्" अभिमुख्येन पिबन्तं [पा पाने (वा०प०) छन्दसः शपोलुक् () ‘सर्व विधयच्छन्दसि विकस्यन्ते" इति ‘न लोकाव्यय" (२३.६८ पा०इति प्रतिषेधाभाव । ततो- ,) षष्ठ ऽन्धमइत्यत्र 'कर्तृकर्मणोः" (२,३.६५पा०) इति घऔ] : सोम- माभिगस्येन पिवन्तम् एतादृशम् “इन्द्रम्" “प्र गायत" प्रक पैणाभिष्टत । कीदृशम् ? "विश्वासाहम् " सर्वेषां शबूणः मभिभवितारम् “मव्वषां भूतजतनां वा" अतएव “शतक्रतुम्"- () बहुविध प्रज्ञानं "बहुविध कर्माणं वा " "चर्षणोनाम्'(१) 1 अध्यक्ष ड-वत हव्यम् । () शब् लुकि पिकत्वाभावातं पिबदेशभावः ।। (१), 'तम’ ति बञ्जनम सु दशमम् नि०२. ‘क्रतुः इति प्रशनाम सु पञ्च अ (नि०३.९! क में नस छ च एकदशम् नि०२,१।। (२) 'चर्षणथ मनुष्याः नि०२.३,२) । १8-बहुवचनं चतुय‘-ब ऽवचनार्थं, यशमन म येभ्य इत्यर्थःइति वि० ।। २प०२, ५,१॥ छन्दशार्चिक । ३५७ ४ र ५ ४ ५ ४ ५ २ १ २ र IIपान्तमावोअन्धसः। इहा । इन्द्रमभाइ । प्रग १९ २ १ र र यता २ । इञ्च। विश्वासाञ्चशता क्रतूम। इह। । २ २ ! महा२इष्ठच्च। इहा। षणा २इनाम । इदा२३ १ १ ५५ ॥ १७ ॥ III पाऽ५न्तम । अ३ब३अन्धसाः। श्राइन्द्राम श भाइ । प्रगाश्या३४ता। विश्वासा२३४ह्म । ३ताक्राम । मदिष्ठच्च। णाये। नारंमा२३४ ५ र ने २ १ ११ १ १ औडवा। ओका२३४५ः॥ १८ ॥ ४१ मनुष्याणाम् “महिष्ठम्' धनस्य दाटतमं यद् यजमानानां यष्टव्यत्वेन पूजनीयमिन्द्र प्र गायतेति ममन्वयः ॥ १ ॥ ४१ II इहवद्वामदेव्यम् । HI ओकोनिधनं वैतहव्यम् ।

  • $ ३५८

समवेदसंहिता । [२प्र०२,२,२ अथ द्वितीया। वसिष्ठऋषिः । २ २ १ २ २ १ २ २ १ २ प्रवइन्द्रायमादनद्धर्यश्वायगायत । १ ९ ३ १ २ सखायःसोमपान् ॥ २ ॥ ४२ ३ २ २ I प्रवइन्द्रा२यमांदा२३४नाम। प्रवा इन्द्रा । । औद्यो। या३४मा। दानाम् । इरादेर्दश। औछ। या२३४गा। याता। सखा २थाःस। औौश्चै२। माप२३४वा। आभूवोदयाद् ॥ १८ ॥ I प्रवा इन्द्रा। औ३३ । या२३४मा। दादीनाम् । इरा २अश्वा। औदहो। या२३४गा। याता। सखा ४२ उत्तरार्चिकस्य १,२२१. १८ I,II शतीय सामन. । २प०२, ५,२] छन्दग्रर्चि' कः । ३ ५e २याःसो । औौलो३। मापो३४वा। अ५वूोद च ॥ २० ॥ २ १ १ र S ६ २ ।। प्रवईश्या। ईथेया । इन्द्रोईया। इ३या। या & २ २३४मा । दानाम्। हुईया। ईश्या। अधो- $ २ ईश्या। ईश्यो। यार३४गा। याता। सखई या। १ र २ ईया। याःसोईया। ईइया । मापो२३४वा । आ ५वोट्झइ ॥ २१ ॥ १ २ १ 1v प्रवीदोवा२। इन्द्रौञ्चवा। या२३४मा। दा३ नाम । हरौदोघा२। आश्चौरोब। या२३४गा। याता। सखौवा २ । याःमौञ्चवा३। मापो३४वा ।। आवृईङ्कइ ॥ २२ ॥ १ र V प्रवोदादा । औ३हो। इन्द्रददा। औeई। III,Vगौरीविते । V शातयंसाम । ३६९ सामवेदसंहिता। [२ सं० ०२,२,२ २ २ या२३४मा। दादीनाम्। इरिदाइदा। औ३च । २ २ अधोददा। औ२ी। या२२४गा। याता। सखि दादा। औ३हो। याःसोददा। औ३३३। मापो- २३४वा। अ५Eोडेंड्इ ॥ २३ ॥ ४ ५ १ २ V प्रवः । प्रवाः। इन्द्रायेन्द्रा। यमादा१ना २म् । १ र हराइहयश्व । यगाया१ता २। सखाया२३:३। मा ५ ४ पोर३४वा । अ५वोहाइ ॥ २३४ ॥ ४२ { है "सखाय !" ":" यूयं “हृयश्वाय () हरि-नामकाखाय “सोमपावे" (२) सोमनां पात्रे 'इन्द्राय " "" मदकरं मान स्तोत्र’ “प्र गायत" प्र पठत ॥ २ ॥ ४२ V 1 गोरोबतम् । मर्वाणि शाक्तयसमानि, सर्वाणि वा गौरीवतानि । ( -४ स तय तें । थावो यस्य म, ही ख़, इति वि ” । "ही प्रय". इति नै० ११५. १३। (३) -‘आन भनिनकनिभनिपथ' (,२.१४) । २प० २,५,३] छन्दश्राच्चेि कः । ३ ६ १ अथ टनौय। ! मेधातिथिः षिः प्रियमेधश्च ।। २ १ २ ३ १ २ २ १ २ ३ २ ९ १ २ वयमुत्वातदिदौइन्द्रत्वायन्तःस्खायः।। १ २ ३ १ कएउक्थेभिर्जरन्ते ॥ ३ ॥ ४३ ५ ४ ५ I वयंवायाम। ऊ२३४त्वा। ताद्दार३४र्थाः । ३ ४ ५ र ४ ५ उवयं इन्द्रत्वायन्तः। सखा२२४याः। कख३१२३४ः। भिर्जरन्ते। एहियाईहा। होqइ। डा ॥ २५ ॥ १r ५ २ ५र 1 वयमूचत्वातदिदर्थाः। ऐहि हरइ । वयमुत्वातदि २ १ ५ २ १ १ १ ११ का३३४ण वा दथइन्द्रत्वायन्तः सखायाः । उ। क्थाइ । भिर्जा२३४वा । रन्ताच्या२३४५॥ २६ ॥ ४३ हे “इन्द्र !" त्वायन्तः" त्वमात्मनइ छन्तः ‘सखायः "" समानव्यानाः९) “वयम्" "’ व रतंत्र तदिदमीःयत् विषयं ४३ उत्तरार्चिकस्य १,२,३,१ । १८ I.II का इमे । (२) थाग पr( इयर्थः -इति वः । ४६क ३६२ सामवेदसंहिता । [२प्र०२,२,४ यथ चतुर्थी । श्रुतकक्ष छ षिः ॥ १ २ २ १ २ २ १र २र २ १ २ इन्द्रायमद्वनेसुतम्यरि’ोभन्तुनोगिरः। ३ १ २ ९ १ ९ अर्कमर्चन्तुकारवः ॥ ४ ॥ ४४ ४ ५ र ४ ५ ४ २ १ र २ १ । इन्द्रायमदनाइ । सुताम्। इन्द्रायमझनेसुताम् । तदित्ः सदेवार्थः प्रयोजनं येषां तादृशाः सन्तः(२) "त्वा" त्वाम् जरामहे ३) स्तमहे। “उ” इति पादपरणः। "कणः " कणूगोत्रोत्पत्राः अस्मदीयाः पुत्राय ‘उकथभिः (५) उचैः शस्त्रैः "जरन्ते'() त्वां स्तुवन्ति (३) ॥ ३ ॥ ४३ “मदने" "माद्यतेः कनिए’ मदन शोलाय “इन्द्राय" तदर्थं सतम्" अभिषुतं सोमं "न:" अम्मदीयाः ‘गिर:” स्तति-लक्षण- वाचः) "परिष्टोभन्तु" "स्तोभतिः स्तुति कर्मा (नि ० ३१४,४) के == =

= = = सम्पाद्यताम्

= = --- - ४४ उत्तरार्चिकस्य १,२,४,१ । २० (२) उत्तर वाक्यं जरते इति दनतं इहापि जरामहे इत्यथरः । (२ - -माप्तमिक बहुल-चन भिमयैर्भभ ' वः (७,.११ । (e. 'अरति' इति अर्थ ति कर्म प्रा भन्न पदम नि०३१४ ।। (५)--विवरण-गते न क ण : जरन्नं इयं कदर्यक्षेत्र व्यायः । । तथा च 'कण ' कण स्य पुत्र। , मेधातिथि-प्रyaथ -इनि। (५-'शिरः स्नु यो शिरो यजते-ऽति नै०१.२ ९५॥ २प०२,५,४] छन्दशर्चकः । ३६३ २ १ १ १ग पराइटोरभा। तुनोगिरो। अर्कमा२३ज़्। तुकाराः २३वा२४३ः। श्र२३४५इ। डा ॥ २७ ॥ ५ र । इन्द्रायमझनेहाउ। श्रोइ२ताम्। परिष्टे। भा। तुनोरखाइ । गाइरा२ः । परिष्टोभा। तुनोर ए रेखाइ । गाइरा२ः। अर्को ३म । आचर्चा३४ओ २ १ १ १ १ १ होवा । ए३ । तुका३रवा२३४५ ॥ २८ ॥ २ ५ र ५ ३ । ५ ५र ४ ५ र ५ I । इन्द्रायमझनेसुतम , । इन्द्रायमोवा । द्वा३नाव २ताम्। परिषे। भा२३ । हाहा३ । टन२गा२३ १ ४इराः । आर्कमर्चा३ । ६३हा। तुकारा२३वा३४३: । ओ३४५इ। डा ॥ २९ ॥ ४४ । परितः सोमं स्तवन्त । ततः “कारंवः" स्तुतिकारिणः स्तोता I,II गौरीवीते इमे । । इदं श्रीतक क्षम् । ३६४ सामवेदसंहिता । [२ प्र०२ २२,५ अथ पञ्चमी। इरिमिठऋषिः। ३ १ ९ ३ २ ३ १ २ २ १ २ ३ १ २ अयन्तइन्द्रसमनिपूतोऽधिवीषि।। १ २ ३ २७ २ १२ एवमस्यद्वापिब ॥ ५ ॥४५ ९ १ र २ १ २ १ र I अयन्ता। द्रसोम। होवाचोइ । निपूतो १ ५ ५ ५ ९र १ आ३ । धोबर्बार२३४इयो। आइ होमस्या२३। द्रावा ५ र र २३४औडवा। पार२३४वा ॥ ३०॥ १ र र । अयन्तइन्द्रसोऽमाः। निपूतोअधिबारलँड्योरें। ऐ र() ‘अर्कम्"(१) सवेरर्चनीयं सोमम् “अर्चन्तु’ पूजयन्तु ॥8॥४४ हे "न्ट्र’ 'ते" तथं त्वदर्थम् “अयं सोमः” “बर्हिषि अधि" , ४ उत्तरार्चिकस्य १२.५,१। २१ III इमे दूसौमित्रे । (२) 'कनक:-इति नननमसु ततयम नि०३.१५ । () आर्क देव ममम' इति चि। । ‘मैं देवो भवति, यदेमस' नयों। सन्त्रो भवति यये नाच न्यर्कभन्नभ भवत्यर्थक्ति भतान्यकी इस भवति स-हृतः कटकिय" इत्यारि नै० ५.२,६ ॥ । २प०२,५,५] इन्दआर्थिक । ३६५ २ र १ १ र च इमास्या। द्रापाद्वार। श्राइडमस्याद्वा३१उवा २३ । पी२३४बा ॥ ३१ ॥ र ५ ४ ५ ४ ' III अयन्तइन्द्रमोक्ष्मः। ना२३४इ। पूतोऽधिबई में १ १ग १ र र २ १ • यो। निपूतोअधिबधै२३इषा। ऐहोइमा२३म्या। द्रवा पा२३४५इबाद५६ । ॐ२३४हा ॥ ३ २ ॥ ४५ वेद्यामातीण द’(१) निपतः नितर दशापवित्रे या शोधितः " इदानीम्) अभिषवादिसंस्कारैः संस्कृत इत्यर्थ “द्रम्" (९ “‘अस्य'(६) इमं समं प्रति “एहि’ आगच्छ, आगत्य च यत्र ‘द्रव'(५ रसातमक मोमो ह्यते तं देश प्रति ) शठं गच्छ, तदन न्तरं तं सोमं “पिव " ॥ ५ ॥ ४५ ॥ II इहवद्देवोदामम् । (१ ‘घधिबर्हिषि बईि यः उपरि इति वि० ।। न' तं कोऽयह पद पर (२) ‘इंभ' -इति पद पर णः इति वि० 'गणन भित।क्षरेष्वनर्थकः कममद्विति' १,२.१४ / (२)--'शा भोमस्य पी)-निर्देशात् स्वइम” इति वि• (४)-', - इति द्वावपि रायचे, यथाभे च भयभचः प्रतीयते , एहिद्रव इति वि० ।। ३६६ सामवेदसंहिता । [२ प्र० २,२,६ अथ पनी। मधुच्छन्दा ऋषिः । २ २ १ ९ ६ १ ९ ३ १ २ सुरूपकृत्नुमूतयेसुदुघामिवगोदुहे ।। २ २ २ १ २ जुहूमसिद्यविद्यवि ॥ ६ ॥ ४६ १ ४ ५ २ १ २ग 11 स्टु। पक्रनुनयाइ । सुदुघाम्। इवगो २ ।। १ २ २ ५ २ १ २ १ दुझ्या३१उवा२३। ज३४पा। जुझमास। द्यविद्यविया३१ उवा२३ । ज३२३५पा ॥ ३३ ॥ “सु रूप कदम्" भन रूपोपेतस्य कर्मणः क र्तारम् इन्द्रम् "ऊतय ” अस्मद्रथ "द्यविद्यवि " प्रतिदिनं "जुहूमसि (') अवयामः । ग्राझाने दृष्टान्तः "गोदुहे" गो धुग "सुदुघाम् इव" सधै दो। गामिव, यथा लोके गोयं दोग्धा तदर्थं तस्याभि मुख्येन दहनयां गामाश्रयन्ति तह () ॥ वस्तोरित्यादिषु ४६ उत्तरार्चिकस्य ४,१,१५,१ । २२ I शाक्करवर्णम् । (९ मसशस (, १,४{भ०) रूपम् । २ः 'तदुक्तं भवति, यथा ग-दो-कर्षार्थ’ तथा एव भदं ।नाम चाश यति, तद्वन् -इति वि०।। पृष्ठम्:सामवेदसंहिता भागः १.pdf/३७० २६८ मामवेदसंहिता । [२प्र०२,२,७ यथ सप्तमी । त्रिगककृषिः । ३ १ २ ३ २ ९ १ २ २ १ ३ अभित्वावृषभासुरैसुनसृजामिपोनये । ३ १ ३ १ २ क्रम्याव्यश्नहोमम् ॥ ७ ॥ ४७ ४ ५ र ४ २ १ २३४इइ। सुदुघामा। बागीरदुदाइ । जुझमा२३ स३ । द्यावो३। द्या३४५वौईदइ ॥ ३८ ॥ ४६ है हे - “वृषभ !() वामानां वर्षितरित्र ! "वा" त्वाम्) ।

  1. ‘टोक-इति वि०-पाठः।।

- - - - - कः । ==

= सम्पाद्यताम्

= ४ । ४७ उत्तराधिं कस्य १,२,७,१. २३ "वनः१ धः२ भान२ याभरश्च व मणि५ { घर्मः घृणि८ दिन दिवि १० दिने दिवे। शविषवि१२” इति नि०१.२ । () ऋ च दृषभः एति ‘सुपां स लुगिति (०,,२५) था। आपस । (९ -त्रितयेक वचनमिद चख्यैकव वनस्यार्थं यथम्’ इति वि० । तथाच ‘चतुर्यथै बझल अ इ भि (२..६३इन वि शरणम् । --- - -



  • इति ग्रामे गेय गान चतुर्थः प्रपाठकः ॥४॥ २ प०२,५,७] छन्दअर्चिकः ।

२६ ५. ५५र र ४ १ २ र I ओम्। अभित्वावृषभासुनाइ। सूतजा। मिपाइ १ २ ता१२इ। ढम्पावा१याऽर। शुद्ध३१उघाये । मार २४दाम ॥ १ ॥ २र १ २ II अभित्वावृषभासुतेऽभ्यायाउ । त्वावृषाभा१ सू २ र २ २ २इ । स्वतखजा। मिपाइता?या२३ । ठम्याश्चे २ २ २ १ ग् इ। वियारहो। श्र,होमादा३४३म्। ब३४५ ।। डा ॥ २ ॥ ५ ४ ५ ग । र ५ बर ५ ४ ५ २ र २ III अभिवावृपभासते। सुन“स्द्जोवा। मिषता १ २ र या २इ । सुतश्ख़ज़ामि। पोता२३याइ । त्र२३म्या: । ५ र २ र १ ३ ११ १ १ वारया२२४ओहोवा। श्र,होमदा२३४५म् ॥ ३ ॥ ४७ 'सते" समऽभिषुते मति तं ‘सतम्" अभिषुतं स.मं “पीतये° I1,II,III ग्रर्षभनि त्रोणि सैन्धुक्षित।नि च । बाधं नि वा । (२)--‘ स्था माषाप भाबे (३,३,४," इति किन क प्रम । ४७क ३७२ सामवेदसंहिता । २, [२प्र० २, ८ यय अष्टमी । कुसीदकृषिः । १ २ २ १ २ २ १ २ २ २ यइन्द्रचमसेष्ठासोमश्चमूषुतेसुतः ।। १ र २ २ १ २ पिबेदयवमीशिषे ॥ ४ ॥ ४८ २ २ १ ४ ५ ४ग र १ र २ १र २ ५ | याहीन्द्रा२३ । चमसेषुवाईया। सोमश्चमूषुतेसु- २ ग तः। सोमश्चमू। पुनाइ२३ताः। पाइबे३इइ । शक १ स्याद्दस । त्वमशा२३क्षा३४३इ । ओ२३४इ। डा ॥ ॥ ४ ॥ ५ र १ र २ २ २ र I यइंद्रचामासेषुवा। सोमश्चमूषु{इवधताः। सो पक्षमाय ‘अभिसृजामि (२) ‘टम्प '(') ठप्य "मदं" मदकरं समं "व्यशहि) विशेष प्राप्नुहि ॥ ७ ॥४७ S ॐ ‘कुमीदी' इtत वि० ।। I, II कोसेप्रायुवज वा दाशवाजे वा । (२)- ‘यभिम येन ददामत्यर्थः' इति वि० ॥ (७) -अघि तम् ति ‘द्वाचः (६.३.११५) इति दीर्घः। (2). -इचि यमुझे इति दीर्घश्याम्दमः । २प०२,५,६] छर्दश्राद्धक ३७१ बच गवसी । शशुनःशेप ऋषिः । २ ९ २ १ २ २ १ २ योगेयोगेतवस्तरंबाजेवाजेहवामहे। १ २ २ १ २ २ १ २ सखायइन्द्रमूतयें ॥ ८ ॥ ४९ २ १ मश्चमू२ । धूनाइट्सताःआऽ२इ। पिबेदस्य२३ २ २ ४ ४इइ । त्वमा२इशT५इषा६५६इ ॥ ५ ॥ ४८ हे "इन्द्र!" ‘ते’ त्वदथे ’ "सुत:" अभिषतो यः "मोमः " “चमसेषु"() एतन्नामकेषु पात्रेषु तथा "चमूप" | चमन्ति। ) भक्षयन्यत्रेति] च स्वग्रहः तेषु च "आ " । सर्वतः अस्ति ‘अस्य" () तमेतं समं "त्वम्" "पिब इत् " इवधारणे पिबेव । कथं मम समपान-योग्यता ? तत्राह--हे द्वन्द्र ! त्वम् "ईशिथि तस्य त्वमखरो भवमि खल : यत र बं ततः पिबति समन्वय ईश ऐश्वर्य (ग्र० आ ०) लटि *ई श: से (७,२,१०)" इति इडा गमः ॥ ८ ॥४८ वाज “योगे योगे ” प्रवेशे प्रवेशे तत्तत्कर्मपक्रम(') 'वाजे" ४' उत्तरार्चि कस्य १,२.११,१। २४ (१‘बहु वचनं , बहुज्ञi५ क्षम् )--, बहष , इष . अथ५वण-फ नकोष’ नि थि० ।। (१) चम.इम. बम. अदन ३० प° । (२) ' स्य भोमस्य. थ भी निर्देशात् एकदेशमिश वक्षःइति वि । (--'योग नियोग यापारः कर्म श्वम दि. नधिम् भईgि'त वि०।। ३७२ सामवेदसंहिता। [२प्र०२२८ ४र र र र ४ ५ ५ १२ र २र र र र योगेयोगेतवस्तराम। वाजेवाजेचवामहे । स २ १ खायाई३। द्रमू२३४वा। नाgयोदश ॥ ६ ॥ ४ र र र र १२ ७ र र १ ऽर II योगेयोगेतवस्तादाम्। वाजेवाजेरहवामहे। १ २ ९ १ २ ९ चोवा३इइ । साखरयाई२३। चावा३चाइ । द्रमू२३। "र. गें तारया२३४औडवा। ऊ२३४पा ॥ ७॥ ५र र य र र , र ५ ५ १ र २ र १ २ १ 11 योगेयोगेनवाचउस्ताराम्। वाजेवाजे। हवा २माझा । हुवाइ । औद्ध२३४वा। साखयई। द्रमूरतयाइ। चुवाद। औद्योरध्वा। सखाया। इवारेइ । औ३द्वार३८५वाद!ई। द्रमूतये२३४५ ॥॥४८ २ र २ ९ ९ १ १ ११५ कर्मविघातिनि तस्मिन् तस्मिन् सङ्ग्रामे () "तवस्तरम्" अति- I,II, II सौमेधानि, पूर्वतियानि वा पौर्वोतियानि वा । (२। यंत्रे अग्ने हविर्लक्षणं उपकल्पिते ' इति वि० । बाजेति निधाये सडपाम- नाम न चत्वारि शलभ पदम् (२.१७ बाज'इति निघण्टे अन्न-नामसु द्वितीयं पद २.७ ।। २प०२,५,१०] छन्दअर्चिकः । ३७३ अथ दशमी । मधुच्छन्दा ऋषिः । २२ २ १ २ ३ २ २ २ १ र २र धात्वेतानिषोदतेन्द्रमभिप्रगायत । १ २ २ १ सखायःस्तोमवाहसः ॥ १० ॥५° ॥ इति द्वितीयदशति ॥ ५ २ ५ I ओतू३४। एतानि। षोदाईन। इन्द्रमभाक् । २ र १ २र १ र प्रगायता। सखायःस्तोम। वा। औदुई। बवाच

शयेन बलिनम्(२) “इन्द्रम् ” ‘ऊतये” रक्षार्थ "सखायः(१) मखि वत् प्रिया वयं “हवामहे" आह्वयामः ॥ ८. ॥ ४९ [तु शब्दः क्षिप्रार्थं भिपातः ) ‘श्रा तु या इत(' । इति । ५० उत्तराच्चि कस्य १ ,२.१० ,१ । २ ५ I दैवातिथं मैधातिथं वा । (२) -'तवः-इति निघण्टी बन नाम से पञ्चम पटम् (२)। (४)-‘हे 'मध्यःऋत्विजः' इति विभ ११ - इत । इति च निपात-स्र क्ष ओदोर्धः १६.३,१३)। । ३७४ सामवेदसंहिता । [२प्र० ३,२,१० २ १ २र । २३४साः । इथाइ । साखायःस्तोम। वा। औ३।। हुम्२३। ध३४५सदछद ॥ ७ ॥ ५० हाम्थामाभ्यां मन्त्रे तु इत-शब्दोऽभ्यसनीयः() हे ‘सखाय" ऋत्विजः ! क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छ त [आदरार्थी भ्यास" आगत्य च “निषीदत ’ उपविशत ‘इन्द्रम्" "अभिप्र गायत" सर्वतः प्रकर्षेण स्तुत । कीदृशः सखायः १ ‘स्त्रमव हस” त्रिवृत्पञ्चदशादि स्तोमान्() अस्मिन् कर्मणि वहन्ति प्रापयन्ति ॥ १० ॥ ५० इति प्रायणाय विरचिते सधवौथे भामवेदार्थप्रकारे इम्याने द्वितीयाध्यायस्य पञ्चमः खण्ड्ः । v ॥ -- -- --- --


न = - - - (२) उपभीरुरोध क्रियाधाभावर्मनभित्यर्थःबिधरणे तु एक । थर्यः सटातः। (२) -त्रिधा वर्भत इति विद्युत् । र व पदमादथय नमः । ते च ‘तिमथो fरगति प्रथम था, नम्रभ्यो हिङ्करोति समधुभय, तिसृभ्यो हिङ्करोति स उपास योऽती स्रिष्टतो बिद्युतिः" इत्यादि नान्यर्शसनादभिशयाःशण्डे १ हि वालिनौयध्यार अन्नमय आयातं भसनसे संकुचनेब दे नियुत श्रुतम् । तत्र च विश्व पञ्चदशःर सप्तदशः१ एकविंशः४ त्रिणवधः पयस्त्रिं शस्-इति पृष्ठषद्वरस्य षट् स्तोमाः क्रमेण लिखिताः । अनन्तरं इन्दोमगां चतुर्विं श: ? चत्वारिंशः२ षष्ट बारिशः३ - इति बधस्तोमाः व्यवस्थिताः। इत्थं सङ्कलनया नव लोमःतथघाश्च दिपदत् सप्तदश ।देर्परः ।। २प० २,६१] छन्दनञ्च कः। ३ ७५ अथ षडं खण्ड -- अथ प्रयम् । विश्वामित्र ऋषिः । २ २ १ २ ३ १र इदह्यन्वोजसासुतराधानाम्पते। २ २ १ २ पिबात्वायगिर्वणः॥ १ ॥ ५१ १ २ १ २ १ २ I इदादम। दिया३नूश्रो'जासा२। स्वतराधा। ३ २ २ २ १ २ १ र नाभ्या१प्त २इ । पिबातुबस्यागिर्वाणा२३४ः। पिबा३४नुवा।

  • ग ग

स्यारगा२३४ओड्वा। वा२३४णाः॥ १० ॥ () हे “राधानां धनानां (९) ‘पते" ! ‘गिर्वण:९गीर्भिः स्तुतिभिर्वननीय ! “‘श्रोजम" बलेनोपहितस्व' “इदम् ') ! इन्द्र 6, ५१ उत्तरार्चि कस्य १,२,,१। २६ I आङ्गिरसं माधच्छन्दसं वा । १० १)- -गधःइति निश्चये धन नमसु अष्टादश पदम (५.। (९ -गिर्द णम् इति मारुतः शब्टः । ‘गिधं या देव। भयनन भीर्भ न वमथनक । ‘जुष्टी भि' ण मे ४इत्'-इत्यपि निगमो भवति" इति नेकतम्. ६.३,२६ । । (३) -‘नपं मकलि ययनेन' इति त्रिः. तथाच १दम इममित्यर्थः भापक-सते वयं ‘डप सुलगित्यादि तनयाय लुकि रूपम ३ ७६ सामवेदसंहिता । [२प्र०२ २३१ १ ३ II इद्द्या४ौचे। नू३औजार२३४सा। खून- १ २ " र राधा। ना३२म् । पार३४नाइ । पिबतुवस्या२३ । ग। ५ र वाचह। वा३४णाः। एचियाचा । ३५इ ।। डा ॥ ११ ॥ ५ में २ १ २ २र । इदश्चनूईओजसा। सुतश्राधा। नाम्यातौ । व। दोबाइहाइ । पिबातृव। स्पगावीण । लोबाश्खइ । १ र ५ र पिबतुवौ। यवा३दा । स्यगाये३ः। वार्ना२३४मी- ९ १ २ १ ११ १ वा । घृतश्चतार३४५ ॥ १२ ॥ ५१ अनु" अनेनानुक्रमेणेत्यर्थः “श्रोजस" बलेन ग्रावभिः() “६ सुतम् " अभिसृतं "अस्य"') इमं समं “तु ’ क्षिप्रं “पिव() हि"() ॥ १ ॥ ५१ % I आङ्गिरसं क्रौञ्च च । III आङ्गिरसं घातयन्निधनम् प्राजापत्य' माधुच्छन्दसं वा । (४) प्रपबिोबैरित्यर्थः । इह निवनम् "प्रयाणे ते चै। टष् शाते ’। टण् । तेवं' इत्यादि तदत्र एते वेपथेशः । ५ अस्य षष्ठ निर्देशात् एकदेशमित्यर्थः इति वि० ।। (३) अचि पिबा इति हाच इति दीर्घः । (७)- 'वि' थञ्च द्वावपि पादप रणे। ७प०२, ६२] छन्दश्रार्चिकः । ३७१ अथ द्वितीय । मधुच्छन्दा अझ षिः । २ १ र २ र ३ १ २ ३ १ २ ३ ९ २ महा इन्द्रपुरश्चन: मद्वत्वमस्वर्जिते । १ र २ ३ १ र २ द्यौर्नप्रथिनाशवः ॥ २ ॥ ५२ । महgइन्द्राः। पुरश्चन। मा१होरवाम २॥ । । स्तव। जुिणाइ । यो नाप्रा२। थिनाशा२३३५३ः।। श्र२ि३४५ । डा ॥ १३ ॥ | r१ भशश:न्द्रः। एषो। मंदारी म। गुमेरी। मंदिया। नय । " अयम् “इन्द्रः" "महन् शरीरे ण प्रत: ""पर " गुणेक तत्र यः प७ व

  • ‘‘पुरधुनो" इति पाठः क १ क ९ ० ०

इति षटस, विव.. ण म त । । 'परश्च नु’ इति भाप म मनः , नान्यत्र यचि दपि । ४ ८क, • ३७ सामवेदसंहिता । [२प्र० २, ३,२ २ १ ७ ५ १ ३S २ ५ ५ थिनाशवा२३ः। द्यौरyp। यिनौश्चौ२। श्वोवा। शा५वोदछइ ॥ १४ ॥ ४ र २ २ In महा इन्द्रा५ पुरश्चनाः। माचित्वा३२३२३म।। ८ २ ११ ३ १२ ३ २ स्तुवञ्चार२:२३इणाइ । द्यौ२२२३प्रा। थिनाशवा ( ३२३४३ः। ओर३४५इ। डा ॥ १५॥ ५२

कष्ट, किन बछियो’ व युक्ताय "महित्वं प्रवक्तं विविधमा धिक्यम् सर्वदा “अम्ल, ' |घभव मिड म्यापि भ या प्रयीन मेतत् किञ्च ‘'द्य न " द्य लोक इस "शव ” बन ९) इन्द्रस्य भनारूपं "प्रथिना" पुथत्वेन पुत्थताम् -इति शेषः() [यथा यु लो वः प्रभूतः एवमस्य से भाव प्रभूतम्त, ‘नु-शब्दो यद्यपि ,II,III वास्राणि, प्रेयमधानि वा वैयथानि वा अग्नानि वा उद्भटदमनानि वा । ( 'भावः इति निघण्ये असमामनु चतुर्थम् २.०॥ । २-‘छविय दृश्यते ' इति वि ।। २प९ २,६,३२ ] छन्दशार्चिकः । ३9 अथ ष्टतया । कुसोदी कागव ऋषिः । १र २ग २ १ २ २ १ २ २ र २२ अतूनइन्द्रक्षमन्तच्चित्रं ग्राभमङ्गभाय । १र ३२ ।। महाहस्तीदक्षिणेन ॥ ३ ॥ ५३ क्षिप्रनामसु(२) नु-मच्चियादिए पठित(५) तथापि तदीयाम- म्भवात् समुच्चयार्थीव्र ळ (') ॥ न च ते लोके प्रतिषेधार्थ एव, स्वाध्याये तु प्रतिषेधार्थ उपमार्थवेति द्विविधः ; यत्र पदे नान्वोयते, तस्मात् पूर्न प्रयुज्यमानः प्रतिषेधार्थःउपरिष्टात् प्रयुज्यमान उपमार्थःतथाच यास्क उदाहरति ‘उभयमन्वध्ययं नन्द्रं दैवममंसतेति प्रतिषेधार्थः परस्तपचार स्तस्य यत् प्रतिषेधति, दुर्मदासो न मायामित्युपमाशीच उपरिष्टादुप नारस्तस्य येनोपमिमते(,२.,}" इति । अत्रीपमा वचिन ह्य शब्दस्योपरि प्रयुक्तत्वादुपमर्थः खोर्हतः ॥ २ ॥ ५२ ५३ उत्तरार्चि कस्य १,२.६.१ । २ १ (२) "वप्र नामन्युमणि षष्ठशनः क्षिप क8 ’ में4{ वनोपकर्षे"ति नक कम ३,२.१५ / (४) निवडतोय.पीय चत ईशखण्ड। दनन्तरम् । (५) अथर्यसे सन् ? कति मन्त्रे '4' इति । विवरण केन। त् थथा। श्र, तस्य 'मः इत्यस्य विवरणं पादप्रक्षार्थ लुक्भ । पट प्रन्यं खलु न. . म६ १२ रेटेः श्र .यन, नधाय नः मरणम् अस्तु इथेन ऽर्थ को बदः इत्यपि न लभ्यते । ३८० मामवेदसंहिता । [२प्र० २०३,३ २र १ ५ । । २ १ 1 आतूनश्रा। द्रकुमा२३न्तम् । चाइनंग्राभा२३१ २ दइ। संZभाया । महाद्वस्तोर३४इइ । दक्षार २ णाइना। माहा२३। ह्रस्तो२३४ओवा। दक्षिणे ना२३४५ ॥ १६ ॥ ५ । ५ ५ । अतूनइंद्रतुमान्ताम् । चित्ररङ्गा२३४भाम। सङ्गभा२३४या। माझ३ । द्वारस्ता२३४औदोवा। १ २ र ३ ११ । । दक्षिणेनार३४५ ॥ १७ ॥ हे 'इन्द्र "। "महाहस्तो'() मह। हन्तवान् त्वम् “तु (२) तदानमेव ‘‘” अम्मभ्यं दातु’ ‘क्ष मन्तं ' शब्दवन्तं स्तत्यमि- , गौरीविते । १) -महांशुभ ह स्नथ महारतः, तस्मादिदं तुनौयैकवचनम्, तस्य "भुथाडिया- जकारणमपसवनम् २.१.३२-इतोकागदंशः भहत इम्त नेत्यर्थः।। (२) ऋचि तू पनि 'झाचि च न च म क्ष-तसृ कु त्रयाणाम् (५,.१३३२"धनेन दीर्घ २ प० २,३,३] छन्दआच्चिकः । ३८१ ४र र ५ ४ २ १ र । III आतून । द्युमान्ताम् । चित्रंशाभमङ्गभा२ १ २ १ या। चित्रग्राभसम् । गु। औरङ्गइ । भा२३४या। ऐसेइ २ ग १ ३ग ५ ५ मच्चाहस्तोदक्षा२३होइ । ओहो। वाहो३४वा। ण५इन ६इइ ॥ १८ ॥ ३ १ ॥ । । अतनइन्द्रक्षमावृन्ताम् । चित्रग्रभvसभाया। ९ चित्रङ्गभज्ञसम् । गु२३ । ईइ४ह। भा२२४या। ग ६ १ २१ रे होइ । मलहस्तोदक्षा२३हंइ । अहो । वाह२३ ५ ५ ४व । ण५इनष्टहइ ॥ १८ ॥ ५३ त्यर्थः ‘‘चि न ' चायनीयं ‘ग्राभं(२) ग्राहकं ? ग्रहणी ता 'आ मङ्ग (१श्राभिमुख्येन धन न “दक्षिणे ' हस्तेन ,भाष) मङ्गहण ॥ ३ ॥ ५३ 1, अपानवैणव, वे गणव व ओपन व प्रकारे वा परवव वा। अभिषन।नस्ड भक (२ हपति भवं + प । टिभिः जनै: मित्यर्थः ।। (9) -कन्दमि थजष ५” इति दृग्रक्षेनि भवम। (२,.५) wयच सामवेदसंहिता । [२प्र०२,३,४ ३८२ अथ चतुर्थी । प्रियमेध ऋषिः । ३ १ र २॥ २ १ २ २ १ २ २ २ अभिप्रगोपतिगिरेन्द्रमर्चयथाविदे। ३ २ ३ २ २ १ २ हनुमत्यस्सत्यतिम् ॥ ४ ॥ ५४ ४ ५ ५ ५ I अभो अभो। प्रगोश्पातिङ्गिरा २। इन्द्रमर्चयाथा ३ र र १२ स्या२मा १विदाइ । नू३"हाइ। त्या२३४छ। ५ र १ १ १ १ २ र २३४मीचेवा। पतो३१२३४५ ॥ २० ॥ ५ ५ ४ ५ २ १ । । अभो अभी। प्रगो । पतिङ्गिरा । इन्द्राम्। ८. "गोपतिं गवां () कामिनम् "इन्द्रम् " "अभि अर्च(२)" ५४ उत्तरार्चिकस्य ७, १,१,१ । २८ I, धरे सामने । १ भोटे नय मम 3थते' इति विश्व । (२) ‘मथम पक्षे कवचन'मदनमपकर्ष क व नम्य स्थाने द्रष्टयम. स्ट् अडथं । ‘शधरं ' चभिमुखं न स्नमत्यर्थः- इति चि । २प० २,६,४] छन्द आच्चेि कः । ३८१ १२ ७ ९ ४ & ३ अर्चाया२३४या। ङ ३इइम । आ२३४इविदाइ । स्तम्भ ४ २ ५ ५ १६ २ मयस्यसा। हु३इइम . । श्री२३४वा । पाए। कोई हइ ॥ ३१ ॥ 11 अभि । प्रगो३। पतिं गिरा। इन्द्रमर्चयथावि दा२३ई। स्पूनुसत्या३१२३। स्यमात्पतायिम। इन"y सत्या३१२३। स्य सावा। पा५। तो हाइ ॥ २२ ॥ ५४ गिरा' स्त्या प्रकषण पूजय घा विदे() म यथा स्झनमान स्तुत प्रकारं जानाति , यथा वा यागं प्रति गन्तधमिति जन- ति! तथाऽर्चति । कीदृशमिन्द्र म : “'ग घ म्य" यज्ञस्य 'मदम्" पुत्रं *) तत्रानुरक्त बात् सनरि थुप्रवर्षे ने 'मत्पत . यज्ञः मानानां पाल कम ॥ ४ ॥ ५४ 1 महगोगवितम गरेवितं वा । (२) कथं पनः स्तैमि ’ ‘यथाविदे यया आना’’’ इति । । त न शृङ्-नामक न (४ ॐ यम्य नः मन्यपव' ? उ ते वे वद्य न क्षण भर्ता मः ( [२प्र० ,३५, सामवेदसंहिता । ३८४ अथ पञ्चम। । वामदेव ऋषिः । १ २ २ १ २ ३ २ २ १ २ २ १ २ कयानश्चित्रआभूवदूतीसदावृधःसखा। ३ १ २ २ २ कयाशचिष्ठयावृता ॥ ५॥ ५५, ५ र २ १ २ ९ । कयानश्चो। त्रप्रभुदेवात् । ऊताइस । दा । वाञ्चः सा२३४खा। कयाशा३यो३। ष्ठा२३३ व ३४५त्तद्इ ॥ २२ ॥ ५ र रं र १र २ १ २ २ ५ र र I दावो । होवाइकयानश्चित्रश्रवा३४ । होवाइ।। सच " सर्वदा वर्धमानः "चित्रः’ चयनयः१) "सख" ५५ उत्तरार्चिकस्य १,१.१२,१। २८ 1,[ वाचः सामने । अथव अ ब यानि र षि कथन्ने नैर्जयते यgiत. तg|त मत्व स्थ मनः । श। सत्यमने हवनं क्षण मेन मङ्गथ यथते व, तस्मान् भस्य मनःइति वि० ।। (१) चित्रः विचित्रः पू छ बा वां इति वि ।। २प०२, ६,५ ) छन्दग्रार्चिक । ३८५ ५ २ १ ५ र २ गें दोवाऊतोसदा। वृधाः सा३ख३४ । ईवा । बवाई । है । कथाशचइ । ष्ठया। व२२३४श्राचावा। ज२३- ४पा ॥ २४ ॥ र हैं । ३ ८ में ५ | काऽ५या। नद्या३इत्रश्राभवत् । ऊ। सदाट्ट- धःस । खा। श्रौ२ हो इइ । कया२३शचाइ । ४ यौ हो३। हुम्मा २। वाऽ२। ते३५६ ॥ २५ ॥ ५५ ९ मित्रभूतः इन्द्रः "कथा' "ऊस"() ऊथ तपं गन "‘नः" श्रमान् "अ भवत्’) अभिभव्यं न भवेत् ’श च मया" प्रज्ञावत्तम(*) प्रज्ञमहित मन चीयमानेन “कया वृत" केन यत्री ने न कर्मणा च अभिमुखे भवेत् ॥ ५ ५ ५५ । महावामदेव्यं वामदेव्यं वं । (२' 'सुपा नशित्यदिन ३..३ प भव ॥ ३७ ।। २) लेटो के पम । प्रचीस कभी नाम (४) ' स च' इति नि घट प्रशमम अष्टम पटम ३ । । ४ %को. ३८६ सामवेदसंहिता। [२ प्र०२३६ अथ षष्ठी । श्रुतकर्ता ऋषिः! ३ १ २ १ २ त्यमुवःसत्रासाहं विश्वासुगोष्घीयत। १ ९ २ १ १ आयाघयस्यूनये ॥ ६ ॥५६ २ र १ १ र I त्वमुवाः। मत्रासादानम् । विश्वासुगोधूआया १ ता२म. । आच्चा२३। बाया२३४औौ। होवा। सि ९ १ १ १ यू३त। यं२३४५ ॥ २६ ॥ यजमानः स्तोतारं सम्बोध्याह१--.हे स्तोत ! ‘मास" [सम शब्दो बहुवाची] बहूनामभिभवितारं (यह शबून् स्व- ५ई उत्तरार्चिकस्य८,११०,१–ऋ वे दस्य ६,६.१ ६१२ ऊहगानस्य १३ ,२,३ ।। (नि०२,,२२)धनिश्येम शर्चौ . शचिष्ठ, मया विनया. अतए थ-कर्मवत्या या क्रिय येत्यर्थःति वि। । (९)--'अतकक्षः पवमेव ' इति वि० । (२)-निबरो याद पदानि बहुवधकनि षडनग्नि (.१! म तव मयेत्यु २ पलभ्यते । २ प० २०६६] छन्द अर्चिकः । ३८७ ५ र ४ ५ १ ग् II त्या३४म। उवःसत्रासादम। ओोईवा। विश्व २५ सुगोधाया नाम । आ २या। वारया। सियौ२ो। र २ ५ ५ वाङ४३इ । ता२३४योदय ॥ २७ ॥ ५६ बलेन सङ्गत्य जेतारं)] ‘वः " युषदेवेषु "विश्वास गोधं' (५) सर्वेषु स्तोत्रेषु ‘आयतं() विस्त तं | मर्षति न्द्र एव स्त यते "। ते तस्मात् तेषु विततम्] *त्यम् उ 'उ-इत्यवधारणे । तमेवेन्द्रम् । “ऊतये' अस्मद्रक्षणाय “आच्यावयमि" |च्यड, प्रङ, नङ ‘ गतौ (वा०आ०] त्वदीयैः स्तोत्रेः यनं प्रति ग्राभिमुख्येन गमय ॥ ६ ॥५६ I,II इन्द्रस्य समाहीयेअजितस्य आजित्तो वा । ठपश्यं यो वा महि अभिभ (९)-‘सब शब्दः सत्य-वचनः (नि०३,१९७ मद । मथन मवेद श मर्ष के च (व० ओ०, यत्र सहि कभिभव . )(र्थ॥ ५ कामभि भवितारम्'इति वि० ।। (७)-'सप्तमीबहुवचनमिदं तृतीयः वचनाथ स्थान द्रष्टव्यम् । विभ मंभि. एतं दे समभिः ऋग्यजःममलक्ष णभि र्यगभिरव्द र्थ --, - ५)-'घथत निवइ समिल यथ' नि fea; [२ प्र० २, ३,७ ३८८ मामवदमहत्व की थाय मनमी मेधातिथि ऋषिः । १ २ ३ २ ३ १ २ २ १ र २र ३ १ १ मदसस्पतिमङ्गलम्प्रियमिन्द्रस्यकाम्यम्।। सनिंमेधामयामिषम , ॥ ७ ॥५७ • २ [ सादा। सस्यताइमझत। श्र२३४वा। प्रयाओ २३४वा। श्राइन्द्र।। स्यकमा२३४५या६५६म । सनिम् ६ र २र २ २धामयासिषा२३४५म् ॥ २८ ॥ ५७ २ २ १ १ ‘मेध' लब्धं ‘मदमस्पतिं "(९) एतन्नामकं देवम्(२) ““अया मिषम् ” । कीदृशम् ? ‘अतम' आचर्यकरम् प्राप्तवानस्मि “‘इन्द्रस्य यम्" | मोम पने सहचारित्वत] ‘काम्यम्" कम- नौयं ‘‘सनिं,२) धनस्य दतारम (५) ॥ ७ ॥५७ ५७ व दस्य १.१.३५१ ।। । वामदेव्यम् । । “•थ $ ]ः पfत एते त्यदिन (८,२,३ गत्बम ।। (२) नैघण्टेक दैवत-काष्ठं च परिगणितम ! २ २७: २-६e fभ वने त्योदन ३.इम्।। ४. ‘भदमणfत' मदोनाम-थशम्ट-सभिगम् ‘अद्भुतं मतम् 'आर्यं'कमनीय २प०२,६,८] छन्द्अच्चेि कः । २८८ अथाशुभे। वामदेव ऋषिः । २ २ १ २ २ २ ३ २ उ क २ ३ २ येतेपन्याअधोदिवोयेभिर्यश्वमैरयः । २ १ २ ३ १ २ उनश्रोषन्तुनोभुवः ॥ ८॥ ५८ I चाइ । अप्स्दा२३४ः। आम्दा२३४क्षाः । ९ र र १ ५ ११ १ १ २ येतेपन्याआ२धोदिव२३४५ः। हाइ । अस् दा२३४दाः।। येभिव्यैश्वाश्माइरया२३४५ः। हाइ । 'उतोश्रो२३४पा। १५ १ २ १ १ ३ ३ ३ ५ र र ३ तुनो२३। भूरवा२३४औडवा। ईश्तो॥ २८ ॥ ५८ हे इन्द्र ! "दिवः" द्य गोकस्य "अधः" अधस्तात् "थे"

  • "विश्वम्' एष पाठ भाथ मात्र सम्मतः। "व्यश्वम्-

इति पाठस्तु मङ्गीत-समस्त पुस्तकानाम् । विवर या कारय समनथ म एव, तथाच -यथम शिक्ष। ५५ मि?यर्थन नादविबग णम् । | अखिनः साम । ‘प्रिय' यष्ट, ण म . प प्र ' भम ग ‘मेधा ’ प्रज। म ‘यथामिषम' याचे-यथं बिगरथसहन. ।। २८० सामवेदसंहिता । [२प्र०२,२८, वथ नबम । श्रुतकक्ष ऋषि:” । २ १ २ २ २ २ २ २ १ २ भद्रभद्रनआभरेषमूर्जशतक्रतो । १ ९ ३ १ ९ यदिन्द्रवृडयासिनः ॥e ॥ ५९ ८, “पल्या) पन्थानः मार्गाः सन्ति, ‘यभि() यैर्भागै: “विश्वं सर्वं जगत् “एरयः" प्राप्तवानसि, ते मार्गाः यजमानैः स्तूयन्ता मिसि शेषः। "उत" अपिच ‘नः" अस्मदीयाः “भुवः(९) भूमेः निवास स्थानानि “श्रोषन्”() यजमानाः त्वदनुग्रहाच्छुण्व- तु(') ॥ ८ ॥ ५८ ==

= सम्पाद्यताम्

  • ‘सकक्षस्यार्षम्' इति बि० ।।

५९ ऋग्वे दस्य ६, ६,२६,३ । (१) -कवचनमिद ५झवचनार्थं भवति इति वि• (२) -भिभये मादेश कदमि बाहुल्येन भवति (११,२०)। (२) -"इन्दस्युभयथा (१,४.८{ )स्त्र बड' । (४ लेटि सिप्प (१..२४ह पम् । (४)-' ये' ‘ते ' तव स्वमतः पन्थाः' पयनः दिवः वधः अरोचलोके ‘येभिः'। यैः पथिभिः 'बचे ' शीघ्रम् 'रे रयः वाशतवानसि। 'उत्' षिच के रेत्य 'भुवःचब. थर्व वेध प्रदेशे 'मः बर्माकं स्तनः ‘श्रोषन्न' हणे तु भवान्-इत्ययमर्थ बियर- स नमः।। २प०२,६,८] छन् अर्चिकः । ३८ १ ४ ५ २ १ । ५ ५ ४ । ५ I भद्रभद्राम्। नभाभा२३रा३। आइषमूर्जाम् । ५ ५ ४ ५ ५ शतक्र२३ना२७ । यादिन्द्राष्ट्र । डाया२३४ओदोवा।। सो२३४नाः ॥ ३० ॥ ५e हे "शतक्रतो’ शततिध-कर्मन् ! शत प्र ! वा] 'इल" ! ‘भद्रं भद्रे" कल्याणतमं( ) | सर्वोत्पादकं वा] धनं "न:" अम्म स्यम् आभर२) सम्पादय देहि, तथा "इषम् ऊर्जम्' (') अत्र- रमं | यहा बलवदनं(५) देहि \, "नः" अम्मान् ‘ब" () यदि “'मृडयसि" सुखयमि तर्हि धनादिकं देहीति (मड सखणे (क्यू० प०)} तस्य लेटि अङ्गस्यडागमः२) ॥ ८ ॥ ५९ 1 गोतमस्य भद्रम् । (१) –अभ्यमेनातिशय्य लक्ष्यते । (२) -ह मेर्भव रूपम् यचरत्यर्थः ।। .१८ पीन (३)-‘ईषम, ‘कर्ज म' द वयेत धनमनं । नि०३,११२५ - , चमः । इति त्रि प्रमतु ऊजश टऽ रम-वचनो द्रष्टयः अत्र छ र म य य . (४) -'डगी '-इति निधो गन्-नाम स कवि शततमम् । (४) -'यन' तुलयाय। यत्र न क. थेन धनं न रसेन च 'गडम मईद। सुखयभि, अंवयमत्यर्थः इति वि९ ।। (? 'हे टोडटी (३.४ ५४॥ ३८२ सामवेदसंहिता । [२ प्र० २,३१० अथ दशमी । विन्द ऋषिः । २ ३ १ २ ३ २ २ १र २र २ २ २९ अस्तिसोमोश्रयसुतःपिबन्यस्यमरुतः। उतखराजोअश्विना ॥ १० ॥ ६९ ॥ इति तृतीयदशति । ३ ४ ३ ४र ३ ४ ३ २. ४. I अस्तिसोमोअयश्सुतः । अ। स्येश्रास्तो। सोमो ३ ४ ३ ४ ५ अयःसुतःपिबन्त्यस्यम। रुतो२३४इइ । उतखरा!जो- वा। श्वा५इनोदय ॥ ३१ ॥६० 6 ‘'श्रय" पुरोवर्ती "सोमः” ‘सुतः" मरुदर्थमस्माभि रभि पुतः "प्रति" विद्यते, तस्मात् "प्रस्य" अन्वादेशे एनं सुतं सोग्रं “स्वर (जः" स्वयं दीप्यमानाः पवते जस नान्यदेयेनेत्यर्थः, तादृशः

  • 'पू तक अस्य सुकक्षस्य वा इदमर्घम्-इति वि०।

६० उत्तरर्थिक व ८,१,८१-ऋग्वेदस्य ६,८,२८,४ ।। । यहि नोभमानसम साम वा । २ प०२,७,१ | छन्द आर्थिक । ३८३ ‘मरुतः" प्रातः(१) ‘पिबन्ति"(); ‘‘उत" अपित ‘‘अखि न'।) अखिनै च सोमं प्रातः सबने पिबतः ॥ १९ ॥ ६० इति सायणाचार्य विरचिते माधवौथे सामवेदार्थप्रक।शं इयान द्विधाध्यतस्य षष्ठः खण्डः ॥ ६ ॥ अथ मप्तम बगड़ -- ५ प्रथमा।। इन्द्रभातरो देवजामत्र ऋषिकाः । ३ १ २ ३ २ ३ । २ ३ । २ । ईह्वयन्तोरपस्युवद्द्रञ्जातमुपासते । १ २ वन्वानामसुबोयम्॥ १ ॥ ६१ ६१ ऋग्वेदस्य ८,८१ ११.१ ।। (९)--प्रासति न जाने कुतोलन्धः । (९) -'सडी लोडर्थ छयाः. थिबन्नु ।’ इति वि० ।। (२-८थतो ५ स्थान। देवता। नासा अश्विनं’ द्यावधिाधियों से: राब बित्येके, मधद्रममवित्येके, राजा न पण्यमनचिकेतदभिव।" इत्यदि नंदकम्॥२११ -२ / ५ ५ क. ३२८४ सामवेदसंहिता । [२ प्र० २,४,१ ! २ I Kवयन्तीः। अपा २स्यूवा २ः। आइन्द्रजतम्। १ जपाथसाहा२इ । वन्वानरसाः सुवरिया३१उवा२३ ।। वृधं१ ॥ २२ ॥ ६१ ईडखयन्ती'(') गच्छन्त्यः स्तुत्यादिभिः इन्द्रं प्राप्नुवन्दः ‘'अपस्युवः" अपः कर्मात्मन इच्छन्यः इन्द्रमातरः अस्य मुक्तस्य । द्रयः) ‘जातं” प्रादुर्भूतं तम् ‘इन्द्रम्’ ‘‘उपासते(६) परि चरन्ति, “सुबोये" शोभन -वौर्योपेतं धनं च “वन्वानासः() तस्मात् इन्द्रात् सन्भक्तवत्यो भवन्ति ॥ % “वन्वानासः“भेजनासःइति पाठे ॥ १ ॥६१ I त्वाष्टसाम । “त्वाष्ट्री"इति च पाठः ।। (१) ईडते' ति गतिकर्मसु श्वशतिनसम नि•२१७ । (२) स्त सयः' इति oि ।। ३) उपशभ्य इदं नस्यैव भसोपे यवनिष्ठ न रत्यर्थः इति धिया । (५) - 'ननु. याचने यस्यद रूप म। यचममा ७५ ४ । किं याच माम: १ उयते--तस्येन्द्रन शोभनं घर्ष’-इति बि० ॥ २प०२,७,२] छन्दआर्चिकः । ३.५ अथ द्वितीया । गोधा ऋषिः । १ २ ३ १ र २र नकिदेवाइनीमसिनक्ययोपयामसि। १ २ सन्लभृत्यश्चरामसि ॥ २ ॥ ६२ २ ९ I नकिदेवाः। इनाइ। इनोमामाइ। मासोइया। २ १ नकियायो। पया। पयामासा३इ। मासया। मन्त्र २ १ १ - २ भृत्याम् । चरा । चरामासाइ । मामीइया ॥ ३३ ॥ ६२ हे इन्द्रादयः “दवाः । यप्रट् विषये “न कि() इनोममि"। न किमपि हिं ' समः(९) (मो हिंसायांक्यै यादिकः "मी माते । ६२ ऋग्व दस्य ८,७,२२,७ ।।

  1. "नकिर्देवा'-इति , र "नकिरायों" इतिच ऋग्वेदपाठः ।।

भः “मन्त्रभृत्यम्" इति प्राद्यनदान प्रदातय ऋग्वेद पाठः । | गंधासाम । (१२) 'नेति प्रतिषेधे, कोत निपातोःनर्थकः न निः । १२ ९ पशfट घश न कुर्म इत्यर्थ' । न एनमभि, प्राणवध कभी ' ‘दव। - fत वि० ।। सामवेदसंहिता । [२प्र० २,४,३ ३८६ अथ हृतय । दध्यङ्ङाथर्वण् ऋषिः । ३ १ र २ ३ १ २ ३ ।। दोषअगाडूदह्नायद्युमद्रामनाथवण । ३ २ ३ १ २ २ १ २ स्तुद्धिदेवसवितारम् ॥ ३॥ ६३ ४र ५र १र २ १ र । ५ I दोषोभागात्। बुबझाया। द्युमझ२३मान्। अथ «. . र्निगमे (७,३, ८१ पा०"इति , ‘इदतोममि (७,१,४६ , न पा०) ” मकारलोपश्छन्दसः । आकारः समुच्चये । “न कि' च ‘घोपयाममि' योपयामः२) अननुष्ठानेन [अन्यथानुष्ठनेिन वा] मोहयामः [यप विमोहने (उ०प०) किन्तर्हि? “'मन्त्रश्रुत्य ’ मन्त्रेण स्मार्य श्रुते विधिवाक्यप्रतिपायं यद् युषविषयं कर्म(९) तत् ‘‘चरामसि’ आचरामः५) अनुतिष्ठामः ॥ “इनीमसि""मिनोममि-इति च पाठे ॥ २ ॥ ६२ ॐ वामदेवस्यार्घम्-इति वि० -पाठ । [ सवितुः साम । (९)-: रूप-निखननमपि न कुभः४झषध्यदि-हिंस 'इह नियमन।ये द्रष्टव्यः मपि न कुर्मः-इन वि० ।। (५) --*अपञ्चम्-इति वि• } (५) 'प्राप्ति बध न कुर्मः जपमेव कुर्म इत्यर्थः । उध –‘जयेनैव तु मंमिडे द २ ५० २,७,३ } छन्दआच्चि' कः। ३८७ २ २ २ १ ७ २ ३ र २ र्वणा३ । स्तुवि। औद्यो३४इ। देवा३म्। सवोवा।। ५ ता५रोदचइ ॥ ३४ ॥ ६३ हे ‘वहङ्गाय"() बहदाख्यस्य मानो गतः ! "'द्यमद्मम् ) दीप्तगमन! ‘‘आथर्वण() अथर्वऋषेरपत्य (') |ऋषिः स्वाः मानवामन्त्रयते ] त्वं “दोषः"(") ऋत्विग्यजमानापराधेन यः कश्चिद् दोषः ‘आगात् आगच्छति तत्परिहारार्थं ‘सवि तारं(९) प्रेरकम् एतनामकं “देव ” “‘स्तूहि"। यदा ‘दीषः" दूषयति नाशयति तमांसति, दुनोति उपतपति रक्षांसति वा दोषःसः सविता ‘आगात् , अतो हे "अथर्व ण ?" "वह" स्तोत्रं “गाय” । तथा ‘गामन" गायतीति गामा हे ण्यं विधं! स्वात्मन् ! “द्यम" दीप्तिमदन्यत् स्तोत्रम् उप गाय । शिष्ठ(o) पुनरादराथम् ॥ ३ ॥ ६३ ब्राह्मणो नात्र संशयः कुर्यादन्यन्न वा कुथैगन ब्राह्मण उथने (मनु०९" -इति-इति वि० ।। (१)-‘शाय उरयी'-इति बि। ॥ (२)--'शमलां सर-मथ्व-युक्तानां मा न लीमन , -इयर्ड गि• भत । (२.--थर्वनि गीत्यर्थः, यये ग, म ध अथर्वर्यते, नम्यगं न म्यभनः देश अभ वमद त्रय बभन यथः म अयथेहः , म च भवेधनं ह व ।थ ये ण। ' ' । इति वि० ।। (४ -‘अथवीयोऽयमवस म्य' तियरतिकर्थ। तस्य प्रसिधेश्वःइत्यादि में १,१८।। पद व मय (७) 'दोष रात्रिः , च इति पदप रक:.इभि वि % ॥ कारवं चि६ दोषा. उ' इति । दैवत्यत्र धूम् (४)-‘मविना सर्वस्य प्रमविन'-इत्यादि में•० । ‘भजत ' -इति वि०-वमिः।। (७)- | ध म अंश सू । ३६८ सामवेदसंहिता। [२प्र० २,४,४ यथ चतुर्थी । प्रस्कण ऋषिः । ३ २ ३ १ र २ क २र एषोउषाश्रुपूर्णाव्युच्छतिप्रियादिवः । ३ १ २ ३ २ स्तुषेवामश्विनावृहत् ॥ ४ ॥ ६४ ५ र २ र २ र १ २ I एषोऽषाः। आपूर्विया। व्यच्छति । वाश्चाइ । १ ३ २ ३ २ २ १ प्रियादारबा३४ः। तुषा३४इवामा३ । श्विनोः२४वा।। ब५दोहाइ ॥ ३५ ॥ “एषः"(') एचैव अस्माभिः परिदृश्यमाना “प्रिया” सर्वेषां प्रतिहेतुः "अपू’() पूर्वेष मध्यरात्रादिकालेषु विद्यमाना न • • • • • ६४ उत्तराच्चि कस्य ८,३,७,१-ग्व दस्य १, ३, ३ ३,१ । 1 उधास साम । (). 'एष . उ, ७षाः इति पदकारः। बिबरम कारेल च नचैव याख्यातः ‘कारः पादपाः' इति । (२). 'थतः पर्व' भान मा पर्व, आप बी अब अपथी, स्वार्थिकलखितः , प्रथमे त्यर्थः.इति •ि । - - - - - - - - ॥ इति ग्रामे गेये पञ्चमस्ययार्घः प्रपाठकः॥ २प० २,७,५] छन्दअ चिव ।। ३८ . छथ पथ मो। गोतम ऋषिः । १ २ ३ २ ३ १ २ ३ । र र इन्द्रोदधीचोऽस्यभिधृत्राण्यप्रनिष्कुतः। ३ १ २ ३ १ र २ जघाननवतीर्नव ॥ ५ ॥ ६५ भवति किन्त्विदानीन्तना ‘उषा’३) उप देवता ‘दिवः" द्य लोकस्य सकाशात् आगत्य "व्युच्छति" तमो बर्जयति() । हे “अखिना" अखिनै ! (") "वां ” युवां ‘वहत्" प्रभुतं यथा भवति तथा ‘स्तषे' स्तैमि ॥ ४ ॥ ६४ -


- ६५ उत्तरार्चिकस्य ३.१,८,१-छ'खे ट्रस्य १,६,७,४।। (३)--'उषrः, कस्©त् ? उ कति मत्या गर्ने स्परः कमन म्य ९५ भवति " यदि नैशम-मे क्र्तम् (,१८ , पटक न्मतेऽस्ल बनय । मथण मने न ‘उषा, वक्रुः कन्ति--कर्म णः , उक्तेरितरा भयमिका , तस्य एषा भत१लादि दैवत-काण्यं नैरुतम् ( ४५ -६) घेण्यम् । (४ --युति७च्छे छवियामेविवासयति--किम् ? मम न नमभि. क्रोमि विवासयितुम् यतो विवामनेनव उदितत्व शस्यते. उदितेत्यर्थः इति वि० । । शिम (५) - ‘अथातोय म्श्चन देवतः। नामभयन प्रथभामिन भवतः । यद व्यश्रवात मधे ' रसेनान्योद्योतयन्यः । अप्रै रश्विनावित्येवभ ' नरकाव जान खिनौ द्यावापृथिव्यावित्येके क्षेत्रविन्ये के मधचम्टमविवेके । ।पण्यक ना बिनैनियामिकाः । . कालः ११६शत्रात प्रकाश !भावम्यानलप्रभमस्तुभ नया। भाग हि सधमो ऽतिभग यदिन्यः। नयोग्या भवनि' न्यष्टि नैकतम् . १ २ ।। ४ ० ० सामवेदसंहिता । [२प्र०२,४,५ १ र र र ३ २ I ओोम् । इन्द्रोदधचोञ्चस्थभिरिया रेईया। वृत्राण्य प्रतिष्कुतया ईश्या। जघाननवतीर्नवद्या । चै। ५र र या२३४। औौचवा। ज३४पा॥ १ ॥ ५ र २ २ २ १ र I इन्द्रदधाद्। चोग्रस्था२३४भः। वृत्राणिया। । अत्र शाटायनिन इतिहास माचक्षते -‘आथर्वणस्य दधच जीवतो दर्शनेन असुराः पराबभूवुः। अथ तस्मिन् स्वर्गते, असुरैः पूर्णा पृथिव्यभवत् । अथेन्द्रस्तैरसुरैः सह योङ मशक्नुवंस्त ऋषि मन्विच्छन्, स्वर्ग गत इति शुश्राव। अथ पप्रच्छ तत्रत्यान्-इह किमस्य किञ्चित् परिशिष्टमङ्गमस्ति ? इति, तस्माअवोचन् अ स्वेतदाखं शोषं"येन शिरसा अलिभ्यां मधुविद्यां प्राब्रवीत् ततु न विद्मः तयत्त्राभवदिति ; पुनरिन्द्रोऽब्रवीत्-तदन्विच्छ तेति । तदा अन्वेषिषुः । तच्छर्यणावत्यनुविद्या जहुः , (शयं णाबद्ध वै नाम कुरुक्षेत्रस्य जघनाड् सरः स्यन्दते) । तस्य शिर- सोऽ स्विभिरिन्द्रो ऽसरान् जघानेति() ॥ b I, II त्वष्टरातिथ्ये हे । (१)-विवर या कारवं नमितिसाममन्यथाचरे । तथाहि--काल षषु नाम चासुरः। रसुरैर्वध्यमाना देवा द्वारा सुपगम्यतयन्तः-भगवम् ' कासग्ने रसग्रंथाअ. २प० २,७,५] छन्दआर्चिकः । ४०१ २ प्रातिष्कताः। जघाना२२ना । वनर्नवा । होवा। . औ५इ । डा ॥ २ ॥ ६५ “अप्रतिष्कुतः"(१) परैरप्रतिशब्दितः प्रतिकूल शब्दरहितः “इन्द्रः” आथर्वं यस्य “द्धचः (२) एतसञ्ज्ञकस्य ऋषभ ‘ "अस्थभिः पार्ष-शिरः-मस्वधिभिरस्थिभिः "नवतीनेव नव । सङख्याका नवतोः, दत्ता अष्टशत सङ्ख्याकाः [८१९२ ।। तथाहि-लोकत्रयवर्तिनो देवान् जेतुम् अदावासूो मया त्रिधा सम्पद्यते, त्रिविधा मा अतीतानागतवर्तमान काल भदेन तर्कलवर्तिनो जेतु' पुनरपि प्रत्येकं त्रिगुणिता भवति, एवं नव सम्पद्यन्ते, पुनरपि उत्सहादि-शक्ति-त्रय-रूपे (*) वैगुण्ये मति तेषां मारणोपायं विधन् नेति । सच्छ वा भ ननव । च दधीचि नीम 2थनमपगम्य ,स मारोपायं विधास्यति। ते त' च्छ त्व तथेत्यहित्य न दधीच अपगम्य "ल.. ततः भ भगवन ! यदीयन्यस्वण् िक्रस्तं च पुरोधा थपहरति, तानि । म्य । तत इन्द्रादिभि र्देवैः म म क दुर्ष नम्य ऋषिस्तानुवाच--मम मुखे प्रचिपध्वम् । मुरंथ प्रक्षिप्तानि । काकलेन देवासुर-सङ्ग्रामे पर्युपस्थित ५न्य देवा ऊचुः भगवन' पुनः नान्य त्राणि । ततनं नतम तानि मे ज' न, न । न पनः। प्रयच्छखमाकम् प्राप्तुं शक्यानि । ततः प्रजापति-अब द व ऊचुः -भगवन् ’ प्राया-यश कुक८थ इति छ, वा पुनः कतय तेन प्राण त्यागः । तस्य दधीचः स्वभतेभ्श्वभद्रो वणि शयन'। -इति २) - अप्रतिबलितःइति वि० ।। ३..१८ ब८५ (१)—‘‘था मधुब मनुष्यत दङ धियमनत' इति (१,५७ सन्नर्थ: परिद्रष्टव्यः । (७)--प्रभावोहमन्त्राः कथति यः। ५१क सामवेदसंहिता । [२प्र० २,४,६ ४०२ अथ षष्ठो। मधच्छन्द ऋषिः । २७ ३ १२ २५ ३ १ २ २ १ ९ इन्द्रदिमत्स्यन्धसोविश्वेभिःसोमपर्वभिः। ३ १ २ ३ १ र २र महअभिष्ठिरोजसा ॥ ६ ॥ ६६ १ २र । इन्द्रे हिमाझउ । त्स२आन्धा३माः। वाइवेभिः सप्तविंशतिः सम्पद्यते, पुनः साविकादि-गुण-त्रय-भेदेन त्रैगुण्ये सति एकोत्तरा अशोतिः सम्पद्यते, एवं चतुर्भिस्त्रिके गुणिताया मायाया दशसु दिक्षु प्रत्येक मवस्थाने सति नव नवतयः सम्पद्यन्ते; एवं विधं मायारूपाणि ] ‘वृत्राणि" (") आवरकाणि असुर जातानि “जघान" हतवान् ॥ ५ १ ६५ हे ‘इन्द्र!" ‘एहि” अस्मिन् कर्मणि आगच्छ, आगत्य र 'विश्वेभिः" सवैः "सोमपर्वभिः(') सोमरसरूपैः 'अन्धसः’ - - - - - - --- - --- - ६६ ऋग्वेदस्य १११७,१--यजुर्वेदस्य ३ १,२५॥ I पौषम् । (५)- नपुंसकलिङ्गमिदं व्यत्ययेन (३,१२८}-द्वीजनिति । (4)–‘पर्वणि त्रयःमोम पर्वणि, तैः सोमपबभिः, तदर्थमधुिरैः सस वयवैःइति वि० । २५ ९ २,७,७] छन्दआर्चिकः । ४ २ ३ अथ सप्तमी । वामदेव ऋषिः । १ र २र ३ २ ३ २ आटनइद्वृत्रहन्नस्माकमई’ मागडि । ३ २ ३ १ २ ३ १ २ महान्महीभिरूतिभिः॥ ७॥ ६७ स२३च । मापर्वार३४भीः। महा४२३। आरंभा२३ १ र र २ १ र ९ १ ९ १ १ ४ओवा। ट्रोिजसा२३४५ ॥ ३ ॥ ६६ अन्धोभिः अनैः() “मत्सि” माद्य ह हृष्टो भव, तत ऊ , "ग्रोज स" बलेन महान् भूत्वा “प्रभोष्ट:() शश्न णमभिभवित भवेति शेषः [अष्टाविंशति(५)-मझ्याकेषु वल नामस ‘श्रीज' ‘पाजः-इति (नि०२,८) पठितम् ॥ ६ ॥ ६६

  • ‘अर्धम्-इति ऋग्वेद-पाठः ।।

६७ ऋग्वेदस्य ३,६,२७,१--श्रारणगान ४,३।। (२)-‘अन्ध इत्यत्र नाम'-इति ने : ५,. ।। (९)-'अभिसुधेन यय्यो व-इति वि० / (५ ‘ण -न।मान्य नराग्नष्टाविंशति ' इति हे०२८ ।। ४ ० ४ सामवेदसंहिता । [२प्र० २,४,८ अथ युओं 1 वस दृषिः । ३ २ ३ १ २ ३ १ २ । श्रोजस्तदस्यतिविषउभयत्समवर्तयत् । ३ १ २ ३ १ २ इन्द्रश्चर्मवरोदसी ॥ ८॥ ६८ ३ २ ३र ५ र २ १ २ १ 'I आतूणीरी। अऔछ। नइन्वृत्रा२३४हान्। १र k. १ आझाकमड्डम्। आगा२३हो। गाची २ मार्च २मा इ२३। भिरू२३४वा । ता५इभोईचद् ॥ ४ ॥ ६७ हे ‘वृत्रहन् !() वृत्राणां शबूणां हिंसक ! इन्ट्र! त्वं “नः ” अस्मान्() प्रति “तु"(६) क्षिप्रम् आगच्छ, हे ‘इन्द्र!” “महान्” प्रभूतः त्वम् ‘मीभिः महतीभिः “ऊतिभि:" रखाभिः सह। "अस्माकम्" ‘‘श्रई’’ समीपम् ‘’आ गहि" आगच्छ ॥ ७ ॥ ६७ - - - - - - - - - - - ६८ उत्तराधिकस्य ८,१.१ ३,३ ।। । इन्द्रस्य माय । ( - 'अथास्य कम –रसप्रदान ऋचबध या च का च बलदतिरिन्द्रकश्च व तन्' इत्यादि नैरुक्त ३,.१० ‘श्वचषषो मे मेघ-वध-इति तदृभाष्यम् । (२–‘प्राकम्' इति वि ।। (३) -‘ऋचि तु . 'तू -इति दोषेः श्रूयते । तव मूवम् -‘टचि तु-सु-ष-स चुन इ कु अरुप्याम् {१.३.१३२ -इति । २ प०२, ७,८] छन्दश्रार्चिकः । ४०५ १र I चा। हाउवा३ । ओजस्तदस्यतित्विषे२३४। द्वा। १ग २ २ हाउवा । उभयत्समवत्तया२३४ । वा। चउवा३ । इन्द्र ऽर १र ३ ९ १ १ १ बर्मीरवरोदसो२३४५ ॥ ५॥ ६८ ५ र २ १ र II ओजस्तदा५यतित्विषाद् । उभयत्समवत्तयादा१ ५ग में २ १ग ३ १ १ १ १ इन्द्राश्वः । चारैर्मार३४२वा । वरोदस२३४५६८ • ¢ ‘अस्य” इन्द्रस्य ’तत्” “ओजः " बल “तित्विषे” दिदीपे [त्विष दीन (दि० प०] "यत्" येन ओजमा अयम् ‘इन्द्र " ‘उभे" "रोदसी " द्यावापृथिव्यौ "चर्भव"|') “ममवत्त यत् " सम्यग वर्तयति । यथा कश्चित् किञ्चित् चर्म कदाचिद् विस्तारयति कदाचित् सङ्कोचयति, एवं तदधीने अमृता मित्यर्थः१) ॥ ८ ॥ ६८ I,II इन्द्रस्य संवत्तस्य वा मांवत्तं । (१). —'घर्भ चरतं”, ओ भवतीति ध" नि नै०२,४।। (९)-‘यथा कश्चिन्न चर्म वेष्टयति. तद्वदित्यर्थ' इति वि•। ४०६ सामवेदसंहिता । [२प्र०२४, अथ नवमी । शुनःशेप षिः। २ १ २ ३ १ २ ३ १ २ ३ २ अयमुतेसमनसिकपोतदवगर्भधिम् ।। ३ १ २ वचस्तच्चिन्नश्चोवसे ॥ ८ ॥ ६९ ४ २ २ ४र ५ । अय७५मु। ता३इसामानसाइ । कापोतइ । १ २ २ १ वगाभ१धम्वाचा रस्ताच्चो२३न्। नश्रोर२३४वा। दामोददाइ ॥ ७ ॥ ६९ हे दून्द्र ! ‘अयम् उ" अयमपि() दृश्यमानः समः ‘ते’ त्वदर्थं सम्पादित यं सोमं “समतसि” सम्यक् सातत्येन प्राप्नोषि । तत्र दृष्टान्त-‘कपोत इव" यया कपोताख्यः पक्षी

  • 'शुनः शेफ' इति वि०पाठः।।

ईही उत्तरार्चिकस्य ७,३.१५,१-४ वे दस्य१,२,३८,४ ।। I आङ्गिरसस्य शौनःशेपम् च्यावनं वा । (९ इह गायक भने उ बयर्थः । विवरण भने म प द वर्लथ । २५० २,७,१०] छन्द आर्चिकः । ४ ८ १ घथ दशमी । वातायन उल ऋषिः । २ ३ १ २ ३ २ ३ १ २ ३ १ २ ३ २ वातश्चावातुभेषजश्शम्भुमयोभुन हृदे । प्रनआयूषिॐ तारिषत् ॥ ११६ ॥ ७० ॥ इति चतर्थ-दशति । ४ ४v ५र १ ९ I वातआवातु। भाuइपजाम् ! शाम्भूमयः । भनो ३र २ १ र ड्दा२३४ई। हाचेइ। प्रनश्रावृषीवता। रिपात । ४ ५ ५ ५ घ२३इव। इडT ॥ ८ ॥ ७० ‘गर्भधीं() गर्भधारिणीं कपोत प्राप्नोति तहत. "तनत () तस्मादेव कारणात् ‘नः",") श्रम दोयं वच:" "अहमें " प्राप्नोषि ? ८ ॥ ६९

  • ‘प्रणश्रयषि' इति ऋग्वेदीय पाठः।।

७० उत्तरार्चिकस्य ८,३,११,१. --ऋग्वे दम् ८,४४,१। ८, I प्रतीचीनेड़ काशीतम् । (२)गर्भधिः, नभ । --गर्भ धीयते यम्य मा (२,--‘तग्मम स्वमूतं वच.इति. 'चिदिति पदप्र२ ण: नि ध नि० . (५) -‘घइवथनमिदमेकवचनम्य स्थाने अgयम् इति १ि ।। ४ ० ० सामवेदसंहिता । [२प्र०२,४,१० ‘वातः() वायुः() { न:" अस्माकं "झदे’ ह्याय(९yभेष- अम्"() जैषधम् [उदकं वा] “आ वातु” आ गमयतुकीदृग्भू तम्? “शम्भुरोगशमनस्य भावयित्व() “मयभु” मयसः सुखस्य च भावयिट(१) अपि च "'नः" अस्माकम “‘श्रय 'घि’ ‘प्रता रिषत्” प्रबर्धयतु() ॥ १० ॥७० इति मायणाचार्य-विरचिते माधवौथे ममवेदार्थप्रकार छन्दोयाब्द्याने द्वितीयाध्यायस्य मनसः स्वधडः ॥ ५ ॥ (१)-'वनो वानीति मम-इत्यादि ने० द0 १०.३४ ।। (२ -अम्लोरिडस्थो देनेः । तथाहि-‘बायर्षन्त्रोपान्तरिक्षस्थान ति नै५ ई० ०." । ‘घनो मथस्थाना देवनाःतासां वायुः प्रथमगामी भवनि' इति नै० ३० २०, १ । (९)-‘हृदयस्य'इति वि• तनये 'षष्ठार्थे चतुर्थी’ (२.३६२) इति वचनादिच । चतुर्यो। (७)- पमित्यथेति वि० भेषज मिर्दक नाम ढनचत्वारिंशतस पद म् नि०२,१.१२ । (५:-'भु' सुखम्य भावयित, दम सुखकरमित्यर्थः इति वि० । (१) कालन्तरे ससस्य भावथितू, अथवा मयो बलं तस्य भावयितू'इति वि० । शमिति मील नामस (नि०३.) ऊनविंशतितमं पदम्, सयति तु मथदसिति रकार्थयोअभयोः कालभेदेन थाप्न बिबर सम्प्रतम् । । (०)- 'बत आयातु मेषश्यानि शम, मयोभु च न इयाथ प्रबईयतु ष स वायुः -इति नैरुत याद्यान द९ १०.२४ ॥ २प०२,८,१] छन्दआर्चिकः । ४ ७ ८. अथाष्टमं खण्ड- मैया प्रथम। कण्व ऋषिः । २ र ३ १ २ ३ र २ १ २ १ २ ३ • यक्षन्तिप्रचेतसोवरुणेमित्रोश्रय मा ॥ ३ २ २ ? ३ न किः सदभ्यतेजनः ॥ १ ॥ ७१ १२ २ ५ ५ ५ ५ ग ५ में ४ ने I यश्शन्तिप्रचेतसाः। वरुणमित्रीअर्या२३मा। न। काइःसा२२दा। इंग्मयं३ । भ्या२२२४ग्रह वा । जा२३४नाः ॥ ८ ॥ ७१ थ' "'प्रचंतमः'(९) प्रकृष्ट ज्ञानयतः वरुणादयो देवाः "" यज मान ‘रक्षन्ति .११ " " यजमान ‘‘स“: न कि र्दश्यते केनापि न हिंस्यते ॥ १ ॥ ७१

  • ‘नचित’-इति ऋग्वेदीयपाठः ।

=क + २ = - - - - ७१ ऋग्वदस्य १ ,२,२२,१ ।। I मौमित्रम । (}–‘--वर्षः मित्रः, अयं म' न' इति विः । १प्रष्ट इशाग

५ २ क,

४१०
[२प्र० ५,२
सामवेदसंहिता ।


४१९ अथ द्वितीया । वस ऋषिः । ३ २ ३ २ १ २ ३ २ ३ १२ ९ र २ २ गव्योषुणोयथापुराश्चयोतरथया । वरिवस्थ→महीनम् ॥ २ ॥ ७२ ५४ र ५ र ४ ५ ४५ २ र १ १ २ । गव्येषुणयथापुरा। अश्वयोतरथा। यावरिवस्या । १ { र २ ५ र र म। दो म२३। धेन३४ठंडवा । उ२३४पा ॥ १० ॥ ५ ग । गव्योपुणोयथापुराए। अश्वयोश्त । रथा २।। २ १ ५ र ग २ १ र या। वरिवा श्या। मचे । मच्छरना२३४औ श्रीवा । ३१ १११ ई२३४५॥ ११ ॥ ७२ हे "इ ट्र’ ! ‘गयषु'(१) गया उ सु() इति निपातद्वय • • • • •

  • ‘वरिवस्य महमह' इति वेदीयपाठः।।

| ‘मघोनाम्-इति वि० पाठः।। ७२ ऋग्वेदस्य ६,४,२,५ । I,II श्यावाश्वं । (१)-'सुश्रषः(८,३,१०७इति लम् । (९)--'उ' 'सु' पि पादपूरणे' इति वि० । सय भते तु उ बयर्थ, सुe त्ययैः वस्त्रं ति क्रियान्वित थ। २प०२,,२] छन्दश्नच्छिक। ४११ समुदायस्य एकवद्भवेन निपातवर्भावात् ) प्रकृतिवभावा भाव(५) “नः"() अस्माकं गवामिच्छया अस्माकं गां दातं "प्रया पुरा’ पूर्वम् अस्माकं सम्बन्धि-यागे गवादि दानाय) वरिष्ठ स्यसि तदद्यापि सुटु "वरिवस्य' (१) परिंचर () ग्रागरेत्यर्थः।। न केवलं गवि च्छया किन्तु ‘अश्वया() अश्व-प्रदानेच्छया "उत अपिच रथया” रथेच्छ या ‘महोन'(९धनानां ") कर्मणि । षष्ठ],१९) महान्ति पूजाकराणि धनानि दानाय वरिवस्य परि चर देहीत्यर्थः ॥ २ ॥ ७२ 1२)--सुमदाय एवेक इति स्वकरादिति भावःयथा तथा चेथ् (४)--‘एकजनड .।। निपात ।(१,११५ इति प्रश्नः काजत्वभवान्न छन 5यथा वां (५) -‘नः--द्वितीयानवचनमिद प्रथमबहूधाचन।थं द्रग्रथम । अथ न मदत -शेषः-इति वि० ।। (९)-गोधु छ, गया ; तस्मात् तृतयैकवचन, तस्य 'मुप मनसित पर्वमी दीर्घः। शव्या, गव्यथा सबि इथेत्यर्थः । (१)--चि ‘वरिव स्या-इति निपतस्य चेति (८. २.३१ । दीर्घ । (८)-वरिवस्यतिः परिचरणयः न न मद्येक वचनम्, भस्य •थने ११ सुलुमिनि शाकाःवबिम्य ! परिचीयेत्यर्थःइति वि० । त वचनात (५)-वश्व ब्टात् 'इन्दमि परेछयसयि ध्य र (३.१,८॥ " च, ‘न च्छन्दयपचय (०,४३) इति ईवदीर्घयोरभावे कपम । (१०)-‘मघं धरे हविर्स व ण तटस्थ मलि ने मधवनः विफल ५मानः , - तेषामित्यः -इति वि0 ।। (११-यत्यथैनेति(३,१.८५ गडम । ४१२ मामवेदसंहिता । [२प्र २,५,२ अथ टतीया। वत्स ऋषिः । ३ १ २ ३ १ २ ३ १२ १२ २ इमास्तइन्द्रद्युम्नयघृतन्दुद्वतश्राशिरम् । ३ २ ३ २ २ २ १ १ एनटुतस्यपिष्ययोः ॥ ३ ॥ ७३ १ में २ १ ( २ ३ ७ २ I इमास्तई । द्रष्टुभयोघृतन्द्३च। औ२३च३ ।। ३ र २ ३ २ चा:। ताञ्जारशा२३४इराम्। एना३४धुना३। स्यपो २३४वा । ५षोदचइ ॥ १२ ॥ ७३ ३ """" ५माः"g। इन्द्र! तेत्वदीयाः "" पुश्रयः"(') प्रष्ट व ण() गावः) "घृतं” तरण-शोलम्() “एनाम्” “प्राशि ७३ ऋख दस्य ५,८,१२,४ । [ शैखण्डिनम् । (१) -'gश यः स्न तथः रति यि१ ।। (२) - मान। वर्णरत्यर्थः । उतराधिक द्वितीय प्रपाठक द्वितीयाई पञ्चदश शक्तीय द्वितीय व्यथने स्पर्छ।भिहितत्वात् मयपान वामन ।। (२) –निधौ तु प्रश्निः इति दिव आदित्यस्य च साधारणं नम (नि०१..)। निक न, प सथैव । भयादि-'नभिरादित्ये भवति प्राञ्चत रम वर्ण इति नैरुक्ताः मंएटरसममम स्प य । भाम योनि सँस्य ठे। भासेतिः बथ वे यौः भस्, छ। यतिर्भिः पुष्करि-इति २.१८।। (४ हृतमिति निघणे प्रथम द्वादशं उदक नाम सु दशमम्। २प° २,८,४ ॥ छन्द्आर्चिवः । ४१३ अथ धनुथीं । भृतकक्ष* ऋषिः। ३ २ ३ | १ २ ३ ११ २ र अयाधियाचगव्ययापुरुणामन्पुरुट्त। १ र २ ३ २ २ यत्सोमसोमश्रभवः ॥ ४ ॥ ७४ । अयाधियाचगव्यादया। पुर्ण२ । मन्यू२३४ ।। रम्"(') अश्रयण द्रव्यं पयः() "दुहते" दुनिना दारयन्ति । कीदृष्यः पुश्रयः ? ‘ऋतस्य सत्यस्य अवितथस्य(') इन्द्रस्य यज्ञस्य वा(°) ] ‘पिय्ययोः”() वर्धयिनः ॥ ३ ॥ ७३

  • ‘सुक-इति वि० पाठ ।

७४ टग्वेदस्य ६,८,२४.२ ॥ I वैतहव्यम । (४)-"आपश्य थामानचशन¢थिथतियअनश्चिनमनी (६,१.२ः ) इन जोअ पके इत्यस्य निद्रायां रूपम । ‘याशि ययणश्रपण द्वा' इति च ५ १० मेडम् ६,८ ।। (६)-‘भोम भिय यद् दधि,न मिस्-इति नि• । (७)–‘निघण्ट , तृतीयदशम-आपद्धमिड समस । । (८)-निवड प्रथम-दाद बड निह मनम् । ( 'fझतेय प्रथमैकवचनार्थे-इति वि०। ११ ४ आमवेदसंहिता। [२q°२,५,४ । २ १ र र २ ३ २ १ र ७ २ १ र युतौ। वा२२। यशोमेउसोमआ। यारमोमेसो। २ १ ५ मओर२४वा। भू५वोचाइ ॥ १३ ॥ ७४

हे "पुरु णामन्()बहुविध-शक्र इत्रहादि नामोपेत()! [यद्वा बहु स्तुतिमन् ! नमयति स्तुत्यं देवं वशं नयतीति नाम स्तोत्रम्] अत ऐय “पुरुष्टत" बहुभिरभिष्टतेन्द्र! ‘सोमे सम” मदी- येषु सतीषु समेषु त्वं “घ” यदा() ‘आभूयः() तेषां पानार्थं समन्तादभवः तदा वयं “अया” अनया() ईदृषा ‘गव्यया” गा आत्मन इच्छन्या() ‘‘धिय"() बुध्या युक्ता भवेम । त्वयि सोमं पिबति सति वयं गवादियुक्ता भवेमेत्यर्थः । “प्रभवः”-अभवः-इति च पाठौ ॥ ४ ॥ ७४ । (१) पुश्शे बद्धवचनः निघण्डुततीयप्रथम-वडे तुतीथ इति दर्शनात् 'पूर्वग्दादति ८६,,२) ण लम् । (९) -पुणमन् । बहूनां शत्रु ण प्रकर्तः ! वरार्थः । यथवा बहवो यजमानः प्रहभता' इति वि० । (२)-'यत --पञ्चम्य धन लक, यत्रात' इति वि१ । (४) -‘घाभिमु छं न भवसि'-इति वि० ।। (४) - ‘षा'-आनय - ‘धिया-औरिति प्रज्ञनामप्रज्ञया मां स ,म रति अवशोथः । अथवा धोcिति कर्म गम, अनेन थगयं न कर्म शt ; त्वां यजामह इति वाक्यशेषः"-इति वि० । ()-"किमर्थं पुनः स्मः १ उघने–गयया मविषय -इति वि। । P) -धगितिं प्रश-भिर् नमनि०२९)कर्मनाम त एकविंशतिभम्नि०२, २) । २प०२,८,५J छन्दअर्चिकः । ४१५ थथ पञ्चमी । । मधच्छन्दा षिः । १ २ ३ १ २ १ २ पावकानःसरखनीवाजेभिर्वाजिनोवती। ३ १ २ ३ १ १ यशंवद्युधियावसुः ॥ ५ ॥ ७५ ५ र र ४ ५ २ १ २ १ र २ । पावकानईया। सरास्खा१२वाजेभिर्वा। जि ५ र ग। २ १ २ नाइवा१२यज्ञा२३म् । वार५२३४औड्वा। धिया ३ १ १ १ १ वत्स्२३४५ ॥ १४ ॥ ७५ ' "सरस्वत'(') देवो ‘वाजेभिः" इविले तत्रै: अन्ने निमित्त भूतेः [यद् यजमानेभ्यो दातव्य रत्रे निमित्तभूतेः। "न:" अस्मदीयं “यसँ " “वष्ट " कामयताम् । कामयित्वा च निर्वहत्वि- त्यर्थः। तथाचेतरेयारण्यकाण्डे धृत्यैव व्याख्यातम ‘यजं वदिति ७५ ऋग्वे दस्य १,१,६, ३ ।। I भारदजम । (५)-'भरक्षन-इति निघ।,-प्रथमस्य त्रयोदशे नटं गमग ५ कोट ग। थुमसु च दृश्यते। ईद च नंदकम् - ‘भरस्वत ) व तय नटवद् देवानथ च निश भवन्भ (२,२३) -इत्यादि, ‘चरखती सध्यमका बाक' ति धि७ । 'वागर्थेषु विधीयते, तभ्रम माध्यमिका बायं मन्यन्ते' इति मैथे. (११,११) भनम् । ११६ सामवेदसंहित । [२प्र० २,५९६ धय षष्ठ । वामदेव ऋषिः । २३ १ र २र ३ २४ ३ १ २ कइमनहुषोघइन्द्रसोमम्स्यतर्पयात् । २ २ २ ३ १ २ सनवस्हन्याभरात् ॥ ६ ॥ ७६ यदन, ' यज्ञ वह त्वित्येव तदाहेति' । कोट्टश सरस्वत १ "पावका(२) शोधयित्वा “वाजिनीवतो’ अन्नवतक्रियावती धिया वसुः” कर्म प्राप्य भन निमित्त भूता वाग्दे वतायास्तथा विध धननिमित्तत्वमैतरेयारण्यकाण्डे श्रुत्या व्याख्यातम् —'यज्ञ वटं धियावसुरिति वाग्वै धियावसरिति] । ‘श्येनः, 'सोमः - इत्यादि पञ्चविंशतिसंख्याकेषु देवता-विशेषवाचिषु पदे 'सरमा,’ ‘सरखत'-इति पठितम् । ९) । एतामृचं यास्क एवं व्याचष्ट (ने०११२६)-'पावकानः सरस्वतो यज्ञे बघू धियावसुः कवसरिति ॥ ५ ॥ ७५ २–‘पायकानां वदभि १.३.३;" इति वचनादिव इवाभावः। १२ः- निघणो देवत काये चतुर्थस्यानन्तर अर्थ में इन्त्यदीनि षटचि पदानि पठितानि, तव मरमेति सप्तदश सरस्खत ठादशम । तानि च पदनि श्चरितस्थ देवताबाधकनि, सथायि नैरुक्तम् - ऽयातो मध्यमा देवसःइशादि मुच भवद्भिः महोद इत्यभ९०१ -१५ )।। २प• २,८,७ ] छदयर्चिकः । ४ १ १ अथ सप्तमी । इरिमिठ’ व षिः । • ३ ३ ३ ३ २ २ १ २ २ १ २ २ २ आयादिसुषुमादितइन्द्रसोमपिबाइमम् । ५ ५ ५ ५ ४ ५ । कइमम् । उद्वहइ । नास्पाइपू१२आ इन्द्रसोम । स्यनाश्या रेत् । 'सनोरवहन नियाभा १ ऽर १२ १ २ १ र $ १ २ र १रा २ । सानो२वह्ननि। आ२३। ‘भगउया । आ २ १ र गद्दियेदिताइमे१ ॥ १५ ॥ ७६ 6. ‘नाहुषोष" नहुषइति मनुष्यनाम नि० २,३.८ ] न हुग सम्बन्धिनम् प्रजासु ' "कः" “'इमम् इन्द्रम्’ ‘समस्य " सोमेन 'तप यात्” तर्पयति प्र णाति (), "मः " नाहुषीभिस्तर्पयिता मशक्य इन्द्रः "‘न" अम्मकं सम्वन्धि-यज्ञे तप्तः सन् “‘वमनेि" धनानि "अभरत्" अ. हर रत् आहरविर घे ॥ ६ ५.७६

  • ‘इरिमिरि’ दत विथ पाठः।।

| अ रु ण म्य वंत ह ब्यस्य मम संभन वा । १ र नॐ ! इति मनुष्य . त ५ भव जfaश्चमाञ्चः क्रियाः भक्षणः ।। नासु नः षषु अतिश्रमादि५ कियावित्यर्थं । ( –क । मल। न्य' दापयम ग व तर्पयामि इत्यभिप्रयःइति । ५ ३ क, ५१८ सामवेदसंहिता । [२प्र९ २,५,७ १ ३ ९ १ २ ३ १ २ एदंबईःसमम ॥ ७॥ ७७ ५ । २ १ २ १ २ I आयाद्विह्न। घुमाइ१२ घुमाइ१इते २ । आइन्द्रसमम्। पिबाइमम् । पिबाआ?ईमाम्। । ३ २ १ श्दमर्घदः मदोमा२३मा३४३ । ओ२३४५इडा ॥१६॥७७ • हे "इन्द्र" ! त्वम् “आयाहैि " आगच्छ, वयं ‘ते’ त्वर्थ" "सषमा हि'() सोममभिषुतवन्तः खलु तम् “इमम्" अभिप्तं ‘समं त्वं "पिब," तदर्थं "मम" मदोयम् ’इदम् " “बर्हिः"() वे यमम्तणं दर्भम् “श्र(२) सदः' आसीद ग्रभि निषद ॥७४७७ , ७७ उत्तरार्चि कस्य १ ,२,६,१ --ऋग्व दस्य ६,१,२२,१ । I सौभरम् । (- -‘पुगति प्रश्नोपं इन्दमम अभिप्र ण स इत्यर्थः। कि ट । हे ते. थतं धरामः तरुदगच्छते वि० ममत यः ।। (२)--‘इदं 'अ’ि ' ई अयं ते मन्नभ्यं के वचनान्तं दद्ययं । अनि मर्दिनि ।। क पर्छन् गर्भिः। धर्म 'मदः' इत्यपि भयं कवचनान ’ - देण्यम् मम मम । भने बेणी स्थाने इत्यर्थः' इति बि० ।। ३) -विवर-अथ ध य सु पदैःयनेन नम नयने २प०२,८,८] छदआर्थिकः । ४१८ थट्टमी । वारुणिः सत्यधृति ’ षिः । २ १ २ ग २ र २ २ २ १ २ ३ २ मच्चित्राणामवरतु”द्यओमित्रस्यर्यम्णः । २ २ ३ १ : दुराधषवरुणस्य ॥ ८ ॥ ७८ ३ २ ३ I महा२३४इणाम्। अव ग्रस्त । वृक्ष २३ ४इत्र। स्या नैर्यम्णः। दुरोधा२३४म्। वरौघेर३४।। ३ २ ३ ३ १ ॥ । वा। णr५स्येदहइ ॥ १७ ॥ ५ र र । ५ २ १

  • १ ॥

I मचित्रीणामवरस्तूदए। युक्षमित्रस्यार्यम्णः। दुरा धा२३र्षाम् । वरौी २ । झम्मा २। ण। स्यो ३। ५ । २ र १ १ ३ ११ १ १ या२३४औौचवा। दोश्रोवा। श्रोवा२३४५॥ १८॥ ७८

  • ‘श्रवोऽस्तु’इति ऋग्वे दीयः पाठः ।

N९ ७८ टग्वेदस्य ८,८,४४,१-यजुवेदस्य ३,३१ आरण्यगानस्य ३,२१,२ । I,[ इमे वे पाठौहे । ४ २ ० मामवेदसंहिता । {२प्र० २,५, ८ अथ नवभो। वत्स ऋषिः । २ १ ९ त्वावतः पुरूवसोवयमिन्द्रप्रणेतः। २ १ ॥ २ मे २ २ ३ । त्वावतो३। यश्चरेइ। पुरूवसो३। चौथो २ १ २ २ २ र ३ र ३१३ । वयमिन्द्राः। चौ२ॉ३१ई। प्रणेता३ः। हौर . . "त्रोणांॐ त्रयाणां ‘मित्रस्य” 'अर्यम्णः ‘वरुणस्य च ‘यक्ष’’ दीप्तम् । ) अतएव 'दुराधर्षम्" अन्ये र्घर्षितु वाधितु मश ब्य ‘महि” महत् “अवर्’ अक रक्षणम् अस्माकम् "अस्तु। । अवस् इत्यत्र अवः शब्दस्य विसर्जनयस्य रेफादेशश्छन्दसः । "अवर’-"अवः' इति च पाठौ ॥ ८ ॥ ७८ हे "पुरूवस। ब हु धन ! इन्द्र! प्रणेतः’ क्रमण पारं प्रश्नह नेतः ९) ! "इन्द्र": "'त्व स दृशस्य | इट्रसमानस्यान्यस्या-

  • 'ठ गणम' ति वि० पाठः ।।

I सकम खं धरां साम वा | ( १) 'यु' इति नाम निघाट-प्रथम -अयमे द्वितीयले भ दमाम् । शुभम्दो दीनि बचनय 'योतत रति सन्नः रति मैककवचमान् (१९) । 'जि' सिषास्रगत्येः। मस्मि थप्त क्षियति तत् युद्धम् । सुतरामशत दोग्निमिति ।। २-प्रयं तःe a च प्रकर्षेस मनः स च '-इति वि0 ।। २५० २,८,९] छन्दश्रार्चिकः ! ४२१ १ २ स्फमिस्थतर्हरीणाम् ॥८ ॥ ७९ ॥ इति पञ्श्वम दशति” ॥ २ में ३ ३३१ई। स्समिस्थाता३ः। चौरझ३१इ। क्रीणाम् । ७२ चौश्चो३१२३४५इ। डा ॥ १८ ॥ ७९ भावात् तथेत्यर्थः(९) | तव स्वभूत: ‘‘वयम्’ 'स्मसि'(°) स्मः । हे "हरो णाम्" एतत् सञ्ज्ञकानामख़ानां५) "स्थातः" अधि ष्ठात ! ॥ ८ ॥ ७९ इति भाषण|चर्य विरचितं माधवीर्थ माभवेदर्थप्रकाशे इन्धाव्याने द्वितीयाध्यायस्यार्थाः स्व षङ्गः ॥ ८ ॥ ७१ टव ट्रस्य ,१.१ । ()-अभवति वाचन । "युपदमदोः मदनं यमुग वाच" इति (.१. ।। वचनाद् वतुपि, "प्रययोजनपरयोषं ति" मई में. "' धा च म वनः"-इत्ययस्व रूपम् । तत्र त्वावतः । (२)-‘रन दुक्तं भवति - बदशस्यापि वयं ततो भवमःकिस्एन नवं- बेति'--इति वि० ।। (३)- "दन्तम सि (०.१,४४, " इति ममताशनः ।। (४)--'रो रन्द्रयइति नि०१, ५.१) 'अश्वः कमदश्रुतेन महाशग भवतीति वा" इत्यादि नै०२,२९॥ // इति द्वितीयः प्रपाठकः ॥ ३ ४२ २ सामवेदसंहिता । [३प्र ० १,१,१ अथ नवमे खण्डं मेष प्रयम्। प्रगाथ ऋषिः । १२ ३ १ २ २ १ २ २ १ उत्वामदन्तप्तीमा:# कृणष्वराधोऽद्रिवः । १ २ ३ १ २ अवब्रह्मद्विषोजहि ॥ १ ॥ ८० ५ ३ ४ ५ २ १ ॥ २ १ ।। । उत्वामन्दन्तुसओमाः। कृण हो। य्वगृहे। २. १ धाअद्रिवाः। अ। वब्रा२३ह्मा। द्विषा २५ । च २इ। ५ र औऽध३१येथे । जारच२३४औदोवा। ए३ । ययूर- १ १ १ ३४धूः ॥ २० ॥ ८० हे इन्द्र! "व" त्वाम् “सोमाः” “उत्’) उत्कृष्टं “मदन्तु’

  • 'स्तोमाःइति ऋग्वे दीयः पाठःउत्तरार्ध कव्याख्यायां

सायणचय्यधत-पाठश्च । ८० उत्तरार्चिकस्य ६,१,३,१-ऋग्वे दस्य ६,४४३, १ । I यामम् । (१।-–‘उदिति पादपाश. इति •ि इह निशमम् "प्रशस्योदः पदपूरणे १८..१}" इति पाश्चिगि सूत्रम : २ य० २,८,२] छन्द्आर्चिकः । ४ २२ अथ द्वितीया । विश्वामित्र ऋषिः । १ २ २ १ २ २ २ उ २ १ ३ गिर्वणःपाद्दिनःसुनंमधोर्धाराभिरज्यसे। २ १ २ २ १ \ २३ इन्द्रत्वादातमिद्यशः ॥ २ ॥ ८१ ४ ५ ४५ १ २ र ३ १ र । गिर्वणः पाद्दिनः सुतम् । गिर्वण:पा। निःसु तारम् । मधोर्धाराभिरालो २। ज्यासे२३ । दाउव । इन्द्रात्वा२३दा। तमाये। याशार३४औोवा । ५ । । १ १ १ १ १ २ इरोइश्रो३४५ः ॥ २१ ॥८१ मादयन्तु हे “अद्रिवः "() वजवन् ! इन्द्र । त्वमम्मभ्यं 'रध धः' धनं(२) ”‘कूण ब (*) कुरु प्रयच्छ । कि च ‘ब्रह्मद्विषः ब्रा पण हे ष्ट्रोन् "प्रव जहि" विदाग्येत्यर्थः'): १ ॥ ८० ८१ ऋग्व दस्य ३,३ ,२.१ । I अङ्गिरमम् हरिशीनिधनम । (२ ‘भग्न व ममस्व मे ८,.j ” इति कवं रू पम (३। -गधति निघण्टद्वितीय -दशमे धरु म भ स भग८ म । "राध रति थान नाभस. राधं वन्य तेन"-इfत में०८.४ ।। (४० क्रिय-भाम(न्य बच्चनो दानार्थ , देवि धनमित्यर्थः । ५ 'जडनि च इत्यर्थस्येष्ट अपभ । अथ अपि तथेशम म, म र क अथेत्यर्थः इति ६२ । ४२४ सामवेदसंहिता । ३ प्र० १,१,२ अथ ढतीया। वामदेव ऋषिः । १ २ २ २ २ १ २ २ २ २ १ र ९ २ २ सदावइन्द्रश्चीषदाउपोन्ससपर्यन्। २ २ १ २ २ १ २ नदेवोवृतःशरद्न्द्रः॥ ३ ॥ ८२ ‘'गिर्वणः(') गोर्भिः वार्भिः स्तुतिभिः वननीय ! [तथा च यास्कः--गिर्वेण देवो भवति गीर्भिर नं वनयन्तीति' (नै० }, १४)} तादृश! हे इन्द्र ! "नः"() अस्मदयं "सुतम् (२) अभि षतम् इमं ममं "पाहि " पिब,५) यत’ ‘'मध :’ मदकरस्य सौमस्य “धाराभिः " ‘अज्यसे' सिच्यसे । हे ‘‘इन्द्र ! ‘त्वादां तम् इत्() त्वया शोधितं विशद कृतमेव "," अत्र() अस्मासु भवति ॥ २ ॥ ८१ (१) - शिव णः इति मम शिरः न ,निलक्षणा वाचः नि०१११ , ताभिः था । वन्यते स आते स शिवं णः, तस्य मम्बंधनम -३ गिधं यः!। (२) , (२) - शुतमित यथार्थ द्वितीया, विथ ण च मश्रयिम्य वि-मझतम । (४) लेन-घस्रन्’ ‘पट्टि रक्षति च विः। //-- ‘दिति पदयोःइति वि० "अथ ये प्रयत्.र्थ सितश्चरेषु प्रन्य ५ वा पाण् शमयन्ति, पदपर रणनं मिताक्षरं घनर्थकाः - कसमिदिति" इति मn.' ।। (4) - 'यम' ति निघगे प्रथम -दाद उदकनास सु पञ्चपञ्चतामय । हितध मन में अत्र नभइ अभिअ -हनीय दशमे धन नभ तु त्रयोत्रिंशतमश्च २प०२,८,२] इन्दआर्चिकः । ४२५ २ ३ ४ ५ । सादा। बदन्द्राः। चीषादा। उपोनुसाः सापर्यन्यनदेवा२३ः। वृता३२ःशू३४३। राअ५ । थिन्द्रार्द५६ः॥ २२ ॥ ८२ हे ऋत्विग्यजमानाः ')! "इन्द्रः "सद" सर्वदा "वः" युमान् "शा चर्चेष" यज्ञानुष्ठानार्थम् आक्षत् कर्तुमिच्छति । कि कुर्वन् ? ‘उपन" यमकं समौष एव “ममपर्ययन्' पुनः पुनः । भशं वा सपय कुर्वन् [हविभक्तुं मामा वयध्वमिति प्रार्थयमान इत्यर्थःअत एव श्रुत्यन्तरे देवानां यजमान-प्रदस हवि रुपी वित्वं धूयते-इतो दानादि देवा उपजीवन्तीति । अतः अस्मत्सप यं कर्तुत्वात् "इन्द्रः देवः" "नः" "शून् " यजमानानां बाधक इत्यर्थः२) ॥ ३ ॥ ८२ 1 वै रूपम । (१-भणीयं पवमेवमर-इति थि यः । (२) -‘मद ' मव द. ‘ः युकम्। ‘इन्द्रः अथक ब' शत्ययं करोतु पनः परम करोतु बल पटि धनं चिअ दोषश्च जीवितम् । '/,' ‘उप , ‘ड','५'चरो ऽप्यंत पद परशः 'रु' ङ । च हरेक न निश्चित प्रतिपद्यते बनवण्याची -थोऽया' जः। य अधसदृशगः च कथं बशपश्च दोन् हतेति । इयते -'प्तपर्यन्' मुपतिः परिषरमी ‘गज द वषरिडाउथ भार्या च यथा कश्चित् परिश्रम शैलिपुष्पारयति । इन् प्रीतिश्च पाद- ५ ४ को, सामवेदसंहिता । ४२६ [३ प्रभ१,१,४ चथ चतुर्थी । श्रुतकक्ष ऋषिः । २ २ २ ३ १ २ २ १ २ आत्वाविशन्त्विन्दवःसमुद्रमिवसिन्धवः। २३ २ १ २ नत्वामिन्द्रातिरिच्यते ॥ ४ ॥ ८३ २ १ ५ र । ग। । आत्वाविशन्त्विन्दवाःसमुद्रमिवसिन्धवः । स मुद्रमि। वसिन्ध२३वाः। नत्वामिन्द्रातिरिच्यते । न १८ त्वामा२३यिन्द्रा । तिरिया२३ता३४३यि। औ२३४५ई। डा ॥ २३ ॥ ८३ हे इन्द्र ! "इन्दवः" स्रवन्तः अस्माभि र्दीयमानाः सोमा() ८३ उत्तराचैिवास्य ८,२.२.१ -टग्व दस्य ६,६,१८,२ -- ऊहगानेऽपि १ ४,२-१८-१ साम । । आसितं सि धाम वा । छनः अभ्यर्थितःशरः' म:, यतीत्यर्थः 'देवः' दानादि गल-थल , ‘'विक्रा ‘इन्द्रः। शखर इत्यर्थः इति वि० ।। (१)-द रिति नि वय दक भान १.१९ यश आम २.च दक्षते । २ प० २,८५] छट अर्थिकः । ४२७ अथ पञ्चमी । मध छन्द ऋषिः । ३ २ ३ १ २ २ र १ र९ २ १ २ २ २ ९ इन्द्रमिझाथिनौञ्चदिन्द्रमर्केभिरङ्गिणः । ३ १ २ इन्द्रवाणरनूषत ॥ ५॥ ८४ ५ ३ २ व ३ ४ र ५ । इन्द्रमिद्गथिनोड्रक्षत् । इन्द्रामऊद । भिर ‘ब’ त्वाम् आविशन्तु । तत्र दृष्टान्तः ‘ममुद्रम् इव मि न्धवः’ स्यन्दनशोनल नद्यो(९) यथा समुद्री जलाशयं सर्वतः प्रवि शन्ति तहत् । यत एवं तस्मात् हे “इन्द्र" ! त्वां कश्चिदषि देवः धनेन बलेन वा ‘‘न अतिरिच्यते" नातिरिक्तोऽस्ति ! मामयान् त्वत्तोधिको नास्तीत्यर्थः ॥ ४ ॥ ८३ ८४ उत्तरार्चिकस्य २,१,८,१---नट ग्व दस्य १,१,१ ३,१ आरण्यगानेऽपि ३,११। I यमस्य इन्द्रस्य वा अर्क:। नैते देवत-कोप पि यतःतथापि ‘द रिबेस भरी धे' इत्यादि, ‘दतीनानि भप्तविंशतिदेवता-नामधेयान्यनुक्रमाणि । मतभाहि हविर्भञ्जि । तेष मान्य बिभञ्जि बेनोऽऽनीति ॐ तद '.त्यम १०,४२ इह न उदकम् मरण झ. भोभो रqते । (२) -‘भिभवःइति विषये नदीमामद्य एशितिलभम् भ् परम् २,१३ । ४२८ सामवेदसंहिता। [३प्र० १,१,५ र्किणः। इन्द्रवाणो३। शशयि। अनू५सना। ५यि। डा ॥ २४ ॥ ८४ "गाथिनः() गीयमानसामयुक्त उहातारः "इत्रम् इत्” इन्द्रमेष "वहत्" इहता ‘त्वमिथिहवामहे-इत्यस्या पृथुत्पनेन वृहन्नामकेन साम्ना() ‘प्रनूषत" स्तुवन्ति । "प्रकिण” अर्चन हेमन्त्रोपेता होतारः "अर्जेभिः” उक्थरूपै मेन्वै रनूषत । ये त्ववशिष्टा अध्वर्यवः तं ‘वा ” वाभि र्यरूपाभि ‘इट्रम्" अनघत । अर्क-शब्दस्य मन्त्र-परत्वं याष्केनोक्तम्(५,४) ‘अर्को मन्त्रो भवति यदनेनार्चन्तति१) ॥ ५ ॥ ८४ --


- -

सम्पाद्यताम्

=

= सम्पाद्यताम्

= (९)-गायति गनभस दृशते नि १,११ । आयानि सममि' इति बि। । (२) --उदय कस्यस्य ततौच-प्रथम १५इमस द्वितीया ‘वामिविवासर' इति। अस्वानुभ्यग्राणि दश साप्तानि। तर गेधशागस्य चतुर्थ प्रयसे गु ते ३ (२८-२९॥ रषगानस्य पथमे रकश् (१०, द्वितीये रकम् (२२)-जशगस्य द्वाविंशतितमे गयोः सम्नरश ति --कणागल प्रथमे पञ्चमम्, तृतीये वडम्, तृतथ द्वितीये प्रथमम्, पचमे गोडमं दशदशति यथा पक्ष । जब शरगख प्रथमा थायोयमेव तदिति यपदिश्यते । मानसञ्जयंपकं प्राप्त ।। (९)--"को देवे। भवति यदेगसर्पति । कें अन्न भणति यदनेनाति। जर्षभम् भवत्य' ति भतानि । भै यो भवति सहनः कङशि"नि ने•४,४ २५५२,८,८] इन्दआर्थिकः । ४ २ अथ षष्ठ। सुतक चॐ ऋषिः । १ २ ३ २ २ ३ र २ ३ २ ३ २ इन्द्रइभेददातुनबटभुक्षणहृष्टभयिम् । है । २ ३ १ २ वाजोददातुवाजिनम् ॥ ६ ॥ ८५ ४ ५ ४र ५ र । इन्द्रइवंददातुनः। ओशयि। ऋभु। क्षणा- ३ २ ९ र र ३ २ २९ । २म । ऋभुभ्रा२३४याम । वाजोददातुवा३ । वाजो २ र दद। तुव२३४वा। आuयिनोई धायि ॥ २५ ॥ २ २ I इन्द्रइभेददातुनाईं। टभुक्षणम्€। २१२३म,।। ४ । रपो३४३म . । वा२३जा। ददा२उ२३। तुवोवा। जा ५यिनोऽथि ॥ २६ ॥ ८५


-


+

  • • • • •
  • ‘सुक’-इति वि०-पाठः ।।

द ८५ ऋग्वे दस्य ६,६,२७,४–जहगानस्य ५,२,२५ २ ६ । I,II सौमित्रे । ४३० सामवेदसंहिता । [३प्र० १,१,६ “'इन्द्रः” एवमस्माभिः सुतः इष्टः सन् “ऋभुक्षणम् ”() [‘बाषपूर्वस्य (६,४,८ पा° ) इति दीर्घभावः] यागादिकर्म कर णेन महान्तम् | सर्वेषां भाणां श्रेष्ठ' सौधन्वनं वा()। अथवा हृतोय-सवने प्रजापतिसवित्रोर्मध्ये सोमपानेन महन्त रयिं( २) दातारं) ] + ऋ भम्'() ममपानन मय ३ विहाय देवत्वं प्राप्त तादृशम्() } एवमकं देवं “नः” अस्मभ्यम् “इषे() (४) -'भ झ' इति महद्म सु दशमभ नि०३,३ । (4) "ऋभुर्विभनजति सुधन्वन यान्निरम वयः पत्राः बभयुः । तेषां प्रथम नयां भवग्निशमा भवन्ति, न मध्य मेन' इति नै•११.११ । /० भरिति मेधाविनामसु धर्मं पदम् नि०२,१५। देवतकाण्डेप निघण्टो । ल, रक्षानदवतख कर ये नादिषु दशमम पदम्. न च बहुवचनान्तंभ । तत्र चाल नैनम् -'भवउरुभान्तोति वर्णेन भान्नति यमेन भवन्तीनि वा" इत्यदि -"नदे- सदृभोप भइनञ्चनेन चमभस्य च संनवं न वहनि दश तयौष भूतानि भवसि". इत्यपि ‘थादित्य रमयोःयमभ बजधानं"इति च ११.१६ ।। (३) 'qत्र लक्षणं धनम्' इति वि० । 'शथिरिति धम-नाम, रादीन-वर्णव". इति मै ४,५० । (१) - रुषएवायं वि०-सम्मतः । (२) -'gभ म मेधाविनम' इति रयिमित्यस्य विशेष यो वि० ।। (५) तदिदम। न भवं दीयो मन्त्रोऽयम् -“विीं शसी तरणित्वेन बाधतो मी नमः सम्म घनत्बमानाः। मेधन्वना ऋभवः सचतमः संवत्सरे समपद्यत भौतिभिः। (११२,४.५ )" रति । थारू नेथमेवं ' याद्याता ‘कृत्वा कर्मणि क्षिपत्वेन धोढारो मेधा- विनो वा मनसः सतो ऽस्मत्वमा नशिरे से धन्वना ऋभवः श्रद्धयाना या मरषज्ञ वा ओं था।भरे समय धीतिभिः कर्मभिः' इति । (८) - ‘चतुयक यधम द्वितीयाध इष्टयम् पप्तनम्'इति वि०।। २प०२,८,७] छन्दअलिक । ४३१ वथ मग्न म । यं समद ऋषि:(') । १ ३ ३ २ ३ २ ३ २ ३ १ र ३ र इन्द्रोअङ्गमहद्भयमभोषदपचुच्यवत् । २ उ ३ । २

मच्चिस्थिरोविचर्षणिः ॥ ७॥ ८६ . अत्रार्थ () ‘‘ददात्' प्रस्त । तथा "वजी " बनान") इन्द्र “बाजिन" च नवन्त(' | वाजनामानं १२ ) कनीयांसं या भातरं सौधन्वनम्] अम्माकमत्रलाभाय ददत ॥ ३ ॥ ८५ "इन्द्रः ” “'महत् " अधिकम् “‘भय' साध्वसं |भय कारणं ८८ ग्वदस्य २,८.८.३ ।। पर) इषसयक्ष नमसु चतुह शम नि०२,१ । १९)--‘वाफ वै क्षयान्इति ‘व० । बाजी इति निधण्ठे शुश्च नामसु चखय, १४। ‘अपि म वाजो वे जनववन क्षेपणप१२ न णं भएननभनम १iते त त मेरु तर्भ ३. ८८ (१)याfशन मठमनि वि० । जयदनन्नग। मम ।f २,१गर्भ नामसु च / मि” २. 2 इष्यते । वाजिन इति नान्तःस्रनामस्र ( भि१,१५४ ) ६णवःसु ( न२.२८ भुतं । गजिन इति नपथःदन्नः ९थ देवतानामभक्षु च उपानयम् पदम, त त्र च न क क्रम वजन” इन्यदि ट । व नि वा" इयन्तम १ ५.५५ । १२)-अभिप्रेम पर वाअइति मम विद्यते चेति विग्रह: पर नाथ रूचिग् समस । 4--'यतामशेरवुन्पातान् दष्ट ' इदममय अष नेति' इति वि० ।। ४३२ सामवेदसंहिता । [३प्र० १,१,८ षट्सी । भरद्वाज ऋषिः । ३ १ २ ३ १ २ ३ १ २ ३ । २ इमाउवाचनेसुननक्षन्तेगिर्वणोगिरः। १ २ ३ २ ३ ३ १ २ गावोवसनधेनवः ॥ ८ ॥ ८७ ५ ८ २ १ १ र २ I इन्द्रोऽङ्गा। मचङ्गारयाम। अभोषद। पच् २ २ ४ ५ याश्वा३४ सच३४चिथिरादेः। विचोवा। घ५ णोई शथि ॥ २७ ॥ ८६ वा] “प्रङ्ग’ क्षिप्रम् अभीषत्” अभिभवति,९) अपचुच्युवत् अपच्यावयति च [यश्व प्रभोष अभिभवद् भय-कारणम् अपथ्या वयेत्] ‘हि’ यस्मात् कारणात् स स्थिरः ” केनापि चालयितु- मशक्यः "बिचर्षणिः"(२) विश्वस्य द्रष्टा ॥ ७ ॥ ८६

  • ‘संयोरार्यम्-इति वि० ।।

I इन्द्रस्य अभयङ्करम् । ()-शभित्र नै म सद, पर्युपस्विनम्-ति नि• (९) -एतत् पदं विदित्यादिना पतिकर्मसु षडम गि०२.११ । २प० २,७,८] छन्दआचकः ४२३२ अच नवमी । भरद्वाज ऋषिः । २ ३ २ ३ र २ ३ २ ३ र २ ३ १ २ इन्द्रानुपूषणावयसख्यायखस्तये। ३ २ ३ ! २ हुवमवाजमातय ॥ ८ ॥ ८८ ५ । । इमा'उत्बा। सुतायिसुतायि। नयन्ता३यिग १ ग २ १ ३४: । वनः। गायिराः। गावोवारसाश्म । नधी २३४वा । ना५वोऽह्वयि ॥ २८ ॥ ८७ हे "गिवीगणः" गोभिर्घननीयेन्द्र। “‘सुते सतेि " समे ऽभिषते । सति ‘‘इमाः " अम्मदीयाः ‘गिग्: "' स्तुतयः "वा" व "नक्ष ते”() व्याप्नुवन्ति । ‘धेनवः (२) द्रोग्ध्थः “'गावः न" गाव इव, वत्सं यथा शश्न(६) , वन्ति तद्वत(*) ॥ ८ ॥ ८७ ८८ ग्वेदस्य ४,८,२३,१ ।। I त्वामाम ।। (4) ‘न तत-दति ‘मनच' १ति व। यlfग्नकर्म8 दिगं, ५८५ न २ । (२} - “थिन प्रभनाः' इति वि० ।। १६) - विवर या मते स्नं हां दृष्टान्नं ' भावनति । (अस्य च ‘उ’ इति पदय रणे साथ स मtतश्च। ५ ५ क, ४३४ सामवेदसंहिता। [३ प्र९१,१,९ ५ र १ १ I इन्द्रानुपू। पणवा२३याम, । साख्यय । सुव २ १ स्ता२३याय। श्वे २मावा२३। जसो२३४वा । ता५ योर्ददायि॥ २८ ॥ ८८ ( इतरेतरयोगादिन्द्रपूषशब्दयोरुभयत्र द्विवचनम् ) “इन्द्रा पूषणा"() देवौ(२) ‘‘नू"(२)अथ च()"वयम्’ ‘‘स्वस्तये सख्याय' शोभनाय सखित्वाय ‘वाजमतये '(५) वाजस्यान्नस्य (वल स्य व) सातये सभजनाय च "हुवेम"(१) आलयाः (स्तवमी वा(°) ॥ ८ ॥ ८८ I पौषम । (१)-‘देवताइन्हेच (६.३.२६"इति अनङि 'सपी सक्षगित्य दिन। (०,१,३९) द्विवचनस्य त्व रूपम् । (९) - ईड नैयतम् –'थस्य मन्त्रविकादेव अग्नि' मम वरुणः पृथा ’हस्यति । नैवास्यनिः पर्वतः कुतो धिष्णर्वयुः" इति ११० (३) -‘तु विप्रम्' इति वि० । निघण्टु , द्वितीय पञ्चदश -खण्डोऽत्र नियामकः ।। (४)-‘च पुराच सदनं रयीणम्" इत्येतद्रथान माह यास्कः 'अद्य च पग च सदनं रयीण' इति ४,२०। तच न् इति दlवंत, “चि तु भाव मनु कु त्रपया णम् (,१३ ३/'इति । ६२.दमेव यास्कयाव्यातसि इ नियामकम् -नु इति तु बकथं निपातः । तथा च न पेतम् -"तु इत्येषीने कदर्भद । न करिष्यतीति हेत्व पदेशे। कथं नु करिष्यतीत्यङएर् । नन्वेतदकाप दिति च । यथाप्युपमयै मधति"इत्यादि ।१.४ ॥ (५)-वाअस्थानिरिति सङ्गामाथ' रुखः मि०१०) वअमत्र बन वा तय माति सभः रथोऽर्थे। यौशिकः । मातति षणु दानं इत्य थ ह प्रम् “= तिश्रुनेत्यादि (२,२.५०) तिनि सिम् । (९)-सम्युला वनं वन्दभम् (१,१.२५) । (०) -इयते, हयति वा अर्चनि कमंडप प्र ढने नि०३१५।। २५० २,८,१०] छन्द आर्चिकः । ४ ३ ५ अथ दश मौ । वामदेव ऋषिः । १ २ ३ १ र २ ३ १ २र नकिइन्द्रवदुत्तरं/नज्यायोःअस्तिवृत्रहन्। २ ३ २३ ३ १ नयेव ** यथात्वम् ॥ १० ॥ ८९ ॥ इति प्रथमा-दशति । २ १ र र १ I न। येनाकी। आायिन्द्रत्वदुत्तराम। नज्यायो२ ।। १ अस्ता२४यिवृ। हु३ह्म । त्रा२३४द्दन्। नक्ये । वंया२३था । इ३इ३४३म । ढ३४५वोट्स दायि ॥३०॥ ५९ 2 हे "वृत्रहन्” इत्रस्य नाशक ! 'इन्द्र’! इन्द्रलोकेऽपीति - - - - -


- -

  • “नकिरिद्र" इति, " "रे”-इति, ‘ः "ज्याया"इति
  • ‘नकिरेवम्’-इति च ऋग्वेदीयपाठः। ।

८ ऋग्वेदस्य ३,६,१८,१ ।। I इन्द्रायाः साम । ४३६ सामवेदसंहिता । [२प्र०१,२,१ शेषः “वन्” त्वत्तः “उत्तर:” उत्कृष्टतरः “नकि(९) अस्ति” न भवति त्वत्तो "ज्ययान्’ प्रशस्ततर() एकोऽपि नास्ति । हे वं’ लोके ‘यथा'(१) प्रसि भवसि तथाविध एकोऽपि “नकिरेवास्ति” नैव भवति (कश्चिदपि लोके इन्ट्रसदृशो नास्ती त्यथ ॥ १९ ॥ ८९ इति सायणाचार्यविरचिते साधवोये मामबेदार्थप्रकाशे इत्याख्याने द्वितीयाध्यायस्य न वमः खण्डः ॥ ९ ॥ अथ दशमे 'खण्डे मेधा प्रथम | निोकॐ ऋषिः । ३ १ २ ३ २ ३ १२ २ २ १ २ तरणिंवोजनानान्त्रद्वाजस्यगोमतः । - --- -- - - --- -

  • ‘बिरूपस्याधम-इति वि० ।।

()–‘भ कि-ति हि कमित्यादिष, पठितम् नि०३१२। तव च नैरुतम्- ‘नयोक्षराणि पदानि सर्वपदसमामनाथ’ति । नै२१३ । (९)--कसरो वा-इति वि० ।। 13-"यथेति मीपम"ति नै•३,१५ । गथाच ‘म कति स्वं सर्वेषकार प्रसरति विबरणकबुझानं साधुतरं मन्यते । २प० २,१९,१] छन्दआङ्गिकः । ४३७ ३ ६ ३ १ २ समानमुप्रशसिषम् ॥१॥ e० २ १ र २ २ ( I तरणिंवाः। जना२२नाम। त्रद्वाजा३८३ ।। स्यागोमा२३४तः। समाना२३ । प्रशा५शसिषाम। १ २ ३ २ १ र छ५इडा ॥ ३१ ॥ ९० हे अस्मदीयाजनाः ! ‘‘वः" यमकं "जनानां" पुत्रपौत्रादीनां "तरणिं"() तारकम् "त्रदं” शबूण तर्द यितारं “‘गोमतः पश्मत “वाजस्य" अब्रस्य दातारं च इन्द्रम् “समानम् उ'’ साधारणमव ‘प्रशंमिपम"(२) प्रकर्षण म्तौमि ॥ १ ॥ ३० २० ऋग्वेदस्य ६,३,४७,३ । I श्यावाश्वं तारणं वा । (९}-नरनिं' क्षिप्रम् दानरं व वि० मतम् । तरणिरिति निधये क्षिप्रनामसु उपनत्य पदम २,१५ ।। (२) निघण्ट तनाथ खलुई ‘श भनि' इति च तिकर्मक्ष पथि तिनम म । • • ४३८ सामवेदसंहिताः । [३, प्र ० १२,२ यथ द्वितीया । मधुच्छन्दा ऋषिः । १ २ ३ २ ३ २ ३ १ र २ अधृग्रमिन्द्रनेगिरःप्रनित्वामुदहासन। ३ १ २ ३ १ र २ सजोषाॐ वृषभम्मतिम् ॥ २ ॥ ९१ ५ ३ । अग्रमाइन्द्राईने गिराः। प्रातरश्वमूर। अज्ञ।। सता। १जो २ावा२ । षभापतिम् । ओर३४५ । दू । डा ॥ ३२ ॥ ३१ हे "इन्द्र! ‘ते गिरः" त्वदीयाः स्तुतीः ‘असृग्रं” सृष्टवान् नस्मि । ता गिरः स्वर्गेऽवस्थितं “त्वां प्रति" ‘उदहासत”() उद्धृत्य प्राप्नुवन् । तादृशोर्गिरत्वं “सजोषाः"(९) सेवितवानसि। - - - - - - - - - -

  • “अजोषा"-इति ऋग्वेदीयः पाठः।

• = क = - - - - - - - - - - - - - - - - - ९१ ऋग्वेदस्य ११:१७,४ । I वैरूपम् । (१२)- । सावित्यथ कप-इति वि० । (२)-‘अथ प्रति-सेवनथोरित्यस्येदं रूपम्-नि वि० २प०२,१०,३ ] छन्द श्रार्चिकः । ४३८ यघ तथा । वत्स ऋषिः । ९ ३ २३ ३ ३ २ ९ २ ३ १ २ सुनोथोघासमयेयंमरुतोयमर्यमा । ३ २ उ ३ १ २ मित्रास्पान्त्यद्रुहः ॥ ३ ॥ २ र र १ र S १ २ १ र २ I सुनोथोघ५समर्जियाः। यमरुतोरयमर्यमा। मि १ २ त्रास्यान्यद्रुहः। ऊ । ऊ। वाच्च३१उवा २। अति १ २ १ १ १ १ द्विषा२३४५: ॥ २३ ॥ २ कोट्टशं त्वाम् ? ‘‘वृषभं' कामानां वर्षितारं “पतिं" सोमस्य पातारंयजमानानां पालयितःरं वा, 'पाता वा पालयिता वेति" (१०१९) यास्केनोक्तत्वात् ॥ २ ॥ १ “सः” “मर्यः’ मनुष्यः यजमानः “सुनथः सुयज़() "

  • ‘मित्रःपा" इति ऋग्वे दीयः पाठः। ।

२ ८ व दम्य ६,४.१४ । । ममत्र म कर्म वा । {१२) ‘ममीथः मुत्रशनःइति वि० ! सुनीथ इति मिघ । प्ररशनामसु भप्तमम ३,८ । ४४० सामवेदसंहिता । [३प्र० १,२,४ अथ चतुर्थी । त्रिशोकॐ ऋषि । २ २ १ ९ ३ ९ ३ ९र २र २ १ २ यद्वीडाविन्द्यस्थिरेयत्यरिशाने परादृशम । ३ (सुनयनो वा) भवति “घ”-इति प्रसिद्धौ(९) । सइत्युक्त' कमित्या ह~'यं" यजमानं "मरुतः’ देवाः() “पान्ति" रक्षन्ति “अद्र ह(५) अद्रोग्धारोमरूतः। तथा “अयम् अर्यमा"() पाति । “यं” “मित्वः() पाति स एवं भवतीति ॥ ३ ॥ २

  • ‘ठ शोक-इति वि० पाठः ।

()–‘घ इति पादपरण: इति वि० ।। (३)--भरुत् शव्यवह थ:। हिरण्यार्थः (१,२)-रूपाथ (२,७ ) ऋलिवाचक (२,१८) । अथ च चान्तरीच-देवगणे बपि सकतः प्रार्थयन्ती - तथाहि नैकतम "अथातो मथस्थान। देबशया: । ते तेषां भवतः प्रथमशमिन भवन्ति । मचलो भिन्न रावण वा मितरोचिनो वा मनु ब्रवीति वा" इत्यादि । (४) - इति विशेषणं पदम् । उत्तरार्ध का भग्नमद्वितीययोदके अग्निविषया नं न भु, नम्-नस्यैव षष्ठ तीर्थंकदम-द्वितीये भित्र विशेषणत्वं न रतस्यैवार्षिक या षष्ठद्वितीयैकषहे --इ सर्थिकस्य सृतीयैक चतुढे दिनौर्य तुती येक षोडश-तत-तोयदिनयोनत्रिं दिन च मतविशेषण वेग - चामधि तु मकवशेषणेनेति । (५) -चरोशत्रय विभागकी आदित्यविशेषः (१७१९३६ भाष्ये स्पष्टम् । (९)- बलरभिभमदेवः यथमष्यादित्यविशेषः नै० {२.१९. आयं सह) । २२ २,१०,४] इन्दअलिंक । ४४१ १ २ ३ १र

T

वरुपाकृन्तदाभर ॥ ४ ॥ ३ २ र र र ३ I औद्ययादी२३४वा। श्रोत्र। यीडाबोध ३ ५ २ रे र गर र ३ द्रा३यस्थिराइ। औहोबधाइ२४वा। ओदश । य र ३ ५ त्पर्शाने२पाराश्रुतम। औदोघाऔ२३४वा। श्रो- ५ २६ । २र र र र ३ २ ५ छ। वसुस्यर्चा३न्ता३दाभर । औदोवाऔइ२३४वा। श्रदद । छ५इ । डा ॥ ३४ ॥८३ - 1 । • हे “इन्द्र! त्वशा च "बडी टु टे परे: कम्पयितुमशक्ये “यन्" धनं 'पराभूतं विन्यस्त.( "य" च "धि " स्वय म वले (२) पराभूतं. "य” च अपि “पशीने"(५) विमोक्षमे। २९) ,.. ३ उत्तराधेि कस्य ४,१,८, ३ ७ वदस्य ६२४५ । 1 तेभम् । (९ -‘परम तम भ नेम मस्थापितमित्यर्थःरसि धि८ ।। ।२: पर्वतदोदनि वि० ।। (४) -‘परिशने' ति हकारं मधण्ठनप्रतिभाश ।मम। म् कश्मीर च । ३ -"कपादेति वि० । पशीन नि तु मेऽन।मसु मप्रमथ (मि •१,०)। ५६ के, ४ ४ २ सामवेदसंहिता । [३ प्र० १,२,५ श्वथ पञ्चमी । सुक क्ष ऋषिः । ३ १ २ २ १ २ २ १ र २ ३ २ शुनंबोवृत्रहन्तमंप्रशॐ चर्षणीनाम् । २ ९ ३ १ २ ३ २ आशिषेराधसे महे ॥ ५ ॥४ ५ ४ , I शैताम । बोवृत्रहन्तमम । प्रशई चर्षणा२३इ ३ र २ १ ४ ५ नाम । आशाइषा२३इरा। धसमझ । श्रौञ्चोवा। झ५इ । डा ॥ ३५ ॥ ९४ पराभृतं, यद् "वसु" 'स्प(ई"स्पृहणीयं "ततत्" धनम् “आ- भर’ आहर ॥ ४ ॥ ९३ ।। " == 4

  • “आर्य-इति ऋग्वे दीयः पाठः।।

-




-


- २४ ऋग्वदस्य ६, ६,२४, १ । 1 यौतम् ।

  • इति ग्रामे गेये पञ्चमः प्रपाठकः ॥ २ प०२,१०,६]

छन्दशकिः । ४ ४ ३ अथ षष्ठः ।। वामदेव ऋषिः । १ २ ३ १ १ ३ १ २ २ १ रै अरस्तद्रश्रवसंगमंमश्रूरत्वावतः । १ २ ३ १ २ अरशक्रपरेमणि ॥ ३ ॥५ २ १ २ र १२ I अरन्तइद्रश्रयसेए। ए। गमाइमझरोधताः। “श्रुतं विख्यातम् “वृत्रहन्तमम्” अतिशयेन वृत्रस्य च सा । रं() श” बलभूतं [वेगवत्तरं वा(} एतादृश। “चर्षणीन” मनुष्याणां "वः" युआकम् “अशिषेि” |अञ्चोते लेंटि(') उत्तम "आशिषे “ आश ष इति च पाठो ॥ ५. ९४ • - ----- -


- I अभीषवम । ()–“बौ मेघ इति नैरुका लासुर सैनिशासिकाः। चपलं च योनिषध भित्रीभावकर्मले कर्ष-कभ आथने, तगोषमर्थन यदवर्षे भयग्नि' इति या:९१ ।। (२)-tedहित बलवतार म्'इति वि• ईसिनि निघच्छु। बनाम र उषा नयम(e.५)' (१) "लिउर्दू सेट (२,४,७, पाने ४ 88 मामवेदसंहिता । [३प्र०१२ ३, । २२ बोवाहइ । अराश्शक्र२३। होवा३द्द् । परा इमा२३णा३४३इ। औ२३४५इ। डा ॥ १ ॥८५ इटि सिष् प्रत्यय,) छन्दस्यपि दृश्यते' (६,४,,,) इत्लाडा गमः ; तमिन्द्रं स्ततिभिः प्रेषयित्वा युअभ्य प्रकर्षेण अश्रवं प्रयच्शनीत्यर्थः] किमर्थम् ? “महे’’ महते “राधसे धनाय धन युमभ्यं दातम् ॥ हे "शूर” वोर! “इन्द्र ' ५"तं " तव “श्रवसे") श्रवणीयां त्वद्य कर्ति श्रोतुम ‘अर म्" अलं पर्याप्त ' यया भवति तथा “गमेम") प्रवृत्ता भवेम । हे “शक्र’’ शक्तियुकेन्द्र ! “त्ववतः । त्व सदृशस्य(९) "परेमणि"() परत्वे उत्कर्षनिमित्तम् “अरं" गमेन त्वत्कोति वश्यस्यापि त्वसदृगस्य देवस्य कोत्तिं गच्छे मत्यर्थः ॥ ६ ॥५

== 4 - (४) - "•मिव वअल स्लेटि ३.१.२४) पा । । ( २-'चतुर्येक वचनमिदं द्वितीयकवचनस्वयं द्रष्टयम । त्रयः पन्न भोमझ शरण मित्यर्थः' इति वि० । श्रव इत्यवनमसु चतुर्थम् नि०२,०॥ (९)-शसेभ भयेस दशभित्यशास्त्रहे' इति वि । २ ‘भसदृशस्यापि मनोभमेम किम्युनलमैवेत्यभिप्रायः इति वि० } ६६ ) ‘क५नर्दथाभ ! उच्यते - -परमशि'परमूख स्वर्भाष्य ' स्थानं, नव गम्यते यंग मः परम् थः शोनियोमदिः तत्र तसर्थ’ इति नि• । २ प ७२,१९,७ ] छन्दश्नच्चेि क । ४ ४५ अथ म रुम। । विश्वामित्र ') ऋषिः । ३ १ २ ३ १ २ २ १ २ ३ २ २ धानावन्तंकरम्भिणमपूपवन्तमुक्थिनमः । १ २ २ १ २ इन्द्रप्रतजुषस्वनः ॥ ७ ॥८६ ५ र ३ २ ३ ४ ५ १ र । धानावन्तङ्करम्भिणाम । अपूपवन्तमू? वयो३नाम । ५ ५ इन्द्रप्रा२३४ताः । श्रो३४हाइ। जुषोवा।। खा५न । इइ ॥ २ ॥eई २ १ १ यजमानो मत--हे "इन्द्र' ः “धानावन्तं सना भृष्ट-यवाः । ८ तदन्तं “करम्भिणं” करभो दधि मियाः सन्नवः तदन्तम् “अपूप

सम्पाद्यताम्

=

सम्पाद्यताम्

= =

सम्पाद्यताम्

= सम्पाद्यताम्

= = = = सम्पाद्यताम्

६ ऋग्वेदस्य ३,३,१७,१ । I पौषम । (१). —"नव नितराममच ट त–विश्वमित्र ऋषिः सुद।मः ये अभमग्न पगचिन बभूव । विश्वामित्रः म' : । मय ” भ त प्रदाः कन्य ण दनः पेशागः पिजबभय पुत्रः ि पिबषनः पुनः स्पई नेथ जश या मिश्रभाष सति ॥' इत्यादि। "मित्रे च षT(४,३.)' इनि यवं कपम् । ’ ‘म अ तयां मिणाजिमधोः'। (१,२.१६७"इति प्राप्तोदतः ‘पि प्रनिये? मिर्च ६,२.११५" रन बनाए न दभाय । ४४६ समवदसहिता । [३प्र०१, २,८ अथाष्टमी । गोधु घ-खसूक्तिनाडुपी । ३ १ र २ र ३ १ २ २ १ २ ३ १ २ अपानननमुचjशद्रोदवत्तयः । ३ १२ २१ १ २ विश्वायदजयस्पृधः ॥ ८ ॥८७ ५ ४ ग र ५ र ५ ५ ५ । अपाम्फेनेननमुचेः। शिरद। द्रोत्। अवार्ता २३४याः। वाइवा२३। याश्दार३४ औदोवा। जय ५ में है। १ २ १ १ १ । पृधा२३४५: ॥ ३ ॥७ वस’ स धनय पुडाशोपे तम् उथिनं’ स्तोत्रिणं “न" अस्त्र दीयमिमं सोमं “प्रातः सबनेजुजुषस्व" मेव व । करभशब्दात् तदस्यास्तीत्य त इनिः तस्य प्रत्ययस्व((९) । प्रातःस्नरादिष्वग्लो दत्तत्वेन पठितत्वादतोदात्तः (२) ॥ ७ ॥ ९६ पुरा किलेन्द्रोऽसुरान् जित्वा नमुचिमसुरं ग्रहीतु न शशाक = - - - - - - -

  • ‘गोथुक्ती वाश्वसूक्तं वा'-इति वि० ।

९७ ऋष्व दस्य ६ ,११e,३ ।। I इन्द्रस्य क्षरपवि । (२) -"आयु दर (२.१.३) -दूय ,दार इत्यर्थः।। १९) -"रादिनिपान सय(१.१,३ १,"ति घणन गदिगये 'खर .*शन्सर ' २प०२,१०,८] छन्द आर्थिकः । ४ ४७ अथ नमः । वामदेव ऋषिः । ३ १ २ २ १ २ २ २ २ २ ९ १ २ इमेतइन्द्रसमाःसुतासयेचसत्वः। १ २ तेषांमखप्रभूवसो॥ ९ ॥६९८ ५ र २ १ । २ १ र २ I इमेतश्च । द्रसोमाः। होवादीइ । सुताभोये । स च युध्यमान स्तेनासुरेण जटहेस च यहीतमिन्द्रमयम चत् ‘त्वां विसृजामि रात्रावति च शष्के णाद्रेण चायुधेन यदि मां मा हिंसरिति, स इन्द्रस्ते न विसृष्टः सन् अहोरात्रयोः सन्धी छ कार्द्र-बिल ' णेन फेनेन तस्य शिर थि कद अयमर्थोऽस्यां प्रतिपाद्यते ।– “झन्द्रः " त्वम् “अपां फेनेन” बयीभूतेन “मसु-

" असुरस्य "शिरः " “‘उद्वत्त ' य " शरोरादुहतमबर्तयः अच्छे.

कोरित्यर्थः । कदेति चेत्-"घदू” यदा विन्नः” सर्वाः “स्पध." स्पर्धमानः आसुरोः मेनाः “अजयः” जितवानसि । “‘इन्द्रो हृत्रहन्ता असुरान् परास्य नमुचि मसुरं नालभत"इत्यादिकमध्य ऍब्राऊणमनसन्धेयम् ॥ ८ ॥ ७ I मोमित्रम् । ‘प्रातर-इति प्रातः मट त तैयः भच ग्रकमि पानदाः । सत्र मया धिगण पठ ए नियामकः । ४ ४ ८ सामवेदसंहिता । [३ प्र० ,२,१० अथ दर्भ। श्चत कक्ष छ षिः। १ २ ३ २ ३ १ २ ३ २ ३ १ २ तुभ्यःसुतासःसोमातोर्ण बर्दिविभावसो। तोटभ्यइन्द्रमड़य • ॥ १ ० ॥ ee ३ ५ र २ २ १ २ १ चासन्२३४वाः। तेyषाम। इदाइ । मात्स्खप्रभू२३ ३४वा । वा५सोईचेइ ॥ ४ ॥ ९८ t. हे "इन्द्र’, ‘ते’ त्वदर्थम् "‘इमे" पुरतो दृश्यमानाः “सोमाः” ‘सतास:” अभिषुताः “ये च” अन्ये सोमाः "सोवाः इत ऊ ई मभिषोतव्याः हे "भूवसो(') प्रभूतधनवन्निन्द्र ! ‘तेषाम्' ' अभियतनाम अभिमोतव्यानामर्थ “‘मरूख ’ हो। भव ॥ ९ ॥ ९८ १ - - - - - - - - - - -

  • "तुभ्य सोमाःसुना इमे” इति, ‘ “माबद्ध" इति च

ऋ व दीयः पाठः।। ८ ऋग्व दस्य, ६,६,२५५ ।। (१- 'प्रभुः अध, wस धनं, यस्य स प्रभवसः । शन्दमं दीर्घत्वम् (८,५.१३०प्र०) तत्र सर्वथनम के प्रभ यस ! प्रभत धन ! इत्ययः । २प०२१०१०] छ दशार्चित । ४४९ २ १ र र र । तुभ्यश्चउ। सुतासः मोमः। स्तोर्णवा२३चः। विभा२१इ। वा२३साउ। स्तोता३उया३ । भ्यश्रा ३ २ ५ = इ। द्र३४औौडवा। डा२३४यः ॥ ५ ॥ ९८ ॥ इति द्वितीय-दशति । हे विभवम'(१) दोप्ति धन । [दीप्तिव्यापक ! बा(१) । इन्द्र! "तुभ्य" त्वदर्थ "समाः ” “सता सः" अभिपताः त या ‘बर्हि : ” म्याणं" प्रसारितम, ३)। आ न ’ हे ‘‘इन्द्र ” ! ही वहैिंषि निषय सोमान् पोत्वा "स्तंठभ्यः "अस्मभ्य "मृडय " उप दयां कुरु यच्च प्रम(५)संवत्र ! । 'क्रिया ग्रहण क र्भ व्यम्' इति चतुर्थीं ॥ १० ॥ ९९ इन भयणाचःई विरच ते भागधवीये मम ममी (काशी छ।याने falथायथम् दर्भस्य टेः ४ ५५ ॥ । सी मत्रम् । १."विविध भति दोयने | वसु यस्य ५. विभ। वमनस्य भवंथन ; विभावभो ! येन धन' इत्यर्थः इति विः । (२ -- ‘व’-इति निश्चय दिनlध दर से क्षन भाभ8 पेड़ में, प्रथम ५धर्म रिस नासg ‘वमथ:-इति दश म च ।। (३) -'देश । आ प्रदेशे' त विश्वः । (५)-उतरव भ१ध३ में 'चतुर्धा -इयचनभ दिधक मशन स्थाने' ति । ५७क, ४५० सामवेदसंहिता । [३प्र०१,३,१ अथैकादशी-खण्डे सयं प्रथम । । शुनःशेप* ऋषिः । १ २ ३ २ ३ २ ३ १ २ ३ १ २ ३ १ २ आवइदं विं’ यथावाजयन्तःशतक्रतुम । १ २ ३ १ २ मशचिष्ठसिच्चइन्दुभिः ॥ १ ॥ १९९ । आबइन्द्राम । विंयथा। वाजया२३न्ताः। शताक्रतुम, मशुचिष्टा२३५सो। चाया:उवाई । दूर ३४भीः ॥ ६ ॥ १०० “वाजयन्तः " अनमिच्छती() वयं शुनःशेपाः हे ऋत्वि- { यजमानाः ! "वः" युमाकं सम्बन्धिनम् ‘इन्द्रम्” “इन्दुभिः । - • • • • •

  1. ‘शुनश्शेफ-इति विपाठः ।

के ‘क्रिविं’-इति क-पाठःऋग्वे दीयपाठश्च । --


- -


--- -- १०० टखेदस्य १,२,२८.१ ।। I कोसम । (१)-कथन्तो या पि• मतम् । वाजभित्यननभक्षु द्वितीयम् (नि•२.१) । २प०२,११,२] छन्दआर्थिकः । ४१९ अथ द्विथ । शतक था ट (घिः । १ २ ३ १ र २ ३ १ २ अतश्चिदिन्द्रनउपायाद्विशतवाश्रया । २ २ २ १ २ इषासङ्खवाजया ॥ २ ॥ १०१ १ I अतथिदिद्रलउपाए। आयाविश। तबाजा२३ सीमैः२) "अभि" [वचनव्यत्ययः (३,१,८५पा०) | सब्बंतः सिञ्जामहे सपर्यामः। कीदृशं ? “शतक्रतु" शतसङ्ख्यांककम- पेतम् ५) “मंहिष्ठम्’ अतिशयेन महासम् () से चने दृष्टान्तः “कविं यथा"() [कतीच्छेनेत्यते विद्यते खन्यत इति] हविः तषिः तां जलेन पूरयन्ति तद्वत् ॥ १ ॥ १०० . १९१ ऋग्व दस्य ६५६, १६-५ ।। I कोत्सम । (९)-शतभिनि वक्ष जाम (मि०४,,)। तनुर्गियषि कर्म-गम, (जि• है ,१.११ यक्ष-म ग यज्ञकर्म(नं बहु -थल वेत्यर्चःति चि• क्रतुरिति जिये ठीप- सबसे प्रश-नामपि हक्षते । (२)-‘अतिशयेण दातारम्, अथवा पूरीधतमम्' इति वि• मंतेऽति दान-कर्मसु अभय पदम् (९, २०नि०-मयति-इति -कामं पनि शत भम् । सषोरन्यतरयोः सजलयः ‘इन्दनि (,.५९"इतीष्ठति रूपम् बिबरश्च- कारण । साथहरु तु सदस्य । (४)-‘विरिति कप-मश्न (नि०२,९३,८) अश्मश्रीप्यात् थाइरोषि मिल ४५२ सामंवेदसंहिता । [३ ग्रल १,३,३ अथ हैतीया । त्रिशक ऋषिः । २ २ १ २ ३ १ २ ३ १ २ ३ २ २ १ २ अबुन्दंवृत्रशूददेजातः पृच्छद्विमातरम । ३ २ ३ २ २ १ या३४। इषा३४मच्छ३ । स्व२३४वा । जा५योर्देव इ ॥ ७ ॥ १०१ हे "इ न्द्र "। "अतचित् " अस्मात् बुलवादेव यद् । अस्या- कुट्स्थानात् “शतवाजया" () शत-सञ्जय क-बलयुक्तेन तथा "सहस्रवाजया " | वाजोऽश्रम् नि०२७] स हस्र सङख्याकान्न वता बहुलानेन "षा"() अत्ररसेन युक्त सन् "नः’’ अस्मान् ‘उपायाहि"() अधिकमाभिमुख्येनागच्छ ॥ २ ॥ १०१

  • ‘ठ शोकइति वि० पाठः ।
  1. “पृच्छद्धि' इति ऋग्वे दीयः पाठः ।

थते । यथा-शब्ट उपमा वाच।नि०३.१३ .२ ण बालकमिव । * * । एतद गषतियथा कश्चित्, वाहकम् इकेन भि इति विभफीि, और मां ने इन्द्र ! मोमेन शिशभ इत्येतद। प्रहे' इति वि० ।। ( 'fभfत बसी मास नि०३,१.रे . बाजः देशः (ने० ९,२८)। इयेण यस्याः म छ त वज . तथा ब-वे मया शीघय शत्य'इत चित्र । (२) ‘इषम्' रसज्ञ भ म सु चतुर्हम् नि९ २.५ ।। (३) ‘ममषभाः'इति वि० ।। २ प० २,११,३] छन्द आर्भिकः। ४५३ ३ १रं २ कउग्राः केदष्टण्विरे ॥ २ ॥ १०२ र २ १ व I आबुन्दछु। त्रदद । दाइ । जातःgछन् । विमारेता२३४राम । कउया२३:के। चफिरोइडा २ र १ २३भा३४३। झ२३४५इ। डा ॥ ८ ॥ १०२ "जतः” उत्प नः(१) ‘वृत्रह” इन्द्रः “बन्दम् ’ इटं | तथा च यास्क —‘बन्द इषुर्भवतति() | 'आददे आदाय चेषुम्। "उग्रः उद् फ़े- बलः(३) "के" के च "ध्रुविरे ’ वयं ण विद्युत !–इति स्वोथां “‘मातर’(’) ‘'वि पृच्छत ’ अप्र क्षम्') ॥ ३ ॥ १०२ १०२ ऋग्वेदस्य ६,३,४२,४ ।। । औषमम । स)--'जातमत्रएवं ति वि० यायने किfध८ विधी । (२। - ‘न्दर्भवति, व न्दं वा भिन्यो वा भयद या भाममभो द्वनति व"-इत्यदि नै५ ६.३२.२२ । (३-‘७७मधूः इति वि० ।। (५) ‘जनयिगम् आदिनि म' इति घटनटं न दे वमन" इनि में ० ४,२२ । ‘दिनियरदिनिरमग् िक्षम६ मम न भ fथन। म पत्रः। बिभेदं च। अदितिः प श्वजन। अधिनिनमदतिर्ज निवसति = ५ १,१..४ ।। (५- इन्द्रः आत छ त एष मद(य मातरं श्रुण्वन के उग्र के च यं यम यागादि कर्म स विप्र ताः ? ङ (शष्टयोः घरचमिनि यवन रोनर्दीया निर्धारण मन ४५४ सामवेदसंहिता। [३प्रभ१३,, अथ चतुषे । मेधातिथिीषिः। ३ १ २ २ १ २ २३ १ २ वृबदुक्थचवामदेखप्रकरसमूतये । १ २ ३ २ ३ १ २ साधॐ ऋएव तमवसे ॥ ४ ॥ १०३ ५ र 1 वृबदुक्थश्चयमहाइ । सागं रकारा२। स्म । तयाइ । सा१धारे काढर३। तमोर३४वा। वा५ सोदाइ ॥ ८ ॥ १०३ “जतये”(१) लोकस्य रक्षणाय “सृप्रकर स्त्र"() प्रस्तबाङ

  • “साध’-इति ऋग्व दीयः पाठः ।

१०३ ऋग्वेदस्य ६,३,२.५ । I भारद्वाजम् । (१) "ऊनिरमात् "ति (नै५ ५.३)। ‘कतिकृतसादिभा (,३००पाने) सिद्ध । २. . माक ; चनौ गतौ। प्रसनौ या यस्य स सृप्रकरसः । उक- 'कन रस्थापत्यरूपम । तं सप्रकरनम प्रवहणमित्यर्थः-इति वि•। र चिनाओं अत--यसि वि निधष्टे हितोथ चतुर्थं -पथ्ये कलौ इति सप्तमम्पदम् तथा । २प०२,११,५ इन्हेआर्थिक । ४५११ अथ पञ्चमी। गोतमऋषिः ” । २ २ १ २ ३ १ २ जुनोतोनोवरुणेमिनोनयतिविद्वान्। । २ २ २ १ २ अर्यमादेवैः सजोषाः ॥ ५ || १०४ ['करस्रो बाद कर्मणां प्रस्थातारौ(९१) इति यास्क वचनात्') ( “अवमे” लोकस्य पालनाय ‘सध” साधकं धनं “ क णसं’ कुवंसं प्रयच्छन्तं "यदुवं (9) महदुक्थम् इन्द्रम् इवामी" आनयामः। [तथाच यास्कः--' बृबदुक्थो महदुक्थो वक्तव्य मस्माउथमिति वा (६,४)-इति ॥ ४ ॥१०३

  • ‘शौनकस्यार्यम्-इति वि० । ।

१०४ ऋग्वे दस्य १६१७,१ ॥ कश्च शब्दोऽत एवेति किम्पुग दबाष्यकारापतिकथमेनेति, कि शनि अर्पति मीतिकर्मr (९,१४७०तख स्तं निदधे तरस्य रेम कथमिदं नेतिनिति । (९)--तवैष भूप्र शम्येपि या यातः । तथाहि -‘ध्र प्रः सर्पात्’-इत्यादि (, १०) (७)- -छद-रय कारापथारूपम् । उकथ-अस्रः कोन बयमः । तव टकथं यश्च स गडुक्थः सं दृबदुकाय-इति वि० । ४५ ई सामवेदसंहिता । [३प्र० १,३,६ श्वथ षष्ठो। १ तिथि ऋषिः । २ २ ३ २ ३ २ ३ २ ३ २ ३ १ २ दूरादित्वेवयच्छुनरुणप्सुरक्षितत् । ५ र ४ ५ र ५ ५ २ १र २१ I जुनतोनोवरुणः । इव। मित्रोनयतिविदा १ २ १ र १ २ २३°त्ताः। इच। अर्यमादा२३इवाइ । इत्य। सजोषाः २ ॥ 19 उवा३ । ३३४६ ॥ १०९ ॥ १०४ अहरभिमानौ देवः "मित्रः, "वरुणः" रावभिमान, मित्रस्य वरुणच “विडान्’ नेतव्यमुत्तमं स्थानं जानन् “नः अस्मान् "ऋजुनीत’'(') ट जुमत्या ऋजु नयनेन कौटिल्य-रहि तेन गमनेन ‘नयति” अभिमतं फलं प्रापयति । तथा “देवैः" अन्ये इन्द्रादिभिः सजोषा" समानप्रीतिः “अर्थमा" अहोरात्र विभागस्य कर्ता सूयव अस्मानृजुगमनेनाभिमतं स्थानं प्रापयतु । ‘नयति"-"नयतु' इति च पाठौ ॥ ५ ॥ १०४ I कौतसम् । (१-"जरित्ययश्च भवति" इत्यादि (मै . ६२१) २प०२,११,६] छदआर्चिकः । ४ ५ १ ३ २ १ २ विभानु विश्वथातनत् ॥ ६ ॥ १५ २र १२ ५र ५ २ १ I दूरादो२३द्देवयत्सतः। अत ए शएरशिश्वा३दतान्। १ र २ | १ र २ विभानू२३व। श्वाथातनत् । इडारभा३४३। श्र२३ ४५झ् । डT ॥ ११ ॥ १०५ “'दूरात् ’ दूरतण्व विप्रकटे एव नभसः प्राक् प्रदेशे वर्त माना “इह"() "सत"(९) सतो इह ममपे विद्यमाना “इव" । समीपे विद्यमाने व "प्रसाधुः () प्ररोचमानरूपा ईदृशी । उषा(५) “घ” यदा “अशिचितत्’ अश्वे तयत् |लिता यणं,

  • “विश्वथr, विश्वधा’ इति च पाठी।

१०५ ऋग्व दस्य ५,८.११ ।। } ओषसम् ।। (१) -‘पृथिव्यास -इति धि० । (२ -'प्रश मन यअम नान-इति वि। ॥ (३)-श्रवण रूप' fत वि० ‘स्त ः- इति रूपमास स भग्नभम (नि ३,९ । तदेव विवरण यायने नियामकम। ४)-अर्थशधर षः। ‘'रावे रपरः कश" इति मै० २ १८ नवम् गर्भ ४५८ सामवेदसंहिता। [२P०१,५,४ अस्मात् ण्यन्तात्') लुङि चङि रूपम् यद्यत्तान् नित्यम् ( ८,१,६६ प्र० )' इति प्रतिषेधः] तदा ”दीप्ति निवत"भानु “विख'(६) विश्खधा बहुविध(°) “व्यतमत्” विस्तारयति [तनीतेर्यत्ययेन शप् ११,८५ पा०]। प्रातरनुवाके उपास्येन काण्डेन (१२४,२) उघाः स्तुता सती प्रादुर्बभूव, हे गुखिनौ ! शंसिषमाणम् आश्विनं क्रत् द्योतं युवामपि प्रादुर्भवतइत्यध्या हारेण वाक्यं पूरणीयम्) ॥ “सतः’-‘स्ती" इति पाठौ ॥ ६ ॥ १०५ (। धारण-ौलत्वात् । तथाहि -'द ने ४ थेतिषां ज्योति गणचित्रः प्रकेतो अनिष्ट विधा । यथा प्रसूता सवितुः सबाध मेबारा अपने योनि मागे" इति झ0 १,१९. ८, १. "‘दं द्या ४ थ्योतिषां ज्योतिरागम चित्र पू केतनं प्रजातन मभजनिष्ट विभूतनसम् यया प्रसूता भवितुः प्रस्थाय त्रिरादित्यस्यैष' राष्पम योनि सरिचत् स्थानम्" -इनि याख-कन सद्दान । ‘स्ली-थोनिरभियुत एनां गर्भः" -इति च नैरुक्तम् २२१९। “ कश इत् पश्तों"१,१६८.२) इत्यादि चोषसुः स्त्रौघं लिङ्गम् । ५ (9)- 'भर्रभकलिजमिदं यत्ययेन, या । उषा’ इति । ‘पुरस्ताद् यद,सैधीया- र्थसम्बन्धन ब्दिोऽध्यहर्तयःइति च बि• । ९--"प्रय पर्व विश्व मान थल च्छन्दम ५,.१११!" इति थालि रूपम् । (७)-मृदुमन्द-तोद-लक्षणमित्यर्थः । (८ तथाच श्रुयते -'प्रानर्थं यियोधयाश्चिना । वेह भवताम् । अस्य समय पीतये (.५,.१).त्यादि प्राप्तयेंशिनो विबोधयश्चिना विहाराच्छन्ना मस् मोमस्य पानय"त्यादि । यास्क-छतं तद् यानम् । "अश्विन चद बनवत सर्व ’ रस मान्यो योनिषान्यः क ॐ तत्कावश्विनौ वाऽधिया बित्येके शेराग बित्येके श्वर्य चन्द्रमा चि येके राजानं पुष्णकता चियेतिहसिकः" इत्यारि मे० (२. २ प०२,११,७] छन्दशार्चिकः। ४५८ अथ भप्रभो। विश्वामित्रो जमदग्नि व ऋषिः। १ २ १ र २ र आनमित्रावरुणामृतैर्गव्यूति मुक्षतम् । २ १ १ मध्वारजालसिसुक्रतू ॥ ७ ॥ १०६ ३ र ४र ५ र २र १ | आनेमित्रा। वरुणा३ । औदोवार३४ । घृतै । ९ १ १ २ १ र र्गव्यूतिमु। क्षनाम्। औौतोवार माघारजारा ९ मिसू३। औदोबा २। क्रतू । इडारभा३४३ । ओर ४५इ। डा ॥ १२ ॥ १०६ « नः “सुक्रतू" शोभन कर्ममीण) हे “मित्रावरुणौ!” “न" प्रध्माकं

  • गव्यूतिं(१) गवां मार्गं गो-निवासस्थानं “शृतैः"() चरण

• • • • • • • - - - - १०६ उत्तरार्चिकस्य १,१,५,१-ऋग्वेदस्य ३,४,११,५ ।। I मित्रावरुणयोः संयोजनम् । (१)–‘आ य य चरसि म गतिवथनेति वि० ।। (ख़ुदा से रूपम् तथाहि फणिभाये ०,१,५ ‘ऋक्षते १-घृतमिति । -() म्लौकि स्थति शमें, धूतं धर्भ घ्या" इति 'अ८१डि सवनैः,rtत वि०। निधटे। बोरक माम स दमश् १.१२ ।। ४ ६ ९ सामवेद संहिता। {३ प्र० १,३,८ अथायुमी । प्रस्कणु(')ऋषि; * । २ ३ २ २ १ ३ ९ ३ १ २ ३ १ २ उदुत्येसूनखोगिरःकाष्ठायज्ञो धन्नतः । २ १ २ ३ १र २ वाश्राअभिज्ञयातवे ॥ ८ ॥ १९७ 'साधनैः पयोभिः() "आ उक्षतम्" आ समन्तात् सिजतम्, अस्मभ्यं दग्भ्रोः गाः प्रयच्छतामिति भावः । रजांसि"(?) पारलौकिकान्यम्मदावासस्थानानि “मध्वा"(१) मधुरेण दुग्ध-रसेन सिञ्चतम् [गव्यूतिम्-गोय तं छन्दसि (६,१,१२३पा०]-इत्यवादेशः , मध्वा-सर्वं विधोनां छन्दसि विकल्पितत्वादत्रनुमभावः ॥ ७॥ १०६

  • 'हिरण्यस्तपस्यार्षम-इति वि० । “हिरण्यस्तप हिरण्यमय

स्तपोऽस्येति वा । स्तूपः स्यायतेः सङ्गत ” इति नै० },३३ ।।

  • “अमेधत्नत"-इति ऋग्वेदीयः पाठः। ।

• • • • • • • • • • १०७ छब्दस् १,३, १ ३, ५ ॥ (१) "प्रल ण् वः कण्वन् पुत्रःकषप्रभवोयया प्रणम्”-इति ने० ३१७ (२)-‘गोनपि लोकन्इति वि९ । (e) ‘उदकंग' इति बि० । मधु-इत्युदय-नाम स एकादशम् १,१२ ।। () -"तिरुपपलिङ्गनराशं कालहस्रधखरकन ' यमाच। यत्ययमिव fत शास्त्र यदेषां मोऽयं च मिति बहुलके में" ति (२.८५) कात्यायन-वचनम् लिङ्गयत्यये "जसादिषु इन्दसि वा वचनम् प्राञ्च षं चक्षुश्रुपधायाः"-ऽति (२,,८) कात्यायनीयेन घि-संशभावे रूपमिति भावः ।। २ ५० २, १,८॥ छन्द अर्धिकैः । ४ ६ १ ५ र र ५ र १ २ 1 उदुत्येसू नयोगिराः । काष्ठय । ज्ञा। धुवा ५ २र १ रत्न२३४ता। वाश्राऽ२३/३ । ज्ञ२३या३। ता३४ ५वोचाइ ॥ १३ ॥ १०७ A! • ‘त्यंत प्रसिद्धः “गिर सूनवः ” वाच उत्पादकाः१) मत्तः२) वायवो हि ताल्वोष्ठादिष म धरन्तो वाचमुत्पाद यन्तो(३) “यत्प’ कोणेषु यागेषु वर्तमानेषु सत्स "काष्ठाः" अपः [“आपेऽपि काष्ठा उद्यन्ते तन्वा स्थिता भवन्तीति" (२,१५) यास्कः()] "उत् उ" उकपेगेव ‘अन्तत’ अतनिषवन्तः विस्तारितवन्तः । उदकं विस्ताय तत्पानार्थ’ वश(') I सुषम । ()- गुनयः -इत्यस्यैवार्थः उत्पादक इति । अत्र च सुनतेः वचरित्येव वीजभ । (२)--इयर्थ मरुतो रुक् इति प्रसिद्ध। (२)--तयाचि शिक्ष। वचनम्--"‘थाय ष स ममेत्यर्शन भनो५४ को चिय अथा। । मनः कायाग्नि माहम्नि में प्रेरयन मग तम । मामनन र भि चरन् भन्न अनघते व एम'-इत्यादि । (४) -।एरेतदनेकस्यापि मत्व व मम भवति । कात्रदि' भवति, कानमा स्थित्वा भवन्ति । काष्ठाउपदियो भवन्ति, इतरेतरं कृत्वा स्थित्वा भवन्ति । धादि न्येऽपि कांतोषते, का न त्वा स्थितोभयति । धन्नपि का 8थते. ऋग् या स्थिती भवति । आपोःपि काष्ठाउथ, जावा स्थिरा भवति भावर काम" इति मे। २,१ ।। ५) -‘स्थायि नधि बf (उ५,इल)" इत्यादिना शब्दार्थ बायोः रकि मित्र । ४६२ सामवेदसंहिता । [३प्र० १,३,८ यथ भवसो। मेधातिथिर्यषिः । २ २ ३ १ २ ३ १२ २र ३ २ इदबिष्णुर्विचक्रमेवैधानिदधेपदम् । १ २ ममूढमस्यपसुल* ॥ ८ ॥ १०८ ॥ इति ठतोयदशति । ३ २ ३ । इदाइमे। विष्णूरे विचक्र२४माइ। त्राद् हरवोपेताः गाः ‘‘अभिज्ञ'(६) जान्वभिमुखं यथा भवति तथा “यातवे(९) गन्तु’ प्रेरितवन्त इति शेषःe८ १०७ - ---

  • “पांशुरे”-इति ऋग्वे यो यजुर्वेदीयथ पाठः।।

“‘खाइ’-इत्यन्तेनाक्षिक थ यजुर्वेद । १०८ उत्तरार्चिकस्य ८,२,५,१= ऋग्वे दस्य १,२,७,२= यजुर्वेदस्य ५,१५ अथवे-ब्राह्मणस्य१,१७== ऊ हगनस्य१४,७ । 1 विष्णुः साम । () -जानुगतः (५,.१३०)। (७) -*श्वस” में सन् (,४,५)' इत्यादिना तवे। (८) -‘ये’ से ‘खमयः तस्य अपत्यभूतं ‘मरुतः 'शिरःगर्जितसर्थ या । याद्यः ‘आश्रय ग्रंथि तथा षः ‘घनेष' निमित -भूत्रेष्ठ 'उदर्भत' ऊर्जा” विस्तारयन्ति । कीदृश। मरुत । ‘बाणः ’ वामन-सभा बकाः। कथं क्षिपन्ति? ‘अभिस' भिनिषाश जानुनो मतो दात्यर्थः । किमर्थ । था। सवे' पविद्या प्रति गमनाय । इत्य चें विवरण नियमः । २ प९२,११,८ कन्दप्रार्थिकः । ४ ६३ धानि। दधाइपाकेदारम् । समू२२१। दारमा३ । ट्र र स्यारपार३४औदोवा। ए३ । सुले१ ॥ १४ ॥ १०८ ‘विष्णुः” त्रिविक्रमावतारधारो “इदं प्रतीयमानं सर्व" जगत् उद्दिश्य "वैध" त्रिभिः प्रकारैः ‘पदं निदधे’ स्वकीयं पादं प्रक्षिप्तवान् । "‘अस्य" विषयोः ‘पांसले" पांसुरे धूलियुक्ते पादस्थानं 'समूढम्" इदं जगत् सम्यगश्तर्भूतम्। )। सेयम् यास्केनैवं व्याख्याता–“ * # विष्णु त्रिंशते बनते र्वा * * * यदिदं किञ्च तद्धिक मते विष्णुः त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे | दिवति शाकपूणिः । समारोहणे विष्णुपदे । गयशरमौल्यौर्णवाभः । समूढमस्य पांसुरे प्यायनेन्तरिक्षे पदं न दृश्यते । अपिचोपमर्थस्या पांसुल इव पदं न दृश्यत इति । पांसवः पादैः सूयन्त इति वा । पत्राः शेरत इति वा । यंसनीया भवन्तीति वf(११,१८–१६) इति ॥ ८ ॥ १०८ इति मायणार्थं विरचिते आश्वनाथ मासयेदर्थप्रकाशे शयने द्वितीयाध्यायस्यैकादश भखण्डः ॥ ११ ॥ २) *न पादयमपि ‘भम् ढम" बहेरिदं मम भयक स्थापितम् । । ‘पसरें " लुप्तोपस सेल ट्यम्. पसरव द | १ थप पांश्वसन थोशात् पक्षशहून प्रथिलयने । ने षां त्रयाणां पृथिव्यां यत पदं तत मम ढम । यथवा बिट्या गदित्यः। म इद विचक्रम । त्रं श्व निदधे पदम उदयगिरौ) अ7 ममभःअनद्रिगे च । ३ । चथवा न प्र निदधे पदम -9थशासग्राम, च रिची वैधत सभा, दिवि दियामन, तथा पद यथ मधू द फ़सर इव देने ।५ । अथव मpदृशिनि हे मीर नर्थस्य क एम। ममड ने किन ' यदथ वैएक- ममा पदम त त मम भच्छ भ्रम ॥' इति eि० ।

  • "अथ यद्विषतो भवति तड़ित र्भवति' इत्यादिभागे नधिकत य ।

७ * के एहैव स मनन सकपः पठतः । ४६४ २धामवेदसंहिता । [३ प्रल १,४,१ ।। अथ द्वादशखण्ड में मा प्रथम । । मेधातिथि ऋषिः । १ २ ३ १ २ ३ २ ३ १२ २र अतोहिमन्युषाविण४सुषुवासमुपेरय* । • ३ २ ३ २ २ १ . २ अस्यरातौ सुलम्पिब ॥ १ ॥ १०८ । अतो दिमा। न्युषाघाइ ण रम् । सुषुवासा । है इन्द्र ! ‘मन्युषाविणं" क्रोधन सोमं सुन्वन्तम्() ‘अती हि अतिगच्छ, तथास्मिन् देशे “सुषुवांसं’ समं सुन्वन्तम्) 9 --




- ---


  • "सुमुपारणे”-इति। "र ‘इमं रातम्"-इति च ऋग्वे -

दीय पाठः ।। १०५ ऋग्वे दस्य ६, ३,५.१ । I कीौसम् । (१)-दोस्रय सोमस्य अभिघोनारम् मेधातिथिं माम् प्रति'-नि बि० । ‘मन्य , -इति ऋध नामस उपान्त्य' पदम् २.१३ नि० । ‘सभ्यते' इति कतिकर्मसु त्रयोदशश्च २.९ नि० (३) ‘अजि”:पभत मन्यषिम' इति वि० ।। । २प० २,१२,२] छन्द आधिकः । ४६५ अथ द्वितीया । वामदेव ऋषिः । २ ३ १ २ ३ १२ २ २ १ २ कदप्रचेतसेमङवचोदेवायशस्यते । १र र ३ २ ९ तदिध्धस्यवञ्चनम् ॥ २ ॥ ११० ९ग १ २म,। चोइ । अपैराया'। अस्यरातार३ऽ। सूः ५ र ३ ५ ता२३४ौशेवा। प३४वा ॥ १५ ॥ १०८ ३ ४ ९ ४ र ३२ २ ५ र I कदुप्रचेतसे । मचाई । वा९३४चो। देवाघाउ। ५ र २ १ ३ २ २ ३ ९ १ वचोदेवा। धशस्याश्ना३४इ। तदा३४इबिथा३ । स्वो २३४वा। धानोदछइ ॥ १६ ॥ ११० 'उपरय" समीपे प्रेरय । ‘‘अस्य ’ यजमानस्य ‘गती’ या ख्ये दाने ‘सुतम्" अभिषुतं सोमं ‘पिब’ ॥ १ ॥ १०८ "महेॐ महते “प्रचेतसे() प्रकट-ज्ञानाय ‘देवाय' योप्त - --- -



- I कश्यपम असि रस वा । ९)-'तः' इति प्रश्न-नाम छ तृतीयम् ३,९ मि । "प्रचंनाः प्र प्रधाइ चेन" इति १० ८,५। । ५८क, ४६६ सामवेदसंहिताः। [३प्र० १,४,३ अथ तथा । मेधातिथि-प्रियमेधहृषीके । ३ २ ३ २ ३ १ २ २ १ २ २ १ र २र उक्थञ्चनशस्यमानंनागोरयिराचिकेत।। १ २ २ २ २ १ २ नगायत्रङ्गयमानम्, ॥ ३ ॥ १११ 1 उवथचनोद्भइ । शस्यमानम्। नागेरा२२योः । । नादि गुण युक्तयेन्द्राय “कदु' () कुत्सितम् अस्मदीयं “वचः’ स्तत्र-रूपं सतं "शस्यते " यथा प्रशस्त भवति(२) देव स्तथानुष्टः लातीत्यर्थः । ‘तदित्" तदेव "अस्य" यजमानस्य ' वर्धनं हि (१) प्रवृत्तिसाधनं खलु ॥ २ ॥ ११०

  • ‘मभातिथेरार्षम्-इत्येव वि० ।

१११ उत्तरार्चिकस्य ८.११५,२= ऋग्वेदस्य ५,७१८, ४ ।। I वार्हदुक्थम् । २)- ‘कस , किस दरम्याः पञ्चभ्य च आदेशः, कफात् कार्यान्’ ‘उ' इति पद-पूरणःइति यः । २)-- 'भस्सत उशर्यत इत्यर्थः-:स वि० । शनिइति धर्च न कर्म 6 पाने । २.१५ नि•। (५--'वि' था 'सत्' चारितम् वचनम् बल ’ देख 'वगम' afश्वरम तदुपारयेति •ि -सम्प्तोर्यः स, यमाना िदेन वीर्येश इंते इति त हि- यः । २प०२,१२,३] छन्दशार्चिकः ।। ४ ६७ १र र २ १ र आचिकेता। नगाया२३त्रम् । गो। यमाना२३४ ५ र र औदोवा। ज२३४पा ॥ १० ॥ १११ ( “"” गायते गौं() अगोः"() अस्तोतुः९अयि अरिः। [व्यत्ययेन यकारः३,१,८५पा०) 1 शत्रः इन्द्र ’ "शस्यमानं होत्रा पठमनम “उक्थं च' शवमपि “अ चिकेत" अभिजा । नाति [कितनेछन्दसो लिट (३,४,७५९)। नेति सम्प्रत्यर्थ ‘न’’ मम्प्रति प्रस्तोत्रादिभि गीयमानं ‘भायत्रम्" गातयं माम९) [यश्च गायत्राख्यम्()] अचिकेते त्येव । अतः कारणात् वयमपि तमिन्द्रं स्तमइत्यथः ॥ 'नागोः-“अगः" इति. ‘रयिः","अरि:’-इति च पाठ ॥ ३ ॥ १११ १)--तथाहि-शसेवे ।कारो नम कणःइति ने० २.५ । fuति निघण्टुः वपि च तु नाभ सु दृश्यते ९, १९ ।। (२) ‘अशोः”-इति पाठन, वैदथस्ननोऽत्र में क्रः , १९ पमथागोरिति प्र. बम इन कैथने म , न ः (३)-गगोःइज़ श → . मुः पयन्नभायी २ पशुः = यतभाषी, चयनं न क्षमःzन यतभाषा= नमुः। नम्य नभैः अव्यक्त भावि ण इयर्थःइति वि० ।। (४) शयव' जायतेः स्त , ति कर्मणः" इति में → १,० ।। (t)-- त शमं चतुर्युगान-धान्य यु नोपलभ्यते, ५अध्ययनरम गुरु मुख- श्र यते । तरिदम –“भश्सवितुर्वरेणियोस । भर्गदेवस्य धीमतः । धियोयोनः प्र । २ १११ यो । अम्। आर। दोथे। घ९४५ । १ " शम्य । न तु ९७९१ र न मरार्षिकस्य षष्ठ त मी-दशम स्ढनं प्रथनि पठ ]॥ । र । १र ४ ६ ८ सामवेदसंहिता । [२p०१,४,४ अथ चतुच । विश्वामित्र ऋषिः । १ २ २ २ २ १ २ ३ १ २ ३ १ २ इन्द्रउक्थेभिर्मन्दिष्ठोवाजानाञ्चवाजपनिः। १ २ ३ २ ३ १ २ इरिवत्सुतानाथ्सख॥ ४ ॥ ११२ १ १ १ २ १ I इन्द्र उक्थ। भिमन्दाइयो । वाजाना२३४ १ र . २ ५ १र ऽर च। वाजपतिः । इराइवा२३४त्स। ताना२५स । २ ४ ५ खा। औद्यवा। औ५इ। जा॥ १८॥ ११२ ) “वाजानाम्"(j प्रश्नानां मध्ये “बाजपतिः” उत्कृष्टत्र-पतिः "‘हरिवन" हरिनामकाखवान् ‘इन्द्रः ‘उकथेभिः” होतृ- प्रयुक्तः (उकध-नामकै व शस्त्रैः) “मन्दिष्ठः” अतिशयेन वग्नः सन् “सुतानाम् " अभिषुतानां सोमानां ‘सखा ” सखिवत् प्रीतिकरः सोमैः पीयत इत्यर्थः() ॥ ४ ॥ ११२ = = = =

सम्पाद्यताम्

=

सम्पाद्यताम्

= =

= सम्पाद्यताम्

=

  • घामदेवस्यार्षम्-इति वि० ॥

=

== सम्पाद्यताम्

I वाहदुक्थम् । (९)-श्तेति शेषः'इति वि० ।। (२)--सानि अः पादपूरणः सर्व-समाप्त । २प०२,१३,५] छन्दशार्चिकः । 8 ६८ अथ पञ्चमी । मेधातिथिप्रियमेधापृष* । २ १ २ ३ १ र २ र ३ १ २ आथा—पनः” सुनवाजेभिर्माधंणयया । २ २ २ २ १ २ मधइवयुवजानिः॥ ५॥ ११३ ४ ५ २ ४ १२ १र र I आयाथे। उपनःसुनम। चेवाश्चाइ । वाजे

१र २र १ २ २ १ २ १ १ २ रभिर्मावणोयथा३ःचेवा३ इ। मचइवयुवा२३। शेवा ५ र ३छ३ । २ना२३४ओवा । ज२३४पा ॥ १८॥ ११३ है इन्द्र! "'नः" अस्मदीयं “सुतम्’ अभिएतं मीमम् “उप याहैि" प्रत्यागच्छकिञ्च “बाजेभिः" अन्यदयैई विरूपैरवैः “मा व ऐयथा" मा क्रियस्व( तत्र दृष्टन्तः - ‘युवजानिः" य वनोपेता जाया यस्यासौ युवजानिः [‘जायाया निड(५,४, १३४ पा०’-इति समासान्तः“महान् इव ’ प्रभुरिव ; यथा रूपवद्- - * - क ।

  • ‘श्रुतकणस्यार्षम्-इति वि० ।
  • “अयाह्यद्रिभिः”-इति ख-पाठः ।

= = । I कौसम । (१)-‘त्य ५ लोकेषराधेय ‘मा इथः स शीघडम, अ । गेर्षरित्यर्थः इति 'निकै निधग्गे कथनि-कर्म तु ‘लोचने-न चतुर्ण पदमीषते १,११ । ४७० सामवेदसंहिता। [३न०१,४,६ अथ षष्ठ। कोस दुर्मित्र ऋषि । यः २ १ २ २ १ २र ३ १र २र २ १ २ ३ २ कदाबसस्तोत्रहरंतश्चअवश्वशाॐएधदाः । ३ २ ३ २ ३ १ २१ दोषीसुनंवातायाय ॥ ८ ॥ ११४ २ ३ ५ २ २ 7 श्री रद्द कदावसो। स्तोत्रम। हय- ५ ताआ । औ२३१व। अवश्मशा। रुधाद्२३४वाः। ३ २ २ ५र ३ ९, ३ भार्यपेतः प्रभुः अन्याभि त्रैपन्नियते किन्तु तामेव युवतिं प्रत्या गच्कृति तद्वत्() ॥ ५ ॥ ११३ है “वस ” वासयितः १)! इन्द्र ! ‘स्तोत्रम् " अस्मत्कर्तृकं

  • दुर्मित्रस्य सभित्रस्य वार्षम्' इति वि० ।
  1. "हर्यंत आवश्सशा" इति ऋर्व दीयः पाठः।।

११४ ऋग्वे स्थ ८, ५,२ ६,१ ।। (२) बियर कारनिवहै इस घटयति--' म थयो। तर भाषीथाः केऽप राधे हि न पथति. तद्वभ रोषोरित्यर्थः इति । (९)--‘प्राश झा धनयन' --इति नि• । २५० २,१२,६] छन्दश्रर्थिकः । ४ ७१ ३ र २ ३ ५ ३ २ औ२३१ई। दीर्घसुतम, । वाता३४३। प३याgया ३ ९ १ १ ९ ६५६। ई२३४५ ॥ २० ॥ ३ २ ३ २ ४ र ५ २ ३ ४ । TI कदा३४औदोवा। वसे। स्तोत्र२म । हयता ३ ४ र ५ ३ २ ३ १ २ आ। अवा३४ । औदोषा। श्मशा२। रुधाद्२३४ वाः। दीर्घ-४औौचवा। सुता२३म । वाता३४३ ।। २ ४ प३याथ्या६५६ ॥ २१ ॥ ११४ , . ‘हर्यति" कामयमानाय(९) कामयमानं त्वां |-क्रिया-ग्रहणं कर्म- ‘ व्यम् ' कर्मणः सम्प्रदानवाचर्या ] "कद " कस्मिन् काले ‘अवरुधत " अवरोदयति, अवरुध्य च कदा “या: वारयिष्यति तादृशः कन्नः कदामकं सम्भवियतीत्याशाम्स्त । तत्र दृष्टान्तः --प्रश्ते क्षेत्रमिति “शमशr"(२) कुल्या [लप्तोपममेतत्] यथा कन्या तत उदकान्यवरुणद्धि अवरुध्य च वारयति तथेत्यर्थः। किमुद्दिश्याघरोध इति तत्राह---“दीर्घ ” सवन-त्रय रूपेणायतं “सतम" अभिषतं मोमं प्रति । किमर्थमिति तदाह वात त ' I,II इमे हे कौमे । ()–श्वर्यति-इति काति-कर्मसु पाठात् सि० २,४ (३)—"लग्न छ भ्रम इति वा मात्र ,म इति वा" इत्यादि में• ५,१९२ ।। ४ ७२ सामवेदसंहिता। [२प्र० १,४,७ अथ सप्तमी । मेधातिथि ’षिः। १ २ ९ १ २ ३ २ २ १ २ २ १ र २र ब्राह्मणादिन्द्रराधसः पिवासोममृतूनु ३ २ २ १ २र तबद्धसख्यमततम् ॥ ७ ॥ ११५ ५ र २ र १ २ र १ I ब्राह्मणादो। द्रराधसाः। पिवासोमा २म,। तू २ र १ ५न् । तवेदार्थसा२३ । ख्या२३३ । स्ता३४५त्र्त- ६८द् ॥ २२ ॥ ११५ प्याय" [वतेिनाप्यते अधस्तान्निपात्यत इति] वाताष्य सुदकं तस्य प्रदानाथेत्यर्थः ॥ ६ ॥ ११४ हे ‘इन्द्र” ! ‘ब्राह्मणात् " शंसिस सम्बन्धात् “राधसःधन भूतात् पात्रत्‘सोमं” “पिब”। किं कृत्वा १ ‘ऋतू रगु"() -- --- -


  • “तवेद्धिसख्य’ इति ऋविदीयः पाठः।।


-


११५ ऋग्वेदस्य १,१,२८,५ । I अर्धसग्ननम् । (९)-“दीर्घदष्टि समानपदे (८,३," गरस वर्ष साप्तमिक-डालने च (७, १,८) हमम् । २प०२१२,८J इन्द प्रार्चिकः । ४७३ अथrथंभ: मेधातिथि षिः । ३ १ २ ३ १ २ २ १ २ वयंघानेऽपिमसि” स्तोतारइन्द्रगिर्वणः । १ २ त्वन्नोजिन्यसोमपाः ॥ ८ ॥ ११६ ५ ५ ५ र र ५ ५ ५ २र १र 1 वयंधाते अपिस्मसाइ। स्तोतारइन्द्रगिर्वणाः। बवा २३इइ । तूवन्नोजोर । ववा२३छ। न्वमोर२३। मा ५र र १२ २ १११९ २पा२३४३वा । ए३। उपा२३४५ ॥ २३३ ॥ ११६ देवाननुसृत्य य ऋतवोऽपि(२) पिबन्वित्यर्थः । यभवत् "तव इदं स यम् अस्तृतम्’ ऋतूना मविच्छित्रं तस्मादृतुभिः पानं युक्तम्(?) ॥ ७ ॥ ११५ हे “गिर्वणः” गीभिर्वननयः “इन्द! ‘ते" तवापि“वयं घ "

  • "श्रपिष्यसि’-इति ऋग्वे दीयः पाठः। ।

११६ ऋग्वेदस्य ६,३,२,३ ॥ I अर्धसश्नम । (९)-यत् शरं सम्प्रे' षट्-हय-अक्षजम् ‘चण न' परिक्षितम् । यत्र व सुगंद बध्यः सखान पिवेत्यर्थः-ऽति वि• । ६° क, ४७४ सामवेदसंहिता । [३प्र० १,४,८ जय मषमो । विश्वामित्रोगाधिनभीपाद उदल वा दृषिः*।। १२ २ ३ १२ २ २ २ २ १ २ १ ३ ३ १ २ एन्द्रपृचुकायचिन्नृम्णन्तनूषुधेदिनः।। सत्राजिदुष्पैौश्स्यम् ॥ ८ ॥११७ I एक्ट्सुकासुचदे। नृणाम् । तन्धू२धाइव- ५र १ र २ १इना २। सात्राजिदु। ग्रपौ२३एसियाड। वा३ । ज३४पा ॥ २४ ॥११७ वयं खल स्तोतारः ” “स्मसि" स्त्रयः भवामः । हे 'सोमपाः ” सोमस्य पातरिन्द्र! "त्वं’ ‘नः अस्मान् "जिन्व" प्रीणयसि ॥ ८॥ ११६ है "औद्” ! "पृथु'(') सम्मृतासु ‘‘कास चित्रों का पि "नः" अशक "तनूषु अङ्ग घ"तृम्णं। ) बलम् “आ धेहि" आ .११ ११


  • 'वामदेवस्या स्यार्षम्-इति वि० ।

I अभीपादस्थ दलस्य साम । (१)-‘पृथौ सन्शयत्यशेषं रूपम्, सम्यूचने थयां योग-क्रियायां यजमाना रेमेः स वा एक , लाख पृथु यागक्रियादित्यर्थ' इति वि•। २ प०२१२,१०] छन्दशभिः । ४७ अथ दशमी । भृतकश्च ऋषिः । ३ १र १ र ३ २ ३ १र २र ३ २ ३ २ एवा ह्यसिबोरयुरेवाळरतस्थिरः। ३ २ ३ र ९ १ २ एखानराशनः १० ॥ ११८ ॥ इति चतुर्थदशति । र र २ ४ ५ ९ २& २ ९ I एवार्थ३असिॉरयूः। श्वा१२ःउता२२ 6 समन्तात् स्थापय । हे "'उग्र" उचूर्ण बल ! इन्द्र! ‘सन जित्) द्वादशाहादिभिः सत्वैः जायमानो वशीक्रियमाणः सन् "पे हास्यम्"')पैसे हितं फलभ “आ धेहि " प्रयच्छेत्यर्थः ॥ ८॥ ११७ ( ११८ उत्तरार्चिकस्य २११८१= ऋग्वेदस्य ६,८.,२ = ऊहगानस्य २,२ । I आमहीयवम् । (२) -भूग्पमम् धगम-इति तिल । गरमिति निचले नप्त मामद्य (२,७) धन- गमञ्च (२,१०) उभयलैब दुआत । (२)-'सदा श्गं मां जेतुं इत्यर्थः-इति वि० । (४)-'पैस इदम्' इति २ि० । ‘पैiझानि' ति गन आभ गावि' शति मग २९ । सामवेदसंहिता । [३५ः१,१० ४७६ १ २२ २ १ २र स्थिराः। आइवातेरा। धिया२३माउ । वास्तैौषे- १११ ३४५ ॥ २५ ॥ ११८ A हे इन्द्र! त्वं “वोरयुः() वीरान् युद्धकर्मणि समर्थान् शचन हन्तुं कामयमामः ‘एव असि ” भवसि खल ‘हि’ प्रसिके अतएव त्वं “” सामर्थानेव भवसि “उत” अपिच “स्थिरः” सङ्ग्रामे धर्थवान् भवसि। [एकत्र स्थित्वैव शशून् सम्हरसी त्यर्थः ।] एवं सति ‘‘ते’ तव ‘‘मनः ” “‘राध्यं” स्ततिभिराराध नयमेष; यतोऽनेन मनसा वं शत्रु-वधं सउग्राम धैर्यादिकं करोषौति तत एव मन एव सर्वेः स्तुत्यमित्यर्थः ॥१०॥ ११८ वेदार्श्वस्य प्रकाशेन तमो इर्द निवारयन् । पुमर्था चतुरो देशाद् विश्वातीर्थ महे खरः ॥ २ ॥

इति सायणाचार्य-विरथिने माधवये सामवेदार्थप्रकाशे न्यायाखाने fीयाध्यायस्य द्वादशः शडः ॥ ७ ॥ इति श्रीमद्राजाधिराज परमेश्वर-वैदिक-मार्ग-प्रवर्त्तक-श्रीबीरयव-भूपाल- सधाच्यधुभरेण माथापार्येण विरचिते माधवीये सामवेरार्ष- प्रभाते अथ न्याशने रेखे द्वितीयोऽध्यायः ॥ (९) ""क्व व ६ मि२ि.२,१००)" इति उः । 'गवन्द पुवा (०,१,२५)"-इन शेष भाव । यस्य निःस्रसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्मम तमहं वन्दे विद्यातो धै महेश्वरम् ॥ २ ॥ अथ हृतोगाध्याय आरभ्यते । अस्मिन्नध्यायेऽपि इन्द्रः स्तुयते । अचोऽशीति रभित्वेति(१) वृहत्यः() सकला अपि ।। नहिवो ९ मारुतो तव प्रमित्रायेति() संस्तुतिः । (९)-‘भिखारगोठम' इत्यरथ -विवच्चेित्याः घटत द गड पतिताः।। (२)-हिनीच्छदः । अचारिंशदश्च सुहवी, दः मम प्रभवः, बकरे. कस म्यू गणेश मिषादि-भावेन पाक प्रथते --में तीन रोषो वैदिकानाम् । "यतो परिवईशत् (२१३" ति मैतभिर्वधनम् “शयने मे चिपलं बनीं। चतुर्थेन पादेभानुष्ठभतीति प्रखण, जल र बोक' थान "यूनोभमान"- ति , सैया बढएर् चतुर्निररैः परिवृत्ति नियुचने ।। (९!--अश्विधर्मम-इत्यादि भितिप्रथम-यव-ग्रता नवमी । (४)-'प्रमियप्रार्थ मूत्रेत्यादि प्रबिति य-र-लता। ४ीौ। । मेथमा दित्याम्नां मंस्त निः आदित्यदेमकेत्यर्थः । ४७८ सामवेदसंहिता । [३म०१,,१ अथ प्रथम खण्डं सैषप्रथमा । वसिष्ठ ऋषिः । ३ १ २ ३ १ २ २ १ ९ अभिवाद्य रनोनुमोदुग्धाइवधेनवः। द आदित्याना मथेिन्द्रास्नोयपा') दिन्द्राग्नि-संस्तुतिः। अखियक्ता शचोभिनः() कुष्ठवेमाउवामिति । यदा कदा() वारुणी स्या। त्वष्टानो() बहु देवता । उषस्थ प्रत्यु ) इत्येण ब्रह्म वट्') सूर्य-संस्तवः । इत्येकदश(१) ताभ्योऽन्या ऐन्द्र एकीनसप्ततिः ॥ (४)-'मनपपादिघम्-गादि थोर्जाति-पञ्चम-गण्य गता न यकी । () -'चोभिर्नःशचौबस्' इत्यादि इतऊति षष्ठ-ख-गता पञ्चमी । 'कुष्ठः कोव' इत्यादि प्रत्यक्षदर्शीत्यष्टस-श बता सृतीया । ‘मtउवान्दिष्टिर्येत्यादि तर्भव आहे कितीघा । मात्र यात्रा अश्विन देवता उ । कथिता वेदविद्भिरि त्यथः । (०) -‘यदाकदाराषमदुषे त्यारि इसकतीfत षष्ठ-शय-गता षष्ठं । (८) ‘सागञ्च षषः' इत्यादि इस मायेति सप्तम-धव-सप्त सप्तमी । (९)- 'प्रत्युदी इत्यादि बहुमशबीयाद्य । (१०)-‘प्रजgओरथरल्'-इत्यदि ‘भविष्टमित्यादि द्वितीय-शौच-ततौषा । गर्भांचसि' इत्यादि 'थोराजेति पप्त -राता चतुर्यो ; प्रत्ययं मनसः गणि न्थ या अनाः सः मथ्य . तिः - देवता इत्यर्थः।। (११)--'शवियत्यदि कथिता रहार घथा-कथित देवतायाःनाथः रसद आधः अभ्यः धान्याः एकोनसप्ततिः रेशः केचसे म-देवताः इति भरतरथाये गुणमशितिसमागम्य दैवत-सई तः । २प०३,१,१ ] इन्दआर्चिकः । ४७८ १ २ ३ १र १ र २ २ २ १ २ ईशानमस्यजगतखर्ड शमीशानमिन्द्र तस्थुषः ॥ १ ॥१ २ १ ७ १ २ १ I अभित्वा। रनोनुमा रेः। ओइर्दमाः। अदु ० २ १ २ २ ग्धा । वधाइनवा २५ ओोइनावाःआइशानमस्य १ र २ जगतः। नुवादृशम्। आर्दू३शाम् । अइशानमि ।। द्रतायुषः। आ२२। यूरी घा२३४। औद्यया। ५ र ग। २ १ ३ ११ १ १ स्थुषःस्थूधा२३४५ः ॥ २६ ॥ ५ २ ४ र ५ ४ ॥ १ २ र I अभित्वारशूरनोनुमाः। आदुग्धाव । धाइना । २३वः। आइशानमस्याजग । ताः सुखारट्टी२३४ १ उत्तरार्चिकस्य १,१,११,१ = ऋग्धे दस्य ५,२,२१,१= आरण्स्यगनस्य २,२१२८ -४,२,२-१५--५१ ० = ज४ग । नस्य १ १,१४२२ ,१-१२= उद्गागस्य १५१-३५५ १ ५ ॥ I,II भरद्वाज थाक है। ४८० सामवेदसंहिता । [३ ए०१, ५,१ २र १र शम्। ईशाना२२मो। ट्रातस्थुषः । इडा२३भा३४३ ।। २३४५ । डा ॥ २७ ॥ १ हे ‘शूर !( १) “इन्द्र !" ‘अस्य" “जगतः" जङ्गमस्य() “ईशा नम्’’ खरं “तस्थुषः” स्थावरस्य चेशानम् [ई शानपदस्या- त्तिरादरार्थी(९] “स्वी शै” सर्वदृ() ‘वा’ त्वां “अदुग्धा इव धेनव" यथा अदुग्ध( धेनवः चोर-पूर्णधस्वेन वर्तन्ते- सह सोम -पूर्ण-चमसत्वेन वत्तमान वयम्() "अभि । ननुमः” –शमभिष्टमः ॥ १ ॥ १ - -- * - - - - - - - - - - - - - - - - - - - - - - - - (१)-‘श ! विकास !-इति वि० ॥ (२)-विवरणकार -‘श्वस्य जगतः -इत्यंशस्य विशेष स्थान मकुर्वन् ‘तस्थुषः। स्गरस इति याय बर प्रक्षयं प्रदर्शनार्थ आप्तस्य चेत्यर्थः ऽन्या । (९ -वियर नये कस्यैशनपदस्य यस्येत्यायनेन भस्वभः अषर स तु पृथपूपेले आरमित्यर्थः ।। (७)- 'सः आदित्यः ममिव यः पश्यति सः शर्ट क । आदित्यमिव सर्वस्य जगतः द्रष्टारमित्यर्थःइति नि•। ‘सारादन्ये भवति ; ४ अरब, हरिशः सूको रसां स, को भासं ज्योतिषं स न भासेति व"-इति नै०२,१५ । निधण्यै दिन बाद न्यय व साधारश्नमस्र ‘सः’इति प्रथमं पदम् । (५) --'पथिर-प्रस् ता गावः पेडगाई आणत ; ताः यथा धात७ यशः संशः मना करादिभिरभिषम्पनिल ताइत तुमइत्यर्थःइति वि० ।। 8 ८१ २प०३,१ ,२ ] छन्दआर्चिकः । अथ द्वितीया ।। भरद्वाज ऋषि * । । र २६ २र ३ १ २ ३ १ ग त्वामिद्धिचवामहेसातौ वाजस्यकारवः। ३ १ २ २ १ २ २ २ ३ २ उ ३ १ २ त्वांवृत्रेषिकद्रस्त्यतिन्नरस्त्वाद्वष्ठाखर्वतः ॥ २ ॥ २ ५ र १ २ J त्वामिद्धे। हवा २मद्दे । आ [ औदोवाचाउ वा३ । ऊ२४पा। सातौवाज। स्यादेकारवः । आ। अश्वाद्दउवा३ । ऊ३४पा। त्वदृत्राइघुइ । द्रसा इयलम् । । जलेराउमा। जया। ओ १ २ र २६ र र ९ १ नरस्त्वाकाष्ठा । सुआ २र्वतः। आ। औ३ओवाढउवा३ । । ज३२३४पा ॥ २८ ॥

    • ‘संयोरार्यम्-इति वि० ।।
  • “साखा"-इति ऋग्वेदीयः पाठः ।

२ उत्तरार्चिकस्य२,१,१२,१= ऋग्वेदस्य ६, ७,२७,१= आर ६ १क, ४८२ सामवेदसंहिता । [३प्र०१, ५,२ ४ ५. र र १ २ II त्वामिविहवामहे। सातौवाजोवा। स्पका१रा २र १ ७ १र वा२ः। त्ववृत्रइषुइन्द्रसत्। पानिनादा २:। त्वा २३ष्ठा । सुअर्वार३०३४३ः। ओ२३४५इ। डा ॥ २८ ॥ २ कारवः” स्तोतारो वयं “वाजस्य” अत्रस्य “सातौ’ सम् भर्जने निमित्तभूते सति() हे "इद'!'‘त्वामिति" त्वामेव 'हवामहे’ स्ततिभि र्द्धयामहे । हे इन्द्र ! ‘सत्पतिं सप्तां पाल- यितारं श्रेष्ठ त्वां ‘नरो' नेतारोऽन्येऽपि मनुष्याः “हाल्नेषु' आवरकेषु शत्रुषु स , ) “हवन्ते" आहयन्ति भजनार्यम् । अपि च “"अर्वतः’ अश्खस्य। १) सम्बन्धिनौषु ‘काष्ठासु” यथाऽखः क्र।न्त्व तिष्ठति तासु काष्ठास संग्रामेषु(५) युद-कामाश्च त्वामेवाश्रयन्ति अतो वयं त्वामेवा ह्याम इत्यर्थः ॥ २ ॥ २ 9 . यके प्र०२७--वि०२२ = ऊहे द०१२-१७== ऊ ऋ प्र० ५ ऋ० ६-८०हि०१-प०१६-१७ ।। 1,I । इन्द्रस्य, भारद्वाजे हे । (९) -‘, तस्मादियं निमिस मनमो' इत्यारि विभाग ( -'थस्य च भावेन भावल वणम्' इति अव अन्नमी। तच्छतेय लवणभूत् योग्यक्रियापद मथःप्तर्भव्यम् । तथा च श्येषु इमयेषु इत्यर्थः । । (९)-चर्षो-ति निघष्ये अयनामसु तु नयम् (.१९)। ‘eर्वतः = मनविन्यथ मनुर्मवे त्यादि वि - । (४)--‘काष्ठ। दे न दृष्टिला व आपउथम, तस्मादियं निक्षि स-सप्तमी ; अप्सु य मिमि-नातु । तदर्थ" वामाङ् थलोत्यर्थः । प्रथम' इत्यादि वि ।। २प० ३,१,३] छन्द आर्चिकः । यथा तथा ।। वालखिल्या ऋषयः * । २ १ र २ र २ १ २ ३ १ २ ३ १ २ ३ १ अभिप्रवसुराधसमिन्द्रमर्चयथाविदे । १ २ २ १ २ २ १ २ २ १ २ २ १ २ ३ २ २ योजरिदृश्येमघवापुरूवसुःसहदेणेवशिक्षति ॥ ३ ॥३ २ १ र I अभिप्रवाः। सुराधा२३साम् । इन्द्रमर्च याथा १ र २ ३ २ १र र २ १विदा२३४इ। योजा३४ रिठ्। भ्यमघवापूरुवारू २।। ५ र । १ १ ३ १ १ १ १ सचा२३ । खारईणा२३४ औदोवा। वशिझती३४५ ॥३०॥ ॥ २ २ २ I अभाइप्रवा२ः। सुराधा२३४साम् । इन्द्रा - - - - = ==

  • वामदेवस्यार्षम'इति वि० ।।

३ उत्तरार्चि कस्य २,१:१३,१ = ऋग्वे दस्य ६,४.१४,१ ऊह-गानेऽत्र चत्वारि सामानि ; झि०३ - स०७-खा० ०११-१५ == कहा गने चतुर्थस्य द्वितीय चैत्र चत्वारि सामानि ७-१०. ११-१२क्त । I,II सनते हे । ४८४ सामवेदसंहिता । [L३ प्र०१,५५३ ५ र र ५ १र २ मचर३। २था२३४ौचेबा। वौर :४दे। योजरि- ९ २र १ ऽर र १२ १ २ दभ्योमघवानपुरूवसुः । सद्द। स्त्रणेवाशये२ ।। क्षार ५ र र २ १ १ १ १ १ नार२४ओवा। सुभूतये२३४५ ॥ ३१ ॥ ५ ३ ४ ५ र ३ २ ३र ४ र ५ १ III अभिप्रवःसुरा। धसा३४ औौधेवा। आइन्द्रमच्चं । १ ० ५ ५ १र २ १ २ यथाविदार३४इ। ओदच। योजरिद्भ्यः। माघा२३ २ १ २ १ र वा। पुरुरं । वा२२४सूः। सचर्वणावादेशा । हुमाये ५ र र ३। झारता२३४औडवा । वा२३४सू ॥ ३२ ॥ ३ "पुरूवसुः" पखादि-धनोपेतः यज्ञादिबाहुल्याङ ङ निवासको वा "मघवान्" "यः” इन्द्रः ‘जरिटभ्यः " स्तोतृभ्य(१) अस्मभ्यं “'सहस्त्रेणैव ” सहस्रसङख्याकेन धनेनेव() ‘शिक्षति() - १ I श्य तम् । (१)--जरितेति नgनमसु द्वितीयं पदम् नि०३,१३ । (९)- –‘सवले णेव प्रकारेणवेत वक्ष , मभिः प्रकारैरित्यर्थ'-इति वि०॥ (३)-भि वतोति दान कर्मसु अयमं पदम् नि०३,२०॥ २प ९ ३,१,४] छन्दआर्थिकः । ४८५ अथ चतुर्थी । नधा इन्द्र' म्तौति । १ २ ३ १ १ २ २ ३ १ ९ ३ १ २२ तं वदस्मम्ऋतीषहं वसोमन्दानमन्धसः । २ ३ २ ३१ २ ३ १ २ अभिवत्संनखसरेषुधेनवइन्द्र गौर्भिर्नवामहे ॥ ४ ॥ ४ ४ ५ ४ ५ २ र १ २ I तं वः । एदास्याम्। ऋतीषचम व २३ । श्र पखादिबहु-धनमस्मभ्यं प्रयच्छतीत्यर्थः । म इन्द्रः "यथा विदे " यथा अस्माभिर्विज्ञायते तथा हे ऋत्विजः ! "व’ यूयं(५) “सुशः धसं’ शोभन-धनपेतम् ‘इन्द्र" परमैश्वर्ययुक्तं देवम्() “अभि '। आभिमुख्येन ‘प्राचे’ प्रकर्षेणार्चत() ॥ ३ ॥ ३ < ! ४ उत्तरार्चिकस्य १,११३,१= ऋग्धे दस्य ,६१११ ऊहे च नव सामानि प्र० ६ ५० इ० १ ४ त्र० ५-८-घ्नतु ई" १०--- सप्तद९ ४ -८-१७--अष्टा० १४ = ऊ गन स्य चतुर्थे द्वितीये नवममित्येकमस्याम । I प्रजापतेः, नाविकम् । (४)-वः वामित्रमिति वि-सम्म भोऽर्थः।। (५)--मनलतेजाः परमेश्वरव निमित्तेन -शर्माद-वचाः -इति शव । (१)-प्रार्थप्रीमीत्यर्थे। वि० सम्मतः। ४८६ सामवेदसंहिता । [३प्र० १,५,४ १ २ १ र २ र १ औरथे। इछ। वासर्मन्दानमन्धसा३ः। । आ २ १ २ २ र १३ औश्चै। इच। अभिवसन्नस्खसरेषुधेनवा२ः। व २इ ।। १ २ १९ २ १ २ आश्री२चे। इद। इदम्। च २३। अऔ३२ ।। १ ३ ३ २ ५ ग र १ ३ १ १ ९ १ इछ। गोर्भाइः। ना२३४अञ्चवा। वामदै२३४५ ॥३३॥ II तंवोदादेकादृतीषच्छवा। बासोर्मन्दा । न ४ २ ५ ५र ४ ॥ ३ ४ ५ र २ १ १ ९ मान्धा१सा २ः। आभिवत्सा३१२३४म्। नखसरे। घुधा- १ २ ३ २ इना१वा२ः। इन्द्रावा?इर्भाग्छ। नवा३ । मा२३४५ ।। ३ १ १ ११ च२३४५इ ॥ ३४ ॥ ४ ४ ५ ३ ४र ३ २ ३ १ र III तंवोदकम्कृती। पचत्रे२३४वा । वासोर्मन्दा नमन्धासा२:ः। आभिवस्त्रस्खसरेऽ१नावा २ः। ओोवा। । -- --- --- - - - - - II अभीवर्तस्य इन्द्रस्य वा, अभीवर्तम । III अभवत्तस्य, भगम् । २प०३,१,४] _ इन्दअर्दिक । ४८७ ५ २ १र १ १ १ इन्द्रङ्गा२३४इचैः। नवामा२३४५च६५६ । भगाया२३ १ १ ४५ ॥ ३५ ॥ ३ ४र २ ४ र २ २ Iv तंवोदमम्ऋती। पच३म्। वा३४। सोर्म न्दानम। धामाः । अभिवसन्नस्वसरेषुधाइ । ना२३वाः। । इन्द्रङ्ग’इड्वा। हु३म् । ३२ । ३२म्म्। नवाः नयोर२४वा । मा५वेद हाइ ॥ ३६ ॥ V ता२३४म् । वेदसम्ऋती। पाहम् । वसेर्म १ २ न्द। ना३मान्धा:साः । आ२३भी। वात्मन। खस । राइ। पूर्धना२३४वाः। गोइन्द्रम् । गाइर्भिर्नवो २३४व । मा२३४वं ॥ * ॥ ३७ ॥ ४ IV अभीवत्तः। V नौधसम् ( * -- " -- - ----- ॥ इति ग्रामे गेय गने षष्ठस्याईप्रपाठकः ॥ ४८८ सामवेदसंहिता । [३ प्र० १,५,४ हं ऋत्विग्यजमानाः ! ‘दस्मै ” दर्शनीयम्() ‘ऋतीषह म्” ऋ तयो वाधकाः शत्रवः तेषा मभिभवितारौ()। पुनः कीदृशं ? “‘वसो " वासयितुर्मुःखस्य विवासयितुः (यह, वस: पात्रं प्रति वसत(), तादृशस्य “अन्धसः सोम-लक्षणस्यान्नस्य() पानेन ‘मर्दानं" मोदमानं “वः " यष्टव्यत्वेन युगसम्बन्धिनं तं तादृ- शमिन्द्र गौर्भिः स्तुति-लक्षणाभि र्वाग्भिः ‘अभि नवामहे (न स्तवने, नु शब्दे) प्रभिद्रुमः। कुत्र ? “स्वसरेषु"॥ [अत्र यास्कः (५,४). -‘स्वसराण्यहानि भवन्ति स्वयं सारीण्यपि वा स्वरादि त्यो भवति स एनानि सारयतीति सू-नेतकेषु दिवसेषु") वय , मभिष्टमः अभितः शश्यामः] तत्र दृष्टान्तः - ‘'वत्स न " यथा धेनवो नवप्रसूता गावः स्वसरेषु (सष्ठ, प्रस्यन्ते प्रेर्यन्ते गावो ऽविति स्वसराणि गोष्ठ|नि तेषु) वत्स मभिल घ्य शब्द्यन्ति त इत् ॥ ४ ॥ ४ (४)-'तसु दश उपक्षये इत्यस्येदं रूपम् = उपचयितरं शवणम्इति वि० ।। (२ - 'मटतथः सेनः, रावात्' ति वि० । (२) वि0 मते ऽचि 'वस मन्दान' इति रेक-शून्यः पाठः। अमरन तइथे 'बस' प्रशशधनवन्नियथः । यः त्वामिति चार्थः तदभिमतः। ()- ‘अश्वः इरान माम, अथानञ्च भवति' इत्यादि नै०२,।। (५) 'खमुरेष यगटष्-इति वि० समरासीति टङ्-नाम स दशमम् जिo१,४ ।। २५० ३,१,५] इन्दआर्थिकः । ४८८ अथ पञ्चमो। कलिः प्रगाथषिः । १ २ ३ १ २ २ १ २ ३ १ २ ३ १ २ तरोभिर्वेविदद्वसुमिन्द्रसबाधऊतये । २१र २६ ९ १ २ २ २ २ २ ज १ २ २ १ २ वृदङ्गायन्तःसुतसेमेजवरेडवेभरन्नकारिणम ॥ ५ ॥५ ४ ५ र २ I ओोम्। तरो। भावंविदा३१उवा२३। वा२३४झम्।। १ ऽर १ २ र १ र इन्द्रा२५सबाधऊतयं । द्वंद्वात् । वृद्ध३१७ । वा२।। १ ९र र २ १ र १ र २ १ १ र ९ गायतःसुतसोमे अध्वरे। हुवभा२३राम। नाकारिणम ,।। इजा२२भा३४३ । ओ२३४५ । डा ॥ १ ॥ ४ ५ ग २ | तारो। भाइर्वेविदा३१उवा२३। बा२२४ मुम्।। १ र २ २ १ ऽर १ २ १ र इन्द्रा२५सवाधऊतये। वृद्वङ्गा१या २ ताःसुतमो २ ।।

  • ‘कालेयस्यार्षे म’-इति वि० ।

- - - - - - - - - - - -- -- --



५ उत्तरार्चिकस्य १,१,१४१= ऋग्वेदस्य १४४०२०१ छ ऊहे ऽस्वामृचि हे सामन प्र० श्लद• द९१५ । I,II लौरो हे । ६२क, ४८० सामवेदसंहिता। [३प्र० १,५,५ र १ २ १२ २ १ र २ मेअध्वरा । झवेभा२३राम । नाकारिणम । इडा२३ भा३४३। श्री२३४५इ। डा ॥ २ ॥ ५ र ४ ५ 1II तरोभिर्वेविदद्वसुम । इन्द्राम । इन्द्रश्स- बाधा३जतायाइ। बुद्धत्। वृहद्भयन्तःसुतसमा३ आध्व१ा २इ । जवाड्। हुबेभरन्नकारिणम,। इडा २३भा२४३। ओ२३४५इ । डा ॥ ३ ॥ ५ र IV तरोभिव विदर्भदासुम् । इन्द्र स्वा३ । ध २ १ १ र उ २ता२३४याइ । वृद्वत् । वृहा३१उ । वा २। गायन्तः २ सुतसोमेश्रध्वरे। हुबेहोइभा२२ाम । नकारिणम् । इडा२३भा३४३। ओ२३४५इ । डा ॥ ४ ॥ III धानाकम् । IV धानक चुबककालेयं वा। २ प०३,१,५] छन्दभूच्चि कः । ४८१ ९ र १२ v तरोरभिवं। विदा५वम्। इद्रश्सवा:धाऊ १ताया। ओ३४वा। ब३४वा। वृचङ्गायन्तःसुत 5w १५ ५ । समाश्रध्वारा३३ । अ३४छ। ओरष्ठवा। वाइभराम्। २ ३ १ ५ १ नाकारा२३४इणाम । ४२३४वा । आ२३४५२३ । डा ॥५॥ १ र ३ २ ३२ र v तरोभिर्वरं। विद्दा२३४सुम्। इन्द्र सवा:धा ३ २ २ ज१ताया २इ। औडवा। औ३उवा। वृदङ्गयन्तः सुतसोमाअध्वारा २इ। औ३३३वा। श्री-श्वा। हुवाइभा१राम । औ३३वा। औ३३३या। नाका रिणम्। इडा२३भा३४३। ओ२३४५इ। डा ॥ ६ ५ र २ ५ ५ ५ ५ २ ९ है । २ ३ र २ VII तरोभावविदद्वसुम्। इन्द्रासवा। धऊत- v,w, बाल यानि बोणि। ४e सामवेदसंहिता । [३प्र०१,५,५ २ ४ ५ या२३इ । वृदङ्गाय२ । ता२३४ः। सुतसोमे अ । वा ३ २ २ाइ। हुवाइभरौ। वा३४३यो३ध्वा । नकारिणाम् । च!इ। डा ॥ ७॥५ न ह ऋत्विज ! “बः” ययं "तरोभि" वेगवद्भिरवैरुपेतं वेगे . b

रेव वा।(१) ‘विदहसु" वेद्यद्वसु धन-वैदकम् ‘इन्द्र" ‘सवाधः ” वाधा -सहिताः) “ऊतये रक्षणाय ‘वह’ सामैतस शुकं ‘गायन्तः सन्तः परिचरतेति शेषः । कुत्रेत्युच्यते ? ‘सुतसोमे” अभिषुतसोमके “प्रध्धरे" यज्ञे सोमयागे । अहं च तदथ “दुवे’ आह्वयामि । कमिय १ ‘भरं न ” भर्तारं कुटम्ब-पोषकं ‘कारिणं" स्ख-हित-करणशीलं यथा, स्व-हित-करणयाद्यन्ति पुत्रादयःतद्वत्() तथाभूतमिन्द्र हुवे इति ॥ ५ ॥५ - -




--- - -- - --- -- - -- - - --- - (१)-तरोभिः आत्मयैर्य लेः इति वि० । तरति वरुनमस्र पञ्चमम् ।। (२) -‘सणधः मदीयाः ऋत्विजः इति वि० । सवध इति ऋत्विङ्-नामसु सप्तमं पदम् भि०३१८ ।। (३)--वि०गथे 'भरेकारिणमिति, पाठः किल भरे -इयरय सङ्गमे इति, कारिणमित्यस्य सङ्गमकारिणं, प्रतिघोरमित्यर्थः । इति उत्तम-परुषेक बचगड प्रथम-पुरुषबहुवचनस्वयं । तथाचेत.--यथा खाने थोश प्रतियोदरं महत्। या भ म यति, महदायतीत्यर्षति भरेति मिषले -नामसु परम पद११७॥ २५० ३,१,६] छन्दश्रर्थिकः ।। 8८३ वथ षभ।। वसिष्ठ ऋषिः । ३ २ ३ १ २ ३ २ २ १ २ ३ २ तरणिरित्सिषासतिवाजंपुरन्ध्ययुजा। ३ १ २ ३१ २ २ २ २ १ २र २ १ १ अवइन्द्रपुरुहूतंनमेगिरानेमन्तठे वसुङ्गवः ॥४॥ २ ९ ५ ५ २ १ २ १ I तरणिरीत सिपा३साती। वाजांपुराम । धि २ १ २ १ २ ग १ यायज । आवा३आइन्द्रम् । पुरूहूतम । नमगा २ ४ ५ २र १ १ १ १ १ इरा। नाइमो३न्ता । वासुश्रुवा२३४५म ॥ ८ ॥ ३ II तराइड। णिरिसी३षाति । इयाइ । २ । वा ३ग १ ॥ जम्पुरम् । धियायुजी । द्यावा३द्वाइ । आवइन्द्रपुरुहु

  • “सुह्म इति पाठः।।

ई २१ ३२९५ उत्तरार्चिकस्य २.१ = ऋग्वे दस्य ५,३,= ऊहे द्वितीये उनविंशतितममेकमिद गानम् । . 1, ऐशिरे हे । सामवेदसंहिता। ४८४ [३ प्र० १,५,६ ' तम । नमाइगाइरो। हवा३दाइ । नेमिन्तथैवाः। र र २ ५ । । ३ ५ सा। औ३ओवाहा३४औौञ्चवा। उप् । ४२३४वाम॥॥ ४ २ ४ ३ ४ ५ र २ ४ र ५ ४ ५ र ४ III तरणिरित्सिषा। साइती। वाजम्यु रन्ध्यायुजा। र ३ ४ ५र १र वाजम्य रन्ध्यायुजा। वशा२३इन्द्रा३४म् । पुरुहुननमे । ग:इरा। नेमाइन्ता२३४ वसुदैवम । इडा२३भा । १ २ २४३ । ओर३४५इ । डा ॥ १० ॥ ४ २ ४ ३ ५ १ र २ १ ५ र TVतरणिरित्सिषा। स्तो३। वाऽ३४। जम्यु, रन्धिया। ४ ॥ १ ॥ युजा । वाजम्य रन्ध्यायुजावइन्द्रपुरुहूतनमा २गाइरा२ २ र १९ ।। हा २ऊजवइ । नेमिन्तष्ट वसोवा३आ२२४वा। इ५वोट्स ३द् ॥ ११ ॥ ६ ‘तरणिरि "(3) युद्धादौ कर्मणि त्वरित एव पुमान् “पुर- II. I गोधूलि दै । २९ तरणिरिति क्षिप्र-नामसु पञ्चविंशतितमम् नि• २१५। र ९ वर्थः। वि०- अतेत १ पादप्रणे ।। २५०३,१,७] छन्दअचि कः । ४८५ अथ सप्तमी । मधातिश्रि ऋषिः । १ २ २ १ २ ३ २ ३ १ २ ३ १ २ पिबासुतस्यरसिनोमन्खानइन्द्रगोमतः । ३ १ ३ ३ १ ३ ३ २ १ २ ३ १ २ अपित्रेबोधिमधमाद्यवृधे३मा अवन्तुतेधियः ॥७||७ ५ ४ २ ३ ४ ५ १ र । पिबा३सुतस्यरसिनाः । मखानइन्द्रगोमता२३३ ध्य " महत्या धिया(') ‘युग’ सहायभूतया "वाजम्” अत्र "सिषासति" सभजते । 'पुरुहुतं ” बहुभि गहुतम् "इन्द्र सन् “गिरा' स्तत्या हे यजमानाः ! "वः' यमदर्थम् “श्र नभ " तम भिमुखं कुर्यं । तत्र दृष्टान्तः-‘‘ने मिं” चक्रस्य वलयं “सुधैवं शोभनदारु' ‘तटेय" यथा बडीकिः दारु नेमि मानमयते तद्ददित्यर्थः ॥ ६ ॥ ६ ७ उत्तरार्चिकस्य ६,२,१६१ = ऋग्वेदस्य ५,,२५,१-- अस्यमृद्यरण्यके प्रथमे त्रीणि मानानि८ १० १५ = ऊहे च पञ्च अ० ८--न ०१५ १६ पं० दि ५ १२ अष्टा० बि० १६ । 1 पृष्ठम् । (१)--‘पुग्धा पत्न' ति विभ । '। ४३ सामवेदसंहिता। [३ प्र०१,,७ २ १ र र गरी २ १र या। आपिर्नाबोधिसधमाद्यवृधा२३चेइया। अस्त्रार्थ अ२३वा। तुताधाया३४३ः। ओ२३४५इ । डा ॥१२॥ II षिवासुतस्यरसिनोबउ। मखानइन्द्रगोमरतः। ९र १ र र र २ १ र २र २ ३ इंग्रे२३४वा। आपिर्नेबोधिधमाद्येिबारडै । बौद्ध २ १र २ १र ३ ९ १ २३४वा । अस्याथ्अवन्तुतेधारयः । वीओो३४वा । इ२ १ १ १ ३४५ ॥ १३ ॥ III पिवासुतस्परसिनोमत्वाद्दउ। ना २छ। इन्द्रा२ १ १ ७ गोमता२३: । बउ। आपिर्नेखो। धिसाधमा २ । १ र ३ २ दियेवृधा२३। दाउ। अस्फा अध२२। चा। तुने र र २ ३ १ १ ९ १ ३छ। था२२४औडवा। धियज३४५ ॥ १४ ॥ ७ हे "इन्द्र"!‘रसि नः ” रसवतः "गोमतः” गोविकारैः पयः



• • • • • •----------- II शौक्तम् । III जमदग्नेःअभीवत्तेः । २प्र० ३,१,८] छन्दआर्थिकः । ४७ भर्ग : षिः । २३ २ १ २ ३ २ उ ३ । २ त्वङ्ङ् द्विचेरवेबिदाभगंवसुत्तये । १ २ ९ १ ३ १ २ र ३ ९ ३ १ २ k 6 उद्वृषस्खमघवनाविष्टयउदिन्द्राश्वमिष्टये ॥ ८ ॥ ८ प्रभतिभिः थपणद्रव्यै र्थं तस्य(?) "नः " अस्मदीयस्य “सुतस्य' अभिषुतस्य (क्रिया-ग्रहणं कर्तव्य मिति कर्मणः सम्प्रदानत्वाच्चतु- येथे घसी) द्वगं सोमं (५) "पिब() पीत्वा च "मत्स्व" मत्तो भव अपि च “सधमादी” सह माद्यन्ति देवा अत्रेति सधमाद्यो यज्ञः तस्मिन् सहमादयितव्यं यन्न त्वम् "आपिः', आपयिता() ‘‘वधः सन् "नः" अभ्शकं “धेरै वर्धनाय “बोधि” बोध्यस्व । ‘‘ते’ त्वदीयाः “धियः ” बुद्धयः अनुग्रहात्मिकाः अस्मान् स्तोष्ठन् ‘‘अवन्तु" रन्तु ॥ “सधमावे"-"सधमाद्यः-इति च पाठी ॥ ७ ॥ ७ ८ उत्तराधिकस्य ७,३,४,१ = ऋग्वेदस्य ६,४,३+(१९४८),२ = ज हे ए० १६ - -द्वाविं० १८+ ऊ वे ष० १ ८ । (९)--गदे मात्र * ¥ * उदकन्य चन्, इतः नैfिीक्षितस्येत्यर्थः ' इति वि• (१)--'मुक्त स्थाभिषत स्ट शोमस्थ, यतो भिई शत्र श्कईशमिति वाक्यशेषः इति वि० ।। (९)--झाचि पिश इति दीर्घगमःपाठः ‘इचक्षिङः (४,५,१२५)' नि रीर्थः । (४)--'वापिः स्यान्न'-ति बि० । पुनःनति प्राप्ति कर्म हा गड म् नि०१,५८ ।। ६३ क, 8८ । सामवेदसंहिता । [३प्र० १,५,८ ५ ४ २ ४ र ५.र २ र I तुषाञ्चोइएडिचेरवाद । विभगंवसू खाया ५ २ ४५ ३ १ २३४इ। उद्वावृषखमघवान् । ऐहोइ । गा रविष्टपाद । ९ ॥ उदिन्द्राश्वमोवाओ२३४वा । ४५योर्देवद ॥ १५ ॥ २ १२ I त्वहंडिचेरावाद । विदाभगेवसूताया२३४ ।। र ९ १ उद्वावृषख। माथ्धवान् । आइडियाइ । गविष्टाया२ इ। उदिन्द्रा२अश्वमी। ओ३१म । ओ२३४वा । टाय ६च ॥ १६ ॥ ८ . हे “न्द्र” !‘त्वं हि " त्वं खल सामथ्र्यादातेति गम्यते । अत “एहि’ आगच्छ । आगत्य च "चेरव’ क्रमपराचारपते() मg "भग" भजनीयं धनं विदाः लभस्ख दख। किमर्थम् ? “वसु त्सये’ अस्माकं वसुदानाय । हे "मघवन् ’ धनवन्निन्द्र ! ‘गविष्टये”() गाच्छते मम् 'उद्वषख’ आसिञ्चस्व९) ८


-- ~== - - - - -- -


--; । I,II कोल्मलबर्हिष है। ()-'चेषः यतचिता, तस्मादियं तादर्थे चतुर्थी', चेरवे तुभं म' ति (६०॥ (२)--षु वयमित्यस्खद् रूपम् । (o)-इषु इष मसg धनेत्यस्येदं । पम् । २प० ३,१,} छह अच्छे कः । ४८९ अद्य नवमी। वसिष्ठः परोक्षेण घृते () । १ र २९ २ २ २ १ २ र २ १ २ न वश्चरमच्चनवसिष्ठःपरिमसते । ३ १ ६ २ २ ९ १ २ ३ ३ ३ ३ १ २ १ १ २ अस्माकमद्य मरुतःसुनेसचाविश्वेपिबन्तुकामिनः ॥ ८ ॥e २ । I नद्दिवाश्चारमञ्जन । हुवेचे इ। वसिष्ठःपरा २ र १ २ २ इमqसाता२३ । अस्माकमद्यमता२: । सुनाइसार३४ २ । चा। वाइवे: च । पिबा३३। तुवा२३। मारना ५ र ।। २ १ १ १११ २३४औौचवा। जनित्रा२३४५म, ॥ १७ ॥ ३ ४ ५ ३ ९ I नद्दिवश्चरमम । चना३ । वसिष्ठाः । वेद । ३ र ४ ३ ४ ५ ३२ चोइ । पर इम:साता२३४इ । अस्माकमद्यमतःसुन। ग। मितिशेषः । तया हे इन्द्र ! ‘प्रचमिष्टये" अश्वैषणावतेमवाम् अश्वान् “उरुष व’ प्रसिद्ध व(५) देवेत्यर्थः॥ ८ ॥ ८

  • को बेदस्य ५.४.२८३ । •

,II वसिष्ठस्य, जनिते थे। । उदित इ पसर्ग यम। त यहषत कियभः १ -घ:भत्र भा नमः 'fत मिः ५• • सामवेदसंहिता। [३प्र० १,५,१९ वथ दशमी।। प्रगाथः कण्वऋषिः । १ २ २ १ २ २ १ २ २ १ २ साचिदन्यदिशश्सतसखयोमारिषण्यत । २ ३ १ २ ३ १ २ ३ १ २ ९१ र २र ३ १ २ इन्द्रमिन्स्तोतापृषणसचासनेमुहुरुक्थाचशख्सत॥ १०॥१० इति पञ्चम-दशति । * ४५ र २ ३इसचा। वाइवे पिबन्तुको३। च३१५२। माइना ५ र १९ ११ ११ ३४अथवा। जनत्रा२३४५म् ॥ १८ ॥ हे ‘मरुतः’ ! ‘‘व सि" एतनाम ट.: ‘'वः युवक मध्य “चरमं चन” जघन्यमपि "न हि परिमंसते") वर्जयित्वा न स्तोति किन्तु सर्वानेव युआन् स्तोतीत्यर्थः । "अद्य" अस्मिन् दिने “अस्माकम्” अस्मदीये ‘सुते’ मोमे अभिषुते सति मरुतः “कामिनः" समं कामयमानाः९) 'विखे’ सर्वे "स'चा' सङ्गत्य ‘पिवन्तु" पानं कुर्वन्तु ॥ “पिबन्त"-पिवन्त"-इति च पाठौ ॥ ८ ॥ १° उत्तरार्चिकस्य ६११,५,१ == ऋग्वेदस्य ५,७,१०, १ = ज इं भ९१५ । - (२)-(प्रथमपुरबैक वधनमुत्तमपकथमैकवचनसँ' इति वि०।। (९) –‘शभयः यशवगनो भूना (पवन, न्यथः’ति वि।

  • ॥ इति तृतीयस्य प्रथमाई ः॥ २ प९ ३,१,१०]

छन्द आलि ' कः । ५०१ ४ ॥ ३ २ ४ । १ र I माचिदन्यदोदइ । विशा३साता। (सखया २३ १३। माओं:इ। राइघाउवा । या ताउव। इन्द्र र र १ १ मित्स्तोतावृषणा श्रीश्च। साचाउवा । सुनउवा । ६ र 1 ३ मुहुरुक्था औौचे। चश।। औचे। वा३४वा। सा५तोद्भव ॥ १८ ॥१० ने । "सख्यः समानव्यानः स्तोतारः११) ! इन्द्रस्तोत्र “'अन्य त " स्तत्र' 'मा चिद्दिगंमत' मेवोचरयत । “‘मा रिष- A ण्य त’ मा हिंमितरो भव । अन्यदीयस्तत्र चर यो न वृथोप कोण? मा भवत । "सते" अभिषुते साम ‘टपण" कामानां वषिताम् ‘‘इन्द्रमित् " इन्द्रमेव हे 'प्रतंत्रादयः ! “'मच। " इह सङ्गभय ‘तंत’ स्त त । ‘उकश्रा च’’ उकथानि शस्त्र- णि चेन्द्रविषयाणि यूय "मुडु:" पुनः पुनः "शंसत" उपारः यत ॥ १० ॥ १० इति श्रीमाथ (चर्थ विद्यते भाध याचे माम वेदार्थप्रकाशे शयने द्वितीयाध्ययज्य प्रथमः कः ॥ A I म rfत यं, द तिथं च वः । । "प्रम' थ दहशम कट प्र शह • • • हेमयः दिन ' नि विले । समवेदसंहिता। [३५९२,२,१ अथ द्वितीय ख ३ मैष प्रथम । अङ्गिरसः पुरु हूमा ऋषिः । १ ३ १ र २ र २ २ २ १ २ २ १ २ नकिष्ट कर्मणानशद्यश्चकारसदावृधम् । । ३ २ ३ २ २ १ २ २ १ २ २ १ २ २ १ र २ इन्द्र नयनैर्विश्वगूर्तध्वसमधष्टधष्णुमोजसा ॥१॥११ ५ २ ४ ५ ४ र ५ ९ १ २२ । २ २ ९ T I नकिष्टा३०कर्मणानशात् । यश्चकारा। सदावृ ९ २ र ९ १ २ १ २ र ३ २ ७ धा२३म् । सदावृधाम् । इन्द्रान्नया। शैर्विश्वग। त २ ३ २ ३ र मारर्वसारम् । तदेवमाम । अधाएँधा। वर्म पश। २ १ र २ ज 8२३। धुमजमा२४३ । ओ२३४५इ। डा ॥ २० ॥ ३ ५ ३ ५ ५ ॥ । नजीकम्णनशत् । बो२४ । यश्चकाराः उत्तरी तय ४,२,८,१ = ऋग्वेदस्य , ५,८,३ = जवे च ० ८ । I धखन सम । I पोक ॐ मनम् प्राकष वा । २प०३,२,१] छदआधिकः । ५०३ । ४ । १५ र ७ सदावृधाम , । आइट्रा२िनया२ । शं वैश्वगूत्तीवासाः ४ र ५ ५ २म, । अधा २३१ । ०२३ध३४। कुञ्चोवाः। ऽण णु १र ९ १ १ १ १ मोजसा२३४५ ॥ २१॥ ११ ‘'त" यजमानं “कर्मणा’ हननादि-व्यापारेण (') “नकिने शत्” नैव(२) व्याप्नोति । । यः ‘इन्द्र" "चकार” इन्द्रमेवानु- कूलं ‘यशैः” साधनै: कृतवान् । कीदृशमिन्द्रम् ? “सदावृधम्" 'सर्वदा वई कं। "विश्वगूर्त" सधैः स्तूयम्(५)। ‘‘ऋधस" महान्तम्') ‘श्रोजसा " बलेन “प्रधृष्टं’ अन्ये धर्षितु मशक्यम् । ‘शृणु" शब् ण् धषकम् ॥ “धष्णुमजप्त""धष्ण्वोजसम्”इति च पाठी ॥१॥ ११ - - - - - - (१)--'इत्यात्मिकेन' इति वि• । (२)-'न कश्चित्रक्षः पिशाचादिः-इति वि० । (२) -ऽययं अशिर्वि-एव अय्यः अनणी' नः पापंथ, विनाशघनत्ययं ' नि वि० । ‘भश् न्न'इनि थाग्निकर्मसु धर्मम् पदघ २,१८ । (५)-‘सर्वश य य बद्धथ घटतम्' इति विं• (७ -भवःइति स ब्रामतु दशमं पदम् मि० २, ३ ।। ५ ५

  • ‘शोध"-इति सा • पाठः । ५०४

. सामवेदसंहिता । । [३ प्र १ २,१,२ अथ द्वितीया । मे अतिथि में ध्य|तिथि रस्य (?) परस्याथ ऋषो । ३ १ २ २ १ २ २ २ २ १ २ २ १ २ यश्चतेचिदभिश्रिषःपुराजत्रुभ्यश्राद्धदः। १ ९ ३ २ ३ १ २ ३ २ २ १ २ २ १ २ २ १ २ सन्धातासन्धिमघवापुरूवसुर्निच्कत्तीविट्ठपुनः ॥२॥१२ ४ ५ ४ I याता३चिदभिश्रिषः। पुरारजावृ२। भ्यश्रा १ २ १ २ २ १ २ १ वदाः। चोवारहइ । सान्धारतास २म। धइंमघ- र र १ १ वापुरूवसुः। वाचइ । नाइका २त्तोवी २हुनपुनः। ! र • र च। वा। ज्ञा२३४ । औौञ्चवा। ऊ २३४पा ॥ २२ ॥१२ "वः" इन्द्र "अभिश्रिषः” अभिश्लिषः अभि ष्लेषणात् सन्धन

  • "इति कपाठः

इष्कर्ता'-ऋ ।। १२ ऋग्वदस्य ५,७,१२,२| I सायम । (१–प्रमथपृषम् । भग्रस्य मलबेरस्थाभिमनं न स नया का चा क्रियते इति निश २५२ ३,२,३] छग्दप्राचि कः । अथ तोया(१) १ २ २ २ १ २ ३ २ २ १ २ २ १ २ आत्वामचखमाशतंयुक्तारयेद्धिरण्यये । २ २ २ १ २ ३ २ ३ १ २ २ १ २ ब्रह्मयुजोचरयन्द्रकेशिनोवइन्सोमपीतये ॥ ३ ॥ १३ ५ में २ १ २ I आत्वामह। घमाशा१ता २म । युक्तारथेचि- १९ । १ २ रण्यये । ब्रह्मायु१ २: । दरयइ । द्रकाइशा१इन२ः १ २ " र वदान्स२३। मारपा२३४औदोवा। ता२३४ये ॥ २३॥ द्रव्यात् ‘ऋते चित्” विनापि(९) ‘जतुभ्यो ग्रीवाभ्यः सकाशात् “आतृदः’ आतर्दनात् आरुधिरनिस्रवणात् “पुरा’ पूर्वमेव ‘मधि" सन्धातव्यं तं ‘सन्धात" सं योजयिता भवति । ‘मघवा ” धनवन् “पुरूवसुः” बहु-धन' स इन्द्रः ‘विहृतं" विच्छित्रं तं “पुनः “निष्कर्ता" संस्कतो भवति(°) ॥ २ १२ ५१ ( अपि “प्रशथस्यर्षम्' इति वि० ॥ १३ उत्तरार्चिकस्य ६२-५,१ ले ऋग्वदस्य ५,७,१ ४,४ = आरण्य प्रथमे द्वाविंशतितम् = ऊहे स० १५--प्रष्टt वि० १२ -त्रयोवि० ऋ० ३ । । भारद्वाजम । (२)–‘ते य , चिदिति पदप र सः'इति वि•। (२)भयात् । तं वयं सुमति भावः।। ६ ४ क, ५०६ सामवेदसंहिता । [३प्र०२,१,३ ५ २ १ ९ २र II शौचेश्रवास। सुमाशा१तार४। हा १ र २ र २ २ शेइ । यक्तारथेहिरण्यये । ब्रह्माद्यु१२३४ । चाचे १ २ ३र २ इ। धारयद्द । द्रकाश१२३४। चाचद । वच १ र २ २ २ न्नूसोरन्छ। शचे। मपो३। ता२३४याइ। उहु वाईघउवा ॥ २४ ॥ ५र ३र ४ ५ ५र ! ४ २ १र २ १ III आवाससमाशतमा। युक्तरथद्धिरण्यये । ब्र १ र २ १ वायुजोऽरयइन्द्रकच २इ। शाइनार२ :। इउवा । २ १ २ २ २ वञ्चन्नुसमपौधे। हुमार। तया३३ । ओर३४वा । १ ॥१११ उ२३४५ ॥ २५ ॥ ३ ४र २ ४ र २ २ , १ ४ र ॥ २ २१ IV श्रात्वासघसमा। शतम् । आत्वासय। स्त्रमा १ र ९ र शतम् । आ१२इचिया२३४ञ्चद। यूक्तारयेहिरण्यये । II भारद्वाजम् कण्ववाहद् वा। I,IIIV भारद्वाजे हे । २प० ३,२,३] छन्द आर्चिकः । ५. ९७ १ २ २१ ३१ ब्रह्मयू१जा२३। आइचिया२३४साइ। धारयदा । १ ९ द्रकाइशा१इन३। आश्रददिया२३४च्द् । वशन्तूनेसे २ १र २३। आ१२इचिया२३४इइ। मपौ ता२२या३४३ई। श्री २३४५इ / डा ॥ २६ ॥१३ हे ‘इन्द्र” ! ‘वा’ त्वां “सहस्र’’ सहस्रसङ्ख्याका हरय स्वदीया अश्वाः “‘आ वहन्तु" आ नयन्तु अस्मद्यम् । तथा ‘‘शतं”शत-सङख्याका च भवदीया अश्व स्त्वा मावहन्नु। (यद्यपि इव हरी(९) तथापि तद्विभुतयोऽन्येपि बहवोऽमः वहति। ननु युगपदन करख : कश्च यातु शक्यत ? इत्यत आह-- “युक्ताः"इति ) ‘हिरण्यये" हिरण्मये स्वर्ण-विकारे (हिरण्य शब्दाद्वि कारार्थं विहितस्य मयट: “टव्य वास्य यदौ मलोपो निपात्यते (२) तादृशे) ‘रथे” “युनाः " सस्यशः (बझना मम्मान शीघ्रगमनाय रथे नियुक्तत्वात् युगपदेव सवै रथे र्गन्तु शक्यः ३ -- += " == = कि - (९) -'हरो हुएख'इति मिलत-शमनात् (, , १ )। (३)--‘ - स वाग् बाशय-हरण्ययमि इदमि (, ५, १०५) । ५०८ सामवेदसंहिता। [२प्र०२,१,४ अथ चतुर्थ । विश्वामित्रो यथार्थ(' ) मिन्द्र माझ्यति । २ २ १ २ २ १ २ २ ९ १ १ आमन्द्ररिन्द्रचरिभीणीहिमयूररोमभिः। मात्वाकेचिनियेमुरित्रपाशिनोतिधन्वना०इति॥|४|१४ ३ २ २ १ २ २ १ २ २७ २ १ २ २ १ ९ इति भावःकीदृशा हरयः १ ‘ब्रह्मयुजःब्राह्मण परिव्हेनेन्द्रेण युक्तः (यद। ब्रह्मणास्मदीयेन स्तोत्रेण अस्माभिर्दत्तेन हविषा वा युक्तः() "केशिनः केशाः ग्रीवाया उपरि वर्तमानाः । सटाः तैर्युक्तः । किमर्थमिन्द्रस्यावहनम् ? तत्राह-"सोमपीत ये'(') सोमपानाय । यथास्मदीयं समं पिबेत् तथा आवहन्वि त्ययीः ॥ ३ ॥ १२ (९)- -श्वासचो ऽर्यमनतिक्रम्य, गर्थतुरुपमित्यर्थः । १४ उत्तराईिकस्य ८,३,३,१= ऋग्वेदस्य ३,३,८,१ = ऊहे अष्टा० बि०१८ एकवि०५ ।। (४)- श्व अचै, तेग निक्षिणभूतेने थे युध प्रधजः : हविर्महश थापाक भच- शाय गन्तुं ये रथे नियुज्यते । यथा जैविध च ब्रह्म, तेन निसिकभूतेन ये युधते, में अश्वयुजः। अथथा। अश्वा प्रजापतिना श्वशतस्त्रस्य च युश्यत ते अश्वयुजः , इति वि• । (9)-"भ-ो-रेत्यादिना किनि कप पैतिरिति । २५० ३ ,२,४] छन्द आर्थिकः । ५०८ ५ र र I आमन्द्रा। द्ररिभाद्र्याचिमयूराःरोमाभादः ।। ४ ५ ४ ५ २ र १ मात्वाकाचीौत् । नियेमू,२३४ीत। नपाशिनाः। अति ५ र र धान्ये २। घताऽ२३। आइच२३४औोवा। वार३= ५याः ॥ २७ ॥ ४ र ५ ४ र ५ २ २ १ ९ १ । 11 अमन्द्ररिन्द्र। ख५रिभाइःयाचिमयूररोम भाइः। मात्वाका२३इचत । नायमरिन। नपाशा२३ इनाः। अता धा२३न्वे। बता५२३। आरइदा२३४धी ९ १ ११ १ १ देवा । बयेरभी२२४५ः॥ २८॥ ५ ५ २ १ ४ र ५ ४ र ५ २ १॥ 1 आमन्द्ररिन्द्र। ख५रिभोः। याचिमयूररोमभा केर र ९ १अ छ। वा२। मात्वा २। केचिन्नियेमुरिश्नपाशिनाश्च। १ र २ वार। आनी२। धन्वे वता३१वा२३ । ई२३४ी ॥ २८॥ - - - - - - - - - - - - I,II,III अग्नेः, वस्राणि त्रीणि । ५१० सामवेदसंहिता । [ए०२,,५ अथ पञ्चमी । गौतम ऋषि । २ १र २र ३ १ २ ९ १ २ त्वमङ्ग प्रशशंसिषोदेवः शविष्ठमत्र्यम्। २ २ ३ १२ २ ३ २ ३ १ २ २ १ २ ८८. A y नत्वदन्यमघवन्नतिमर्डितेन्द्रब्रवीमिनेवचः ॥ ५ ॥ १५ • हे “इन्द्र” ! “मन्द्र:” मादयिटभिः() “मयूररोमभिः ” मयूर-रोम-सदृश-रोमयुक्तैः “हरिभिः ” अश्ख रुपेतस्त्वम् आ- याहि” यज्ञ' प्रत्यागच्छ। केचिदपि जनाः “त्वं’ स्वां “मा निये मु” मा नियच्छन्तु() । गमन-प्रतिबन्धं मा कुर्वन्तु-इत्यभिप्रायः। तत्र दृष्टान्तः--"पाशिनो न पाशिनः इव, यथ पाश-हस्ता व्याधाः पक्षि न यच्छन्ति तद्द मा नियच्छन्तु । किञ्च । “धन्वं व() यथा पान्याः धन्वं मरुदेशं शीघ्रमतिगच्छन्ति तद्वग्नमन प्रतिबन्धकारिणस्तानतीत्य() शीघ्रम् “एहि” आगच्छ ॥ ४ ॥ १४ १५ उत्तरार्चिकस्य ८,३,५,१= ऋग्वेदस्य ३,३,८,१–जहे अष्ट ० डूि ० १४ एकवि०५ ।। (९)--मद्वरैः गभरखरैःइति वि० ।। (२)--घमिरज वधार्थः (४)--धश्च व, रब शरदः उपमधुमभधाम् पदपूरणः । धष त्यथ च तृतीयायाः । लग द्रष्टव्यः : धन्य ना अमरीक्षण, अथवा धवन धेभ्या बस्न र्विजित्य तान्- इत्यादि वि• ( .-तात्ययमपसर्प । उपसर्ग पैमरेमासकाः-यत्र क्रियायाधौ कश्चिकम्पः नख विशेषमः ; यत्र भ प्रयज्यते, तत्र मसाधनां क्रियाम।r । न चात्र क्रिया या च कश्चिदः पठ्यते, चतउपमर्भ श्य क्रियां अयति नीत्यस्येशतीये ६थ गपः ।। २प०३,२,५] छन्दआ िक को । ५ ११ ५ ५ ४ ॥ ४ १ २ २ I त्वमा३०शाप्रशसिषाः । दाइवा २ः। शविष्ठमा३ । । ४ ५ ९ १ र २ ९ तायाम। नत्वदन्योमघवारनार। स्तिमाGइता। आइन्द्रच। वा। औौश्चे। मिता२३४वा। वा५वेद । इ ॥ ३९ ॥ १५ . (अङ्गयभिमुखीकरणे(') “'अङ्ग" ‘शविष्ठ' ! हे बलयत्तम ! इन्द्र ! ‘देवः" खेतमनस्व "मर्य” मरण-धर्माणं त्वां स्तवसं । पुरुषं “प्रशंसिषः" सम्यगने न स्तुतमिति प्रशंस) हे "मघवन् धनवन् ‘'इन्द्र"! ‘‘त्वदन्थः" ' त्वत्तोऽन्यः कश्चित् “मर्डिता" सुरव यिता नास्ति । अतः कारणात् तुभ्य मिदं स्तुति-लवण “वच' ‘ब्रवीमि’ उधारयामि ॥ ५ ॥ १५ ,

  • ‘ता३याम्"-इति सा • पाठः । ।

-- - I गुञ्जः सामगौङ्गवं वा ।। (}--सुबोध ने सिं यावत् । ‘था क्षिप्रम् ' इति वि• (२)--प्रशस्त करोति'-इति वि• । ५१२ सामवेदसंहिता। [३प्र० ,१,६ अथ षष्ठ।। नृमेध-पुरुमेधादृशै(९) । १ २ २ १ २ २ १र २२ १ २ त्वमिन्द्रद्यशाअस्पृषौशवस तिस्रः। २ १ २ २१७ ३ ९ २ १ २ ३ १ २ षणrधति:*॥६॥ १६ ४ ५ ४ २ १ २ र १ र २ 1 त्वमिन्द्रा। यशाः। असाइ। औषोशवसः । १ गे पताइः। त्वंवृत्राणौ३चलसिंया। प्रतोनाए कइत्यूरू १ ३ ५ र र २। अनू२१तथा। धारणार३४ऽदीवा। धार ३४त्तः ॥ ३१ ॥ -


• “एकइदनुत्ताचर्षनधृता' इति ऋक्पाठः । । १६ उत्तरार्चिकस्य ६,२१२१ = ऋग्वेदस्य ६६ १३,५= कहे स ० डि० १८-षो०हि०७--प्रष्ट० दि ५ १४ = ज ट ० १८ ॥ I इन्द्रस्य, यशसम । (१)- पुझसेषम बर्षम् इत्येव बियररे क्षते । २प०३, २६ ] छन्दआर्चिकः । ५१२ ५ २ ४ ५ ४ ५ २ १ २र १ ३ २ २ । त्वमा३इन्द्रायशाअसाई। बजायशाः। वसा १२ र २ १ २ १ ३४५ः। पा२३४तः । त्वंवृत्राणियप्रतोयेकइत्यु। रू। अनश्नर२४वा । ताश्चत्रो३४वा। षण५इर्धेतोः । छ५इ । डा ॥ ३२ ॥ ५ र १ २ II हाउस्वमिन्द्रा। याशअ२३४सई । चाउ २९ जोइपीठशा।। वासस्या२३४तः। हाउ । त्वंवत्रा । ३ र १ २ १ णचशसिया। बउ। प्रतोन२३४ए । कइत्यू२३४फ़६ ।। २ १ ५ । । । दाउ । अनुत्त२२४श्चाई । हाउ । पारणा२३४औ शे वा । धा२३१तः॥ २३ ॥ ३ “इन्द्र" “शवसस्पतिः(९) बलस्य पालयिता ‘ऋजीपो” I इन्द्रस्य ; यशःसम ; मनें वा । I इन्द्रस्य ; यशःसामसमीचीनं वा । 1-'बष्ट, पतित्र परम् (५ ८:,५३".इन यत्र । जनुक ।। ६ ५क, ५१४ सामवेदसंहिता। [३प्र०२ २१,६ २ १र ९ १ 5B III श्रउत्वमिन्द्रा। यशा असि । चेइ । होये३४। द्या २ र १ र ९ १ २ उदाउदाउ। ऋजीषीशवसस्पतिः। शेइ । ३ । धेये ५$ £ $ १० र ९ १ २ ९ ३४। दाउचाउ दाउ। त्वंवृत्राणिइस्याप्रतन्येकइत्यूरू। चइ। शेरोद द्वये३४ । दोउदोउ हाउ। अनुत्तश्चर्ष ५ऽ ऽ ऽ ५ 5 8 णीधृतिः। दुइ। चेइ। इयं३४। हाउझउहाउ १ २ २ १ १ १ १ वा। सुवम इ२३४५: ॥ ३४ ॥ र २ १ । ९ १ २ ११ १ १ Iv तृत्वमिन्द्रा। यशाअसि। होये । चर३४५ । b ऋजीषो अपाजितोऽभिपुतः सोमःतदन्() "त्वं ” “यशः(घ) यशस्वी “असि” भवसि। कथमस्य यशस्वित्वम् ? तदाह--‘अप्र- तीनि' वलिभिरप्यप्रतिगतानि(') ‘पुरु” पुरूणि ("शे छन्दसि -- - - --- = के III इन्द्रस्य ; यशःसाभ, प्राचीनं वा।। IV यतस्रुचम् । (९)–‘थम् धोमय पूयमानस्यातिर्थिते, नत् ऋजीषम्, तेन तद्वान । कथ पुनरसे तेन स द्वान् ? उच्यते धर्मस्पतिति वि० ।। है । (४)-यन्स ण त मत्व यं द्रष्टव्यम् । (4)-प्रतिकभ ' कथं ’ न आ वमत्यर्थः । २प० ३,२,७] छन्दर्शिकः । ३१५ अथ सप्तमी । b एतदादोनां तिस्र णां मेध्यातिथि ४ षिः । २ २ २ २ १ २ २ १ २ ३ क२ २ २ इन्द्रमिद्देवतातयइन्द्र प्रयत्यध्वरे। ९ र १ र २ १ २ १ २ १९ १ १ १ २ र कुजौषीशवसस्पतिः। ये३। ३२३४५ । त्वंवृत्राणि र र ९ १ ९ १ २ १ १ १ १ ९ १ चरस्यप्रतीन्यंकइत्यु रू। छोये३। शै२३४५। अनुत्त १ १ ९ ५ ३ श्चर्षणधतिः। होये । २३४वा४णउवा। सुवम ११११ या२३४५: ॥ ३५ ॥१६ * बहुलम् (६,,१०)”इति शेर्लोपःबहूनि ‘वृत्राणि रक्षांमि() ‘अनुत्तः ’ न केनापि प्रेरितः(९) ‘चर्षणोद्युति:” चर्षणीनां यज- मान-मनुयाणां5) धारकः “एक इत्’’ असहाय एव त्वं “हसि। सम् प्रहरसि इत एवास्य यशस्वित्वम् ॥ ६ ॥१६

  • मेधातिथिनिति वि०-पाठः ।

-- -


- -- (- ‘ब्रुवाणि च कुलानि, में घष्टन्टानि ?' इति वि• एव ति से बनाम दु grpव शतितमभ नि७.१० ।। (}–‘नाः खण्दितः 'इति वि० ।। (८) -वर्ष यथ:-vति मनुयमामसु यमं पदम् मि० ९, १२ ।

  • ॥ इति ग्रामे गेय गाने षष्ठः प्रपाठकः ॥६ ॥ सामवेदसंहिता ।

[३ प्र० २,१,७ ५१६ १ २ २ २ २ २ १ २ २ १ २ २ २ २ १ २ इन्द्रसमौके वनिनोहवामदइन्द्र धनस्य सातये ॥१७ ४ ५ ४ ५ ४ २ १ ( 0 ओं। इन्द्रमिद्देवता । तयाइ । इन्द्रप्रयतियध्वा२ र १र र २ १र २ाइ। आइन्द्रा रम। समीकेवनिनोद्दवमा२३इइ । । १ २ १ आइट्रा रम,। धानस्यसो२३४वा। ता२३४ये ॥ १ ॥१७ ) | . “देवता।तये' देवैः स्तोतृभिः तयते विस्तार्यत इति देवता- तिथे शः() तदर्थम् "इन्द्रमिण्" "देवेषु’ मध्ये इन्द्र मेव “इवा- महे" आह्वयामहे । "अध्वरे’ यज्ञ ‘प्रयति ’ प्रगच्छति उप क्रान्ते सति इन्द्र हवामहे । तथा “समीके’ सम्यग्जाते सर्ग च यागे ‘‘वनिनः” सम्भजमानः९) वयम् इन्द्रमेवा। वयामहे [यद । समीकमिति सङग्राम नाम नि०२१७११)। समने सङ्ग्रामे ॥ ७ ॥ १७ १७ उत्तरार्चिकस्य७,३.८१ = ऋग्वेदस्य ५,७२५,५=ऊहे एका०वि० १२- त्रयोवि० दृ० ५= जलै द्वि० १५ ॥ I यातखुचम् । (1)-देवतास-रति निघण्टौ यथागमसु दशमम् पदम ३,१०॥ () --य नम उदकं समक्ष बणम्, तेन त द्वन्तः समबन्त इत्यर्थः इति वि• ५१७ २प० ३,२,८] छन्दआर्थिक ।। अथ थाष्टमी ।

३ १ २ ३ १ २ इमाउत्वापुरूवसोगिरोवर्धन्तुयामम।। र ५ ४ नं ५ र र ४ ५ १ २ I इमाउत्वापुरूवसगिरः। ए५। गिराः । वञ्च तुयाममा३पावकवणः । चयवीपा । इ३म । ३ र २ १ २ १ २ ३ २ र ग. २ हृम। चा२३४इताः। अभितोमैरनै२। हुवाइ। 5३व।। पत। श्रा२हवा। ह५३ । डा ॥ २ ॥ } २ ५ ग् १ २ I इम उत्व पुरूवमहोउ। गिरोवङ् । तूया१म २ ३ २ ॥ १ २ ॥ २ १ ३ र १ मा२। इद्वहते । इहा२२४वा । पावकवश ३ २ रे | बचयैः। इद्वहइ। इ३३४वा। विपश्चि। ते। र २ ३ ३ र २ग १ अभिस्तेमैः। इहाइड्इ। इ२३४वा। अनू२३ ।। षा२ता२३४अदाव। ऊ२३४ ॥ ३ ॥ । ३ • ४ ३ र ४ ५ में र I [ इमाउवपुरू । वमा२उ। गा२३४इ । रोव I,II111 ववणि त्रीणि, वासिष्ठानि वा । ५१८ सामवेदसंहिता । [२प्र० २,१,८ ३ १ ३ ३ १ २ २ २ २ १ र १ पावकवणःश्चयोविपश्चितोऽभिस्तोमैरनूषत ॥ ६॥१८ ४ र २२ २ र १ ९र ईन्नुयाःममा । पावकवर्णः शकुचयोविपश्चि। ता । १ २ २ १ र र २ औरहे। आऔ२चे। अभिस्तोमैर्नै२ हुघाइ । १ ४ ५ ३३वा। घता। औदोवा । ६५इ । डा ॥४॥ १८ • हे ‘पुरूवसो” बहु धनेन्द्र! ‘मम” मदीयाः "इमाः" “गिरः शस्त्र-रूपा वाचः ') “व।” त्वां “वर्धन्तु’ बर्चयन्तु । तथा ‘पावकवर्ण:" अग्नि-समानतेजस्का: अतएव “श चयः अहः “विपश्चितो” वि वांसः उद्गतारया) "स्तोमैः” म्तोत्रे वै हिष्पवमानादिभि:() “अभ्यनूषत" त्वामभिष्टवन्ति (उ स्तुत कुटादिः ।। ८ । १८ १८ उत्तरार्चिकस्य ७,३,१८६१ = ऋग्वेदस्य ५,७,२५,३ = ऊ हे इ० १०-अष्टा० दि ० ५ । -- (९)--चप्रशीत मन्त्र इत्यर्थः ।। (२) विषfथत् इति निवषयै षडश परम् २. १५ । (९ --प्रशीतभन्नः उपाजे रायता भरः-इत्येवमादिषु अव त। ढोन्न-प्रकारे . • ओथमजैः अश्वगनर में एव गृहैरित्यर्थः। बहिष्पवमानादिभि रित्यादिपदत् 'चा ईशोध' न ५ वमन:' इत्यदयो यथा । २प० ३, २,८] छन्द प्र®िक्षः । ५१८ अथ नवमी । २ ३ १र २ २ २ २ ! २ उदुत्येमधुमत्तमागिरःस्तोमासईते। २ १ २ २ १ र २ । ३ २ २ १ २ सत्राजितोधनसाअक्षितोतयोवाजयन्तोरथाइव ॥८॥ १९ २ र १ I उदुत्येमा । धमत्तमा२३४ । गाइरस्ता२३४मा। २र १र २ साईरताये। सात्रजा३४इताः। धानासा२३४झा। । २ (र ३ २ ४ क्षीतोतयार३:। वाजोया२३४ताः। रया३आइवाद ५६ ॥ ५ ॥ ५ र I उदुत्य मा५धुमत्तमाः। गिरस्तेमासओ रइराता र १ र र. २ र १ । र २ । सत्राजितोधना २साश्चक्षितेताया २:। वा र २ जयन्तोरथा३१उव२३ । २२४वा ॥ ६॥ २ १ ११९१ ३ ४ ३ र ४ ५ ९ JII कुश्२३४५। उदुये मघुम। तमा३४द्द् । गा १९ उत्तरार्चिकस्य ९,१,२,५१ ।। I,II,III वासिष्ठानि त्रीणिआत्राणि वा। ५२१ सामवेदसंहिए , । [३५० २,१,e इरा२स्तोमा२। सञ्ज३४५इ। रा२३४ते । सत्राजि २ ३ ११११ ३ ११ १ १ ४र २ ४२ २धनसाशक्षितोतया२३४५ः। इ२३४५। वाजयन्तरः 9र १ र ५ . २ १ २ १, २२ थाः। इबो२३४ हाइ । वाजयन्तीरथाइ। वा। औ ४ ५ ३३वा। चोथइ। डा ॥ ७ ॥ १९ “‘ये" त प्रमि ः “'मधमत्तमा ’ अतिशयेन मधगः ‘गिर’’ अप्रगीतः शस्त्र रुपा वच । `स्तोमासःप्रगीतानि वहिष्य वमनादीनि स्तोत्राणि च "उदीरते” । इन्द्र! त्वामुद्दिश्य छन्ति ऊध्र्व प्रमरन्ति (ईर गतो आदादिकःतत्र दृष्टान्तः -- ‘स त्रजितः’ सदैव शत्तून् जयन्तः अतएव “धनस। ’ धननि- सम्भजन्त [वनु षणु सभत। ‘जनसन-खन-क्रम-गमो विष्ट (२२,५) “विझ्नरनुनासिक स्थात् (,,९)’ इत्यात्वम् ]*अक्षि -' तोतघः’ [क्षियो भावे निष्ठाया मण्यदर्थं (,,'"-इति पर्यु दासाद्दशंभवः अत एव ’क्षियो दीघत् (६,,४)" -इति निष्ठा नत्वाभाव छ । अभितः क्षयरहि ताः ऊतयो रजो येषां ते तथोक्ता] “वाजयन्तः” वाजमत्रमिच्छन्तः() [क्यचि ‘न छन्दस्य पुत्रस्येति('- २) ईत्व दीर्घयोः प्रतिषेधः] एवं गुण-विशिष्ट-रघाइव, ते यथा विविध मितस्तत उत्तिष्ठन्ति तहदुदीरत इत्यर्थः ।। ८ ।। १९ १}-द। अयनः पूजधसः : एधया यशशष्टो वे गवघभः वेगष गमः-ति वि•। २ प० ३ ,२,१° } छन्द आच्चेि ककः । ४२१ अथ दशमी। देवातिथिः काण्व ऋषिः । १ २ ३ २ ३ २ ३ २ ३ १ ३ १र ४ ४ २ र यथागरोत्रपाकृतंहृष्यन्नत्यवैरिणम् । ३ १ २ ३ २३ ३ १ २ ३ २ २ ३ २ ३ २ १ २ अपिवेनंप्रपित्वेतूयमागदिकावेषुसुमचापिब॥१०२० ॥ इति प्रथम-दशति ॥ १ ॥ २ १ ४ . । ५ । १ र २ १ I यथागी२३रोअपाकृताम। ह्यनतियवेरा२३इ र १ र र र १ णाम् । श्रपित्वे नप्रपित्वे तूयमागा२३चौ। कण्वे २धु- ५ र र झ२३। सचा२३४ श्रीवा। पर३४वा ॥ ८ ॥ १ ४ ५ १ १ 1 ओवं श्र२३४वा । याथा। गौणेश्रापकतम । ३ २ १० औ३४ । दाहोः। ऋष्यन्नं तयाइवाइरिणम। आ३४ ।। २० उत्तरार्चिकस्य ८,३,४,१ = ऋग्वदस्य ५,१,३१,३ = ऊहे अष्टा ० डूि० १ ८ । 1,II गौराङ्गिरसस्य समन हैं ; गौतमस्य मनाये या । १६क ४ २२ समवेदसंहित। [३ ५९२,१,१० २र २, १ र र र २ दाहोद । आर२४पी । त्वनःप्रपित्वे तृयामागदि। श्री- ३ र २ १ ५ ग र ३४। हावइ । कण्वे २७२३ । साचा२३४अहेवा ।। २ १ ११ ११ पिबाई२३४५ ॥ ८ ॥२० ‘गौर:” गौरगः) “टयन " पिपासितः सन् “अअप ” ग्रन्निरुदकेः (यत्ययेनैकवचनम् । जछिदमित्यादिना(,११७१९) विभक्ते रुदात्तत्वम्) “कतं ” सम्पूर्णत्वं कृतम् “इरिणं” निम्तु ॥ तटाक देश ‘यथा येन प्रकारेण “अवैति" अभिगच्छति (श्रव- शब्दोऽभिशब्दस्यार्थे) अभिमुखः सन् शीतुं गच्छति । तथा ‘आपित्व ’ वन्धत्वे (९) “प्रपित्वे” प्राप्ते सति , हे "इन्द्र" , त्व "नः" अस्मान् “तूओं" (क्षिप्र नामैतत्) शीघ्रम् “'आ- गहि' अगच्छ । आगत्य च "क कगवेषु ’ क णव-पुत्रं ष्वस्मासु "सच" मह एक -प्रयत्नेनैव विद्यमानं सर्व” सोमं ‘स’ सुरू "पिब"(२) ॥ १९० ॥ २९ इति गोमायणघ विरचिते माधवीये ममवेदार्थप्रकाशे योज्यायाने त तथाध्यायस्य द्वितीयः खण्डः ।


-



(0“‘भौः रसः सिंहः याघ्रो या' इति वि०॥ (२)–‘पित्वे चापानचेनि वि० ॥ (२)-कष सप्तम्या च$धधममिदम् ॥था. बडुवचन स्थाने प्रष्टव्यम्, कर्मेधा- दिभि रजोये लिभिः मुच सह पिबा सोमम् इति वि०। कति भिधण्ये मेधावि मामसु सप्तमं पदम् ९, १५ ।। प° ३,३,१ } छन्दअर्चिकः । ४२३ अथ तृतीये खडे मेंष प्रथम । भगं ऋषिः । ३ २७ १ २ ९ २ ३ १ २ ३ १ २ शङ्खपुचीपतइन्द्रविश्वाभिरूतिभिः।। ५ र २ १ I शशूषु। शचाइपतौ । ई३४न्द्रा। विश्वाभी १ २ ३तिभइःभा२३४गाम्। नदित्वायशा३सांवसू । वा२३४दाम्। अनू२३ । शूररा२३४आघवा । चरारमः १ ३ + न र १ र २ सी२३४५ ॥ १० ॥ ४ ग ग ४ र II शग्ध्यूप्वौ३५इशचीपनाइ । आइन्द्रविश्वाभिरूति भिः । भगाना:हो। त्वायशमाम्। वस्३च्वाइद २म्। अनुशरचरोवा३र्ब३४वा। मा५सेट्सइ ॥११॥ ३ ८ ५ २ १ २। ४ ३ र ४ ५ ग् । [ शमयूखूशची। एनाइ | शर्यूषु। शचाइपत। I,II,[ इन्द्रस्य ; हरणानि, हरयणानि वा त्रीणि। सामवेदसंहिता। [३:०२,.१ ४३४ ३ १ र २ ३ १ २ ३ २ ३ १ २ २ १ २ भगंजयित्वायशसंवसुविदमनुश्चरामसि ॥ १ ॥२१ आरइविमा२३४द्दः। श्राइन्द्रविश्वा । भिरूतिभिः। अर १ ३ इचिमार३४वाः । भागमहित्वायशसम् । वसूविदम्। श्रा- इदिमा२३४दाः। अनु१२३। आ२३इचिमा२३४हः। १ १ र चरामा२२मा३४३इ। २३४५इ। डा ॥ १२ ॥ २१ '९ हे "शचीपते '! “इन्द्र” ! “शनिध() देहाभिमतं । ‘विश्वभिः” सर्वाभिः स ह हे ‘शूर” !‘भगं न'(९) भाग्यमिव । ‘यशती" यशस्विनं । ‘वसुविदं धनस्य लकं ‘‘त्व' त्वाम् ‘‘अनुचरामसि” परिचराम इत्यर्थः ॥ १ ॥ २१ २१ उत्तराचि कस्य ७, २, ३,१ = ऋग्वेदस्य ६,४,५,१८५= ऊहे एका ० १८ ए० हि९ ६ अष्टा० बि० ११ ॥ (१।-'शचीति कर्म नाम (मि० ९.:२२ २ १ २ र्व कम या ज्योतिष्टोमादीना मधिपतिभत ".इति वि० । । (२)-शर्धनि था। च अकर्मसु पञ्चमम् नि• ३, १e ।। (२) -‘न शब्द उपरिष्टादुपमाधीयःवस्तुपञ्जर्यस्य सम्पूयर्थं प्रयोग इति पद पूरयः। पालन-सहितं धनमित्यर्थः'इति वि० ।। २प० ३,३,२] छन्दश्नच्चि' कः। ४२५ अथ द्वितीया । रेभ: काश्यप ऋषि रिन्द्रं प्रार्थयते । १ २ ३ २ ३ १ २ क २ र २ १ २ याइन्द्रभुजआभरःमवोऽसुरेभ्यः । २ र २ ९ ५ १ २ I याचइ। ई३४न्द्रा। भुजाअभा१रा २: । १ २ २ सुवा२३हा। व¢अराइभ१या २ तं ता२हा । रमिन्मघवनस्पावर्षीया २। यादचःद्दद्। त्वे वृक्तब हॅ२३इपा३४३। श्र२३४५इ । डा ॥ १३ ॥ ५ र ३ १ र २ 1 याइन्द्रभुजअभाईराः । सुववा५श्र। सुरेर्भा इ र र २ १ २३४याः । ओ। औ२३४द्द। स्तोतारमाइन्। सा घवन । स्या२६२३४या। हा । श्रोइ२३४दा। २ ।।

यचत्वा२३इवृ३ । इ । अज्ञ२३४झ। क्तवद्द२३- इपा३४३ । श्रो२३४५इ। डा ॥ १४॥ ५ र ५ ४ ५ ४. ५ १ २ । १ III यइन्द्रभुजश्राभरः । उहुवाच ह । सुवर्वाग्र ,IIII वास्राणि त्रीणि । ४ २ ६ सामवेदसंहिता । [३प्र० २,२,२ ३ ५ ३ १ २ ३ २ २ २ २ १ २ स्तोतारमिन्मघवन्नस्यवह ययेचवेवृक्तबर्हिषः ॥ २ ॥ २२ १र र र सुरेभ्यः उहुवा२३हाडू । स्तोतारमिन्मघवन । स्या र १ बड़या२ । उहुवा२३इइ। यचत्वा२३इव। उहुवा _ १२३इ। तब चै२३इष३४३ः। ओर३४५इ । डा ॥५२२ हे "इन्द्र", ‘स्वर्गान्” सुखवन् स्वर्गवान्वा() ( अथवा स्वःशब्दः मर्श-पर्यायः२) सव भत जातम् अमन एवत्पन्नत्वात् तद्वान्२) ) एवं गुण स्व ‘या’ यानि ‘भुज' भव्यानि धना नि "असुरेभ्यो’ यलवङ्गो राक्षसेभ्यः ‘‘भरः” आहर: तान् हत्वा अहूतवानसि (हू ग्रहोरिति भकारादेशः) अतएव हे ‘मघवन्” ! धनवन्निन्द्र ! ‘अस्य" (अन्वादेशी प्रशादेश) एतस्य आहतस्य धनस्य दानेन ‘स्तोतारमिन्" तव स्तोत्रकारिणमेव 'वजय" दृष्टिमन्त ' कुरु । ‘ये च” अन्ये यष्टारः “त्वे " त्वदर्थ(५) ‘वृक्तबर्हिषः" स्तो ण बहिषो भवन्ति तांश्च 'धनेन वध य ॥ २ ॥ १२ .

- - - • • • • • • • २२ ऋग्वेदस्य ६,६,३६,१। (a)- सःशदो निधये प्रथम-चतुर्थे दिवादित्यथ च माधारक नाम से प्रथमं पठिनम्। खः सुखमिति तु प्रभिइन् । २ सदं श,इव व नैरुक्ते नचैव व्याख्यान है । (२)--खरो धन-वचनः, तद यस्यासि में सर्वत्र प्रथमैक बचनमिदं पञ्चमी पश्चगस्थाने दृश्यम् ; खर्पर्यः धनमः। कथः पुनः सर्वथःउपत असुरेभ्यः सकाशादित्यर्थःइति बि० ।। (७)--य इति “यस्य च भावेन भावश व ण (९,३.३०" इति सप्तमी। २प०३,३,३] छन्दआलिक । ४ ४७ चथ त न था। जमदग्नि € पिः । २ ३ २ ३ २ २ १ २ क २र प्रमित्रयप्रायेण्मे मचयम्ऋतावस। ५ २ । २र १ ग। I प्रमित्रयप्राबउ। प्रायेम्णाइ । मचr२च । थियौ २। हुवाइ । अत्तावसाउ। वरा २छ। थि यौ २ । हुवाइ। वरुणेछ। दोयंबचाः । स्तोत्र२७ चोइ। राजी । हुव। घुगायता३१उवा२३। ऊ३४पा ॥१८॥ २ १ २र १ २१ र २ ४ ५ ५ र ९ II प्रमित्रयप्रौदोवा। अयमण । औ३३४४ ।। २र 5 २ १ २ ३ औदोश्वा। माचथ्यम्। ऋतावाम । औदोष्ठइ। औडवा। वरूथ्यवरुणेच्छ । दियघाच। औदो २ १ २ १ र १ ग ग। २ री १ २ ६ र 9 हैं। ३४६ । औडवा। स्तोत्रराज। औ२४इ । औ ग १ ३ में 5 वश्वा। मृगायाता। औदो३४इ । श्रीड़-वा३४३। श्रो०३४५ । डा ॥ १७ ॥ III प्रमित्रायप्रार्यम् वा। ओोवा। माचयम्। I,II,III व ण समानि त्रीणि । ४ २ ८ सामवेदसंहिता। ३ प्र० २,२२ २ २ ! २ १ २ ३ १ २ ३ १२ २र वरूथ्ये३वरुणेछन्द्य' वचःस्तोत्रऋाजसुगायत ॥ २ ॥२३ १ १ १ २ ९१ ऋतावा१मा २उ। वा२३रू। था२३याद् । वरुणेच्छु। दाया२३५हाइ । वचोऽश्रा। स्तोत्रभ्राजसुगायत।। १ ३ २ १ २ १ २ 5 तोरक्षेत्रम्। राजसुगौ२। ३१२३४ । वा। यातो- ईद्वाझ ॥ १८ ॥२३ हे “ऋतवस"(?) यज्ञ-धन! ‘मित्रय" "सच य' से वह “छन्द्य" यज्ञग्ढह भवम्(२) अभिप्रायानुसारं वा ‘वच' ’ Iत्र "प्रगायत" प्रकर्षेण पठत । "अर्यम्णे" च प्रगायत । “वरूथ्ये"

  • वयं१'-इति ऋक्पाठ अत्रय्येव मेव वि०-सम्मतः ।

२३ ८ ग्वेदस्य ६,६, ३ ६.१ ।। (१) - शक्षित = तावमो मोक्षति पश्ये । न यन्नः, सुर बसु न था । ऋत- बचः( तय हुरेव ऋताच सुः शन्दसं दोषे त्वम् । तस्य सम्वोधनम् ऋतावभो 'इति । १९)--ऽर्दिते य :नामसु कनविंशतिम पदम् नि५ २, ५। इदं छन्दः शब्देन स्त तिरथते, नस्यां सुतौ भवसत्यर्थः। किं पुनस्तत् } वचः वचम स्लव-लक्षणम् ’ -इति धि० । अत्र मानं - इन्दतेरध ति कर्म सु पाठः ।३,१५); ‘स्लोव् नामसु छन्दः इति च (३,१६) । २प० ३,३,४] छन्द आच्चि कः । अथ चतुथ । मेधातिथिऋषिः । २ ९ ९ ३ १ २ ३ २ २ १ २ ३ १ २ अभिवापूर्वपीतयइन्द्रस्तोमेभिरायवः । १ २ ३ २ २ १ २ २ १ २ ३ २ समीचीनासऋभवःसमस्खरन्नुद्रायुणन्तपूर्यम् ॥४२४ ४ १ ४र र ३ ४ र ५ र ९ ४र ३ ४ र ५ I अभिवापूर्वपीतये । अभिवापूर्वपतयाइ । इन्द्रः १ १ १ २ १र 5 २ स्तोमेगैरा यवा २ः। भिरायावा२३ः। ओमोवा। । य5बहावस्थिते(१) वरुणे च प्रगायत (प्रगायत ति बहुवचनं पूज़ाबॅम्) एतदेव दर्शयति "राजस" राजमानेष मित्रादिषु स्तोत्नगायत पठत । मिषादीन् बोन् राज्ञः स्तुतेति समुदाय थः ॥ ३ ॥ १३ हे "इन्द्र’! "घायवो() मनुष्याः स्तोतारः “स्तीमभि" २४ उत्तरञ्चि ' कस्य ७,.१,१ = ऋग्वे दस्य ५.७,२६२ = आरण्यके प्र० १३-१४= ऊ हे एका ० १ ६--इविं १६ ॥ I प्रजापतेः ; वषट्कारणिधनम् । (२)--वकयमिति टप-गभसु मन्नदम पदम् (नि०३,५) सदेवेद्धै नियामकम् । विवरण मते तु वरूथ्यं इति सप्तमौ द्वितीयार्ध, च कथ्य' वरयम् । (१)-थष रत सञ्जय नामसु अन्नदशम् प्रददु जि९ २, ३ ।। ६ ७क, ५३० सामवेदसंहिता । [३:०२,,४ र र र १ ७ १ ९२ समीचोनासकभवःसामाखरा २न्। समाखापरान् १र $ २ १ ७ १ २ १२ ५ग र , श्रोमोइखा। रुद्राशृणन्ता३पूर्विया रम्। तपूर्वाश्या२३म्। ओम् । श्रोरें। वा२३४ । औदोवा। ज२३४ ॥१४॥ १४ स्तोत्रैः “त्वामभि" टुवन्ति । किमर्थं ? “पूर्वपीतये” सर्वेभ्यो है वेभ्यः पूर्वं प्रथमत एव सोमस्य पानाय (सवनसुखे हि चमस गणेः इन्द्रस्यैव सोमो ह्यते । तथा "समीचीनास” सङ्गताः “ऋभवः"() प्रथम वाचकेन शब्देन त्रयोऽप्युपल च्यन्ते ऋभुर्वि- आवाजइत्येते च() “समखरन्" त्वामेव सम्यग् स्तुवन् (स्ख शब्दो (९)-श्वभवो मेधाविन इति वि० । अत्र मनम् -निघण्ढो मेधाविनामसु ताभः । रिति पट्-: (३,१५,८) । (-अभथ इति पदेधसि त्रिविधं मे मतम् -प्रकति-प्रत्यय-लब्धम्, ऐतिहाभिकम्, वैौगददिकश्च । तथाहि -‘भव उभावति वा, तेन भानौति य, तेन भव नोति ? (२,५,१५" इत्येकम् । 'ऋभ विंस्वा यज इति सुधन्वन आङ्गिरम्य जयः पुत्रा बभूव तेषां प्रथमाभ्यां वसुधाधिगमा म धीति न मध्यमेन, नदे नभोथ जै® वचनेन चमसस्य च संभवे न वहणि दशतयीषु भूतानि भवन्ति (२,,९)"इत्यपरम् ; दर व आम मयं मन्तः - ‘विष्णु शमो ' तरणित्वेन वाघतो मन्त्राः सन्तो अमृतत्व मानशुः । सोधन्यून ऋभवः स्रचक्षसः संवझरे सम पथन्त धीतिभिः ॥ ” {९ १म० १ ६ २ ५० ४ मन्त्र) "शव कीरूि चिपन अ पीडारो मेधाविभो या संसः समो परत यम् यान २प ० ३,३,५ ] इन्दआर्चिकः । ५३१ घथ पञ्चमी । अस्याः परस्यच नृमेध-पुरुमेधे। हठ पी(९)। ३ १ २ २ १ २ र३ १ २ प्रवद्न्द्रायवृद्दनेमरुतोब्रह्माद्यत । पतापयोः)"गद्राः() रुद्रपुत्रा मरुतश्च() “पू”’ पुरातनं इव' त्वामेव ‘ऋणन्ते’’ अभ्यष्टवन् (वृत्रवध-समये प्रहर भगवो जहि वरभवंत्यं व रूपया व च त्वां स्तुतवन्त इत्यर्थः ॥ ४ ॥ २४ A के •4 = शिरं मौधधना ऋभवः भुरट्यान वा प्रश व संवत्सरे समप्रथन्न धीतिभिति च -क् तं सैद्याश्नम् । ‘आदित्यरश्मयोऽणुभव उद्यन्तं (..१)" इति तु तनयं नेदम । अवपि आम मलय मन्त्रः --- ‘‘अग' ह्यस्य यदसस्त । गुहे तदवेदसृभवो नानगच्छत ।" (पृ० १५०२२ च०५ झ११ भन्नः ‘चश्च चदित्यनवनीथत थ यदस पथ टः यवसग भवथ भ नवविध भय थेसि" इति च यास्क - कन-मेतद् यश्चानभ । तत्र सायणेन भगवता निमिक नेत्रयमेवावलम्बो मेतन-प्रथम बचकेने न्यादि । (४)--'रोदन-वभावका लयश्चरक शीशइत्यर्थः। इति च । (५) 'मवती सिनराजिण. इति में० ३ ,५,१३ । (९)-"पुअनेध । आत्मीय। ऋत्विक आह "--इयेकधैर्यं कमी यो विवरणं दह्यते । ५३२ सामवेदसंहिता । [३प्र०२,२,५ ३ १ ३ २ २ १ २ २ १ ९

२ १ २ वृत्रहनतिवृत्रदशतनुतुर्वीणशतपर्वणा ॥ ५॥ २५ ४ ५ ४ ५र ४ र ५ ४ I प्रवइन्द्रायवृक्षते। प्रवाः। इन्द्रायावृच१२३। १ र 9 २ १ ९ १र 5 २ उमोवा। मरुतोब्रह्माशाच५ता२३। ओमइया । १ र २ १र $ २ वृत्रखाना। निवृ। त्राद्ध२३। ओमेवा। शता ३ २ क्रतूः। वा२३४चै। णशा२। हा३६ । तपार्वण । घ५इ । डा २ ९ २५ हे “मरुत” ! मितराविणस्तोतारः२)! ‘बृहतेॐ महते “व " स्तुत्यस्तोत्ठत्व-लक्षणेन सम्बन्धेन युदीयाथेन्द्राय "प्रध’ २५ ऋग्वे दस्य ६,,१२३ = प्ररण्यके प्रथमद्वितीये५६ ऋतये च २७२८ ।। I धृषतो मारुतस्य साम। (९)--मरुतो भिन्नराविणं भा मतौति य' इति नै के० २,५,१३ । 'ह मरुतः ! मोथ अलिकति वि• स च माषश् भिधट -तृतीयाष्टाव दरे कत्विषामसु भरत ईति पदय षष्ठवं भ पाठः। २प०३,३,६] छन्दञ्चिकः । ५३३ अथषष्ठ । ३ १ र २ २ १ २ २ १ २ वृददिद्रायणायतमरुतोट्टत्रयन्तमम् । ३ २ ३ १ २ २ १ २ २ २ २ २ २ १ २ येनेज्योतिरजनयन्नृतावृधोदेवन्देवायजाद्यवि ॥ ६ ॥२६ १ र २ I सांत्वाहिन्व। तिधाइताभी३ः। तारेइ । भार ५ र र १ १ १ र २ ३४। औौ वा। सश्रबमेहै। सांत्वारिण । तिधा सामलक्षणं स्तोत्र' “प्रार्चत” प्रोचारयत() । ततो ‘‘वृत्रहा" वत्रस्य मेघस्य(५) पापस्य वा हन्ता । 'शतक्रतुः’ शतविध-कर्मा बहुविध प्रज्ञो वा इन्द्रः शतपर्वण” शप्त सङख्याक-धारेिण वञ्चेण एतभ्रामकेनायुधेन वा “वृत्त्रम्" अपामावरकं हास्य मसुर() “हनति’ युषाभिरभिष्टतः सन् हन्तु (हन्त लेंटडागमः() ५२५ t, = =

= = = = = सम्पाद्यताम्

= = P = - - - - - - - - २६ ऋग्वेदस्य ६,६,१२,१ = आरण्यके प्र० १६ - दि डि ०२ I संघषस, विथवसःसत्य श्रवसः, वसी । (२)- -‘त्रश्न समलक्षणसङ्गम्, प्रार्चत प्रकर्षेण स. ल इत्यर्थः-इति वि० प्रकति गनाथःबजगामनु च दृश्यते नि०२,२,२) । (४)–ह्म इति निचौ मेघनामह चाष्टाविंशतितम् पदम १,१० (शशुरति ष निघ र ऊर्मावि ममम ५५' १,१०॥ 8-मेंधनमष्ठ ()- 'बेटोजाये (,,५४)" इति प• । ५३४ समवेदसंहिता। [३प्र०२,२,६ पर र इताइभीडः। तारैइ। भार३४। औछेवा। विभव १ र २ से३ । सांत्वातत। जुह्इताइभः । ता। भार ५ र र २ १ २ ३४ । औद्यवा। सत्यश्रवसे३ ॥२१॥ II सांत्वाशिश । तिधाता१इभी२ः। ताइभी झ।। झुञ्चदिन्द्रायाशाया?ता । याता :। मरुतोवत्ररेखा १ २ न्नाथमारम्। तामा रम्। येनज्योतिरजनयन्नुतावा १झ२ः। वाङ्२ः। देवंदेवायाइय्वौ २। धृवी२। १ र २ सांत्वाशिश। तिघाइताइभी३ःताई। भार२४ । ५ र र १ ३ १ १ १ १ औदोवा। श्रवसे२३४५॥२ श २६ हे 'मरुतः”५ रु शब्दे, मितं रुवन्तीति मरुतः हे मितभाषिः ण्णः() स्तोतारः! ‘वृत्रहन्तम्’ अतिशयेन पापविनाशनं ‘‘व- 1 वाप्यानम्, इन्द्रस्य वा । (१) 'स तो सितरावि खो या, मितरोचिमो वा मद्रवन्तीति व।' इति मे० ३५ ,१९ / २प०३,३,७] छन्दश्रार्चाि करी । ५३५ थ असे । वसिष्ठ ऋषिः । १ ३ १ २ ३ १ २ ३ २ २ २ २ १ २ इन्द्रक्रतुन्नद्धाभरपितापुत्रेभ्योयया। १ २ ३ १ २ २ १ २ २ १ र २र शिक्षाणोअस्मिन् पुरुहूतयामनिवज्योतिरशीमचि ॥॥२७ हत्” साम ‘इन्द्राय” इन्द्रार्ध “गायत" अस्मदीये यज्ञ गान «. कुरुत । “ऋतावृधः" ऋतस्य सत्यस्य वा वर्धका विश्वेदेवाः अङ्गिरसो वा ऋषयः ‘देवाय" द्योतमानयेन्द्राय “देव” देवन शीलं') ‘जाटवि’ सर्वेषां जागरणशीलं२) ‘ज्योतिः सूर्य ‘येन साम्नाम् “अजनयन् (२। ’ इन्द्रार्थमुदपादयन् तत्साम गायक तेति ॥ ६ ॥ २६

  • ‘शक्तिरिन्द्रमाहइति वि० ।

२७ उत्तरार्चिकस्य ६, ३, ६,१ = ऋग्वेदस्य ५,३,२१,६ = ऊ २,१७ ।। (-कोदशे पुनः न, निरुपम् उधर यमः ? 9थते--देने' द्वितीया तोयार्थं यया, देवेन सोमेन संयुतम् । (२) निगीतिकरवं न आगराक्रम, अत्यन्तीति अभिन्यथइति वि० ॥ (२)-‘जनितान्, आरोपितवानित्यर्थः इति वि० । ५३६ सामवेदसंहिता । [३प्र०२,२४७ १ २ १ २ I इन्द्राऔ३३ । क्रतुनाशाभा१२पिताश्री- १ २ ३छ। पुत्रेभयोया१या २। शिक्षाओंश्चै। णोन र १ १ र सिन, पुरुहुतयामान २। जीवा२३ः। ज्यमा२३४औौ २ १ र ३ ११ १ १ चवा। अशीमच्चैौ२३४५ ॥२३॥ र ४ २ र २१ I इन्द्रक्तू५मश्राभरा। पितापुत्रेभियोयथा। शि क्षाणो३आ। स्वाइन पुरुङ। तयामा९नौ२ । औ २र १र २। चौ २। हुवाइ । औद्यो२३४वा । जीवाज्यो १ र २३तीः। अमा२३६३४३इ। छोर३४५इ । डा ॥ २४ ॥ २ ४ २ ४ ५ र ३ ९, ३ र २ ४ र ५ III इन्द्रक्रतुनआ। भराओ२३४वा। पितापू३त्र भि २ १ १ १ ९ ४ ३र ४ ३ र ४ ५ yर " योयथा। ३३४५। पितापुत्रेभियः। यथा२३४क्ष - * - -- - - - - -


- - - - - - - I,II,III वाप्यानाम्, इन्दस्य वा ; संशानानि, वाघ्राणि, वासिष्ठानि वा । २ प०, ३ ३,७] छन्दशार्चि कः । ५२७ ४ ५ ४ ५ ग र। इ। शाइक्षाणआ। माइन पुरूइतया । मान२३४ ५ ५ ५ ५ दाइ । वज्योनीः। अशो२३४वा। मा५वेददाइ ॥ } ॥ २५ ॥ २७ हे ‘‘इन्द्र!" "न:" अम्मभ्य "क्रत’ क वा प्रज्ञानं वा । ‘‘आभर’' आहर। अपिच । ‘यथा पिता पुत्रेभ्यः ’ धनं प्रभु- च्छति तथा “नः' अम्मभ्य "शिव" धनं देहि । हे ‘पुरु हूत !” बहुभिरसतेन्द्र ! ‘यामन" यज्ञ (') “जीब" वयं(२) "ज्योतिः " सूर्यम्(२) “'अशोमहिः प्रतिदिनं प्राप्न यामः । । यद्वा । हे इद्र! भूतानि प्रकाशयितरिन्द्र! सथाच या स्कः —‘इन्द्रइरां दृग (तोति वेरं ददातिवेगं दधतोति, वर दार्थयत इति, वेगं धारयतइति वन्दवं द्रवतिवन्दी रमत इति, वन्धे । सर्वः समें त्तदिन्द्रस्येन्द्रत्व भूतनोति व तद्यदेनं प्राय: व मिति विज्ञायत’ (१०,८)इति(*) । एवं गुण-विशिष्ट ! परमा त्मन् ! त्व क्रतु क म स्व-विषय-ज्ञानं व नः श्रम थम् आभ १)-थानि देव यन् िम यमो ज्ञः (२,-- अवा जावन्तो वयम्' इति वि० ।। (३; "योतिः ज्ञानम्-इति ब४ ।। ४.--इदं कथादित्य प्रथमः : इ८ दश ८थयमभ्ययः। इन्दते व श्रेय कर्म दर ण. । रथ तां रथिना . द्रःवय बा. दयिन। च ययन म'-इति च ने २ ३, ५,८ ६८क, ५३८ सामवेदसंहित । [३ प्र० २,२,८ अथाष्टम रेभऋषिः । १ २ २ १ २ २ १ २ ३ १ २ मानइन्ड्पराह्णक्भवानःसधमाद्य। १ २ ३ २३ ३ २ ३ १ २ ३ १ २ त्वन्नकत्वमिनश्चयंमानइन्परावृणक् ॥ ८ ॥ २८ ५ I मानइन्द्र । परावा३र्णक्। भवानः सधमा१दी १र २याइ । त्वन्नजतीत्वमिश्रापि३याम । मानइन्द्रपरावृ २ ५ ण३१उव२३ । ज३४पा ॥ २६ ॥ ३ ४ ५ २ १र २ ४ ५ ४ ५र ९ २ , II मानइन्द्रपरा । वृणक् । मानइन्द्रा । परावा- राहरप्रयच्छेत्यर्थः । तत्र दृष्टान्तः पिता पुत्रेभ्यो यथा लोके विद्यां धनं वा प्रयच्छति तथा नोऽस्मभ्यं शिक्ष विद्यां प्रयच्छ । हे पुरुEत! बहुभिराहतेन्द्र! यामनि सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि जीवा वयं ज्योतिः पर ज्योति रशीमहि सेवेम हि ॥ ७ ॥ २७


- - - - - - - - २८ ऋग्वेदस्य ६६३७,२ । HI,II अधिगस्य, अलिंगस्य वा सामनी वै । २प ० ३, ३,८] छन्दशार्चिकः । ५२८ १ ऽ १ र २३णक्। भवानः साधमादा२३याइ। त्वन्नजती २। २१ १२ त्वमिन्ना आपियाम्। मानाऽ२३इन्द्रा। परावा२३ णो३४३ । श्रो२३४५इ । डा ॥ २७ ॥ २८ हं "इन्द्र "!"ननः " हविषां प्रद्दृन् अस्मान् ‘‘मा परावणक्' मा परित्यक्षः (वजी रौधादिकः । लडिर रूपी) तदेवाह वजन ०२ त्वं नोऽस्माकं “सधमाये’ सह मानहेमभूते यज्ञे सोम-पानाय भव । किञ्च । हे “इन्द्र! भोऽम्मान त्वमेव “जती’ ऊत्या स्था पय । यह। ऊती । व्यत्ययेन कत्र्तरि तिचा निपातितः त्वमे- वाम्माकं रक्षिता खल् । तत्र “त्वमित्" इवधारणे) त्वमेव आऽस्माकम् “'आप्यं"() ज्ञातेयं त्वमेव बन्धरित्यर्थः । अतएव मा न इन्द्रः परवृणगित गतार्थः ॥ ‘सधमाद्य"-"सधमाद्यः-इति च पाठी ॥ ८ ॥ २८ १:- घथम ज्ञातथममर्षः -इति विभ सामवेदसंहिता । [३ प्र० २,२८ ५४० अथ नबनी। मेधातिथिदृषिः। ३ र २ ३ १ ३ ९ ३ २ ३ २ १ २ वयद्वत्वासुतावन्त आपोनवृक्तबर्हिषः। ३२ १ २ २ १ २ २ १ २ ३ १ २ पवित्रस्यप्रस्रवणेषुवृत्रहन्परिस्तोतारञ्जसने ॥e॥ २८९ ५ २ ४ र ५र ४ ५ १ र २ १ १ २ १ २ २ १ २ १ । वयङ्श्वसुतावन्ताः। आपोनवृ। क्तवा२३खेिं यड। । । वा२३ । पवित्रस्याप्रस्रवणाइघुवृत्र२३४ द्वान् पा२ी। स्तोतारः। असा२३४५ता५६इ । । । १ र र २ १र ३ १ १ १ १ श्रा२३४५ब् ॥ २८ ॥ ४ र ५र ४ ४ र ५ र ५ र४ ५ १र ५ ४ ५ र II औोवा। वय हुत्वसुतवन्तः। औडवा। औ। ९ २ वेद् । आपोनवृक्तबर्हिषः। पवाइत्रा३स्या। प्रस्रवणे



२ट उत्तरार्चिकस्य २२, १२,१ = ऋग्वेदस्य ३२,१ ज हे ६,,७ डि ० १८-च० ८–न०६-उन० इ० १ । I अष्-कार-णिधनं काणुम् । II महावेष्टभम । २५०३.३,४ ] । छन्दश्रच्चिकः । ५ ४ १ घुवा१२द्वान् । औ३६ । औदोइ । परिस्तोता । ३ र २ १ ५ ५ रजासते। परास्तोता । रअसता । औडवेया। द५ । डा ॥ २८ ॥ ४ ५ ५ ५ 1 श्रीवेङ्कहाइ । आइवी । वायाम्। घा२३४ २ त्वा। सूनावा२२प्रताः। आपना२३४वृ । क्तबर्हिषः।। १ - रेहेइ। अ२३४इK। पावित् २२४स्य। प्रास्रवाः ५ २र १ २र १ २३४णे । । ऐ दोइ । श्रा२३४इथे। पा- पवतहान ३ २ रिस्ते२३४त। रध्रा३सा५ताई५६ इ । अ२३४भी ॥ २० ॥ | ( r = ५ ५ ५ ४ ५ र IV वयद्वत्वोहाइ । सुतावन्तोवा । अपैनवृ। क्त १ ३ ॥ २ १ १ २ वाद्भ१इषा२३ः। दोवा३द्द । पवित्रस्यप्रस्रवणे । घु , अभि-निधनं काण म ।। 1V महावेषुभम् । ५४२ मामवेदसंहिता । [३ प्र० २२१० अथ दशमी। भरद्वाज ऋषिः” । १ २ ३ १ २ ३ १र र २ १ २ २ १ २ यदिन्द्रनाहुषोघओजोनृम्णवऋष्टिषु । १ २ १ २ २ वायी१च२३न् । चैवा३दाइ । पराइ स्तोभत्ता२३। च ५ र र वा२हा । रझार३ । सारता२३४औ होवा। दीर्३४ शः ॥३१॥ २९ हे “व त्रहन्” “त्वा त्वां वयं “घ” खल् “सतवन्तः"(') " सोममभिषुतवन्त: “आपोन " अपइव प्रवण मभिगच्छमः९) । ‘पवित्रस्य” सोमस्य प्रस्रवणषु “वृत्तबर्हिषः" स्तीर्णा-बर्हिषः स्तोतार व त्वां पर्युपासते ॥e ॥ २९ - - - - - - -------- ---

  • ‘सं युराह-इति वि० ।।
  • "आv ओजो"इति ऋक्पाठः।।

-


--- नेि के बावज । (१-चि नावन्त इति दीर्घः पूयते । (२) ‘तदुक्तम् भवति । यथा आपः नवीनश्चरेण स्थानेषु दीपं परिचय यथयतिष्ठते तद् वीं लोनार बां पवित्र व्यवतिष्ठाम इत्थः"इति वि० ।। २५० ३,३,१०] छन्दअर्चिकः । ५४३ २ १ २ ३ २ ३ १ २ र ३ १र २ ३ १ २ यश्चापवक्षितानांछनमाभरसविश्वानिपौस्या ॥१०॥३० ॥ इति द्वितीय-दशति ॥ J ५ र र ४ ५ ५ = ५ र । औदइ । यदिन्द्रना। हुणेषु वा। ओजो २ नाम्ण रम्। चकृष्टि। षु। ऐ २६१आइड़२। हा २ऊअवाइ । या१ हा २पाञ्च २। क्षितीनाम्। ऐ २ी र १ ३ १ ग. २ १ १४इह ९२ हा २ऊऊव । द्युम्नमाभ। रा। र २ हे "इन्द्र"! नाहुषीषु |नहुपद्वति मनुष्यनाम नि०२.३,८. } तत्सम्बन्धिनीए १) “‘कृष्टिषु'(२) प्रजास (अकारः ममुच्चये) यच्च घद यच पञ्च “ओजो बलं “नृमणं धनं च विद्यते । "‘" पञ्चानां ‘क्षितोन"।२) निषादप च माथवर वर्णाः पञ्च ३० ऋग्वेदस्य ४, ५,२८.२ ।। [ शौ४ोगवम् । म नय । । १- ‘गझषति मनुय नाम नि९ २३.. तेथ भव भःक्षयः। ना। इन यावान्तर.जातीयाभिप्र त, ते यस र क्षगन्धर्वयःवि० ।। (२)-झटिषु ' नि• वि० ।। ‘मनुष्येप च२,३,७, ३ति इत्यपि मनुष्यनाम .पंच च (३५थितय (नि१ २ ३१. ते । fड तयथा कनम् पनम् चबरी ॥ः, निषादः पशवः । । ५ ४ ४ सामवेदसंहिता। [३प्र०२,३,१ ची?श्राइच २ । चा २ऊऊवाइ । सा१त्र २बाइgा २। १ ५ र निपौमि। या। ऐ२ २६१ श्राद्ध२। हा २ऊजवा २। या२३४ी चैवा। ज३४प ॥३श ३० जितय. तषां स्चभूतम् “वृषं द्योतमानमन्त्रं तत्सर्वं ममभ्यम् ‘‘अभिर” शाह र प्रयच्छ । तथा “स त्र’(४) महन्ति ‘‘विश्वानि” सर्वाणि “पस्या” पस्थानि बलानि') चास्मभ्य माहर ॥ १० ॥ ३० ति शोमNथणये दिरचिते माधवीरो माभवेदर्थप्रकारे वन्यप्यने । टतोयस्ययस्य तनयः खण्ढः ॥ ३ ॥ अथ चतुर्थ खड़े- सैषा प्रथमा । मेधातिथिषिः । ३ २ ३ १र २र ३ १ ९ सत्यमित्यावृषेदसिवृषजूतिर्नेविता। (५) -थश्चषि मत्राशदः चन्न नाम सु पठित, तथापच सर्वदा शब्द-प्रयोगे दव्यः । तथाच मचंदा इत्यर्थः । (५-‘गे यानिइति निधो बल नामसु चतुर्वि शतिनम् पदम् (२,)। सुष सुलुगित्यादिना खाने च पौ स्प्रे इति । २प० ३,४,१] छन्दआर्चिकः। २ १ २ २ २ क २१ २ १ २ ३ ९ ३ १ २ वृषातुराश्ट्रविषेपरावतिवृषेश्रर्वावतिश्रुतः॥ १॥ ३१ ५ ४ ५ ५ बषजतिनीविता I सत्यमित्यावृ। षा५इदसा5 । १ र २ । वृषाङ्ग्रा.खा २इ । परावताइ। वृष२३ व। वताइश्र२३ता३४३:। । ॥ ३१ * ओ२३४५इडा ॥३३ ८. इत्य‘ हे उग्र "उहून्द्र ! त्वं “सन्यम्" “" इत्थ “वृषेत्’ कामानां वर्षकएवासि । “दृषजूतिः५(?) वृषभिः से कृभिः सम-रसस्य सहृभिश्चह्न त ‘‘न:" अस्मन् “अविता ' रक्षित ‘परावति' भवसि । “वृषाहि ’ से चकएन “‘श्रु गिवषे’’ यूयसे । ‘ दूरेऽपि() ‘ऋषेव" कामानां से चक एवासि । “अर्वावति’’ अशुश्रत समोपेऽपि “वृषr” मे चक एव ‘‘श्रुत ' ॥ “अविता”-पाठौ ॥ १ ॥ ३१ ‘इति च ’ “अवृतः , ३१ ऋग्वेदस्य ६,३,४,६ = आरण्यवे च ०fझ०१८। I इन्द्रस्य ; तृयकम। (१)-‘यजतिः-तृतिसर्ग ; (जति नीत्यर्थः यथेष्टषस्यैव गमनं यय भी ५५जतिः। इति वि० ।। (२)-निघण्यै 'परावतेति नामसु पञ्चमं पदम् ।। ३,२९॥ ।। इति ग्रामे गेय-गानि षष्ठस्यार्धपप्राठकः ॥ ६८क, ५४६ सामवेदसंहिता । [३ प्र० .३,२ अथ द्वितीया । भऋषिः । २ ३ १ २ ३ २ ३ १ २ ३ १ २ यच्छकासिपरावतियदर्वावतिवृत्रहन्। अतस्त्वा २ २ २ १ २ १ २ गीर्भिद्यगदिन्द्रकेशिभिसुतावाश्राविवासति॥२॥ ३२ ५ २ ४ ४ र ५ १ २ १ २ I ओम् । यच्छ३सीपरावती। यादव । तिवार्ता १२ १र र १झारं, । थाअता३ः। औऔौश्चोश्वा। त्वागीर्भिशृग- र र दिन्द्राकेशिभि२ः। सुतार२३। वा७२ञ्ज३४औदो- १ र १ ३ ११ १ १ वा। ए३ । विवा२सतर३४५ ॥ १ ॥ ४ ५ ४ ५ र ४ ५ ४ I यच्छकामिपरावतियदोचाइ। बवानाइवृत्रज्ञ ३२ ऋग्वेदस्य ६,६,३ ३,४ = अरण्यके हृ० १-२ क्षति हो। III बोते, ईंगते वा । २५० ३,४,२] छब्दआर्चिकः । ५४७ २ २ २ २ १ २ २३४न् । अता३४ स्वागाइ। भाइर्युगदि। झाके१ शिभा२ःतुता२३। वाश्रमसृ४औौघेवा। विवा श्री र १ र १ २ १ १ १ १ २सति२३४५ ॥ २ ॥ २२ हे "श’ शबु-हनन-समयेंन्द्र ! ‘य’ यदा “परावति' विप्रकृष्ट दूरे यू लोक-देशे ‘‘असि' विद्यसे । हे "वृत्रहन् ” वृत्त " स्थ हृतरिन्द्र ! ‘यद” यदि वा “अर्वावति” अर्वाचने तस्माद धस्तात् स्थिते तपे चया समीपे देशेऽन्तरिक्षे भवसि तस्मादपि । ‘अतः” अम्मा झ् लोकाद्द हे ‘इन्द्र! 'युग"(') (गम्य, सg, गतौ । किमि गमः का’ विति अनुनासिक-लोपः । तुक । ‘सुपां सुलगिति" भिसो लक् । दालोकं प्रति गच्छद्भिः स्वभासा- सर्वतगच्छद्भिः ‘‘केशिभिः" केशवद्भिः करिभिरिवम्यिताभिः छ । ८. A , ‘‘गीर्भिः" ‘व" बां “सुतवान्’ अभिषुत-सीमवान् यजमान: ‘आविवासति' आत्मीयं यज्ञ' प्रति आगमयति । त्वमेते: स्तोवैः परिचरति वा २) ॥ २ ॥ ३२



- (९)-'प सत् क्षिप्रम्' इति वि० । 'घ,गत्' ति निघणे विप्रगमित वयोर्वि . शतितमं पदम् (९, १४ ॥ (२)--‘भवभ्रममेव परोधपे च प्रतिनिर्दिशति । भगमायम्य परि चरतीयर्थः -इति (वॐ ! सामवेदसंहिता । [३प्र० २,३,३ ५ ४८ यथ ततीया । वत्सऋषिः * । २ १ २ ३ र २ ३ १ २ ३ २ ३ १र २र अभिवोवीरमन्धसोमदेषुगायगिराम द्वाविचेतसम्। ३ २ ३ १ २ ३ २ २ २ २ १ २ । इन्द्रनामभूत्यशाकिनंवचोयथा ॥ ३ ॥ ३३ ५ ४ ५ र र ५ ५ ५ J अभिचोवीरमन्धसाः । मदेणू३गाया २। गिरा ९ १ २, ३ माहा३। वोचता२३४साम् । इन्द्रनामा । भूयशा ५ र र २ र १ ३ ११ १ १ काइ। नार३४ श्रद्दबा। वचाउप२३४५॥ २ ॥ २३ इयं पिपोलिकमध्या() वृहतौति बटुचाः आद्यन्तौ पादौ त्रयोदशाक्षरो, मध्यमोऽष्ठाक्षर इति त्रिपद। [हे उद्भत्त्रादयः ! “धः ’ यूयम् (अथवा हे यजमानाः वो युवाक*हिताय" "प्रन्धसः"

= सम्पाद्यताम्

- - - -

  • ‘वसुर्नाम ऋषिः' इति वि० ।

३३ ऋव दस्य ६,४,३,४ । I कात्तयशं, कात्तवशं वा । (२)-'पिपलिकसध्येत्यपसिकम्, पिपीलिका पेलते प्रीतिकर्भ ण -इति यःस्खः ३० १, १९ । २प० ३,४,४] वद प्रर्थिकः । ५४८ अथ चतुर्थे । भरद्वाज ऋषिः । १ २ २ १ २ ३ २ २ १ २ २ १ २ इन्द्रत्रिधातुशरणन्त्रिवरूथश्खतये। २ १ २ २ १ २ २ १ २ ३ १ २ ३ १ २ छर्दिथेच्छमघवद्भगश्चमद्यच्चयावयादिश्रुमेभ्यः ॥४॥३४ I इन्द्रत्रिधT५तुशरणम् । त्रिवरूथसुवस्तयाझ् । समस्य “मदेषु उत्पाद्यमानेषु सत्सु ‘बीरं” शत्रु ण वीरयि तर । ‘नाम’ शत्र णं नामकं। “विचेतसं ’’ विशिष्ट-प्रश’ “श्रु- त्यं’ सर्वत्र श्रोतव्यं स्तुत्यं(२)। “शाकिनं " शक्तिमन्तम् (४) ईदृशम् 'इन्द्र” ! 'मह'(५) महत्या “गिर’ स्तुत्या वचो’ वायुभ- 6.

  • ‘संयराह-इति वि० ।।

में • ‘स्खस्तिमत्"-इति ऋवेद पाठ।। ३४ ऋग्वे दस्य ४,७,१८४ ।। I इन्द्रस्य शरणम् । (२)-- विवरणकार क्वं वं व्याधये . कमिव न नहि ? उथ - ‘धन्यं रथो यथ' थ तौ भवं त्र त्यं, वचः बचनम्। यथा कश्चिन्न थ. भन वचन , अन्यथैनं न सौत] त इत् स्त्र ,हीत्यर्थ ।। (१) -गकन शाकः क्रि:. म यम्यान, नम । (५) -भवः' इति निधन भरत्राम प्रथम पदम १, १. पां सुशुणियावं रूपम् । ५५० समवेदसंहिता। [३प्रभ१३,४ । १ ७ छर्दिर्यार३छ। मघवङ्गः। चामड्डा२३च। या वयारी। चूमेरभिया। ओो ३छषा। च५इ। डा ॥ ४ ॥ ३४ दीया यथा’ येन प्रकारेण प्रवर्तते गायत्रञ्च विष्टभा वा तथा “गाय गायत स्तुतिं कुरुत ॥ ३ ॥ ३२ . हेि “इन्द्र” ! “त्रिधातु’ त्रिप्रकारं त्रिभूमिकं १)। ‘त्रिव रूथं" त्रयाणां शातातपवर्षाणां वरकं() । ‘स्वस्तये” अविना शय “छर्दिः" छर्दि फत् आच्छादन -युक्तम् । एवंगुण-विशिष्टं “शरण ’’ यहं(५) । “मघवद्भव’ मघं हविलं क्षणं धनं तदह्न यस्मदीयेभ्यो यजमानेभ्यः “मव" भरद्वाजाय "च’ ‘प्रयच्छ ‘‘ देहि । अपि च । ‘'एभ्यः सकाशात् ‘दिषं शत्र-प्रेरितं द्योतमान मायुधं() “यवय" पृथकुक् ॥ ४ ॥३४ (२)-'धातुशब्दे न रमा उच्चत । त्रयो रसःदेव पितु मनु योपभोग्य । । यव धातवःकाम-क्रोध लोभादथ स्तfर्व मुक्तम् । अथवा सुन र्ण-रजत-माणिकैः लिभिः धातुभिः युक्तं यत् विधातु-शरणं ययम्’इति वि। (९)–ब पस व १। -इस त थ च दैन। भुवडुमादिरूपम् विवरण सत्तम। । (७)--'शदिति यशप र इनम ( नि• ३,५,१८) पठितम्, तथापि श र ष मित्यनेन पैन सक्त-प्रमGIत् , क्रियाननांत' दृष्टयम्। दिदफिदेवनयो रित्येतस्थ दोन7र्थस्थेदं रूपम् । सम, दोहाभियर्थ:-rत वि० । (५)-'दिष्टस्इति य च नाम प्रथमं पदम् (नि०३, २२)। 'दि देय सल्भ्यम्' इति बिल । २प० ३,४,५] छन्दश्नच्चि' कः । ५५१ अथ पञ्चमी। नृमेधऋषिः । १ २ २ २ २ १ २र श्रायन्तवर्यं विवेदिन्द्रस्यभक्षत । १ २ ३ १र २र २ १ २ २ १ २ ३ १र २ वनितोजनिमान्योजसाप्रतिभागत्रदोधिमः॥३५ ५ ५ र I श्रायन्तीयम्। श्रायन्त वसृष्टराया। विश्वा २

हे अस्मदीयाजनाः ! ‘श्रायन्त इव सूर्य’ यथा समाश्रिता रश्मयः “सूर्य” भजन्ते तथा “इन्द्रस्य” ‘विश्वेत्" विश्वान्येव धनानि “भवती” भजत । स च यानि ‘वमुनि” धनानि “जातेि" उत्पने “जनिमानि” जायमाने जनिष्यमाणे च “श्रोजसा” बलेन करोति अतो ‘भागं न’ पित्त्रं भागमिव तानि धनानि “प्रति दीधिमः’ प्रतिधारयेमेति यदा। ‘श्रयन्त इव सूर्य’ यथा समा अधिक का काम = - - - -

  • ‘हृमेधसश्राद्धे म्-इति वि० ।

" "दोधिम’-इत्यपि पाठः कविदृग्वै दीय-पुस्तके दृश्यते । २५ उत्तरार्चिकस्य ५२१४१ = ऋग्वे देस्य ६,७,३,३ = ऊहे प० डि०८-१४ ० डि० २= न वि० १६-१८-८० वि० ७ । | बायन्तीयम । ५५२ सामवेदसंहिता। [३प्र० २,,५ र २ र १र इदिन्द्रा२ । स्यभार २क्षात। वासूनिजातजनिमा। नियोजा१ सा२ । प्रतिभागनदीधिमः। प्रा२३तो। १ २ र १ ऽ{ २ २ १र ४ २ ३ १ १ भागान्नदा। हुम्। धिमा३ः। ओ२३४वा। वै२३ १ १ ४५ ॥ ५ ॥ ३५ श्रिता रश्मयः सूर्यमुपतिष्ठन्ते तया ‘इन्द्रस्य’‘विख" विश्खनि धनानि विभक्तुमिच्छन्तः समाश्रिता मरुतः इन्द्रसुपतिष्ठत इति शेषः । उपस्थाय च मरुतो वसूनि' उदक-लक्षणानि धनानि . “जात’ जायमानाय “जनिमानि जनिष्यमाणय() मनुथाय “श्रोजस” बलेन ‘भक्षत९)” विभजन्ते । तत्र चास्माकं यो भागः तं "भागं” (नति सम्मत्यर्थ) प्रतीत्येषः अनुइत्येतस्य स्थाने। "प्रभु- दधिमःवयमनुध्यायेम() । [तथाच यास्कः- न१६८) “स- माश्रिताः सूर्यमुपतिष्ठन्तेऽपिवोपमार्थे स्यात्सूर्यमिवेन्द्र मुपतिष्ठन्त (१)-जाते.जनिमानि' ३ ऽयं ते प्रथमैकवचने चतुर्थे कवचनस्य स्थाने दर्जे । मय, जनिष्यमाणाथ च भूतग्रभयाथ इति वि• । (२)-ऽययं भलि त्रीि -पूर्वायः (९)-'यथा कश्चित् पित्रस्त्र चार्थस्य साधार णय भागं ध्यायति, न इदयं तानि विभथमजामि उदकानि अर्थाधमःइति बिके । २प० ३,४,६ ] छन्दशा िकः। ५५२ अथ षष्ठ। पुरुहन्मा ऋषिः । २ १ २ ३ १ २र नसमदेवश्रापतदपन्दीबायोमर्यः। १ २ २ १ र २ १ २ ३ २ २ १ २ २ १ २ एतग्वाचिद्यएतशोयुयोजतइन्द्रोदरो .युयोजते । ॥३ई ३ ४ ३ ४ ५ र I नसीमदेवश्र। यह ३इ। पा२३४। तत्यतो बा। इषश्च ह। दोषी२ योमत्तीय २ः। इति सर्वान्ट्रस्य धनानि विभक्ष्यमाणः स यथा धनानि विभ जति जाते जनिष्यमाणे च तं वयं भगमनुध्यायामौजसा बने नेति ॥ "जनिमानि" “जनिमान" इति च पाठौ ॥ ५॥ ३५

  • "चरीइन्द्र"अति व्यतिक्रमपाठ थ ऋग्वेदोः ।

३६ ऋग्वेदस्य ६,५,६,२ ।। I वास्रम्, आशीलं वा ।। ७ १० , क ५५४ सामवेदसंहित। । [३म०२,३,६ १ २ र. आइतवाचित् । यश्चइताशो। युपाउवा३ । ऊ३४ पा। जमा २छ। आइन्द्रो २ह्री२। युयो२३। जा ट्र र १ २ ३४औौदोचा। ज३२३४पा ॥ ६ ॥ ३६

  • ‘दो बाय" ! नित्येन्द्र! सः ‘अदेवः” इन्द्राख्य-देव-रहि

तः "ग: " मर ण-धम मनुष्यः ‘म’ सवे() ‘ईषम्" अन्न नापतत्’ न पानेति । 'योमर्यः” यस्येन्द्रस्य "एतग्वाचित् एत W = व व खो भरोऽभिमतदेश गमनाय मः ‘एतशः" एतशै(२) ‘जोजते" यजति रथे, यज्ञ' गन्तुम् । (यथेन्द्रो हरो युजो- जते न स्तंति न न प्राप्तोति समन्वयः । .. “अपतन्" ‘श्राप " इति च पाठौ। ‘एतशः-एत शाः"-दति धाठौ ॥ ६ ॥ ३६ (१) मौरिति पटएर प: -ति वि > । . १२ ) ६५भिति निघण्टे घस्रनामसु चतुई शम् पदम् (, ९ (३) ः य।' इति मि६ । वस्रनामसु नवमम् पदम् ‘तर-इति च दशमम् ।। ५५५ २प०३,४,७] छन्दआर्चिकः । थथ सप्तमौ। नृमेध-पुरुमेधावृषी। २ २ १ २ २ २ २ १ २ ३ १ २ श्रानविश्वासुहव्यमिन्द्रसमसुधूषत । I आनः। एविश्वा। सुहव्या २म । आइन्द्र १ ९ सम। की ऊ२३४पा। ब३Eइ। ब्रह्मा सभ्१धता २ णि सवना। निवृत्रहन । परमार्ज्याः। आच २ ४ ५ इइ । षमा। श्री:होबा । ५इ । डा ॥ ७ ॥ ५ र र I[ श्रानोविश्वासहायव्याम । इन्द्रममभूपती। । ३ ।। २९ १ पद्मा२३ह्मा । सिवना । निवृत्रहन । परमr२३ज्याः । १ २ अर्चा२इइ पमा। औ२हवा। वृथइ। डा ॥ ८ ॥ ५र र II आनोविश्वासुद्दव्याम्। इन्द्रम् । समत्सभूपत।

  • ‘हव्यइन्द्र” -इति च ऋग्वेदीयः पाठः ।।

1,I1,II शक्राणि वा, वासिष्ठनि व, वेराश्वानि वा, श्र ५५६ सामवेदसंहिता। [२P०२,३,७ ९ १ २ २ १ २ २ १ २ उपब्रह्माणिसवनानिवृत्रहन्परमज्याऋचीषम« ॥ ॥३७ १ २ १ २ उपाब्रा१८२। णिसवनानिवृत्रहन्। परामाभीक्ष्या २ः। १र 5 t , ऋचीषा२३मा३४३। छोर३४५इ। डा ॥e॥ ३७ हे स्तोतारः ! ‘विश्वासु” सर्वासु असुरयुधेषु ‘‘हव्यं” सबै दैवे राम रक्षार्थ माम्नातव्यम् । एतादृशम् ‘इन्द्रम्’ उद्दिश्य "न:" अस्माकं यत्नं ब्रह्मणि' स्तोत्राणि हब्रूपाण्यङ्गानि वा “'उपभयत अलङ्फत प्रेरयत । हे “वत्वहम्’ वृत्रस्यासुरस्य पापस्य वा हन्तः ‘परमज्याः युद्ध षु शत्रु-हननाथं परमा अविनखरा ज्या मौर्वी यस्य तथोतः । यह परमान् बलेन प्रक ष्टान् शशून् जिनाति हिनस्तोति परमज्या है "ऋचीषम'(') ! स्तुतिभि रभिमुखीकरणीयेन्द्र! एतादृशस्त्व' सवनानि प्रातः सव नादीनि त्रीणि ‘ब्रह्माणि’ स्तोत्राणि च ‘उपभूषत’' अल डुरुत। “शतः”‘भूशतु" इति पाठौ । ‘वृत्रहन्”-"वृत्रहः ’ इति च ॥ ७ ॥ ३७


- --


- -- -


- -


--- --- -- - --


- - “टचीषमः’इयत्तरार्चिकव्याख्यायां सायणाचार्यः । ३७ उत्तराच्च कस्य ७,१,२,१ = ऋग्व दस्य ६,६,१ ३,१= जहे द० २-द० २० ॥ खानि वा, शौल्कानि वा, सुत्रानि वा, युधानि वा, पृष्ठा नि वा यौक्ताश्वानि वा, सोमसामानि वा इमानि त्रीणि । (१)-चौषस इति त्रि अष शु तावित्यस रूपम्। २५० २,४,८] छन्दशार्चिकः । ५५७ यथा।। वसिष्ठ ऋषिः । १र २र ३ २ २ १ २ ३ ३ तवेदिन्द्रावमंवसुत्वंपुष्यसिमध्यमम्। ३ १र २ २ १ २ ३ १ २ ३ १ ९ सत्रविश्वस्यपरमस्यराजसिनकिष्टागोषु णवते ॥॥ २८ ४ । I तवेदिन्द्रा५वमंवसु। त्व पुष्यसिमध्यमम्। सात्र वा२३४इश्वा। स्यपरमस्यराजसि। नकिष्टा२३४गे। १ ० १ २ १ २र धूवृण्व२३ताइ । होवा३दोइ । व । वाच३१उवा १ १ १ ९ २३४५ ॥ १० ॥ २८ 6 है “इन्द्र” ! ‘अवमम् ” अधमं त्रपु सीमादिकं “बसु” धनं। यद्। भौमं वसु अवमं “तवेत’’ तवैव । ‘‘व त्वमेव 'मध्यम "

  1. ‘प्रगाथः इन्द्रभाह-इति वि० ।।

३८ ऋग्वेदस्य ५,३,२०१ = आरण्यके प्र०२ २०-२१--दि० ४ -५ I प्रजापतेः, निधनकामम् । ५५८ सामवेदसंहिता। [३प्र०२, ३,ः. अथ नवम ।। मेधातिथिमेध्यातिथिश्च दृषिः। १२र ३ १ २ २ २ ३ २ २ १ २ वयथवदसपुरुचडितंमनः।। १ २ ३ १ २ ३ १ १ । अनर्पिर्धखजकृत् पुरन्दरप्रगायत्राअगासिषुः ॥॥३८ ५र २ र १ १ | कंयथा। कुबेदसा २इ। । औदोइ । २ १ र २ र १ औश्चै२३४वा। पुरुत्रचाइत्। बितेमनः। शौचे १२ २र १ २। औदोइ । औ३ज्ञ२३४वा। अलर्षिय । भख १ र जतू २। औौचोर। औदोह। औद्यो२३४वा। वसु रजतहिरण्यादिकम् अन्तरिक्षे वा “पुष्यसि’। "विश्वस्य" सर्वस्य परमस्योत्तमस्यापि रत्नदे दिव्यस्य वा वसुनो “राजसि" ईशिषे "सत्र’ सत्यमेव(')। अपिच । ‘त्ववा" त्वां “गोषु’ नि मित्तेषु “न किट्टी गवत" केऽपि न वारयन्ति ॥ ८ ॥ ३८ -- - - - - ३९ ऋग्वेदस्य ५,७,११,२ ॥ I इन्द्रस्य । (४)-'श्रया'इति निघणे सत्यनामसु ततोयं पदम् (.११) 'भग सर्वद' इति २ि० ।। छन्द अचि कः । २प० ३,४,८] ५५e पुरन्दरा । प्रगायात्र ः। औदो २। औदोइ । श्री ५ र र २ १ १ १ १ १५ २ ९ ३द्वार३४वा। अगा। साइपूर२४अचेवा। सुश १ १ १ १ सार२४५ः ॥ ११ ॥ ४ ५ ४ ४ [[ कुवाकुव। यथा। कुवेदमइ। ऊवा । औ२ से ग १ १ १ १. १ २ १ में । २३४५। पुरुत्रचाइत् । हितमनाः । ऊबाइ । औ २ २ ११ १ १ १ / ऊबाइ औौ ३२३४५। अलर्षाियू । झखजकृत् । । २ र । १ १ १ १ २इ२३४५। पुरन्दरा। प्रगायात्राः। ऊवाइ । औ हे । १९ १ १ १ ३ २ ३छ२३४५। अगा२ । माइपृ७३४ओहोव। सुशा १ १ १. १ १ ३२३४५ः ॥ १२ ॥ २ २ र् III व यथकू२ाइदा२३४म। पुरुत्रचिन्। चिना



II,III वसिष्ठस्य व ; प्रियाणि त्रीण । ५६ सामवेदसंहिता । ३ प्र०२, ३,१० अथ दमौ। कलिदृषिः । ३ १ २ ३ १र मेर ३ २ २ १ २ वयमेनमिदाह्योपैपेमेड्वणिम्। इमा२३न: । अलर्षेि । युओखजकृन्। चाउवा। पुरन्दा२३ । प्रगायात्रा २: । अगा२३ । साइपूर- ५ र र ३ ११ १ १ ३४औचोवा । सु२३४५ ॥ १३ ॥ ३९ है "इन्द्र” ! 'क्क" कुत्र देशे “इयय” गतवानसि पुरा ? ‘वे’’ कुत्र व "प्रसि" भवसि इदानीं वर्तसे ? “पुरुत्राचिडि" बहुषु हि ‘ते’ बदोयं “मन:’ सञ्चरति । हे "यु भवत्” युक- कुशल ! । ‘खज"युद्धस्य कत्र्त () हे “पुरन्दर" असुरा- णां पुरां दारयितॐ इन्द्र! “अलर्षि" आगच्छ(९) । ‘गायत्र: () गान-कुशला अस्मदीयाः स्ततरःीप्रगासिषुः” प्रगायति स्तुव नित। (अलये तत् दाधत्र्यादो(५निपात्यते ॥ ८ ॥ ३९ - - - - - - - - - - - - - - - - - - - - (१)--खजेति निघवे भसनमसु ऊनचत्वारिंशत् पदम् (१,११ ) (२)- धनुर्यति' क्ति मिघ | ति कर्मसु दधते (२,१४) । (३)--'मन्त्रः- इति वि० । (५- दाधन दर्श िदडर्षि वोभूतु तेतिहै ऽ सर्वाः ऽऽपम खत् शंसनिष्यद त् करिकन् लिनार भरिभत् दविधतो दविद्युना तौरमसः अरीमुपतं वरीष्टजन् ममंथानमसीति च ( पा० | ५।१४ ॥ पृष्ठम्:सामवेदसंहिता भागः १.pdf/५६४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/५६५ २प्र० ३,६,१] छदशार्चि' कः। ५६२ अथ पञ्चम खडे-- सैष प्रथम | पुरुहम् ऋषिः । १र २र ३ १अ ९ १ २ ९ १ २ योराजाचर्षणीनांयातारथेभिरध्रिगुः । ३१ र २ ३ २ ३ १ २ ३ २ २ २ विश्वासान्तस्तापृतनानांज्येष्ठंयोवृत्रवधूणे॥ १॥ ४१ र५ र २ ३ र 1 योराजाश्चर्षणादूनाम। यातारथे। भिराध्रा । १इगूः। भ्राइगू छ। वाइश्वासा३म्। तरुताः। १ २ १ ५ र १ तरुता:। पात्तना२३४नाम । ज्याइन्द्रयोबा। त्र २, ३ चंगा२३४णऽ । त्रद्व५षुणाइ । चेइ । डा ॥ १७॥

  • ‘पुरुहन्मन आपम’-इति वि० ।।
  • "ज्येष्ठो’-इति ऋग्वेदीयः पाठः ।

(- - - - - - ४१ उत्तरार्चिकस्य ३,१,१५१ = व दस्य ६५८,१ = कहे द्वि ० डि ० १ ४-स ० डि० ७ अष्टधा०बि०१३ । I पौरु हननम् । सामवेदसंहिता । {३ प्र ० ३ ,४,२ श्चय द्वितीौथा। भर्गऋषिः। १ २ ३ १ २ ३ १ २ ३ १ २ यतइन्द्रभयामहेततोनोअभयं कृधि। ३र र ४र ५ ३ ९ १ र र २ १ II योराजाच। घण३२३४इनाम, । यातारथेभिर- १ र र र भ्रा२३इगूः। विश्वासान्तरुतापृतना२३म । ज्या२३इ- १९ २ १ २ १ ठाम । योवृत्रोवातशोभ३४वा । गा५णच १८ ॥४१ "विश्वास" सर्वासां ‘पृतनानां" सेनानां "तरुता' ’) तारक। । यश्च ज्येष्ठः गुणे गैरोयान् । "यः" च “वत्त्रह’ वत्वं हतवान् । A -

! ¢ . तं “ज्यैष्ठ ” सर्वे रतिशयेन प्रशस्यम अधिकं वृ ' वा महाभाग मिन्द्रे “गुणे" स्तैमि ॥ १ ॥ ४१ == - - - - - -


-


II प्राकर्षम् । ( १) -"पसिस- कासिम-निमोभित-चिनविकलबिल स्कू-शस्त -तरूत वक तू-व हत-बय स-क्षशशिति-वरितिवमित्यमिति ष (वा००९)-इति शिवम्। २प० ३,५,२] छन्दशार्चिकः । ५६५ १ २ ३ २ उ २ १ २ ३ २ २ २ ७ ३ १२ २ र मघव च्छग्धितवन्नऊतये विद्विषोबिर्दृधोजहि ॥२॥४२ ५ ५ ४र ५ १ र र I यतश्चा३इन्द्राभयामथाइ। ततोनोअभयारही। २ १ र मघवं वर्धितवतन्नकता२३याइ । विहाइपो२३वो । मा बेंजदि। इडा२:भा३४३ । ओर३४५इ । डा ॥१८४२ / हे 'इन्ट्र” !'यत:’ हिंसकात् “भयामहे वयं ‘ततः ” “नः” अस्मभ्यम् "अभय” ‘वधि ” कुरु । हे “मघवन्’’! ‘शग्धि"() शतं भवसि ‘‘न:" अस्मभ्यमभयं कर्तुं । ‘'तव" ‘ऊतये”’ र णय “विजहि' “द्दिष" प्रमदो ष्ट्रन् ।‘मृधः” असमबिंसकान्( ?) ‘बि’ जहि(२) ॥ २ ॥ ४२ -


---


--

  • ‘ऊतिभिः"-इति ऋग्वेदीयः पाठः । उत्तराच्चिकभाये

सायण्-सभतश्च । ४२ उत्तरार्चिकस्य ५,२,१५, १ = ऋग्व दस्य ६,१,२४,४ = ऊहे प० डि०१९ ।। । इन्द्रस्य ; अभयङ्करम् । (९)--शषि याचमने नव खभूतं तत उभयम्' इति विश्व ‘शन धि'-इति निधणे याच् आकर्मसु पञ्चमं पदम् (.२८।। (९)--मध नि भइ स-नाभ ( नि०२.,९; ' भधं करोति, ‘भन करोति". न शिशु, मधथति पर्याप्त किषि कपं भयम् । (३):-वयुपसर्गयतेऽन्याश्चाभ्यामः । ५६६ सामवेदसंहिता । [३० २,४,३ अथ ततया। इरिमिठ छुभिः। १ २ ३ १ र २र ३ १ २ वास्तोष्यते ध्रुवास्थणाऽसत्रसम्यानाम् । ३ २ ३ २ ३ १र २. ३ २ २ १ २ २ १ २ द्रपुरभेत्ताशश्वनीनामिन्द्रोमुनीनाश्सखा॥ ३ ॥४३ ५ र र २ १ I वास्तोष्यताइ । धुवा। स्थूणऑ२४वा। अश् १ र १ ऽर २ र र र सत्रप्सोन्यानाम । द्रप्सः पुराम्भेत्ताशश्वना२३इनाम्। ओरछइन्द्राः। मुनौ२। ना३१३ सा२३४ १ र और खा ॥ ३० ॥ ३र ४र ५ र र १र २ ५ र 1 वास्तोष्यध्रुवा । स्थूणा३ । आर३४। सत्रथुस। . “इरिमिरि’-इति वि०-पाठः।

  • “भेत्तापुर'-इति व्यतिक्रमेण पाठ ऋग्वे दीयः ।

४३ ऋग्वेदस्य ६,१,२४३ । I,II कावषे दे। २प० ३,५,३] छन्दआई कः । ५ ६ ७ ५ र स्यानाम । द्रप्सःपुराभेत्ताशश्वता२३इनम । आ२३ २ १ ऽर ५ २ इन्द्राः। मुनर। नोर३४वा। सा२३४खा ॥ २१ ॥ ४३ हे "वास्तोष्यते*() टहपत ! ‘यूष" टहधारभतस्तम्भः "भुवा”() स्थिरा भत्रतु । ‘‘सस्यानां " सोमाह्मणां सोम सम्पादि नां वास्माकम् “असत्त्रम्"() अंसत्राणं अंसोपलक्षितस्य वरस्रस्य शरोरस्य नायकं बलं भवतु । अपिच । ‘द्रप्सः" द्रवणशीलः समः तदन् अप्रादित्वादच् प्रत्यय' ] "शततोन() बहूनां “पुराम्’ असर पुराणां ‘भे त्त’ विदारयिंता एव- म्भूतः "इन्द्रः " 'मुनीनाम् ” ऋषोणामम्माकं "सख " मित्रभूतो । भवतु ॥ ३ ॥ ४३ (९)-चञ्चयति , वीभते नितमकर्म ण नस्य पता व यशयित व' ति नि•२०१०,११।। (२)-भ ,वा ५ण' लुप्तोपममेतत् दयम् । अ था। स्य या देव यथा स्टचू अ , ॥ स्थूण त्रयभूता न इत् त्वमापन इत्यर्थः-इति वि• ।। (२)--'बंस नम्' एतदपि नोपमम् । भयमिव मनं धनुः कथचं था। ५षा म,॥ जेतुं पालयितुं वा तद्वत् व ' जेत पालयिता । त्यर्थः’रति वि०।। ()-"यशोदिथ अच् (,२,३७'इति या । ()-'मच' इति निषण्यै अछामम् प्रथमम् पदम् (,) । ५६८ सामवेदसंहिता । [३प्र० २,४,४ अथ चतुथ । जमदग्निषिः ३ १ २ ३ १ २ बण्मचर्भूमिसूर्यबडादित्वमशेश्असि । ३ १ २ २ १ २ ३ १ २ २ ३ १ २ २ १ २ मचतेप्ततोमचिमापनिष्टममहादेवमझअसि॥४॥४ ५ २ ४ ५र १ २ I बण्मयाऽ३ऽसिसूर्यो। बाडादित्य। महाश- ३ ४र ३ र ४ ३ ४ ॥ १सा२३४ । मदस्तेमतोमहिमापनि। थामा। मः २ १ हृदा२३द्वा३ । मद्र३४वा। अ५सोऽवइ ॥२२॥88 (प्रत्र शोनकः -‘बण्महमिति दृ दर्कमुपतिर्यदृचौ जपन् । वदत्रप्यकृतां बाणेनार्जुनेन स लिप्यते”-इति) हे “सूर्य’! (ग्निर-

  • ‘‘अद्ध’-इति च ऋग्वे दीयः पाठः।।

४४ उत्तराच्चि कस्य ८,१,८,१ = ऋग्वे ट्रस्य ६,७,८,१ = आरण्यके वि०१२ = ऊहे एक ० हू ० ५ – त्वया ० दृ०६ = ऊ वि० १ ४ । I सट्थ्सम । (स - "सूर्यः समें बी मुबते ई सीध बी' ति नि ३०१२,११- 'मष्ठ ईरयिता गभथिता एषा मुर्घः' इति वि० ।। २प०३, ५, ५] छन्द आर्चकः । श्वथ पक्षभ । यातथिटें घिः । ९ २ ३ १ २ र k. ३ २ ३ १ २ २.२७ । अवीरथीसुरूपइद्गोमाग्*यदिन्द्रलेख। ६ १ २ २ १ २ २ १ २ श्वात्रभाजावयसामचतेसहाचन्द्रेतिसभामुप ॥५॥ ४५ केन्द्र! त्वं ‘महान्" तेजसाधिको "‘प्रसि"। ‘बय्" सत्यं( ') । ने तन्मिथ्येत्यर्थः । हे “प्रदिय" ग्रदितेः पुत्र! (९)त्व "महान्" बले नाप्यधिकः 'असि" ‘’ मत्यमव । “महॅ" महतः "सत ।" 'वट' भवतः ‘ते’ तव “महिम" महत्वं “पनिष्टम'’ पनपते (२) स्तोत्र भिः स्तूयते । हे "देव” द्योतनादि गुण युक्त ! सूर्य! त्वं ‘मङ्ग ' महत्वेन बोयेणाप्यधिको “ग्रसि' भवमि न संशयद्यर्थः । ‘पनिटम"-“पनस्पते" -इति पाठी ॥ 8 ॥ ४४

  • 'गोमाइदिन्द्र” इति, "चन्द्रो" इति च ऋवेदीयः

पाठः । ४ ऋग्व दस्य ५,७.३१ ,४ ।। (९) ‘ब’-इति मन्यनामभ् प्रथमं पदम् नै ०३.१९ ।। (४) ‘श्चादत्यः कनददरभनद भाभ तिष भ।दंतो भमेति वदितैः। पुत्र इति वा। यन्त्य-प्रथमं व स्थनदर्चयत्रये मनभक भी भाषेत थमदितेः एवम 1 एव मन्यभामपि देवतमf८.५बाद: तनयं भवति तद् यथ। " इयदि यिन । (३)- ‘पनम्यनि' इति वि० , पणते घनते वा न वै वर्ष ति कर्मम् त्रि शमं पदम् । ७२ क, पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७३ २प० ३,५५७६ ] छन्द आर्थिकः । ५७१ अथ षती। पुरुहन्मा ऋषिः । १र २र ३ २ ९ १ र २र २ २ यद्यावद्रतेशतशतभमोरुतस्थुः । भवति । “गोमानि’ बोभिर्गोभिर्युतएव स भवति न कदा चिदेतैर्युज्यतइत्यर्थः । अपिच “खात्रभाजा” (खात्रमिति धन नाम') (९) आत्रम् अतनोयं शीघ्र प्राप्तव्यं शोभनं धनं सभजता ईदृग्धन संयुते न “‘वयसा” (अत्रनामैतत्()। अनेन सदा सर्वदा "सचते’ समवैति सङ्गच्छते । अत एव "चन्द्रं सर्वेषामाहाकैः) स्तोत्रे पुं द्युक्तः सन् “सभ" जनसं सदम् , 9D “उपयाति’ उपगच्छति ॥ ५॥ ४५ P = - - - - - - - - (९)-श्च गभति निधौ धम-नामसु षष्ठ पदम (,१०)। 'ख़ानत-इति मनि कर्मसु च पठते (३,२४) । ‘थानमिति चिप्रगाम । क्षिप्र' यत सभजते सत खवभाक्तेन बाबभाज, विप्र प्रभातेत्यर्थः इति वि। । रतष वयसंत्यक्ष विशेष णम् । (२}="t’-इति क्षिप्रनामसु पञ्चरम् (नि•२१५ ।। (९)-निघग्घे घस्रनामसु 'वयः, ‘डत', ‘सुतम्' इति पदवीं पाठभेदेन सप्तमम् पदम् (२,०) ! (४)-'ददतेः कानि कर्मणचन्दनमित्यत्र भवति । चारुद्रमति, षिरं मति, चणव । एव म । चायमर्पिषीनस्य-इति (नै० २०११,५ ) ५७२ सामवेदसंहिता [३प्र० २,४,६ १ २ ३ २ ३ २ १ २ २ २ २ १ २ ३ १ २ नत्वावजुि 'त्सवस्रसूर्याअनुनजातमष्ठरोदसी ॥ ३४६ २ १र ४ ५ र २ १ र २ । यद्यावा२३इन्द्रतेशताम्। शतंभूमीरुतस्यू २ः। न र र ९ २ त्ववत्सिद्दस्स्रक्ष्र्याउनू २। नाजा तामार२ । ट्रो २३४वा। दा५सेवदाइ ॥ २५ ॥ ४६ . 4, 3 ८ त' तव प्रतिमानार्थ ‘य" यदि ‘द्यावः वलोका' शत मङख्याकाः स्युः तथापि नाश्रुवन्ति(') "उत” अपिच “भूमी’ भूम्यः तव मूर्तृि-प्रतिविम्बाय शतं स्युः तथापि नाश्रवन्ति । हे ‘वचिन् ‘त्वा त्वां ‘सहस्रम् अग णिता अपि सूर्याः नानुभवन्ति न प्रकाशयन्तीत्यर्थः (न तत्र सूर्या भातीति श्रुतेः) किं बहुना “जातम्” पूर्वमुत्यत्र किञ्चिदनु ‘न अष्ट"() नाशं ते तथा ‘रोदसी" यावापृथिव्यौ" नाश्नवाते त्वं सर्वेभ्योऽतिरिच्यतइत्यर्थः (“ज्यायान् पृथिव्या ज्यायानन्तरिचा जयान्दियोज्यायाने श्लोकेभ्यः”-इति श्रुतेः ॥ ६ ॥ ४६ ४६ उत्तरार्चिकस्य २,२,११,१ ऋग्वेदस्य ६, ५,८,५ आरण्यके प्र९,१-२-३–६-५-३-७--८ == ऊहे द्वावि० १८ = प्र०७-प०१८-५० झि०१-१४ I वैरूपम् +; -धातुपदमेव यास्यमानायेति पदं नेति पदय म नथानीथीथते ना. वतीति (२). ‘ट', ‘घट',६१४ ‘था 8ः' इति पदचतुष्टयमेव निघणें निकर्मठ पञ्चममिति पाठभेदेन पठते (३,१८) खरब विवरणे 'श' न याप्त वन्यतम २प ० ३,५,७] छन्दशार्चिकः । ५७३ अथ मन्नम । देवातिथिपि । १ २ २ ९३ ३ २ क ३ र ३ २ ३ १ २ यदिद्रप्रागपागुदङ्न्यग्वाइयसेनृभिः।। १ २ २ १ र २ ३ २ ३ १ २ १९ २ सिमापुरूनृपूनछस्यनवेसिप्रशीऊबंशे ॥ ७॥ ४७ ४ ५ ५ र र ९ १र I यदिट्रप्रागपाक। उदक । न्यग्वादयसनृभा२इः। र र २ १ १ ५ ५ सिमापुर्नृपूतोत्र। सियानवाइआमौ २प्राश २। । धतोबारबो२३४बा । वqशोर्डहाइ ॥ २६ ॥ १ २र र TI यदिंद्रप्रागपागुदागे। नायवा३ । यसड्न् हे ‘इन्द्र"! “घ” यदि "प्राक” प्राच्यां दिशि वत्तमानः (सप्तम्यन्ताद्दिक्शब्दाद्विहितस्य अस्तातेरजेलुगिति लुक् । यदि वा “अपक ” प्रतीच्यां दिशि वर्त्तमानैः यदि वा “उदछु" उदीयां दिशि वर्तमानैः । यद्वा ‘न्यक्’ नीच्यां दिशि अधस्ताद्भर्तमानैः (न्यधीचेति नेः प्रकृतिस्वरत्वम्। उदात्त स्वरितयर्थ णइति पर t • • ४७ उत्तरार्चि कस्य ५,११३१= ऋग्वे श ५,७,३०१ == ऊहे ४.२,१ ५ । I,II नैपातिथे हे । ५७४ सामवेदसंहिता। [३प्र०२, ४,८ चयार्थको वसिष्ठऋषिः । १र २ र ३ १र २र कस्तमिन्द्रत्वावसुधामयेदधर्षति । १र १ ऽर र र २ र १ २ १ एं र भीः। च। औछ३४छ। सिमारपुरूनृते त्र। सियानवेर। च । ओइ२३४खा। असाइप्राशाः । छ। ओडोरस्’च। धारd२३४ओचवा। ब३ २र र र ४शे ॥ २७ ॥ ४७ स्यानुदात्तस्य स्वरितत्वम्। एवं भूतैः “तृभिः’ स्तोटभिस्व' ‘इ- यसे’’ स्ख-ख-कार्याचाहूयसे ("हसिम श्रेष्ठे इसिमइति वै श्रेष्ठ मा चक्षत्-इति” वाजसनेयकम्) यद्यप्येवं बाहुभिराहूयसे तथापि "आनवे" अनुनामराजा() तस्य पुत्रे राजभं “पुरु” बहुलं "कृधूतः"तृभिस्तदीयैः स्तोत्रभिः प्रेरितः "प्रसि” भवसि । रातो हितकरणे त्वां स्तोतारः प्रेरयन्तीत्यर्थः ( धूप्रेरणे। अस्मात्कर्मणि निष्ठा । ठतीया कर्मणीति पूर्वपदप्रकृतिस्खरत्वम् । प्रपि ३ "प्रशई ?’ प्रकर्षेण शर्धयितरभिभवितरिन्द्र! “तवंग" एतसने च राजनि “तृपूत' तृभि: प्रेरितो भवसि ॥ ७ ॥ ३७ ।

  • “वावर्”-इति ऋग्वे पाठः।

|५ ।


--


(-' ति भबुधगम उगवंशं पदम् (जि९ ३,३)। २५०३, ५,८] छन्दशार्चिक । ५७५ २ १९र २र २ १ २ ३ २ ३ र २र श्रद्वाहित मघवान्पार्येदिविवाजीवाजशसिषासति ॥८॥१८ १ I कस्तमिन्द्रा। त्वा२वास २उ। आमत्यदधर्षे २ र १ १ २ १र ताइ । श्रद्धा दाइते २ । माघघन्छ। रियाइदा१इवी- ५ ३ र २२ १ १ २। वाजावाजा । सिषा२३ २म्। सारता२३४औद्यो व। ऊ३२३४पा ॥ २८ ॥ ५ ४ ५ र II कस्तमिन्द्रत्वा। .वसाऊ श्र२३४। मछुद्ध। १ २ १र ९ र १ ४ ॥ पता । श्रद्धालुइते२। माघवपा। रियाइ । दावी

  • “श्रद्धादत्ते’-इति च ऋग्वेदीयः पाठः।

४८ ऊत्तरार्चिकस्य ८,२,८,१ = ऋग्वेदस्य ५, ३,१८,४= ऊ१५, १८ ! I,II वृहत: कौमुदस्य सामनी दे । ५६ सामवेदसंहित । [३ प्र० २,४,८ अथ नवमी भारद्वाज* दृषिः । १ २ ३ २ ३ १र २९ २ १ २ इन्द्राग्नी अपादियंपूर्वागात्यवतीभ्यः । २ १ २ ३ २ २ १ २ ३ १ २ २ २ २ १ २ द्वित्वाशिरोजिह्वयारारपच्चरत्रिशत्यदान्यक्रमीत ॥८॥४ ३ र २ १ ओ२३४वा । ऊ२३४पा । वाजीवाजा २म्। सिषा२३।। ५ग र ' सारता२३४झचवा। ऊ२३४पा॥ ॥ २८ ॥ ४८ हे “वसवासक ! व्यापक? वा हे इन्द्र! तं प्रसिद्ध " "" “त्व" त्वां “क” मर्यः ‘आदधर्षति अधर्षयेत्() । हे "मघ वन्, ‘ते" त्वदर्थे यः 'धड'ॐ श्रद्धया युक्तः सन् “वाजी“ हवि- मान् यजमानो भवेत् । “पार्ये दिवि ' सौत्येऽहनि सः “वाजं") हविी क्षण मन्त्रं “सिषासति” दातुमिच्छति () ॥ ८ ॥ ४८

  • ‘‘भरद्वाज"-इति वि०-पाठः ।

४: ऋग्व दस्य ४,८,२ ६,१ ।। (1)- _‘कः तं यजमानं ३ इन्द्र ! त्वाबरो' त्वमेव वसु धर्म यम्य म त्वावसुः, व इन मित्यर्थः । आइत्ययं दधधनोत्याख्यातेन सम्बन्धयितयः। मयैः मनुष्यः इव रित्यर्थः । आदधर्षति. अभिभवति । न कथित् तमभिभवतीत्यर्थःइति पि- । (३)–शजः-राति अवगमसु दिक्षायम् पदम् ( नि• ९,७) । (*)-‘आज घन' सोमयागं करोतीत्यर्थः इति बि०। २५ ५ ३,५,८] सैदप्रार्चिक । ५७७ ५ बर ५ १ र । १ र १ ग ग। I इन्द्राग्नी अपाद्यािईमे । पूर्वागा २ । पदताइभा १या २:ः। हित्वाशिरो:जिह्वयारा । रापच्चरा रत् । त्रिशत्पदा। निया२३। क्राश्माऽ३५औौशेवा। जर ५ र र ३४प ॥ ३० ॥ ४ , है "इन्द्रान (', 'श्रपात् " पादरहिता “इयम् " उषाः(९) ‘पद्दतिभ्यः " पाद-युक्तभ्यः ’ "सुपाङ्गाः प्रजाभ्यः ‘पूव " प्रथम भाविनी मती ‘अगद् ' श्रागच्छति । तथा प्राणिनां “शिरी' हित्व"(} त्यक्ता स्वय मशिरस्कापिजिया’ प्राणिस्थया तदी येन वागिन्द्रियेण() "गरपत्" श्रुणं शब्दं कुर्वती(') ‘चरत्' एवं चरन्तो(३) उपाः त्रिंशत्पदानि" ग्रवयव-भूतान् त्रिंशन्मू - ५ | व च:भाम । । इन्द्रो वः म च अतम चरभो धाताग्र । इन्द्राग्न), तथा ‘थाणुर्वंशो बरिक्ष यान ने » द १.५ " इति “अचैतनन्द्रभक्तो न ' ' + थाप्य काम ४ ७ ४ थथाय भवनधिका । दमः अग्निः भोभो वत याः ( में » ३०१, १०) इत्यादि च । (२“उषः कङ ।fत मत्यागवं परः कस्तः । १० २५ २,१८)” इति । (५)-शिरः आदित्यं विन, दिनदपि १ व भूदतेत्यर्थः' इति वि•। {? --'f जई वाम निः १, ११) तया. जिथ वाचेत्यर्थःइति वि० ।। (५- घट्ने उधमः उदयवेलायां पविणः शव कुटुंगिन तदुपयुपचयं ते' इत व १ ।। १ ‘भरत, इदमपि मन् िप्रत ४ एयभ, वरन अश्लिोट्रय प्रति । य’ इति नि. . tl ३की. ५ ॥ मामवेदसंहिता | {३ प्र ०२, ४, १९ अथ दश भ। बनग्वुिन्या ऋषयः । २ ३ । २ ३ १ २ - ३ १ २ ३ १ २ इन्द्रानदोयणर्दिहमितमेधाभिरूतिभिः। ५ ५ ४ र ५ र ५ र ५ ५ ५५र र। २ १ र इन्द्रन दोयणदि। हाइ । मितमे। धा । भिरू २ १ तिभिः। अशन्ता२३मा। शन्तमाभिरभिष्टिभिः। अस्खा २३५ । खऔ२चो३। पिभिरोर३४५इ । उ॥ ३१ ॥ द्वान् "न्यक्रमत्" एकेन दिवसे नतिक्रमति (एतच्च युवयोः कमें ति स्ततिः) "हित्वा शिरे', ‘क्षित्वा शिर.' इति पाठौ । ‘रार पत्", "वाबद-इति च ॥ ८ ॥ ४e हे "इन्द्र ।” ‘नेदीयः " ‘अन्तिकतममस्माकं यज्ञस्थानं "ए - दिहि" आगचव। काभिः साकमिति ? उच्यते । “मित- सधभिः परिमितप्रज्ञाभि:(१) “'ऊतिभिः’ रक्षाभिः। यदा । निर्मित- यज्ञाभिर्मरुद्भिः सह। हे "शान्तम" सुखतम!‘शन्तमाभिर्भ

  1. 'मेधातिथेराथम–इति वि० ।।

h,[ वा , अशोले वा इमे वे । । १ भने प्रक्षिप्तो सेमी थज्ञ थारु यतिषु नः मितमेघा, ताभिः यशशतैः पहनं किंसितैःयज्ञम् पालनानि ष अस्त्री अभ्या धतुमित्यर्थः-प्ति (वि० । २५० ३,५.१०] छन्दअलिकः ।

३ १ ३ १ २ ३ १ २ ३ १ २ अशन्तमशन्तमाभिरभिष्टिभिरास्वापेखापिभिः॥ १० ॥५० ॥ इति चतुर्थी दशति ॥ ८ ५ २ २ ५ २ - ५ ५ ५ ५ । ।। इन्द्रन दोयणदि। द्वादु । मितमे। धा । भिक्षुति ३ भाइः । आशन्तमशन्तमा २भाइः । आभिष्टिभिः । श्रा खा २पाइखा२३ । झ३ । पिभिरो२३४५इ । डा ॥ ३२ ॥५० सुखतमाभि: “अभिष्टिभिः” प्राप्तिभिः अभिमताभिर्वा आग छेति शेषः (उपमयते थेग्यक्रियाध्याहा.) तथा हे "स्वपे अस्माकं बन्धु भूत-सुखस्य आपयितव । “स्वापिभिः” बन्धुभूताभिः मुखस्य प्रापयित्रिभिः “अभिष्टिभिः आगच्छेति शेषः ॥ १० ॥५० इति मायणार्थं विरचिते भावं म।भवेदर्थप्रकाशे यथा। नतौथाध्यायस्य पश्चभ ” स्वदः ॥ ५ ॥ ५९ ऋग्वेदस्य. ६,४,२ ३,१ ॥ (२)- आभिमञ्चन रथमं यासु दततना अभिष्टयः इष्टय फ्यर्थ , तभि नर्भि नभनभि नथ मुम्पादयितु मिन्यर्थः इति वि० ५८९ मामवेदसंहिता । [३8० २,५,१ अथ षडं खण्ड -- में ष । प्रथम | नमधऋषिः । ३ २ ३ १ २ ३ १ २ ३ २ २ १ ९ इतऊतीवोअजरं प्रहेतारमप्रहितम। ३ १र २ग ३ १ २ । ३ १ २ २ १ २ ३ १ २ आशएजेतारश्वेतारश्नथौतममतूर्त्तन्तुग्रियावृधम्*११५ I इतऊती । बोइश्रोजा३राम्। औद्यो। प्रहे तारमप्रीताम। औ३वश्वा। आशङ्कतारा३५ चाइनाइराम। औरङवा। रथाइतममनूत्त२ि३४न्। ५ र र श्रिया । बाङ्२३४औडवा। स्तुषे१ ॥ ३३ ॥ २ र! र । इतऊतीवोअजादाम् । प्रहेतारमप्रक्षिप्तमुवा२३ ,

  • तुग्रावधम्-इति ऋ* पाठः।

५१ ऋग्वेदस्य ६ १,३,७ ॥ 1,Il गौरोबतेः प्रहितौ है। । बासुके वा इमे वे । २प°३.६२ छन्द आच्चि कः । ५८१ थथ द्वितीय ने वसिष्ठ ऋषिः । १ ६ २ १ २ ३ २३ ३ १र ने र मोघुत्वावाघतश्चनारेअसन्निरीरमन् । ३ १ ग ग ३ । च । आशजेतारश्ह्इतारमुह वा२३हो। रथी। त १ २ ३ ३ ३२ १३ ५ र । मारेम। अनूत्तष्ठन्तु । ग्रिया३ । बोर्वान्पशे १ १ ११ वा। स्तौ३षा२३४५इ ॥ ३४ ॥ ५१ हे अग्नप्रदोश्रा जनाः । "वी " यूथम् "अजरं " जरा रहितं । ‘प्रहे तारं ’ शबूणां प्रेरकं "अप्रहितं केनाप्यप्रेिषितं “प्राश" वेगवन्तं-“जतार " शत्र ण । “हेतारं ' गन्तर । ‘रथीतमं ’

  • १५

« रथिनां श्रेष्ठं “अत त्त” केनाप्यहैिं मितं । “तुग्वध" उदकस्य') बर्धयितारमिन्द्रम् “'ऊत’ ऊल्ये रक्षणाय ‘इतः " कुरुत पुरू स्कृतेति यावत् ॥ १ ॥ ५१ (१)--तुपल ५दकनभ स कान लिनस ने aटकभ । १,५) यत्र यत्र पठ ॐ षभ रामस्य प्रन कम ऊक नम, भंवे इंधण्ठे न pि। अनि धा यम् । ५८२ सामवेदसंहिता { [३प्र०२, ५,२ १ २ २ ! २ ३ ३ २ १ र ३ ॥ आरात्त(द्ममधमादन्नधागड हवामनपगृधि ॥ २ ॥५२ ५ ॥ ५ २१र | मोष्ठवावा। घाता२३४५ः। चा२३४ना। अरेज S १ १ स्मन्निरोमन,। आरात्ताद्मा २। साधमादा २म । ना- आगहि। ग्राइहवामा २न । ऊपश्र धि। इड२३भा३ ६ ३ । श्रो२३४५इ । डा ॥ ३५ ॥ ५ र र ३ र १॥ । मोघवावाघनश्ननाए। आरेभस्मन्निरोरमा चन। १ २ १र र र रे हा २ऊऊवा २इ । ऊ। आरात्ताइसधमादा २म । हा हे इन्द्र ! *त्वा" त्वां “बघत चन' यजमाना(') अपि “अस्मद्" अ स्म : "अरे" () "मो निरीरमत् नितरां मा रमयन्तु । ५२ उत्तरार्चिकस्य ८,२६१ == ऋग्वेदस्य ५, ३,१७१ = ऊहे १५, १८ ।। । अत्रे हे । () 19न पनि । भए । खम भ93 कभ६५ २) छ र यद २ इति त्रि, ३प २ ३.६.३ कन्द अर्निकः । ५ ८ ३ ५ 2; ८ait मिस्रष । सुननमोमपावनेमोममिन्द्रयवजिरे।। १ २ २ १ र २ २ २ ! २ १ २ ३ १ र २ पचतापक्तीरवसे कृणुध्वमित् पृणन्नित् पृणते मयः ॥३॥५३ २ऊऊव २३। ऊऽनभगा२३४ हो। । जे। आद बमौर्वाश्रो२३४वा। उपगू२३धा३४३इ) ओ२३४५इ। ड ॥ ३६ ॥ * ५२ ११ अत स्वम् आगचाद।" द्रेऽपि वर्तमानः न:’ प्रमदीर्घ ""। "सधमादं यत्रम्(२९, "ग्रा गहि " भाग छ। “इह वा' यत्रापि । वा "सन् ' विद्यमानः “उपर्युधि' अस्मन्देयं स्तोत्र मुपशृण ॥ ‘श्ररात्तद", 'अरात्तच्चित” इति च पाठी ॥ २ ॥ ५२ ५३ ट व द्रस्य ५ २:१८,रे । (~‘म माuति यय देवतः म मप्रसाद यज्ञः तं प्रनइति दि९ ।।

  • इति ग्रामे गेये सप्तमः प्रपाठकः । [२प्र०२,५,३

५८ 8 ममवेदमंहिता । ५ \ । ५ १ र । ओं सुनतमोमपाव्नाइए। सोममिन्द्रा१३। दोवा १ २ १ २हा। यवज२२इणइं । पचतापतइरवसौ । । ध्या २ ३ । १मी२३इ पृ। णान्। आइपृ३। णतामा २२या२४३ । आ२३४५ । डा ॥ १ ॥ ४ ३ र ४ ५ ॥ ३ र ६ र २ । सुनेतसोमपा । आवनाश्र२३४व। इयाह । १ र सममिन्द्र२ । हुव २। हुवे २थे। यावजिण २६ ।। पचता पक्ताइरवसे । । ध्वामिौरश्चाह। पृ।। णान्। अझन्पृ३दा। णताइमा२२या३४३ः। श्रो२३४५इ। जा ॥ २ ॥ ५३ हे मदीयाः पुरुषाः ! ‘‘वच्चिये' वचवते “समपान्व' समस्य पात्र " ‘इन्द्राय"समें “सुनोत" अभिषुणुत । “अवमे"-इन्द्र । गंगेवोते हैं । । २ प०३, ३,४ ] छन्दआर्थिकः । ५८५ अथ चतुथ । भरद्वाजषिः १ २ ३ १ र २र ३ २ ३ १ २ ३ २ यः सत्राबविचर्षणिरिन्द्रन्तझमवयम् । १ २ ३ १ २ ३ १ २ ३ २ सहस्रमन्योतुविनृम्णसत्पतेभवासमत्सुनोवृधे॥ ४ ॥ ५४ ३ ५ र एर ४ ५ ४ र ५ ४ र ५ I यःसत्रादविचर्षणिः । इन्द्रता३५झमधेययाम्। 6 न्तपयितुं "पतो:’ पक्ष्यान् पुरोडाशादीन् पचति। “ऋण ध्वमि" इदप्रियकराणि कर्माणि च ककतैव । इन्द्रं हि “मयः” सुखं') “पुणत्रित्" यजमानाय प्रयचक्रमेव “पुणते’ हवींषोति शेषः ॥ ३ ॥ ५३ य इन्द्रोह “स माझ" महतां शङ् गां हन्ता। “विचर्षणी: ” विशेषेण सर्षस्य द्रष्टा तमिन्द्रं वयं “हमहे’ स्तुतिपदे रायामः ( उत्तरार्धः प्रत्यक्ष () हे “सहस्रमन्योः” बहुविधं शत्र ५४ ऋग्वेदस्य ४,७,२७,३ । I वामदेव्यम् । (१२)--मयति सुखानामशुभसप्तमं नैवषट्कम् ३,३ । ()–‘तास्त्रिविध अचः परोक्षकाः प्रयच्छताः प्राथमिकपथ। सच परोध- कतः सर्वाभिर्ममविभक्तिभिश्चन्तं प्रथमवंशस्थातस्फा • • • अथ प्रत्यक्ष कम। मम परुषधोणचमिति चेतून मर्यनाम्ना • • घाथि प्रत्यक्ष क्षतजोनागे ७४क ५८३ सामवेदसंहिता । [३प्र•२६,५ अष पनी। परुच्छेप ऋषिः । १ २ १ २ शचीभिःशचेदेवसू दिवानक्तन्दिशस्यनम् । र २१ इन्द्रतमचे वा२३याम्। सहस्रमन्योतुविनृम्णसत्या२३- १ १ र २ र ताइ । भवासा३मा। त्सूनवृधे। इडाभा३४३ ।। ओ२३४५ । उ ॥ ३ ॥ ५४ 29 नशार्थ सङख्याक-यह मन्यः सहस्र कोप-युक्त ! क्रतुः सहस्र-सङख्याकैः क्रतुभिः पूज्ये ष्ट्र ! । हे “तुविनृम्ण वडु धन(२) ! "सत्पते” सप्त पालयितरिन्द्र ! “समस" सङ्ग्रमेषु() ‘नः” अस्माकं “वधे" वर्धनाय ‘‘भव” ॥ “मदस्मन्ये", "सचमुष्क’-इति च पाठौ ॥ ४ ॥ ५४

  • पुत्र प-इति वि० पाठः ।

= - - - भवति परोक्ष कानि नयामि • • • यध्यप्ति उक्तमपुरुषयोमा आहमिति चैतेन सर्व माम्" इत्यादि में• ३०१.१- -३ ।। (२-->fधगम य' बङ्गल् इति वि०. मुग्मनोः । तुवति ग5नामखु तीियं अदम (नि०३ ,१ . (३)~भभन्न श्व-ति सामगाम सु इविंशतिमसम् परम् । नि•३,०)। २प०३,६,५] इन्दआर्थिकः । १ २ ३ १ २ र २ २ २ २ ! २ २ २ २ २ २ २ । ४ र १ र मावाग्नानिरुपदसत्कदाचनास्मद्रातिःकदाचन ॥५॥ ५५ I शचीभिर्नः! शचीवसू । दिवानक्तन्दिशस्यताम्। मावा २म्। रातिपदसन्कदाचना। २ ।। आसा २ १ र २ १ रातिःकदो२३४वा। चाणूनोईचाइ ॥ ४ ॥ ५५ हे “शचोपसू" ( शचीति कर्मनाम() अस्मदनुष्ठत ज्योति टोमादि-कर्म-धनौ !(२) युवां “शचीभिः” अस्मदीयैः कर्मभि र्यागादिभिर्निमित्तभूतैः ‘दिवानक्तम्' अहनि रात्रौ च “दिश- स्यतं विसृजतं अभिमतं दत्तमित्यर्थः') । अस्मद्दत्स हविः सर्वदा भक्षयन्तं । “वां” युवयोः ‘रतिःदानं “कद चम" सर्वदा वT यागकालेऽपि प्रयागकालेऽपि “मोपद" मोपणं भूत्। (दस उपचये । लुङि पुषादियुतादीति चे र) न केवलं यु अद्यम्, अपितु “अम्मद् " अम्माकमपि "राति' दनं हविराटि --- -- --



५५ ऋग्वे २२५ दस्य २। I अश्विनोः साम । ९)-‘शी' इति कर्मनाम सु द्वात्रिंशतितमं परम (नि•२,4)। (२}-बलिनौ ' इति गि• । तस्यैन --दशनि' इति दानकर्मसु द्वितीयं प्रदर्भ / मि”,२ । .५ रि ख फमिनि ।। मामवेदसंहिता । [३ प्र° २,५,६ ५८८ अथ षष्ठ। वामदेवऋषिः । १ २ २ १ २ २ १ २ २ १ २ २ १ २ यदाकदाचमीढ्षेस्तोताजरेतमर्थः १र २र ३ १ २ ३ २ ३ ९ ३ २ ३ १ २ आदिद्वन्देतवरुणुविपागिराधत्तरं वव्रतनम् ॥ ३ ॥ ५६॥ र र २र । यदाकदा। चारैमा२३४औडवा। दू२३४पे । तो १ ४ १ २ १ २ ताजरेतमत्निया३ः। आदिवन्दे। तावरुणा२३४म्। वि ५ र ९ ३ २ १ १ १ पा२४गिरा। धार्तरांवरही। व्रार्ता२३४औहोवा। ३ ११ ११ ना२२४५म् ॥ ५ ५ , प्रदानं सर्व-विषयं दानं वा, अधिभ्यः “कदाचन" सव्ववस्थया मपि “मोपदसत्" उपजीणं मरु सवदा वर्तताम् । अहमपि सर्वदा युगमुद्दिश्य दद्यम् । युवामपि मदभिमतं सर्वदादत्त मित्यर्थः । दिशस्यत",दशस्यतम”-इति च पाठौ ॥ ५॥५५

  • “मोड़ हुधं"-इति ऋग्वे दीयोच्चारणम् ।

- - - - - - - P = - - - - - - -



- - -

I.II,III वसिष्ठस्य वासिष्ठस्थवा सफस्यव, पाजस्य वा, पज- स्या ; पजाणि त्रीणि । २प० ३,३,६] छन्द आर्थिकः । ५८८ ५ र II यदाकदाचमाहाउ । हूण २इस्तोता २। जराइ। दर ७ २ तमत्र्तियः। आदिद्वन्दा । औद्योहा३। हाइ। - २ / २ र १ १ र { वाररू२३४णाम्। विपागिरा। धर्तारंव्या। औञ्च-- १ र २९ ८३। हाइ । व्रातानाम् । इडा२३भा३४३। श्री२३४५इ । डा ॥ ६ ॥ ४ २ ५ ३ ५ में ३ २ ४ ५ । I यदाष्टक। दञ्चमी। दूषा३द । तोता। १ २ जराइ। तमात्तयादेः। श्रदद्वन्द: । तावा२रू २ ९ २५४णाम्। विपा। गिरोवाओोरध्वा। धत्त। रंय्यै वशी२३४वा । ब्रता५नाम्। ५इ । डा ॥ ७॥ ५६ “यदा कदा च" यस्मिन् काले “मीटरों" मेक्ने हविः-प्रदावे यजमानाय तस्य यागार्थं ‘मत्य" मर गण् धर्मा” “म्तोता' स्तुति

  • ५e

सामवेदसंहिता । [२प्र•२,५,७ चाथ मनमी। मेध्यातिथि ऋषिः । ३ १२ २१ १ २ २ १ २ पाचिगाश्रन्धसोमदइन्द्रायमेधातिथे। कर्तझता "जरेत" स्तूयात् । ‘आदित्” अनन्तरमेव तस्मिन् आने इत्यर्थः। ‘बर्णं” पापस्य वारकं(१) ‘विव्रतानां " विवि धानां कर्मणां ) "धत्तूर्’ धारकं वरुण-नामानं देवं "वपा " विशेषेण रचिकया "गिरा” स्त, त्या "वन्दे त" स्यात् । यदा यजमानार्थ मुहूता स्तौति तदा वरुणमेय स्तौतीत्यर्थः । अथवा “मह्यं प्रभिमत-वर्धित्रे वरुणाय तत् प्रीतये “यदा कदा च” यस्मिन् कस्मिंवित् कलं त त्यहमत्यः’ स्तोतोड़ता “जरत " स्तूयात्)। "श्रादिदनन्तरमेघ" यजमानोऽपि उत-लवणं स्वयमपि “विपा गिरा ” ‘वन्देतॐ नमस्कुर्यात् « ।

स्तू याद ॥ ६ ॥ ५६


--- P = - -

  • 'वत्स इन्द्रमाही-पूति वि।।

(१। ‘ब णः श्रोतfत मत नदि ने • १०, २। (६ " 'ब्रहम इनि कम मास स मनभं पदम् (नि०२,१ ।। १३ - करने ' इति अचंति कर्मसु मन’ पदम मि•३. २प• ३, ६,७] छन्दआर्थिक । १ र ३ र ३ २ ३ १२ २ २ २ २ ! २ १ २ २ १ २ यःसम्मिलोचथैथैर्दािरण्ययइन्फ़ेवद्विरथयः ॥ ७ ॥५७ ५ . ५ र ५ २ १ र I पाझिगा। धसमी३दाइ । आइट्रायमे। १ । २र १ २र १ धियाताइथा। यःसम्मिश्लोबरियोथैः। झाइरण्य २ ९ या२ः। आइन्द्रोवा३ी। द्विरो२३४वा। या योउँचाइ ॥ ८ ॥ ५ र ४ ५ २र १ र १ र II पा। वृषाञ्चौ। गाअन्धसोमा२३दाइ । अइन्द्रा यमे। धियाता२३ इ। यःसम्मिश्लो२दरियोथैः। २ र 9र १ र

इन्द्रायेति चतुर्थेजवचन मिदं सब्बुवंशकवचनस्य स्थाने द्रष्टव्यम् । हे ‘इन्द्र” ! ‘मध्यातिथे’ ! मेधो यमं तस्मिन् भयो मेध्य' मध्य श्वसौ अतिथिति मेध्यातिथिः, तस्य सम्धनं हेि मध्यातिथे ! यसै भव अतिथिभत इन्द्र ! “अन्धसः" पीतस्य , ५७ वे दस्य १,३,७,५ ।। I,II सौभरे हैं । ५८२ सामवेदसंहिता । [ ३ प्र० २,५,८ यथाgभं । भर्गऋषिः । २ १ २ २ १ २ ३ १ २ ३ २ ३ १२ १र उभयभटणवच्चनइड्रोत्रर्वागिदंवचः। ३ १ र २ २ १ २ सत्राच्यामघवलोमपीतये धियाशविष्ठआगमत् ॥ च॥ ५८ २ १ चइरस्याया२ः। आइन्द्रोवारी२। विरो२३४वा। ण्यायोददइ ॥ ८ ॥ ५७ t ८ समस्य “मई’ सति त्वमस्मदीयः 'प्रजाः" “पाहिजे रक्ष । “यः” इन्द्र “हय:” अखयोः(') “सं मिझः" ख-रथे संमियथित "इन्द्रो वो हिरण्ययः” हितरमणीयः यस्य् रथे हिरण्ययी हिरण्मयः । त "मैं ये हिरड्य इन्द्रो वजु चिरण्ययः"इति छन्दोगाः । “थैर्यः सुते सचा वज़ौ रथो हिरण्ययः- इति बढचा ॥ ७ ॥ ५७ २०२ - - - - -



--- ५८ उत्तरार्चिकस्य ५,११४,१= ऋग्वेदस्य६,४,३५(१८१ = ,२,१६--१ ८,२,७। (१)--‘हरी इन्द्रस्य्-इति मि•१,१५,१ । २प० ३,६,८] इन्दआर्चिकः । ५ ३ १ र १ र । उभयश्श्टणवच्चनादए। श्राइन्द्रो २अर्वागिढ़वचा २१ २ १ र २ १ र २३। होवाइ इ। स्त्राचियामघवारन्। सो । मा २ १ पा३इइ । ता२३४याइ । धियाशबिंदुआर२३चोइ । ३ ॥ ५ ५ गमात् । औ२३चवा। हो५इ । डा ॥ १० ॥ ५८ ' उभयं स्तोत्रात्मकं शस्त्रात्मकं चोभय विधम्(९) ‘‘इदं । अच” अर्वाग' अमभिमुख “इन्द्रः" “शुषवत्" शृणोतु । "प श्रुत्वा च "मवच्या’' अमाकं यमं पूजयन्या(२) *धिय" यतः मन् “मघवन् धनवानिन्द्रः ‘‘शविष्ठः" अतिशयेन बलवान् " “‘सोमपीतये " ममपानय ‘‘अगमत् अगच्छत् । ‘मघवान्मघवा" इति च पाठौ ॥ ८ ॥ ५८ | न्द्रयवघवम् । १. , , भयं न ति प्राशना। श्व इति बि २) भगदत्या' १fत थि 9४, ५८४ सामवेदसंहिता । |३प्र० २, ५,८ अथ नवम। अस्याः परस्याय मेधातिथि-मेध्यातिथी कार्पोः । । ३ २ ३ १ २ २ १ २ ३ १ २ महोचनत्वाद्रिवःपराशकाय→यसे। २ २ १ २ ३ १२ १ २ २ २ १ २ नसङ्खायनायुतायवजुिवोनशतायशतामघ ॥ ८ ॥ ५९ ५ र ४ ५ १ र ' I महेचनोवा। त्वाऽद्रा२२४इवाःपराश्च। ५ ५ ३ २ १ र २ र यारदायासाइ। नस। हञ्जा३ । यानायुता। यवा ४ ५ २र २ जुइवो३ । नश। ताया३ । शा२३ता३ । मा२४५घो ६द् ॥ ११ ॥ ५ र २ ४ ५र ४ ५ १ र २ र १ २ II मधेचइनत्वाश्रद्रिवाः। पाराशका । यदाय१ ==

= सम्पाद्यताम्

= = सः । ---


-- -


--- --

  • ‘प्रगाथइन्द्रमाह-इति वि० ।।

tत्वामद्रि-इति, ‘वाअद्रि”-इति,“देयाम्-इति च ऋग्वे दीयः ।

- - - - - - - - - - - - - - - ५८ ऋग्वे दस्य५,७२,१०,५ । I,II सहस्रयुतये ; प्रजापतेः महोषिोये वा । २५० ३,६,८] छद ग्रार्चिकः। ५८५ १ र सा २ई। नसहस्रा २ यनायुताथावळ्वािरः नश ५ र ३ १ र तारवया। शता२३। मारवार३८औोवा। मचे- विशे१ ॥ १२ ॥ge हे “अद्रिवः() यजुवन्निन्द्र ! ( च नेति निपातह्य सम दाथो विभज्य योजनीय’) ‘महे चॐ महतेऽपि "शुल्काय" मूल्याय नाहं त्वां ‘परादीयसे" न विीणामि ( ददातेरुत्तम पुरुषस्य कत्तोयव व्यत्ययेन रूपम् । "परा शल्काय देयाम्-इति बहूचा आमनन्ति । ! हे "वज्ञिव:’() वज़हस्त न्द्र! "सहस्राय” सहस्रसङख्या- काय धनाय “च न” “परादीयसे" ‘अयुताय" दशसहस्राय । शुरूकाय न परादीयसे । हे “शतामघव’’ बहुधनेन्द्र ! 'शतय ” (बहुनामेतत्) अपरिमिताय धनाय च न पशदीयसे न विक्री यसि । उक्त- सङ्ख्याकडूनादपि त्वां न परित्यजामि । किन्तु बहुभिर्हविर्भिः परिचरामीत्यर्थः ८r ५९ (१)-'यदि बः । (२-‘वजित्रः इति च ‘मतुषभःमधुभे बले रूपम् । सामंवेदसंहिता । ३ प्र० २३,५१० ५८६ अथ दशमी । १ २ ३ १ ३ २३ ३ १ १ वस्या“इन्द्रासिमे पितुरुतभ्रातुरभुजतः ।। २ १ २ २ १ २ ३ २ ३ १ २ माताचमेछदयथःममावसोवसुत्वनायराधसे ॥ १० ॥ ६० ॥ इति पञ्चम-दशति । * ४ ५ । I वाइद्रासिमे। शउपितूः। उताभ्र२३४: । २ १ २र १ अभूजतौ। वाओर३४वा । माताचामौ। वश९३४ २ १ वा। छदयथः। सामावासौ। वजी२३४घ। बसू हे ‘इन्द्र" ! त्वं “में” मदीयात् “पितुः " जनकऽदपि “बथान्" वसीयान् वसुमत्तरोऽसि। ‘‘उत’ अपिच अभुञ्जतः । अपालयतो मम "भ्रातुः” अपि त्वं वसीयानधिकोऽसि । हे “वस"! वासकेन्द्र “म ’ ’ मदीया ‘‘माता च” त्वं च “समास- म” समानौ सन्ती (पुमान् स्त्रियेति पु ' सः शेषः) ‘‘छदयधः" ६२९ नव दस् ५६७,११,१ । । इन्द्रायः सम ।

  • ॥ इति तृतीयः प्रपाठकः । २प० ३,७,१]

इन्दशार्चिकः । ५८७ २ १ त्वानौ। बओ३४धा। यरोर३४वा। धा५सोई - हाइ ॥ १३ ॥६° (अचंतिकर्माणं(') मां पूजितं कुरुथः। किमर्थ' ? "वसुत्वनाय " व्यापनाय ‘राधसे"() धनाय च उभयोश्नभायेत्यर्थः॥ १० ॥ ६९० इति श्रीस्थकाषायं विरचिते आधीये माम वेदार्थप्रकाशे अद्ययार्थाने इमौथस्वाध्यायस्य षष्ठः खण्डः ॥ है ॥ अथ सप्तम खगड़े में षा प्रथम । वसिष्ठऋषिः। ११र २ ९ १ २ ३ १ २ इमइन्द्रायसुन्विरेसमासोदशाशिरः। १र १ ३ २ ३ १२ २ २ २ २ २ ताआमदायवन्दस्तपनयेदरिभ्ययाद्यकआ ॥१६१ ( -- - - - - - - - - - - ६१ ऋग्वे दस्य ५,३,१०,४ । (१)--‘दयनिद यते' वा धातकर्मम् र कविं नित में घट में नि•३.।। (१-चतुर्योजनमिद तसेचैक घथम स्थ स्ने दृश्यम्' नि वि० ॥ ५९८ सामवेदसंहिता । [४प्र० १,१,२ छथ द्वितीय । वामदेवऋषिः । ३ १ र ३ १ २ ३ १ २ २ १ २ इमइन्द्रमदायतेसोमाश्चिकित्रक्थिनः। १ २ ३ १ २३ १ २ ३ १ २ २ १ २ मधोःपपानउपनोगिरःश्टएराखस्तोत्रयगिर्वणः |श॥ ६२ ३ २ ५ १ र र I'इमा३४ । इमझ । द्रायसुन्वादइराद । सोमा १५ १ र सोदध्याशिराः। ताश्रमदायवजयस्तपीतायाइ । द्- ५ र रारश्च। भ्यांया२३च। द्वियोर२। कारेऽ२३४औ- चवा। जरyपा ॥ १४ ॥ 2|| १२ २ I इमइन्द्रा!मदायताइ। समाश्चिकित्रउक्थिनाः। , . हे "वष्यद्वस्त” ! "दध्याशिरः" दधिमिथणाः “में” । ‘सोमासःसोमाः ‘इन्द्राय तुभ्य’ “सुन्विरे " सुता ।बभूवः ।। “तान्" समान् “मदाय" मदार्थ "पोतये" पानाय “श्रोको"। यन्न-सदनम् ‘आ’’ अभि ‘हरिभ्याम्” अश्त्राभ्याम् आयाहि f आगच्छ ॥ १ ॥ ६१ के = क + + + क क = - - 1. सौभरम् । [ गर्लम मदम् । २प० ३,७,३] छन्द आर्चि कः । ५८.९ अथ तथा । मेधातिथि-मेध्यातियो क्षे” । एके विश्वामित्र इत्याहुः । २ S३ १ २ २ १ २ a ० २ १ २ ३ १ २ आ त्वा३२घसवेद्घाहुवेगायत्रवेपसम्। मा१धो २पापा २। नउपनोगिराःशा१२राखस्त । २३त्र। यगिर्वार३ण४३ः। ओ२३४५इ। डा ॥ १५ ॥६२ हे "इद्’! "ते’ तव "मदाय" मदार्थम् "उथिनः’ । स्तोत्रयुताः “इमेॐ सोमाः “चिकित्रे” ज्ञायन्ते दृश्यन्ते (कित शानेि। कर्मणि लिट् । इरयरे-इति रे इत्यादेशः) किञ्च । ‘मधी:” मदकरस्य (कर्मणि घडी) मकर सोमं “पपान;’ अत्यर्थं पिबन् अस्माकं “गिर’ स्तोत्र रूपा वाचः ‘उपशृणु" सम्यक शृणु । “गिर्वण” गर्भिर्वननय हे "इन्द्र’ ! स्तोत्राय स्तोत्र कर्ते मषं “राव' अभीष्टं देहि() २॥ ६२ --


- ---


  • ‘समार्षम्’ -इति वि० ।।।
  • “त्व१-इति ऋग्वेदीयः पाठः।।

(९) -‘राति'इति दानकर्मसु चतुर्थ ’ पदम् , नैo३.२९ ! ६१० । मामवेदसंहिता । [४प्र० १,१,३ १ १ ३ ३ ३ ९ १ २ २ १२ ९ है १ २ ३ १२ २ इन्द्र धेनुश्चामन्यामिषमुरुधरामरंकृतम् ॥ ३ ॥६३ ५ र । र २ १ र १ ऽt I आवद्यासाद्बदुघाम् । इवाद्गायत्रवेरपसम्। २ २ १ ९ आइन्द्रन्धे इम्। सुदुघाम्। आ। । नियामा२३४इ- घाम्। उरुधाराम्। अरङ्गा२३ज़्३४३म्। ओ२३४ ५इ। डा ॥ १६ ॥ ६३ अनयेन्द्र' धेनुरूपे ण दृष्टिरूपे ण च निरूपयन् स्तोति। “अद्य इदानीं “धेर्’ धेनु रूपमिदं "मु' क्षिप्रं “प्राहुवे" आहुये । कीदृशीं धेनु’ ? ‘सबढंघ' पयसीदोग्ध्रीं ‘‘गायत्रवे- पसं प्रशस्यवेगां । 'सदुघां" सखेनदोग्धं शक्यां। "अन्यां” उक्त विलक्षण “उरुधारां" बहूदकधरां ‘इषम्" एष णीयां दृष्टिं (लिङ्गव्यत्ययः) एतद्वैपेण वर्तमान ।‘'अरळु" अलङ्कर्तारं पर्या- प्तकारिणं वेन्द्र चाप्तये ॥ ३ ॥ ६३ ६३ ऋग्वेदस्य ५, १,११.५ ।। I वाचः साम । २५ ३,७,४] छन्दशार्चिकः । ६०१ अथ चतुर्थीं । नधाषिः न त्वा वृइतोअद्रयोवरन्त इन्द्र वीडवः। १ र २र २१ र २ २ ९ २ २ ३ १र २र यच्छिक्षसिचुवनेमावनेवसुनकिष्टदामिनातिते ॥ ४ ॥ ६४ ४ I नत्वाद्युद। तो५द्रयाः। वरन्तइन्द्रवौडा२३वाः। २ ७ १ ७ १ र २ याङिक्षासी रे। स्तूवताइमा२। वतेवस्सू) नकिष्टारभदा। १र मिनाता२३इता३४३इ। ओोर३४५इ। डा ॥ १७॥६४ हे इन्द्र! "‘बृहन्तो बलेन महान्त: अतएव “वोड़यः(?) । ‘यच्छिवसि” “स्तवते ” ‘मावले सर्वतो दृढा अपि ‘‘अद्रयः पवत : “'त्वा व' त्वां ‘न वरन्ते’’ बलेन न निवारयन्ति (२)। अनिवारणमेवोत्सराद्धेन विदृ णोति-‘स्त वत’ त्वद्विषयं, स्तोत्रे • • • <-- - ----

  • “बीलव”-इति च ऋग्वे दीयः एठः।


-- - - - - ६४ ऋग्व दस्य ६, ६,११,३ ।। I बाहदुक्थम् । (९)-वोडवद्ययैवार्थसनुपदं वक्ष्यति दृढाति। (R)-‘चुःयथं दृशोतिर्वरथं दृष्टयःइति विमान ३८२ सामवेदसंहिता । [४प्र०१,१५ अथ पeषी । मेधातिथिर्हषिः । १ २ २२७ ३ १ २ ३ १र २र 8A । ३ १र २ र ३ १र २र छ २ ३ १ २ अयंयपुरोविभिनयोजसामन्दानः शिष्यन्धसः ॥ ५ ॥ ६५ ५ र र २ १ २ I कई वेदा। सुताइसाचा२। पिबन्तद्वद्यो१ कुर्वते ‘मायते’ मसदृशाय मादृशाय स्तोत्रे यद् “वसु” धनं ‘शिखसि” ददासि()। ते तव(९) तदेतद्धन ‘नकि’ ने कवित् "प्र मिनाति’ आभिमुख्येन हिनस्ति । [मी हिंसायां । मीनातेर्निगमे(७,,८१)इति ह्रस्खः। मावते । युस्मदस्मदोः सादृश्ये बतुब्वाच्य५१६१) इति वतुप् । “शिक्षसि” ‘दित्ससि”-इति च पाठौ ॥ ४॥ ६४ क = अ + उ + र = ६५ उत्तरार्चिकस्य ८,२,१५, १ॐ ऋग्वे दस्य ६,,८,३ = जहे १ ६,२,०१८,२.' । I वाशम । (९}-शिवर्तिति दानकर्मसु षष्टमं पदम् मै०२,१ । 3-'प्रस्रवैनेति शेषः-इति वि•। २प०३,७,५] छन्द आर्चिकः। ६९३ १ र १एँ दाधा२इ। अयंयःपुरोविभिनत्तावेजासा २। मन्दाना र र २३ःशो३। प्राया२३४औौचंबा। धार३४साः॥१८॥ ६५ “सुते') अभिषुते स मे “सच’’ ऋत्विग्भिः सह() समं "पिबन्तम्" एनमिन्द्र ‘कोव" वेत्ति न कोपि वेत्तीत्यर्थः। “‘कत्" किंवा(६)वयः ”अन(५) ‘दधे ’ धारयति() “थोऽयम्’ १९ इन्द्रः “शिप्री” हनुमान्५) “अन्धमः” सोमेन ‘मन्दानः मन्द मान() “ओजसा ” बलेन ‘पुरो()विभिनत्ति” ॥ ५ ॥ ६५ (4)–‘सुते, मन्नर्थे कवचन मिदं द्वितीयैकवचनम् म्याने दुय्यम्, सुतम् धभिकृतं मोमं, मचा मरुद्भिः , पिंगन्स' इति वि। (२)–‘मरुद्भिः ' इति वि० । (३)-‘कत, प्रथमयायथम् धदादेशः कोवा, असे इन्द्राय गेनाः fत तिः । (४)--‘घथः पूत्य इनाम स पाठान्तरेण मन’ पदम ने० २,२।। (५–‘दधे ददतीत्यर्थ.रति वि० ।। (६)-शिफी, इन नाभिके वा, नद्वान् शि' इति चिनिने र नभिकेव' इति नि० नै५६१७ ॥ (७)-मद तृप्तावित्यस्येदं रूपम्, तृप्यनित्यर्थः।। (८) ‘पु’, ’अनुqरः च सुग्दुमी । कालसर्थः इति त्रिः । ६९४ सामवेदसंहिता । [४प्र°१,१,६ अथ षष्ठी । अस्याः परस्याश्च वामदेव ऋषिः । * २ २ २ १ २ २ २ २ २ २ १ २ २ १ २ यदिन्द्र शासअव्रतंचावयासदसस्परि । ३ २ ३ १ २ ३ १ २ २ २ ३ १ २ अस्माकमाशएमघवन्पुरुस्पृधे वसव्ये अधिबईय॥।ईदृ । २ १ ४९ - ५ २ र 'I यदिा२३शास अव्रताम्। यावयास। दा:- सास्पारो। वार२। अस्फाकामी । वा३२। मघवन् । पुरुस्पृधे। बा२२। वसाव्यायौ। वा३२३। धिबो२३४ वा । यथ्योवाइ ॥ १८ ॥ ६६ हे "इन्द्र” ! "यद्’ यस्मात् कारणात् “शास”(१) शिवणी यानां यज्ञविरोधिनां शिक्षकस्व तस्मात् कारणात् “सदस” अस्मद्याग छहस्य ‘परि” परितो वर्तमानम् “अव्रतम्” अकर्माणं यागविरोधिनमित्यर्थः । “यावय” दरं निःसारय । अपिच-

  • "नेर त्रघम थर्षम्" इति विश्व

२ १ २ = = क +आ = क + क = ६६ अरण्य के ३,५ ६ । | तौग्घयमम। ( : शमयन इन निकै २प० ३,७,७] छन्दआर्थिकः । ६ २ ५ अथ सप्तम । १ २ ३ १९ ९ वgानोदैत्यवधपर्जन्यो पर्जन्योब्रह्मणस्पतिः। २ १र २र २ १ २ २ १ २ ३ २ २ १ २ २ १ २ पुत्रैर्धाटभिरदितिर्नुपातुनदुष्टरन्त्रमणवचः ॥ ७ ॥ ६७ ३ ९ ४ ५ २ १ र ९ १ । त्वष्टा३४। नोदैवियम्। वचाः । पर्जन्योब्राह्मण १ र र २ १ी स्या२२॥ः। पुत्रैर्भातृभिरदितिर्नुपातूरश्नाः। दुष्टारा २३न्त्र। मणंवा२३चा२४३ः। औ२३४५ । डा ॥ २०॥ ६७ हे "मघवन्’ धनवन्निन्द्र! "पुरुस्पृहं’ बहुभिः गृहणीयम् “अस्मा कम ” अस्मदीयम् "अंश" सोमं ‘वसव्ये” वस्तध्ये निवासयोग्ये स्थाने “अधि बहय" अधिकं वर्धय। यज्ञ-टहे यागविरोधिनो रावसादीनिःसार्य सोमं प्रवर्धयेत्यर्थः ॥ ६ ॥ ६६ "त्वष्ट” एतसज ज्ञको रूपाभिमानी देवः १) "न:" अस्मदीयं I वायोसाम । (१) त्वष्टश्चषिःइति वि० । 'वा तणं सन्न तति नैकवियत्री । स्याद ६fग्न कर्म णस्वरुते व यात करोनिकर्म णः । • • • अलिनगति कषणि.” इनि मि ०६:२,१३-१४ ।। ६९६ सामवेदसंहिता । [४प्र९,,७ ‘वचः") पातु । "‘ब्रह्मणस्पति एतलञ्ज्ञको मन्त्रभिमानी देव() अस्मदीयं वचः पातु । किञ्च । “‘अदितिनु’() अखण्डनीया अदना वा एतद्रात्री देवमाता च() “पुत्रैर्भा- वृभिः” स्वकीयैः सहिता ‘न?() अस्माकं सम्बधि “दुस्तर() ()-देयं देवानां भभवं, बचः वाक्य, पर्जन्यः -इति वि० । रनब्रये देयमित्यपि । कर्तृपदम, ‘नः’ अप्रग इत्येव सर्वत्र कसेपदम् ।। ()-‘ब्रह्मणस्पतिर्बहस्पतिः -इति वि० । जमए (चन्नस्य) पता वा पालयिता वा इत्यादि" नि०ई०४१२ -१३ एषच पर्जन्यः मन्त्रलिङ्गत, नथड ‘प्रशसस्यमबृतं ब्रह्मणस्पतिमध धारमभियमोजसाह्मणत् । तमे व विखे पपिरे सदृशो । बहुसाकं सिंसिचुरुसमुद्रिर्णम् ॥ (ऋ०५म ७ २ अ० १ ८ सू० १ मन्त्रः ) । ‘चशनवन्तमस्यन्दनयन्त मघातितं ब्रह्मणस्पतिर्मधुघारमभियमोजमा बलेनाथत णत्त मेव सर्वं पिबन्ति रमयः मूर्थदृशो वर नं सव सिधव्युम कुत्रिणमुदकथनम्"इति च यास्ककृतं न दशमम् । (४)-‘गु इति पादपरणः-इति बि० ।। (५)-“अदितिरदीना देवमाता । इन इत्यदितेर्विभूति माचय् एतान्यहीना- नीति बा'-इति नि० नं०४२२-३२॥ “अदितिश्चरदिति रन्तरिमदितिभीता स पिता स पुत्वः। वित्र पञ्चजना अदितिर्जात मदितिर्जनत्वम् । देवा अदितिः ( ऋ० १म ० ८अ० ४ स्र०१० मन्त्र' ) ।” ()-'भः अस्याम्-इति वि० ।। (०)-"दितोथकब घने दो दुष्टरं नाम लम्, पञ्चम्य ववचनय स्थ में प्रचम् दुष्ट । राझ या।भण तु वधसः सकाश दलिन्यर्थःइति चिना। २५० ३,७,८. इन्दआधिकः। ६०७ बलखिस्या ऋषय: । २ २ २ २ २ १ २ २ १ २ ३ १ १ कदाचनस्तरीरसिनेन्द्रसश्चसिदाशयं । २ १ र १ र २ २ २ २ २ १ २ ३ १ २ उपोपेतुमघवन्भूयइनुतदानं देवस्यपृच्यते ॥ ८ ॥ ६८ ५ र र I कदाचनास्ताद रीरसाइ । नेन्द्रासा२३४था। साइ कमें विरोधिभि स्तरोतु मशक्यं ‘त्रामा णं”) रक्षणीयं “वच " पातु ॥ ७ ॥६७ हे ‘‘इन्द्र !” व “कदाचन(’कदाचिदपि “स्तरो" हिंसको ‘नासि” । यद्द। स्तरोर्नि वृत्त-प्रसवा गौ स्तथाविधो न भवसि । सा यथा वत्स्रभावात् ठहं प्रति नागच्छति न तथा करोषीत्यर्थः। . • वामदेवर्ष ’-इति वि० ॥



-


- -- - -- " " . . " + ६८ ऋग्वे दस्य ६,४,१८,२= यजुर्वेदस्य ३,३४--८,२। I अदितेः साम । (e)-बामणं अमुषधकर्मेति वि०- सु मनः । (}-विवरमते ‘कदा, ष, म' इति पदत्रयम्, अतरगतम् ‘म शब्द यियम् स्थाऐं, कदाचिदपि '। ६ ०८ सामवेदसंहिता । [४ प्र० १,१, ८ अथ नवमौ। मेध्यातिथि*ि । ३ १र १ र २ १ २ २ १ २ युळ*चिवृत्रहन्तमह्नरीइन्द्रपरावतः।। १ २ ३ १ २ अर्वाचनमघवंसोमपीतयउग्रचर्वे भिरागचि ॥ ८ ॥ ६९ २ ४ रहेर ५ ५ पर ४५१ २ ५ दाशूर३४पाइ। उपोपेनुमघवन्भूयइत् । चाइ२३ठनाइ। २ १ ५ ४ दानन्द९३४वा। स्पो२३४वा। यातोचद् ॥२१॥८ किन्तु, “दाऽषेॐ हविर्दानं यजमानाय “सद्यसि"() सङ्गच्छसे अस्मान् । हे ‘मघवन्” धनवन्निन्द्र! “देवस्य” द्योतनादिगुण कस्य तव भूयः प्रभूतं दानं “उपोपेत् पृच्यते” (अपर उपशब्दः पूरण) उपपुच्यत() एव अस्माभिः संपृच्यत इत्यर्थः ॥ ८ ॥ ६८

  • १धनियरिममाड-इति वि० । ।

के “युवा"-इत्यननुनासिकः पाठो बऋचाम् ।



-



६९ ऋग्व दस्य ५,७, २८,२ ।। (९)-'श्रयति प्रीतिकर्मसु पठित, तथापि दाशुष इति सम्प्रदानञ्च तेर्दमायें- द ह्य:-गि वि० । (३)-‘उषप च्यते, उपेत्य भवति, यावत् ५६ दनं नैव दीयते नाथदेव ददसी- त्यर्थः - इति वि० । २प० ३,७,८] इन्दप्रञ्चिकः । १ ०९ २ २ १ २ । 1 आइवी २। आइड्डिहाइ। यं दद्याद्वि३र्वाइ- ३५ १ र २ १२ ३ ३ २ ९र २ न्तम । द्वारोइन्द्र। परावा?ता२३४:। अर्वा३४चीनाः ।। १ २ १ र ३ २ ३ २ माघवंस। मपाइ१या२३४इ । उग्रा३४टख३इ ।।

भिरो२३४वा । गा५वेदाइ ॥ २२ ॥ ६८ 6 66, हे "श्ववहन्तम !" वृत्रं हतवान् वृत्रहा अतिशयेन वृत्र’ हेत- वान् वृत्रहन्तमः यथा पुनर्नात्तिष्ठति तथा हुतवानित्यर्थः() (अनो नुट (८,२.१६) इति तमपो नुट्) हे तादृशेन्द्र ! "हरी' त्वदीयवश्वे ‘युडुच्य’ (हिरवधारणे) आर्मी।ये रथे योजयेव । हे ‘मघवन् !" धनवन 'उग्र :’ उद् बलस्व "मोमपोतये” ममस्य पानार्थ (दासीभारादित्वात्पूर्वपदप्रकृतिस्ररत्वम्()) "प्रर्वाचीनो" मदभिमुखः "ऋष्वेभि” की बैर्दशनीये “मैं कविः माई ‘‘परावत" (दूरनामै तत्) दूर वर्तमानात् लोकान् ‘आगहि' आगच्छG ॥ ८ ॥ ६९

= सम्पाद्यताम्

= सम्पाद्यताम्

- - - - - - - - I अजीगर्तम् । +)-'चोरी घथ वा रन्तरित्यर्थःइति वि० ।। (९ -मघाट तय थडविलेनि म दम् । ७9क सामवेदसंहिता । ४प्र० १,,१०] । श्वथ द मं तृमेधषिः । २ ३ १र २ र । २ १ २ त्वामिदाद्योनरोपीयचन्भूिर्णयः। १ २ २ १ २ ३ २ ३ ९ ३ १ २ ५ २ सइन्द्रस्तोमवाधस्ॐइदश्रुध्युपखस्स्स्रगचि ॥ १९ ॥७ ७० ३ग ५ ५र २ ३ ४र ५ ५ २ १ २ १ I त्वामिदा। येइ । द्वियोनराडए। अपाइप्यन्वा।। ९ ३ १ २ १र २२ जाइन्भूर्ण२३४याः । सइन्द्रस्तोमवाससः। इदभूध । । हे "वचिन्!” इन्द्र! त्वां ‘भूर्णयो" हविर्भरणशीला() ‘नर. " कर्मणां नेतारो यजमाना :() "इदा" अद्य “eः" पूर्वे- युश्व(९) "प्रपीप्यन्” सोममपाययन्() हे इन्द्र! स त्व '



  • “स्तोमवाचसाम्"-इति ऋक्पाठः।।

-


" ---- - - - ७० उत्तराच्चेि कस्य २,१,१४१= ऋग्वे दस्य ६,७,३,१ = ऊहे२,४–१८,२,८ ।। I माधुच्छन्दसम् । (९)--'ननि च वेदिप्रदेशे कर्मकरार्थ भ मणशीलःइति वि• । (२)- 'विशलश्चश भर्थाः-इति वि० । (२)-सर्वकल मिथः (४)-'यथौ धोयाय ४ वित्यस्वेद कप वई थीयर्थः इति वि• २५ ९ २,८,१] छट्प्रचि कः । ६११ ३ र २ २ २ ३ र २ २ र २ ९ औदो-प्रवाहा।इ। उपाखास। |३४वादा । रमा गा ४३२६ । ओ२३४५इ । डा ॥ २३ ॥ ७० “स्तोमवाह सः" (षष्ठार्थे प्रथमा) स्तोमवाहस स्तोत्राहकाना- मस्माकं स्तोत्रम् “इह" यसै “श्रेधि” ऋण “स्वसरं छहं च । (दुर्याः स्खसराणीति (ने ०९५,९०) ठहनामसु पाठात्) “उपाहा' उपागच्छ ॥ १० ॥ ७० इति सायणाचार्य विरचिते माधवये मामषे दार्थप्रक। इन्दयाव्यमे ततोयाध्ययय सप्तमः खण्डः ॥ ७ ॥ अथाष्टमे ख गड़े -- मया प्रथम द्वयोर्वमि8ऋषिः । १ २ ३ १ १ १ २ ३ २ प्रयुअदर्शयत्यू३छन्ती दुहितादिवः । १ २ ३ १ ५ २ १ २ २ १ ३२ १ २ ३ २ २ अपोमीवृणनेचकृषतमोज्योतिष्कृणेतिहूनरी ॥ १ ॥७१

  • ==

== - - - - - - - - -

  • “यच्छन्ती"-इति = वेदौ घः पाठ, इहत्योपि सायण

समतः परं न क्वापि पुस्तके तथोपलभ्यते । ७१ उत्तरार्चिकस्य १ ,२,१४, १ = ऋग्वे दस्य ५. ६६१-१ = ऊहै२१,२,८- १२ - १५ = ज XP,३.५२ । सामवेदसंहिता । [४प्र० १,२,१ २ १ ३ २ २ २ | प्रताइ । इद। आइ। इदं। उवद। शी:- ३ २ ३ २ आयती। उकया। इच। अ। इहा। ती)। दो ३ २ ३ २ १ १ ३तादिवा २: । आदिवा२ः। अपो। इच। ओ। इहा र १ १ र ३ १ १ हैं। १ १ माओवृणुते च। तुषातमा २ः। आतमा २ः। ज्योताइ ।। ३ ३२ ३ ३ इहा। आइ। इहा। कृणणे। तीसूनी२। ओनरो २३४३। श्र२३४५इ। डा ॥ २४ ॥ ७१ “आयती" ग्रागच्छन्तो "व्यच्छन्ती" तमांसि विवामयन्ती वर्जयन्ती "दिव' द्यलोकस्य सर्वे स्य(' "दुहिता" पुत्रौ() एवंभूता उपाः ‘प्रत्यदर्शि" सर्वैः प्रतिदृश्यते (उइति पूरणः) । उपम । (९) - थप यह भूथ् पथीयः नथापि युगचक खट्-िपदस्थ तत्षथ्यवाद- स्थप तबसमक्षतः । ॥थाहि-- "खः, पञ्चःनाक, शैः, निष्प, नभःइन ५४ आधार णनि" इति निया में ०१,४ । ‘मधा' णान्यत्तगण पट दिययादित्यस्य च" इति च यास्ककृत तद्यन्नम् में १ मै०२,१३ । वस त आदित्यस्य यस्यत्वात य वाचक भटं न यूयं न चोप वरात् सुग्रहः । तदुक्तम् ':था । युस्थानःन० द१५ ।। (२) 'लोके जाथमधात दिवः दुहिता'इति त्रि । अतश् व प्रजाप।पर- पथगादि अन्य प्रतिदिन प्रथमः पयन ( यम।न वात कन्य गल' करायन ।दः।। २प० ३,८,२] छन्द अचि कः । ६१३ अथ द्वितीय । ३ १ २ ३ १ २ ३ १ ३ इमाउवान्दिविष्टयउच्यवन्तेयश्चिन। ३ १ २ २ १ २ ३ १ २ ३ र २ अयवामझे वसेशचवसूविशंविशद्विगच्छथः ॥ २ ॥ ७२ ५ र । इमाउयान्दिविष्टया२३४ऐ ई। उमाहवन्ते अश्विना ) अ से या “महो' महतो । यह महो महलमो नैशं तमीन्धकारं (अप उ इति निपातद्वयसमुदायः। अपि त्वय्य) ‘‘अपोह्य णते' अपघृणोति । कथं ? *'न क्षपा दर्शनेन । एवं कथा "सूनरी"। जनानां सप्त नन॥(९) "उपः" "ज्योति:’ प्रकाशं “क्र णोति" करोति। 'अपो महो वृणते चक्षप" इति छन्दं.गः। अष मंचि व्ययति चक्षते इति बह्वचाः ॥ १ ॥ ७९ "इमाः" "दिविषयः’ दिवमिच्छ न्यः प्रजाः ऋत्विजोपि ७२ उत्तरार्चिकस्य १,२,१५.१ = ऋ व दस्य ५,५,२१,१ = आरण्यके ४,१,१५--१६ = ज हे २१ ,२, १० =ऊ ऋ १,४-५,३ । [ अखि नोः साम । (३) ‘भनः नरः यथः नाधक भ भ । सनरी, भमै भने। वकेनः मम्लथं Rथ’ इति चित्र • । -६, ६१४ ॐ सामवेदसंहिता । [४प्र०१,२,३ अथ ऋतीया । अखिनौ वैवस्वतादृष । ३ १ २ २ १ २ कुष्ठः कोवमश्विनातपानदेवामयैः।। ५ र २३४ऐी । अयंवमद्दवसेशचीवस्फ़२३४ऐ थे। विशंवि ५ र शशबिगच्छथा२३४ऐचे। ५इ । डा ॥ २५॥ ७२ (उइतितु चार्थे । हे “अखिन ” अखिनौ!() उस्स्रौ ! वा सकौ !() ‘वां ’ युवां “हवन्ते’’ आह्वयन्ति । अयमहं वसिष्टोपि हे “शचीवसू” कर्मधनौ ? ‘बी’ युवां “अवसे" ऽस्मद्रक्षणाय युव योस्तपं णाय वा “अङ्ग" आह्वयामि । किमर्थ मेवं प्रजामप्यय अपीत्यादरोक्तिरिति तत्राह । ‘विशंविशं हि गच्छथः" हि यस्मात् सर्वाः स्तुतिकर्याः प्रजाः प्रति युवां गच्छथः खलु, तस्मा- देव मुच्यत इति ॥ २ ॥ ७२ () 'षश्विनौ यद् यज्ञयते मधे रसेनान्यो ज्योतिषान्यः। शश्च रश्विना बिद्यैौर्णवाभः । सत्कविर्विन यावापृथिया विलोकेऽरोपियके चन्द्रमग्नः विलोके राजानं पश्यकता वियैतिहासिकाः । तथोः काल की भर्धरात् प्रकाश- भावस्यानुबिमम मनुलभभा कि मध्यभो ज्योति भीग आदित्यः।"-इति मै५ है, ६.१ ।। (२--"उसे ति गोनम । लग्नोपभं चेदं दय्यम् उस। एव। भावः यया ।। वसून द्यःक इव इति तद् त' नि मि० ।। २प० ३,८,३] छन्द आर्थिक । ६१५ ३ १ २ ३ १ र २ ३ २ २ २ ३ २ २ १ २ व्रतावामभयाक्षयमाणोश्शएनेस्थमुआइन्यथा॥ ३ ॥७३ ४ ५ ४ र ५ र ४ १ र २र र १ ७ २ कुष्ठकोवामश्विनाआ। तापानेदे। वामत्र्तीयाः। १ २ २ ३ ९ र २ चवा३६३४इ। नता३४वामा१ । श्राया। इवादेश ३ २ ३र ९ १ ३ २ ३४इ। क्षपा२४माणाःआश्शूना२ । वा३द्वा३४इ । ३ २ ३ २ ३ २ ५ र र इत्था३४मुवान् । उवा२न् । यथा२४३वा। ऊर ३२४पा ॥ २६ ॥ ७३ ‘‘प्रखिना" अश्विन ! हे देवा देवं द्योतमानौ ! ‘य’ युवां “कुष्ठ" कौ पृथिव्यां वर्तमानः ‘को’ मत्र्यः मरथ- मनुष्यः स्तोता "तपान" तापनः प्रकाशको भवति इति शेषः।। न कश्चिच्छ त यादित्यर्थः। “वां” युवयोरर्थाय ‘अश्रया” (अग्न शब्दाद्भिसो यादेशः (' ) व्याप्तैरभियवसाधनैरश्मभिः() "घ्रता" , हन्यमानेन अभिषयमणेन ‘अंशुना” सोमेन । यदा । अस्य + " == = -- " + अ = वा । I अश्विनोः सं योजनम् । (१) -“सुपांसु ल क पूर्वसवर्ण। खं याऽइष्यतः ॥ १,१,९) (२)–‘चश्रया दुधा'इति वि० ।। ६१६ सामवेदसंहिता । [४प्र० १,२,४ अथ चतुर्थी । प्रस्कण ऋषिः । ३ २ २ १ २ २ २ उ ३ १ २ अयंवाम्मधुमत्तमःसुतःसमोदिविष्टिषु । १ २ २ १ २ ३ १२ २ ३ १ २ तमश्विनापिवतन्तिरोऽरह्मांधत्तघ्ननिदाशुषे ॥ ४ ॥७४ ३ २ ५ र ४ ९ १ । अया३४म् । अयंबाम्। धुमत्तार्हः। सुप्तः र र १ ७ २ ३र २ सोमोदिविष्टिषु । ओ३छ। श्रोच३४। श्रोत्रा। भिरभिषुतेन “घ्रता।” युवामभिगच्छता "अंशन" सोमेन “चय माणः” लीयमाणो यजमानः “इत्थम्” इयमेव भवति अत्यन्त समृद्धो भवतीत्यर्थः । ‘आइन्’ यथा अभिमतात्ररसादिभक्षण- वान् राजादिरिव । स यथा प्रवृद्ध दृष्टान्तविषयो भवति तइट्रथमपि भवतीत्यर्थः ॥ ३ ॥ ७३ हे ‘प्रखिना" अखिनौ ! वां युवयोः ‘दिविष्टिषु दिवएर षणेषु यज्ञेषु "अयं’’ पुरोघत्त समः “सुतो अभितः। ते = क + क = सके के ’कुम्नस्यार्षम्' इति वि० । - - - - - ७४ ऋग्वं दस्य १,४,१.१ I अखिनः सम । २५२ ३,८,५] कद प्रच्चिकः । ६१७ अथ पञ्चमौ। मेधातिथि-मेध्यातिथ ऋषोः । १ २ ३ १ २ ३ ९ ३ १ २ २ १ २ अ*वासोमस्यगन्दयासदायाचनञ्जय। १ २ ३ १ र २ ।। २ १ २ र ३ १ २ भूर्णिम्मगनसवनेषुचुक्रधृकईशानंनयाचिषत , ॥ ५ ॥७५ तामश्विनापिबतन्तिरोअक्रियम। ओ३च। ओश्व३४ ।। ३र २ १ ३ र १ ओच। धत्तघ्रा१त्न २। बी३द। बोद्ध३४। ओहा। निदा२३। षा२३४ श्रोद्दवा। ऊ३४पा ॥ २ ७४ ५ में । दृशः ? ‘मधुमत्तमः।’ अतिशयेन माधुर्यवान् । ‘तिरोअन् ऋ"() तिरोभूते पूर्व म्मिन्दिनेऽभिषुतं तं ममं “पिबन्त' ”, “'दा शपे” हविर्दत्तवते यजमानाव ‘रत्नानि रमणीयानि धनानि ‘'धस ’ प्रबन्जरुत । "दिविष्टिष " ‘ऋतावृधे ’-इति च पाठी ॥ ४ ॥ ७४

  • प्र गथस्य प्रेम' इति वि० ।
  1. ‘मा"-इति । १२ ‘गिरा’-इति च ऋग्वे यः पाठ ।

७५ ऋग्व दस्य ५,१,१३ ,५ । १) घइनिभवक्ष बग्यम । 'सिरे घर तृतीयमवमिकस। धधव मिस्र इति iभग छ , प्राप्त थागत नि भवः । लिगे थरश्नः, त तिरो यम' प्रति त्रिः ७८क, ६१८ सामवेदसंहिता । {४प्र० १,२,५ ५र र १ ऽर I आत्वा सोमा। स्य। गदरय२३४औोवा। सदा १ २ ३ २ १ २ . १र ९ १ याचन्नडजिथा२३। भूरॉबोर३४वा। दृगन्नसवनेषुचु > 6 ‘ हे ‘इन्द्र !’ ‘‘व’ त्वां “सवनेषुॐ यज्ञ षु ‘‘सोम स्य”“गर्द- या'() गाल ने न आस्रावणेन । “ज्या" जयशीलया स्तुत्या च (अतएव गिरेति बङ्चाः पठन्ति()) तया युक्ता “अहं" ‘सदा सर्वदा “याचन्” याचमानः सन् “प्राचुर्घं" मा चुक्र, ध क्रमोधयानि (प्रा इति प्रतिषिधथैःनिपातानामनेकार्थत्वात् । अतएव बढंच मात्वेत्यामनन्ति) बहुशो याचमाने त्वयि क्रोधो जायते तं सोमगालनेन स्तुत्या चापनयामौल्यर्थः । कीदृशं त्वां ? "भूॐि भर्तार१) "सुगं न " सिंहमिव भोमं (स्वामिनः इन्द्रस्य --- -



I सोमसम । (-शदा’ इति बाडनमसु चतुःपञ्चाशनं घर् कम् (१,११ )। यदा धम- मयो भवति शलम मासु धीयते-इति मैग्नम (,२४) "प्रात् विनिवन्दं आगुल्दा धमननाम्"- ( ०८म० १ अ ० १ सं० २० मन्त्रवः आगलना धमनीनाम् इति तु मे शमम् । माला सोमस्य गदयेति बहु पठितमन्त्रः व्यावसरे ‘सोमस्य पालनेनेति यश्च (९)-श्याशब्दोऽत्रर्विषय व जिरेति बहुकपाठ एव मानम् । (२)-'भ्रमणशीलम्'इति वि०१ २प ०३,८,६] छन्द आर्चि कः। ६ १८ अथ षकी । देवfितथि*ऋषिः । १ २ ३ २ ३ २३ २ १ २ अध्वर्याद्रावयात्वसोममिन्द्रपिपसति । १ २ ३ २ २ १ २ २ २ २ १ २ उपोन्नयुयुजेर्दूषणादीशचजगामवृत्रच ॥ ६ ॥ ७६ तुधम्। कद्देशानम्। नायाचिषत् । इडा२२भा १ र ३४३। ओ२३४५इ। डा ॥ २८ ॥ ७५ १र I अध्बयीद्रा५वयातुवाम्। सोममिन्द्र२ःपिपा याचने लौकिकं न्यायं दर्शयति) - लोके को वा पुरुषः ‘’श- नम्" ईखरं स्वामिनं न ‘याचिषत्’ न याचेत सर्वएव हि या चते । अतोऽहमपि त्वां स्वामिनं याचे इति भावः ॥ ५ ॥ ७५ हे “श्रध्वयी !' अध्वरस्य नेतस्व ' “सोमं द्रावय उसरवेदि लक्षणं स्थानं प्रापय । । रसत्मना कुरु । यदा द्रवणशीलं == = - - - - - - - - - " " ।

  • देवतातिथिरिति वि० पाठः।।

-- "-- " " = " " " = ७६ ऋग्वदस्य ५, ७,३२,१ । | आजमायवम् ।। ६३ सामवेदसंहिता । . [४ प्र९ १,२,७ अथ सप्तमी। वयोवसिष्ठऋषिः । ३ २ ९ ९३ ३ २ ३ ९ ३ १ ९ अभीषतस्तदाभरेन्द्रज्यायकनीयसः । ३ २ ३ १ २ ३ १ २ ३ १२ ३ १ २ पुरूवसुर्दिमघवन्बभूविथभरेभरेचच्चयः॥ ७ ॥ ७७ ५ ऽर र १ २ र १ २ सा१त २ । उपोन्नूनं युयुजेवू घाणा१ वरी २। आ २ १ ५ ५ चजा२३गा । मव त्रहा। औौरववा। च५इ। डा ॥ ॥ २९ ॥ 9€ अभिषुणवित्यर्थः । किं कारणमिति चेत् ? ‘इन्द्रः" "पिपासति” सोमं पातु मिच्छति (त्वयैतत्कथमवगतमितिचेत्तत्राह-"वृषण " वर्षितारौ युवानौ वा । "हरी’ अभ्खौ "नं" अद्य “उप युयुः जे” उपगम्यै व सारथिर्याजितवान् थे।“वृत्रह" वृत्रस्य हन्ता() इन्द्रश्च ‘आ जगाम ’’ आगतवान् । ‘उपोनू नं” “उपनूनम्" इति पाठौ ॥ ६ ॥ ७६ ७७ व दस्य ५,२२१.४ । (~'Zत्र। मेधथ ९त-इति वि० । २प० ३,८,७] छन्द आच्चि कः । ६२१ I अभाषतस्तदाइउ। भरा। इन्द्रज्यायः कनौया ग १ २ १ ग २३साः। पुरूवसुर्विमघवन्बभवा२३इथा। भराइभा२३ १ २ रे। चटव्यः। इडा२३भा३४३। श्री२३४५इ। डा ॥ ॥ ३० ॥ ७७ हे ‘ज्यायों ज्यायत्रिन् ! (“आमन्त्रितं पूर्वं मविद्यमानवदि तोन्द्रपदस्यविद्यमानवद्भावात् क्यायइत्यस्य सर्वानुदात्तत्वाभा- वः। नकारस्य रुत्वं(२) व्यत्ययेन नुमभावो वाकनीयसः " (९) ‘‘ सतो तत्। "’ "। मम ‘‘’' प्रसिद्म अभ्यभरअभ्य हर । हे म- घवन् " धनवन्निन्द्र ! “पुरुवसुः"" बहुभिर्वननयो "बभूविथ" असि । “भरे भरे" मङ (२) "च" “हव्य" हातव्यय बभू । विथ (५) ॥ "मघवन् बभूविथ"-इति छन्दोगा:। ‘मघवत्सना दसि’-इति बह्वचाः ॥ ७ ॥ ७७ « & ---


-- I समुद्रप्रयमेधम् । (१)-'रुसम्वुओं (८.३,१)"-इति । {२-"यत्ययोबलम् (३,१२,८५)-इति । (९) भरं भनाभन पश्वभ मेघशय कम ,११।। इति भइ (२, (४)-'ए नदु' भनि --थल्। थर. अभय नश्वभरी'-इति विज । मा मवेदसंहिता । {४प्र९१,२,८ ६२२ अथाट् । १ २ २ १ २ ३ २ २ १ २ ९ १र ९ यदिद्रयावतस्वखमेतावदचमीशय। ३ २ २ १ २ ३ १ २ ३ १ २ स्तोतारमिद्दधिषेरदवसोनपापत्वायरशसिषं ॥ ८ ॥ ७८ २ १ र ४ र ५ र र I यदिन्द्रायावतस्तुवाम् । एतावदहमीशोया। रु र २र १ २ १ र स्तोतारा२३मोत् । दोधिषे । रदावा१ साउनपापार२३ १ २ ४वा। यारैर्वाओर३४वा। सा५इषोद चाइ ॥ ३१ ॥ ५ २ २ र ३ ४ ५ २१ २ ४ ५ II यदिन्द्रयावेतत्वाम्। आता३ । वादाचमी। है “इन्द्र!” ‘यद् ” यतो(१)*यावतोॐ धनस्य ‘ईशिषे” “ए- तावत्" (षष्ठालुक्(२) ) एतावतो धनस्य “अहमीशीय” ईश्वरो ७८ उत्तरार्चिकस्य ८,१,१२,१= ऋग्वे दस्य ५,३,२०,३ = ऊहे २२,२९ = ऊी ५,२०-५,२३ । = I,। वे रूपे हैं । (१)-‘यच्छब्दो यदिशब्दाद्ये' इति वि० ।। १२'-सुषां सुलशियादिनः। २५० ३, ८,८] छन्दआर्थिकः । ६ २ ३ अथ न बभौ । नृमेधटषिः । १ २ ३ ९ २ १ र २र १ २ त्वमिन्द्र प्रतूर्तिषुभिविश्वाअसिस्पृधः । १ २ २ १ ५र शया३४१२। स्तोतारामो२३त् । दधिषेरदा। बासा३ १ २ } $१ २अ । नापापात्वा२३। यारौवछोर३४खा। सा५- इषोवइ ॥ ३२ ॥ ७८ भवेयम् । हे “रदावसो !’ रति ददाति वसूनीति रद्वसुः९) तादृश हे इट्र ततोऽहमस्मदीयं "स्तोतारम्" "इत् दधिषे" धनप्रदानेन धारयेथमेव । ‘पापत्वयॐ क्षीणत्वय() "न रंसिषं न दद्यम् ।। "स्तोतारमिद्दधिषेरदावसोनपापत्वायरंसिषम्”-इति छन्दोगाः । 'दिधिषेयरदावसोनपापत्वायरासीय"-इति वचः ॥ ८ ॥ ७८ (५)-दावसो इति दीर्घमध्वपाठोक्षि चि। "काचोऽनतिः *. ६,३,३५,)"- इति तसाध्यम् । (४)—पापभयाय पाषऑगःइति वि० ॥ ३२४ सामवेदसंहिता । [४ प्र० १२,८ १ २ २ १ २ २ ! २ ३ १२ २ २ २ A अशस्ति हाजनितावृत्रतूरसित्व तूर्यंत रुध्यतः ॥ ८॥ ७९ ४ ५ ४ ५ र ४ ५ २ ८ । त्वमिन्द्रोदइ । प्रतूर्तिवोवा। आभिविश्वाः । २ र १ २ असाइस्पा१ञ्च २: अशस्तिलाजनितावृ। वातू?ा- २ १ सा । त्वां त्र्यार। तस्यता। औश्चोवा। च ५इ । डा ॥ ३३ ॥ ७९ हे “न्त !” “त्वं’ ‘‘प्रतूर्तिषु ' सङ्ग्रामेषु(') “विभखा" मर्वाः “स्पृध” युद्धकारिणः शत्रुसेनाः(९) “अभ्यसि" अभिभवसि कि च । हे ‘‘तय !’ शत्रण वधक इन्द्र । त्वम “अशम्ति हा' देवानामशस्तानां हन्तामि । ‘जनिता" असुरेभ्यः अशस्तीनां • • • • • - -----

  • “विश्वत-इत्यपि पाठः क्कचिट्वदीयपुस्तके दृश्यते ।

७८ उत्तराच्चि कस्य ८,१,८,१ = ऋवे दस्य ६,७,३,५= आरण्यके ८,१,३४ । I वैश्वदेवम् । (१)--प्रकर्षेण तथे न रिसन यन, स प्ररुतिः स रामः । (२) -‘स्पृधः'इति अत्र भनामस्र ऊनविंशतितमं नैवट, कभु ।२,१७) । स्ए थे कुर्वन्ति इति स्थथतेः किं पि स्पृधः शङ, मकारिकीः सेनाः । २प ३,८,१०} छन्दप्रञ्चिकः । १२ अथ दशमी। नधौ *ि । १र २र ३ १र २ २ २ १ र ९ ३ १ २ प्रयोरिरिक्ष श्रोजसादिवःसदोभ्यस्यरि। २ १ २ २ १ २ २ २ २ १ २ नत्वाविव्याचरजइन्द्रपार्थिवमतिविधैववक्षिथ ॥ १० ॥८५ ॥ इति द्वितीयदशति । जनयित चासि । ‘हृवत:'(२) मर्मस्य शत्रवर्गस्य हिंसिता चमि । 'तक मत बाधकश्च५) बधमानसि ॥ ८ ॥ ७९

  1. मेधसअघम" इति वि० ।।
  • "प्रचिरिरिक्ष -इfत

| ‘दिवोअन्तभ्यस्परि-इति > ऋग्वैर्देयाः पाठः।।

  • "पार्थिवमनुखधांबवक्षिथ"-इति च }

८० ऋग्वेदस्य ६,६,११,५ ।। क = (4)-रिनि नर्यनङि मार्थय ह । । (४)-सरुतिर्बध की तम्येदं रुपम. तथा–ि ‘ग्य ती भिक "इत्यादि "तपतिरप्येवं कमेंति मैककी दृष्टयम् ५.९ । बियरकारल, ‘सरुषनिषेधकर्म, नवयमु मिति । भवतः (ये त्वां तु मिति तान) प्रतिमेयर्थः’ इति या । ७. ६२६ सामवेदसंहिता । [४प्र० १,२,१० ५ र २ १ ऽर • प्रयोरिरिक्षश्रोजसादए। दिवः सदोरभ्यस्यरि। न २९ ७ २ त्वाविव्या। औौचेखा। चा। रजः। औचवदा । द्रपार्थिवामः। अनिवार२ईश्वम्। वावक्षिथ। इ२ एक , भा३४३। ओर३४५इ । डा ॥ ३४ ॥८० हे " इन्द्र !” यस्व ’ "द्वि” द्यलोकस्य “सदोभ्यः” स्था- नेभ्यः() परिपथ तेभ्यः “श्रोजस"बलेनेव “प्र रिरिचे " प्रकर्षेण- तिरितो भवसि() (रिचेर्लटि बहुलञ्छन्दसीति भुः । प्रत्यय- स्खर) किञ्च । हे इन्द्र !‘पार्थिवं "’ पृथिव्यां भवं “रजो’ लोकः . “त्वा’ त्वां महता स्ख-शरीरेण “न विव्याच” न व्याप्नोति (द्यावा . पृथिवीभ्यामपि स्खतः स त्वं वलेन समर्थाऽसीत्यर्थः) एवभप्ती स त्वम् अस्मान् "विखम्" "अति" अतिक्रम्य "ववक्षिथ५ । ।


I पुरीषम् । (='दिवः घण्य षभूतानि सदस्यानानि तेथः। पञ्चमीनिर्देशात् आगत्येति नावशेषः-ति चिन। (९)-‘रिप सियामित्यथ मधमधुपैलबचने रत8,, षस्व' प्रकर्षेः शिखी त्यक काम सामर्थशून्'-इति वि• ३ प०३,८,१०] छन्दआर्थिक । ६ २७ वोढमिच्छ() वहेः समन्तस्य छान्दसेर्लिटि रूपं मन्त्रत्वादाम भावः । इनि सायणाचार्यविरचिते मधबोये साम व दार्थ प्रकारे इन्दोया ज्ञाने ठतौयस्याध्याययायमः पाण्डुः ॥ ८ ॥ ॥ इति बार्हतमैन्द्र() ॥ - *** * . * = असाविदेवमेकोनत्रिंशत्तसु प्रवोमहे । त्रिपदोक्त विराडन्यस्त्रिष्टुभोटोजेविंशतिः) । ऐन्द्रीषु तासु तार्यस्य स्तति रेघा त्यमुष्विति । पर्व त न सहे न्द्रस्य गीरिन्द्रपर्वते त्यपि(२) ॥


-- -- (२)-‘बवतथ' इति भवनमसु चतुर्दशं नैघण्टुकको ( ३,२) अत तर व 'महम् भवमी त्यर्थः-इति वि• । (१)-इद्रदेवनक । इहतीच्छदकाः सलिये मन्त्रस्य प्रकरण मभन्न मित्यर्थः।। (१)-खगवि देवसत्या१ष्ट कोथीति कपर्यन्तं रकfत्र श त न न धमाधीश रथ तप्त झुरित्यन्तात्यदशदात्मक। भव म |नका बा च दण, ततः अवक्ष इत्यारभ्य षधीविन्यगमाश्चतुर्थदश दशक दाम खानका बा ऋची नव, नमः त्यवत्यारभ्य सजीवदिन्यन्त। पञ्चमदशदानका एकादश खण्डमक वा अयो दति सङ्कलनयनव शत् । तासु का प्रभामहे -इति तु षोडशप्त, विपदा रयं विराट् इत्युक्ता विपादविराट्छन्द का इति पूर्वाचार्ये कथनेत्यर्थः । ‘धन्याः च- ईविंशतिः षष्टबिंगळूच ऋचः बिटुभः। नि सम्यति शाथममममुषां न्दः-स्र सः ।

(र)-ऐन-पर्व-शनानान्तु प्रकरण फलदैनन नियंत्र, न तु रं द्रष्ट छ त्यसृष्ट इति विंशतिमसा , रषा ताक्ष्यं य मध्यम स्थानानिव पथ |नदाद याः-- "नः न, । ययन ( ८ २ ४ .२ •)" भकिवदं न्य। आनं, म ध स्थानं प्रमाण मामवेदसैंहिता । १ २८ [४ प्र ० १,३,१ स च नवमखण्डं में प्रथम । द्वयोर्वसिष्ठऋषिः । १ २ ३ १र २र ३ २ ते २र ३ १ २ २ १ २ असाबिदेवंगोचीकमन्धोन्यस्मिन्निन्द्रोजनुषेमुवच । १ २ ३ १र २ ३ २ २ १ २ २ १ २ मसित्वाचर्यश्वयर्जुवेंधानन्तोममन्धसोमदेषु॥१॥८१ १ र I असौदोवा३इइ । वो३४दे । वाङ्कोछ। जो कमन्धाःन्यौरेवा३र्छ। स्त्री-२४नी। द्रौजनु । । २, ३ ४ ५ २र र र भैमुचा। बोधौचेवा३र्चाइ। मा२३४मी। त्वाहरिं । “दवं” देती() "गोऋजीक" गोभि: संस्कृतं गव्येन मिश्रित मित्यर्थः(२) । “‘अन्धः’ सोमरूप मत्रम् ‘प्रसावि’ अभिषुतम् । ! ८१ ऋग्वेदस्य ५,२,३,१== आर स्थके ३,२७-३९ ।। I प्राकम ।. नलिरिति शकपूणिः । ३५२.१९] स्तुतिः ; बिध ‘प्रस्थभोरिति सप्तविंशति मम षपिष ‘प्रपर्वता-इति ष विंशश्रितम श, इषमपि पर्वते न स प्रय ल तिः न केवक्षेत्रस्येत्यर्थः ।। (e)–देवं द्वितीयैकवचम मिदं षष्ठ कवचनस्य स्थाने द्रश्य, देवस्य प्रार्थय इति वि० । (२)-जो-दो भेद गर्विकारं मय, अजीक च मित्रम् । २५ ०२,८,१] इन्द्शक्षिकः । २ ३ ४ ५ २ र र २ ५ २ । अश्वयद्भः। वेधवाश्चैइ। ना२३४ स्तो। ममन्ध । से ३४३ मादा५sषुई५६ ॥ ३५ ॥

।। बाइबी२। श्राइड्। एहिय । श्री२३४ ।। चाइ । असाविदवङ्गीका३मान्धा३ः। आन्धेः। ३ २ अन्धे। ओर३४वा। ह। न्यस्मिन्निन्द्रोजनुषेमू३. बोचा। वेछ। च। जै२३४वा। वाइ। बो १ १ धामसित्वाद्दर्यश्वायाश ३ः। याज्ञः। यश। ओ२३ ४वा। दादू । बेधानस्तोममन्धसेमादाइपृ३ । आ इऍ । एषुषा । जै२३४वा। इ। आइलै२। आइहो । श | के नि द्रवः । ६.३ समवेदसंहिता । [४ प्र० १,२,२ अथ द्विधा । १ २ ३ १ २ ३ १ र २ २ १ २ योनिष्टइन्द्रसदनेऽकारितमानृभि:पुरुकुतप्रयादि। ३र २ र र ३ १ १ ११ रचियो। ओ२३४वा। च३४। औचेवा । ई२३४५॥ ॥ ३६ ॥ ८१ "ईम्" अग्रम () “इन्द्र:” "अस्मिन् " अभिषुते सोमरुपेऽन्धसि । "‘जनुष '(') स्वभावत एव “न्यूवोच” नितरां सङ्गतो भवति() (उच समवाये[अथ प्रत्यक्षस्तुतिः()-हे "हर्य श्ख !(°) ‘त्वा त्वां ”‘थः” स्तवैः हविर्भिर्वा "बधाममि’ बोधयामः । ‘‘अन्धसः’ समस्य "मदेषु" "न" असम (कं "स्तोमं" स्तोत्र' "बोध" बध्यस्व ॥ १ ॥८१ * (- - - - - - - - - - - - - - - - = क + = + (३) -निरुक्तं तु ‘ईम्-इति पदपूर्ये व्यवस्थितम्, तथापि - ‘यथ थ प्रयऽथ ऽसि वरंषु प्रवेषु वाक्पृहा याग हन्ति पदपूणजे मिना।चरं धगीक: कमी भिडिति " में•२८ त एव भिति पादपरण'-इति वि• ।। ()--अनुषेति तृतयैकवच कमिदं पञ्चम्य कय स्थाने दुय्यम्, पञ्चमी निर्देशक प्रभति बाबषःजन्ममः प्रभति' इति वि । (५)--'उवच उक्तवान् इति वि० ।। (९) गधेति मध्यम पुरुषयोमादित्यर्थः । तथाहि-"षय प्रत्यक्षता मधम पर योगावमिति ब्रूतेन सचे नात्र"-इत्यदि नि००.२ ।। (७)-श्री हरिवी यो यस्य. हे दश ।। =

= सम्पाद्यताम्




== = =

सम्पाद्यताम्

  • ॥ इति अईः प्रपाठकः ॥ २५९ ३,८,२]

छन्दमाच्च कः । ६ ३१ ३ १ २ ३ २ २ २ ३ २ ३ १ २ २ १ २ २ १ २ २. ३ ४ ५ असोयथानोवितावृधश्चिद्ददोवसूनिममदश्चसोमैः |२॥८२ I येनोः । तञ्जइ। द्रा३सद। नभकारी । तामा। नृभाइः। पुरु४२ । ताप्रयाइआमाः । । ४ ५ २ ३ ४ ५ ४ ५ यथा। नेअबि। तावृधधीत । दादाः। वह। ९ १ नीमम । दा३४३ः। चसो५माई५६इ ॥१॥ १ २ ३ २ ३ ४ ५ ५ ५ १ २ 1 योनिषुआइ । द्रसदनाइ। ज्ञवा। आका३ ।। २ ३ ४ र ५ ४५ २ २ ४ र ५ राइतमानृभीः। होवा । पू। रुझ२ । तोप्रयार्थं । हे “इन्द्र !’ ‘ते’ तव ‘‘सदने” “सदनार्थं “योनि” स्थानम् ‘अकारि” । हे “पुरु हूत" बटुभिराहतेन्द्र ! “‘तृभि:” नटभि . मरु () साई"‘तं’ योनिम् “आ प्रयाहैि”। ‘नोऽस्माकं “यथा ” ८२ टग्वेदस्य ५, ३,८.१ । III योनिनी है । (९)-'नभिः निम्भि' इति वि• १३२ सामवेदसंहिता । । ४प्र० १,३,२३ अथ तथा । गातुऋषिः । १ २ ३ १२ ३ १ २ ३ २ ३ ४ ५ ६ २ १ २ २ ! २ अदर्दरुत्समनुज्ञविखनित्वमवाग्बद्धानाश्चरम् णः । २ १ २ ३ १ २ २ २ उ ३ २ उ ३ ३ ३ १ २ ३ २ मशान्तमिन्द्रपर्वतं वियद्दःखाजद्वाराअबयद्दानवान्हन् ॥२॥८२ ४ ५ ३ ४ १ २ र ३ २ ५ ५ ४ घवा । आमोयया । नभविता। दोवा। वाद्याः। २, २ ४र ५ ४ ३ २ ९ ५ चइद्दीवरू। वा। नाइममदः। चसोमैः । दो ब्धा । हो५इ । डा ॥ २ ॥ ८२ “अस'"भवमि । नऽम्म (कं "वृधश्चित् वधे वर्धनाय चासः । (‘वृधेच’-इति बहु चr:) तथा ‘वसूनि ' 'ददो' ऽस्मभ्य' देहि ‘सोमैः” अस्मदीयैः ‘मम।’' माय च ॥ २ ॥ ८२

  • "टत्समदो नाम ऋषिः"इति वि० ।।

८३ ऋग्वेदस्य४,१,३२,१ । २५ ० ३,८,२] सन्दअर्चिक । १३२ ४ ५ I अदई रून्। समञ्जोविखानि। त्वमर्ण९२- २ र र १२ १र ४वान्। बद्दधानाश्चराम्णः। मघान्ता२३४मी। द्रप र्वन्नविष्टाः। खजाञ्चा२३४राः। अवयझन। वारट्न् च॥३४३। ओो२३४५इ । डा ॥ ३ ॥ हे “द्र !” “त्वम्’ ‘उस म्" उदयन्दमानं मेघ ’ ‘शदई" षिदारितवानसि । तदनन्तरं “खानि’ मेघस्योदकनिर्गमनद्वा राणि') "व्यसृज" विशेषेण सृष्टवानसि । किच्च। "वदधानान् “प्रर्णवान्" उदकवतो मेघान् “प्ररम् णाः” “विसर्जयसि” चारय ,सौत्श्वर्यः (अत्र रम् |णातिर्विसर्जनकर्मा(२) ) हे इन्द्र! यत्” यस्त्रे ' (यदिति लिंङ्गव्यत्यय) ‘महान्त” प्रभूतं “पचेतं” () विद्युत (९)--'खानि चायामि दशभिगमणशनौत्यर्थः । (९)--धन्यव संयमभयंत्य माधवः। (९--परीतमिति मे गंध-गामश्व नवमम् ।। ८०क ३३४ सामवेदसंक्षिप्ता । । [8न०१,३,२ ४ ५ ५ ५ ५ ५ ५ १ र II, अदर्दरुत्समद्वजाः। विखानि। त्वमर्णवान्बहू र र २ १ १र २ १ २ धाना¢अरा२३म्णः । मदन्तमिन्द्रपर्वतंविया२३इ; । १ २ १ र १२र सृजाद्वारा २ः। अवाथइन। बार। या२३४औ|- २ १ ११ १ वा। हा२३४५न् ॥ ४ ॥ ८३ वानसि । ‘धराॐ अपां “वि सृजत्’ व्यसृजः विसर्जितवा- नसि । “यद्” यदा ‘दानवान्’ नः पुत्रान् । यद्वा । उदकस्य दायून् मेघान् “प्रवहन्” प्रभिहतवानसि । [अत्र निरुक्तम्- "प्रदृणा उसमुत्स उसरणाद्वसदनादृश्यन्दनानत्तेर्वाव्यस्रजोस्य खानि त्वमर्षवानर्णखत एतानित्यादि()]। “विंयदः स्रजवारा अवयद्दानवान्”-“वियद्दः स्रजो विधारा अवदानवं हन-इति च पाठौ ॥ ३ ॥८३ I,II औरुपये हे । (१)-इत्यादि परेणापरांशोषा:, तथारि-(शानिन्थस्यागमातरम्) “माध्यमि कान्तस्रस्य या बाबध्यमगमरमा। । रमशतिः सयमगकसी बिखगकर्म गा । माभित्र पर्वतं मेधं बथु बघू खर्बटुको ऽख धारा ययन में दामिषं दान- कमेंशन-इति " । २५० ३,८,४] इन्हआर्थिकः। ६३५ अथ चतुर्थ । पृथीवेन्यऋषिः । १ २ ३ १ २ २ १ २ सुखाणासइन्द्रस्तुमसित्वासनिष्यन्तश्चितुविनृम्णवम् १ २ ३ १ ९ ३ २ उ ३ १ २ आनोभरसवितंयस्यकोनातनात्मनास ह्यामात्वोताः ॥४॥८४ ३ २ २ ४

I स्ट्घाणासः। इन्द्रस्त । मसित्वा । सनिध्य ४ ९ तश्चितुवि। नू । म्णवा२३४जाम् । आनः । भरा " ४ ५ २३४वा। सुविनीयस्यको। ना । तानात्मना। सद्भि यो। म३४३। तूइव५ता६५६ः ॥ ५ ॥ १ र २ २ २ . II औ३२२इ। स्व२३४खा। णासाः। इन्द्रस्त। हे ‘इन्द्र !” “सुष्वाणास:” सोममभिषुतवन्तो वयं त्वां “स्तु- मसि"' । हे “तुविनृम्णं’ बहुबल बहुधन वा इन्द्र ! स्रुमः ‘जो’ चरु-पुरोडाशादि -लक्षणमत्र' “सनिष्यन्तः” दत्तवन्तः । सम्भन्नवन्तो वा वयं त्वां स्तमः । यत हेतोः ‘ एवं अतो न' अभ्य “सुवितं” सुश्रु प्राप्तव्य शोभनं धनम् “आभर’ प्रहर प्रयच्छ । “यस्य" यवनमतिप्रियवेन “कोन” (कुने: कान्ति कर्म ण t 3 - वि - - - - - - - - - - - - ८४ ऋग्वेदस्य८,८८१ ।। ९ / I, 1 प्रथं हे । ६२६ सामवेदसंहिता । [४प्र०१,२,४ २ ३ ५ २ १ २ ३ ४ ५ मसित्वा। औौरवोश्चै। . सार२३४नी। .थ्यन्ताः। । चीeतुवि। नृम्णभाजाम् । औद्यश्च । अ२३४ नाः । भरा। सविताम्। यस्यकोना। और २ ३ ४ ५ २ १ र २ ५ २ ४ च्छइ । ता२३४ना। त्मना। सचिया। मा३४३ । नू३५ 'ता६५६ ॥ ६ ॥ ८४ इदं रूपं । पचाद्यच् । अकारस्य व्यत्ययेन ओकारः । प्रयमक वचनस्याकारःकामयमानी भवसि तद्धनमाभरेत्यर्थः) । वयं च “त्वोताः” त्वया रचिताः सन्तः । “‘तन।" (धननामैतत्(?) विस्ततानि धनानि ‘‘मना’() आत्मना स्वयमेव अन्य-नैरपस्ये- रैव "सच्चाम” (सह अभिभवे | धातूनामनेकार्थत्वात्त्वत्प्रसा दालभेमहि। ‘‘सनिष्यन्तश्चित्तविनम्णवाजम् ” इति छन्दोगाः । “‘सस्- वसिष्ठ”-इति बह चाः । “कोनातमात्मनास ह्याम"-"चाकनभनातनासनुयाम इति पाठो ॥ ४ ॥८४ - --


(क).-'किं पुनरभि . भत्रे से ? कोन: , कुतिसप्ताय ते ऊनाथ कोन : । शन्दस- त्वात कुशस्य क-भावः। पञ्चम्यं कवचम कन्दमबङ्गाददेशः। कोनातू । करिस्साद् ऊनच शत्रोरित्यर्थ-इति वि० ॥ (२)-तीति धनगम रु कर्मावं शतितमं नै ,कम् ९,१०॥ (२)-'भन्नं षडदेरात्मनः । । ४ । १४१ ।"-यात्ममारोपः । २५ ० ३,८,५] छन्दआर्चिकः । ६ ३ चय पञ्चमी । सप्तगु ऋषिः * । २ २ १ २ १२ ३ १ १ २ ९: जह्वा दक्षिणमिन्द्रदस्तंबहूयवोवसुपतेवटूनाम्विद्मा २ १ २ ३ १ २ ३ १ र २ १ १ २ चित्वगोपतिष्ठळरगोनामस्मभ्यचित्रंवृषणयिन्दाः॥५॥ ८५ ५ र की I जघ्रह्मातेदक्षिणमोचओोदाहुँए। इन्द्रध२३स्ता २ ३ ५ म्। वसूयघो। वसूपो३। ताइवसू । नाम्। श्र२ ।। १ में वा। औ२ । ६३ए। विद्माचित्वा। गोपतीम् २ २ ५ दूरगो । नाम्। ओ३ । वा। औ३ । ध३ए। श्र १ २ ३ ५ अभ्यश्चाइ । त्र२० वृष। णयिम्। दाः । भ३ ।। च। ओ२ । ६३ए। रयाइन्द्रादेउव२ । ज३४पा। ओशेदोिवा२२३५उ। वा। ई२३४५ ॥ ७ ॥ २ १ र २र १र १ ११ १ ३ ११ १ १ _

  • “सङ्गगोरार्षम्" इति वि० ।।

-- - --- - -- +

  • - मे ।
  • ‘जगृम्" इति ऋग्वेदौ यः पाठः ।

- - - - - ८५ ऋग्वेदस्य८,३,१ ,१९।। ६३८ सामवेदसंहिता । [४प्र० १,३,५ ५ ४ ५ ५ ५ र ४ र I। जह्वानेदक्षिणम्। औौचौरोवाच इ । इदं । चार३४ताम्। वक्ष्यवो । वसुपा३। तोडूबसू। नौ। २ ५ १ र बाछोर३४वा। चाँडैझइ । विज्ञाचित्वा। गोपती२ २ ३ ५ म्। हरगो। नौ। वाओो३४वा। हा३दइ । अस्मभ्य ३ ५ चाइ। त्रा३०वृ ष णयिम्। दौ। वश्चोर३४वा। ५ र र २ १ १ १ १ वर्छ४। औदोषा। ई९३४५ ॥ ८ ॥ १र २९ १ २ III लुई २। कोई २ । घेई २ जणूनेदक्षिणम् ।। र १ ऽर इन्द्रदास्ताम्। चस्तारम्। यस्ता रम्। वसूयवोर र १ वसुप। तेवसूना रम्। सूना रम् । सूना २। वि १र २र १ र २ द्माद्वित्वागोपतिम्। ऋगोना २म्। गोन२म्। गो ( पायोइन्दा२ । ना २म्। अस्मभ्यच्चित्रे वृष। । आइ न्द२ः। आइन्दा२। दुई २। चोई २। होया। ३ ५ र र २ २ १ ११ १ वा२३४औद्योवा। ई२३४५॥ ८ ॥ , सपणे हे । २प० ३,८,५] इन्हआदि क । ६ ३ ८ ४ र ४ ५ र ५ 5 TV आशेइ । अऔदुइ। आचद्देवा। औः १ ३द्औद्धोद। औ२३चवा। जह्मताइ । दक्षिणाम ५ ५ ९ २ ४ ॥ ९ १र इन्द्रचतम्। द्वचस्ताम् । द्रवस्ताम । वसूयवो। वसुपाच । तोवसूनाम् । वसूनाम् । वसनाम् । विद्यार्दित्वा । गो पती३म्। रगोनाम्। रगोनाम्। रगोनाम्। अभ्यश्चाइ। त्रा३०वृष । णश्रयिन्दाः । रयिन्दाः। २ ३ ४ ॥ २ १ २ ३ ४ ५ ॐ "र ४ ५ । ॐ ५ र ५ रयिन्दाः। अऔोइ। अऔोइ । आश्रये । वा र र औौश्चोइ । औौश्चोइ । औौरश्चोवा३४। औदोवा। ३ ११ १ १ ई२३४५ ॥ १० ॥ " र र र V दाउद उदाउ। ओ। चैवा। ओ। वे . हे “वसुपते” ! वसूनां धनानां स्वामिबिन्द्र ! ‘¢ ते’ तव == " । IIIIV,V वा प्राणि त्रीणि । ६४० सामवेदसं हि । [४प्र० १, ३,५ १ ग। ९ ३ ४ ५ शेवा। जzह्माताइ । दक्षिणाम् । इन्द्रदस्तम। । ४ ! ४४ ९ र १ द्रवसम् । द्रहस्ताम । वयवो। वसुपा२ । ताइ- ९ १र वनाम। वतनाम। वस्झनाम । विदित्वा । २ ३ ४ ५ गोपतीम। शरगोनाम्। रगोनाम् । रगोनाम । २ ९ २ १ ९ २ ५ ५ ४५ अस्मभ्यञ्जइ। त्रा३०वृष । णश्रयिन्दाः। रयिन्दः । चाउचाउचाउ । ओ। चोचवा। ओ। औदोवा। र र ३ १ १११ ओो। ओो। चोर। वा२३४ । श्रोशेवा। ई२३४५॥ ॥ ११ ॥ ८५ . “दविणं” ह स्तं() ‘वसयवी’ धनकामा वयं ‘जट’ टीमः (१)-यदिचेन्न तेजोरूपमा प्रस्ताव एव सिचअः तथाप्यत्र आरोपिः नत्वं न समथर् प्रया। दौभामचेतन-प्रसिद्धानामपि तथा ति-दर्पमात् । वयस्य यतः-'धाषेि पौषविधिकैरः.संश यन्म "ऋष्वा तं इन्ट् स्याबिरस्य बह। यत सं टभगण मघवन् काशिरित्ते । " ००४ पथो रतम् पेषविधिकैरैः सं श्लू यत इरचेतनेषयेतर् भवति "vभि- अरति अजितेपि राशभिः" इति 'पायथा तिीत्यादि नै • ३०,० २ प• ३,८.८] इटअधिकः । ६४१ अथ च छ। ।। वसि ऋषिः । ३ १ २ ३ १ २

  • १ र २ ३ र २ १ २ २ २ २ २

इन्द्रेनरोनेमधिताह्वन्तेयत्पार्यायुनजते धियस्ताः। । ३ १ २ ३ १ २ २ २ २ १ र २ २ १ २ ९ १ २ रोन घाताश्रवमश्वकामभागोमतिव्रजेभजात्वनः॥4॥८६ २ ९ I इद्रना२३४ो। नेमाधा२३४इत। यवन्ताः २ १ २३इ। यत्यारा२२४याः । यनी२३४ता । धिया २ (यथा बहुप्रद अधेिनऽग्नभ्य अभ्यमदव न गन्तव्यमिति हस्तं ग्र- न्ति तद्द) हे "शूर" विक्रान्तेन्द्र' ! त्वां “गोपतिं" (अत्र वन्यह त्तिभ्यां स्वामित्रं बहुत्वं च प्रतिपाद्यते) बननां गवां गोपतिं विंशं जानीम । अतोऽस्मभ्य च त्र’ पूजनीयं “वृषणं वर्षकं ‘गवि(२)”धन ' "' दः" धहि ॥ ५ ॥ ८५ ८ई कसे दस्य ५,३, ११,१ = यजुर्वेदस्य २८१ = जर पाके । १.२ ,१-–२ -१ ४-१५ -२,२,१-२-३ - - ४-०५-६ - ७ ४,१४ -४,२ ,१-१४-१६-१८-२९-५,५ - ५,२,१4।। गौरीवितम । करेि शो ह क्षणं अनअ इति बि0 । ८१ की, १ ४२ सामवेदसंहिता । [४प्र० १,२,६ २ १ स्ता२३ः। शूरोना२३४धं। ताश्रावा२३४साः। चका- १ $ मा२३। अगोमा२३४ती। प्रजाइभा२३४जा। त्वन १ ३ ११ ११ २उवा२ । ए३ । उपा२३४५* ॥ १२ ॥ ८६ “य" प्रद(') ‘पाय्यःॐ यज्ञे भरण-निमित्तभूतस्ताः भी प्रसिहः “धियः " कर्माणि "थन जते" प्रयुज्यन्ते । तदा "नरो” नेतारी "यज्ञान’ सडग्रामाणां वा ‘नेमधिता” नेमधितौ यते सङ्गमे वा() यमिन्द्र "हवन्ते’’ हयन्ति । हे ‘‘इन्द्र !’ स त्व' ‘शूर " "नृषातॐ तृणां सम्भक्त(४) । ‘श्रवस' बलस्य अन्नस्य () वा ‘‘चकामे च काने कम्यमने सति ‘ओमति” गयुते « faज” गोठी ‘न’ अम्मन् ‘भज्ञ" भागिनः कुरु । ‘श्रवसश्चकाम" 'शबसवकाने’- इति पाठ ॥ १ ॥८६ -- - - - - - - - - - (१) ‘यतु यप्रत' इति थिए। (२) - प्रद्याः घालयितयाः प्राप्तश्चr: 'इति वि० (.-‘नेमधितिः' सके,म-नामठ यथोदशं मैच.कम् (१,१०, यज्ञ आमसु तु । ध्वनी । विवरणकाल सङ्ग मार्च रथ छतः । (४)-'मृषाता-अरो भवृष्य। ; ऋत्विग्वणस्ले सन्यसे मगर्भाधको छ ति मृषाति थी’ । बम षण् मभ बित्ययेदं रूपम् । ततः परस मनम्य कबयन आददेः। नृषाता-षात थज्ञ त्यर्थः इति वि•।। (४)-श्वविीच यस्येत्यर्थः ।। २ प • ३.१.१ छन्दप्रथिं कः । २ ४ ३ अथ सप्तमौ । गौरिवंत ऋषिः । | ३ २ १ र १ र २ ) ३ २ १ २ २ १ २ २ १ २ वयःसुपर्णा उपसेदुरिन्द्र प्रियमेधाशषयोनाधमानाः । १ ३ २ १ २ ३ २ ३ १ ३ र ३ २ १ २ २ १ ते ३ २ अपध्वान्तमूर्णादिपूज़िग्वक्षर्मुमुग्धामान्निधयेवबद्धम्॥८|८७ ५ ॥ ।। र I वयोवृदउ । रूपणं उपसेदुराइन्द्रम । प्रियमे १ २ १ धापयोनाधमा२३नाः । अपध्वान्तमूर्णद्विपङिच चा२३कूः।। ००८ ‘‘वयो’ गन्तारः') ‘अषण:" सुपतनाः आदित्यरश्मयः ‘इन्द्रम्’ ‘उपमः " उपसन्नाञ्जभवन् । कीदृशः ! "प्रियसंधाः" प्रियग्रजा() “ऋषयो' द्रष्टारः२) नाधमानाः प्रज्ञां याच ८७ ऋग्वेदस्य ८.२, ४.५ । । वदन्वतम } क) वय पश्चिमः। इयर्थ:-दसि वि . २-१धरति यश-नभस् चतुर्थ नै खण्डकम् ३५ प्रियमेधावदविवदन्यच्च बामण नरे तु ‘प्रथमंथ: धिया अस्य मेध’ इत्यदि यास्क: ३,११ः (३) ऋषिरिति हुनेका पमिति मेधषय, भायटः। थियो मनस न अभ !:":इत्यदि मि० में ०१.२० ॥ ६४६ सामवेदसंहिता। ४ प्र ० १,३, ७ मुमुग्धि । औ३३३ई। आ२१। स्काउन्निध। ये:- ४३ । वाइबा५ङ६५६ ॥ १८ ॥ ८७ मान:(५) (याचनप्रकारउच्यते) हे इन्द्र ः “ध्वान्तम ’ अन्धकारम & ) "अपर्णाहि" परिहर (‘अपध्वान्तमूर्णाहीति येन तममं प्रवृतो मन्येत तन्मनसा गच्छेदपहैवाभात्तलुप्यत" इत्यैतरेयब्राह - मत्रानुसन्धेयम्) “पूर्डि” पूर() ‘चतुः ' तेज झ() । ‘मुमुग्धिं " मोचय च "अस्मान् निधयेव बद्धान् ”। “निधा" पाश्या भवति पाश्या पाशसमूह। ९) । पाश समूहे न वहन् यथा मुञ्चन्ति तद्दत् । (अत्र "वयो वेवं हुवचन मित्यादि निरुक्त(E) द्रष्टव्यम् ॥ ॥ ७ ॥ ७ (४) ग। धमन: इत्यस्य याचमान: इत्यर्थ: कृत यास्केनैव मे •४,३ ।। (५)--"पूङि पुग्य" इति नि० नै०४.३ ।। -‘पशु: छ।ते वा 'वटे वा"-३ नि नि० के०५.२ ।। ७- विधा पाया भवन . य१िध यते । प्रया पाश सम्रः परः पाशथने. ॐि पाशा" इति नि० में ०४,२ ।। ८; -मैगमक एंथ मयगडम में २ प०३,८,८ ] लट् आच्चिद्भः । ६ ४ ५ श्वयथ् । । वनीभमेव ऋषिः । १ २ ९ २ उ ३ २ २ । २ १ २ २ १ २ नोकसुपर्णमुपयत्पतन्तहृदावनत वेनन्तअथ अथचक्षतत्व ।। ३ १ २ ० २ २३ २ ३ । ३ । २ ३ • fचरट्पक्ष वरुणस्यदूनयमस्ययोनौ शकुनंभुरण्युम् ॥८॥८८ ३ २ २ I आयाम् । अयायम। औ३३इ। आ २ई। ३ २ १ ३ ९ १ ७ २ ऊ २। नाकसुपर्णमुपयात्यपतन्ताम् । पतन्तम्। औडच:इ। अ २इ। ऊ२ अ २याम । अयायम। औ३३ ३ ७ १ ६ २ १ ॥ । २इ । श्र २इ। ऊ २ । हृदावनान्तअभ्यचक्षतत्वा । क्षतत्वौ३ । चोइ । आ इ । ऊ २। श्री श्याम । यथायम्। दिशं । आत। २। दिर ऊ यो । ८८ उत्तरार्चि कस्य ८,२१३,१ = ऋग्वेदस्य ८,७,८, ३ = अरण्य क ३ ,२,। 1 यामम । सामवेदसंहिता । [४प्र० १,२,८ १४ ५ ९ एथपाओवरुणस्यदूताम । स्यदूतम ,। औरञ्च । ३ २ र १ र ९ २ १ अ २इ । ऊ२ । आ श्याम । अयायम् । औरओ- ३इ। 'आ २इ। ऊ २। यमस्ययोनौशकुनांभुरण्युम् । , भण्युम,। औ२ ६३इ। आ २इ। ऊ २। आ २ याम। अयायम् । श्रीरचेइ । आ २इ। ऊऽ२। ३ २ १ ७ २ २ २ ! वाच३१उवार२३! ए३ । दिवम । ए३ । दिवम । ए३ ।। १ १ १११ दिवम। ३ । दिवा२३४५ ॥ १४ ॥ ८८ हे "वन !) ‘त्व।” त्वां "हूद’ हृदयेन मनस "वेनन्तः" कामयमान: स्ततरः "नाके" अन्तरिक्षे “अभ्यच चत” अभि पश्यन्ति तदानीं त्वम् उपगच्छसीति शेषः । कथंभूतं ? "सप॥" + शोभन-पतनं "पतन्तं” अन्तरिक्ष गच्छ तं । “हिरण्यपत्रं ’ हिर मयाभ्यां पदभ्या मुर्पतम् । “वरुणस्य’ जनाभिमानिनो ( + - - - - - - - - - - - - - - - (--"बेनति' इति कागिसकर्मसु चतुर्थ नैघण्टु, कम , २.१) बर्ष तिकर्मठ च हि वारिंशम (१,१४ ) । २प९ ३,८८] इन्दअञ्चकः । ६४७ वथ लव वर्षे । इह सति नकुलो वा हृषः । १ २ ३ १ २ २ २ ३ २ २ १ २ २ २ १ २ २ २ १ २ ब्रह्मजज्ञान प्रथम पुरस्तादिसौमतःतुरुचवेनश्रवः। या २ग ३ १ २ २ २ ३ २ ३ २ १ १ २ २ ! २ सबभ्राउपमाअस्यविष्ठ:सतश्चयोनिमसतश्चविव ॥८|- देवस्य () “दूतं ” चारम् । 'यमस्य" नियामकम्य वेदातनः ९) ‘योनी’ स्थाने अतरि अतरिक्षे ‘शकुनं” पचि रूप ण वर्त मानम्(*) । “भुरण्यं भर्तारं दृष्टि दानादिना मवस्य जगतः पीषकं") (भरण धरण-पोषणयोः कण्ड्रादिः । अम्मदौणादिक च प्रत्ययः ॥ ८ ॥ ८८ ८ अथव्रवेदस्य ५,४.१ ।। (२) - -वणि भेधः बर्षक-सेतु-भतो वायु विशेषः ‘वरुधा पृणनीति मनः"-इत्या “चूिर्यमसि भमिम" इत्यन्तेन थावोक्तेः । (२)-थमशष्ट्य तु नियामकच थोभार्थ लकथम् "अग्रिरपि यम उच्चते नि०३४ २०qति “तृतणो परितः मि•ई.४,२९" ति थ थाने ः दैएapवध साधने नुनथो यत्प्रियत्नं कृतम् न धुशोक , ततः मर्थको प्रशिनि च अथर्ते । लए बाद विवरण छ। ‘यभय षोम , थस ,घादय, अथ योनिः भय । भगल य शोके यद टिल्य एव च स न यथम्तम' ति -- १४ 'कुन ७ यनिस’ त्यामत की भन्न च मित्यर्थःनि वि•। (४)- 'भर " म्य' भ्रमणमा मित्रायं ' इस थि य० । 'भुरण. 'ति विप्रभौमश्च । न मम न घट कम २.१५ ।। १४८ सामवेदसंहिता । {४ प्र० १ २,८ I ब्रह्मा । ब्राह्माजशनंप्रथमंपुरास्तात । विसाइ । वा२३इस। मत सुरुचीवेनश्रवःसब । साबूनिघाउपमाअस्यवाइष्ठाः। सताः। सा२३ ताः। चयोनिमसतश्चवाइवा३४३:। ओो२३४५इ । डT॥ ॥ १५ ॥ ८८ १ 5 २ १ ३ २ २ ३ ४ ५ ९ १ र ९ १ I हुवेइहा२६ । हुवे३यो३इ। दिपाया। ब्रह्माज श। ना३०प्रथ। म पुरस्तात् । विसंमताः। सुरु । देनेथयो। मेलियाः। उपमाः। पथक ४ष्ठाः। मतश्चयो। नीमस । सश्चविधः । इवेश- ५ चः १ ३ ४ ५ },I ऋतसमनी वे । ३ प०३,८,९] छन्दआच्चेि की । ९ ४ १ 5 ५ र ३इ। हुवे३६३इ । द्वि। षाः। अ२३४। औ दोषा। ए३ । ममष्टतम . ए३ । ऋतमदृतार३४५॥ २ १ २ २ २ १ ३ ९ १ १ १ ॥ १६ ॥ ८९ वेनो नाम कश्चित् कमनयो(') गन्धव । तथाच शाखाग्रे वनम्त त्य ग्रन्नित्यारभ्य गन्धर्वो नाम नित्यम्नातम । स च "वेन"“'परस्तात् पूवस्मिन् काले “जज्ञानम्" उपत्रम् "अभिशं" वा "त्र" न ण-जातिरूपं() "प्रथमम्’ आद्यशरी गम । अतोऽस्या मव दृश्यमानायाः “सुरुचः” शोभनायाः कान्तेः “‘श्राव " रक्षितवान् (वसुमत्यनुग्रहंसचकः कश्चिदगु- करणष्टः तथाविधं शब्द मखे नाभिव्यञ्जयन् । ब्राण- शरोर -मह या कथा योजितवानित्यर्थः) स वेन 'बभ्रल अन्तरिक्षे वा बध्रःतत्र भवः । अस्योपमाः यशदीय -शरीर कान्ति-मदृशाः, आदित्य प्रकाशादि-रूपा: कान्ती :() “विष्ठाः” विशेषेण स्थापितवान तथा “सत य" इदानीं विद्यमानस्य च "असत छ" भविष्यद्यत्वेदानीमविद्यमानस्य च “योनिम्" उत्प- तिकार ण निवास स्थानं वा "विवः ’’ बिeतवान् निष्पादितवान् नित्यर्थः ॥ ८ । ८१ समय के ( सा । (१)--‘नमो वेननेः कालिक भं या "इति नि•an४.३८ । २)-प्रश्व शरं नादिमध्य ' न स्न यते' इति वि० ।। (९) -अध दिशः' इति वि•: ८२ क. १५• मामवेदसंहिता ! ४ प्र° १,२,१ अथ दश की सुहोत्र ऋषिः । १ २ ३ १ २ २ २ २ १ २ २ १ २ २ १ २ अपूर्यापुरुतमान्यस्मैमवीरायतबसेतुराय । २ १ २ २ ९ ३ १ २ २ १ २ २ । २ विरप्सिने वजिरोशन्तमानिवचस्यस्मैस्थविरायनः१e० इति त्वतीयदति ॥ ३ ॥ ५ र र र ४ २ १ २ ९ २ ४ ५ I षपूर्णाऔौचञ्चचाइ । पूरुत । मौनियसै। मः र र २ २ ४ ५ देवीरा। यास्तव । सइतुराया। विरशि। माइ १ ५ र ३ २ २२ ५ २ १र वणेि। शा४३०तमानि। वचासिया। आइस्थ ‘अष द्या" अपूर्णानि पर्बरतानि नतनानि ‘पुरुतमानि " बहुसमनि “शन्स मानि’ सुख तमनि “वचांसि स्त रूपाणि वाक्यानि अस्मतक्षः” तप्त तद्धतिः "" इन्द्राय "इ' ( करेतीत्यर्थे । कुर्वन्ति स्तोतार इति शेषः। कीदृशाय १

= सम्पाद्यताम्

= = = = =

सम्पाद्यताम्

- - - - - १ चमक का मत है । २० ऋग्वे दस्य ४,७,४,१ । I वारवन्तीयम् । २प• ३,१०] इन्दआर्चिक । २ २ ५ ॥ २ ४ र २ ४ वि। रोयतः। स्थविरायतनूः । स्थवि। रा३४३।। १ २ र ३ १ ११ १ यदेता५५६:। स्थविरायतझ२३४५ः॥ १७ ॥९० “'महे’ महते । "घराय” विविध-शत्र गणं मारयिंत्रे । “‘तवसे" तपस्विने बलवते () । “'तुराय” त्वरमाणय ‘विरप्शिने' विशेषेण स्तुत्याय "वजणे ’ वजुवते । “‘स्थविराय” प्रदृशय । इति श्रीस्थ णचर्यविरचिते मधबीथे भीम वैदर्य प्रकारे वीथास्थाने तृतीयाध्य। यस्रो नवमः खण्डः ॥ २ ॥ अथ दशम खण्ड। संघ प्रथमाः ।। अस्याः परस्यथ द्यतनऋषिः । १ २ २ १ २ ३ १ २ ३ ९ ९ २ २ १ २ ३ ९ २ अवद्वअमतोमतिष्ठदायानकृष्णदशभिःसदसं ः २ १अ २ २ २ १ २ २ २ २ १ २ २ १ २ २ ९ गावत्तमिद्रशयाधमन्तमपस्फीचितिं मणा अधद्राः॥१॥८१

  • ‘तिरथेफतानस्यार्षम्’ इति वि० ।।
  • ‘इयानः ’ इति, ’ “स्नेदितीनमणअधत्त-ति

- च छ वेदीय पाठः ।


१ ऋग्वे दस्य ६,६३४,३ । v -अगः इति बझनभर चग़रों मेघष्ठ , धम् । , १५२ सामवेदसंहिता। [४ प्र० १,४,१ I अवद्ा२३४प्रसाः। आफैमा२३४तीम । आ १ १ ११ तो३। ष्ठा२३४५त। ईयना२३४:क् । शोदाशा१३४ भीः। साहा३। खा३४५हूः। अबत्ता२३४मो। १ २ ११११ द्रःशची२३४या। धामा३ । ता२३४५म। आपःस्लोहै- ४छौ । तिनृमा२३४णः। अधार्द्रार३४औडवा।। ३ २ ५ र र १ ११ ११ अधा२२३४५ ॥ १८॥ २ २ र २ १ २र २ १ २ ३ २ १ ३ २ ३ ४ ५ I अवद्रप्रसादै। आश्शुमतीमतिच्छा२२त् । ईथे- नःकृष्णः। दशभिःसहस्र२३इ। आवत्तमिन्द्राः । शाचियाधमन्ता२३म। अपीलद्वितीम्। नृमणा२३। अधr५द्र छ५इ । बा ॥ १८ ॥ III सुरपविणी हैं । २प• ३,१०,१] इदश्रार्चिकः । ६ ५३ ३ ४ २ ४ ५ ४ ५ ॥ २ ५ ग I अवद्रोरुजमतोम। औ३३३४इ। औरं ३ र ४ र ५ ३ १ २ वा। अतीष्ठात। औ२)३४इ। आंचेवा । ई ३ र ४ र ५ २, २ ४ ५ यानःकृष्णः। औ३हो३४इ । औडवा । दाश । भा ६ ३ ४ ५ ३ ग ४ र ५ २ २ २ ३ ४ + इसञ्चयैः। औ३ॉ२४इ। औडुवा। अवतमिन्द्राः। । औ३ दोश्४इ। औलोवा। शाचि। याधमन्तम । ३ र ४ ५ २ ४ " 5 २ ३ ४ र ५ ३ २ ३ ४ ५ २चे३४इ। औौचवा। अपास्त्रोदितीम । औ२ध३४ङ् । । २३ ४ र ५ १ १ १ १ ११ औशेवा । नृमारणारyऔौ वा । अधा३द्रा२३४५ ॥२०॥ I अवद्रशत्रश्शमतौम, । ए३। श्री५वा। ३ ४ र ५ ५ ४ ५ र १ र नै १ २ १ र २ ! २ १ २ ॥ आस२३४५इधदं । ईयानकृष्णेदशभिःमहम् । १र २ १ २ ३ ४ ५ ५ ५ श्रवत्तम. । अइ । द्राशचि। यधमन्तम । अप स्त्रीचिनिनृमणाः । ओवा। अधद्रा३आ२३४५ ॥ २५ ॥८१ ५ र ५ ५ ५ १० ९ १ ; I,II स्यमरशम हे । १५४ समवेदसंहिता । [४प्र०१ ,४१ (अनेि तिळास माचक्षते–पुरा किल कणो मामासुरः दश सहस्रसंख्याकै रसरैः परिवृतः सन् अंशुमतीनामधेयाया नद्या- स्तरे अतिष्ठत् । तत्र तं कृष्ण मुकमध्ये स्थितम् इन्द्र वह प्रति-अहागच्छत् । अगत्य त कृष्ण ' तस्यानुचरांश्च भ्रह- स्मृति-सहायो जघनेति केचिदन्यथा वदन्ति । तेषां कथा-हेतुः-- पश्युदय कणोऽभिधयते । स तु सोमः ‘ट्रस श्वस्फदेत्यादिषु । समपरवे नोत बात्' ) । एतत्पदमाश्रित्याहुः- । “अपक्रम्य तु देवेभ्यः सोम वृत्रभयार्दितः । नदी मंशुमती' नाम अभ्यतिष्ठत् कुरु' प्रति । A त वृहस्पतिनेकोन सभ्ययात्तत्र वचः । यस्यमानः सुसं नटै में रुद् िधिंविधायुधैः । दृष्ट तानागतान् समः स्ख-बलेन व्यवस्थित । मन्वानो वृत्रहायान्तं जिघांसु मरिसेनया। व्यवस्थितं धनु सन्तं त मुवाच वृहस्पतिः । मरुत्पतिं रयिं सोम प्रेहि देवान् पुनर्विभो!। सीव्रवने ति तं शक्रः खङ्ग एव बलाय च । इन्द्राय देवाभादाय तं पुनर्विधिवत्पुरा । जम्नः पात्वा च दैत्यानां समरे नवतीर्नव । -


- - -- (१) ..न शकावित्यथ नयादि एपस भक्त श्रेण देवेन तपसः सुभुन-समय २ प०३,१९.१ ईदप्र च कः । १ ५५ तद्वद्रक्षइत्यस्अि वुचे सैव निगद्यते । एतद्भार्षत्वेऽनादरः गद्वयं भवति । एषोर्थः श्रमेण ठचि वच्यते । तथा चास्य ४ ली- ऽयमथः -- V. द्रसं द्रुतं सरति गच्छतीति “द्रप्सः"(पषद्रादिः) घृतं गच्छन् “दशभिः सहस्त्रः”दशसहस्र-सङख्यकै रसरैः श्यामः इयमानः ‘कृष्ण’ एतनामकोऽसुरः अंशुमतीं नाम नदी मनु “घ- वातिष्ठत्” अवतिष्ठते । ततः “शय’ स्व-कर्मणा प्रज्ञाने न वा(ः धमम्” उदकस्यान्तमच्छुसन्तम् । यद्वा । जगीतिक्षरं शब्द कुर्वन्तं “त’ इष्णासुर“मिन्द्रो मरुद्भिः सह “प्रायत्” प्राप्नोत् । 'अघ’ अनन्तरं पश्चात् "तं” कृष्णासुरं तस्यानुचरश्च हतवान् इति वदति । “मृमणः ” नृषु मनो यस्य सः । यद्द। कर्म नेट४ ऋत्विक्ष एकविधं मनो यस्य स तथोक्तः । तादृशो भूत्वा "लोहितं” (खोहितिबंधक पैसु पठितः (नि० नै• ३,१८ हिसि त्र ’ तस्य सेनाम् “अपद्राः” (द्रातिः कुत्सित-गति-कर्मा । स इन्द्रः “अपगमयत् ” श्रबधदित्यर्थः । तस्यानुचरान् हत्व तम् असुरं हतवानित्यभिप्रायः ॥ १ ॥ १ । भवति । सर्वे देवा पुष्करे त्वाधारयन्स ) पुष्करसन्य पपति भूतानि । उदकं पुष्करं पूजाकरौ पूजयित थप । इदमपीतरर्” पुष्करमेतस्मादेव पुष्करं वा पुथ पुयते"ति नि• मै०५, ११ ॥ (९)--अचोति कर्म नामरु द्वाविंशतितमं पदम् (*२,१) प्रश जाम नु च नमः अम् (गं•२)। ६ ५ ३ मामवेदसंहिता । [४प्र° १,४,२ अथ द्वितीया । २ १ २ २ २ ३ १ २ २ १ २ ३ १ २ ३ १ र २: वृत्रस्यत्वश्वमथादीषमाणाविश्वेदेवाअजहुर्ये सखायः । २ १ २ २ १ २ २ २ २ २ । २ १ २ मरुद्भिरिन्द्रसख्यन्ते अश्वथेमाविश्वाःपृतनाजयासि ॥ २ ॥९२ I झ३। श्रोङ३ । श्रोश्चा३ । दाइ । वृत्रस्यवा। २, ३ ४ ५ २ १ र र २, ९ श्वसथात्। ईषमाणाः विश्वदेवाः । अज३ःयेस ४५ २ १ २ ३ र ४ ५ २ १ र खयाः। मङ्गिराइ । द्राश्सखि। यन्तेऽस्तु। अथे २ ३ ४ ५ मावाइ । श्वाधःपत । नाजयासी। ब३। ओोध३ ।। १ २ १ १ १११ ओइ२ । हा३४। औदोवा। आ औौश्चोर३४५ ॥२२॥ २ १ २ ३ र । होये३। ह्याये३ । इया। औ२३४वा। २ १ ग २ ३ ४ २ १र हाइ । वृत्रस्यत्वा। श्वमथात् । ईषमाणाः । विश्व (" ९२ ऋग्वेदस्य ६,६, ३३.२ । ,[I धृषतो मारुतस्य सामने हैं। २प० ३,१०.२] छन्दग्रार्चिकः । ६ ५ ७ २ १ देवाः। अजझ३ः। येमखयाः। मरुङ्गिराइ । द्रा:- २ दर ४ ५ ९ १र र २ ३ सखि। यन्तअ तु । अमावइ । श्वा३यूत। नाज- ४ ५ १ २ २ १ ३ ३ र यासी । चेये३। चयाथे। इया। और४वा । ५ र १२ २ १ १ १ ११ च३४ । औौदोबा। आशौ२३। अऔ३छ३३४५ ॥ ॥ २३ ॥ २ हे इन्द्र ! तव ये “विश्व ठेवा ” प्राक् मखाय मङ्गमे सखित्वं कुर्यांमति मित्राण्यभवन् । सव देवः ‘‘ह व स्य" ॐ त्रासुरस्य “खसधान्" (खसेरोणादिकोऽथप्रत्ययः (, , )सर्वान् । , । आग छतो दृष्टा तेषां भात्युत्पादनाय वृत्रासुरः श्वास मकार्षीत्) । खसीताः सन्तः अतएव ‘ईषमाणा सर्वे तः पलायमानः “त्व” त्वाम् । “अजहु" सङ्गमे त्यक्तवन्तः । एवं मति है इन्द्र ! ‘मरू झिः" सह “स य' सखिभावः ‘‘ते तवास्त । थे मरु त स्वां न परित्यजन्ति तेः सहेति । 'अथ अनन्तरम् "इमा" विध्खः सर्वाः "पृतनाः" शत्रु से नः "जयसि. ख-बलेनाभि ८३, ६५८ सामवेदसंहिता । [४प्र०१,,२ अथ ष्टतया । व हटुक्यऋषिः । २ १ २ ३ १र २ग ३ १र २ व ३ १ २ २ १ २ विधुन्दद्राणसमन बेझनीयुवानसन्त पलितोजगोर। ३ १ २ ३ १ ९ २ २७ ३ २ ३ १र २ । देवस्यपश्यकाव्यंमयित्वाद्याममारसवःसमान ॥ ३ ॥ २ ४ ५ १ ७ २ १ I वधूम। दद्रादद्रा। ण३सम । नाइब३ ४ ५ २ ३ नाम । यवा । नसानसा। ता३०पल्लि । तोज ४ " गारा। देवा । स्यपास्यपा। श्याकावि। यमद्वि भवसि() (अनेिन व त्रन्न तमिन्द्रमाह() । अत्र मन्त्रे ‘इन्द्रो वै ह य' हनिष्यन्’ इत्यादि एतरेयब्राह्मण मनुसन्धेयम् ॥ २ ॥ ९२ ३ उत्तराचि कस्य ,१ ,७,१ =टबंदस्य ८,१ ,१९,५ = अथर्ववेदस्य १ ४,२६,९ ।। (९)-'ऋषय' मेघथ (क) 'असश्चत्' जमर्ष शतु गर्जितशब्दादेवेत्यर्थः ‘षमयाः । पापरा: 'विश्वे देवाः सर्वे देवाः ‘ज. त्यक्तधभतः, के ? उथतेऽप--‘प्रायः ये तब सञ्चभूता आसन् : केवेशै र्म कह्निः (ध) रे द्र! 'स्र’ ‘में तत्र ‘अङ' (शोज्यं शङ्” इ४ध;)•रत्यादि, गिर (क)-मः इति से ड-नामसु अष्टाविंशति पदम् नै०२, १० (क)—" मनः नितरविणे या मितरोचिगो वा सदवन्नसि ग"-इत्यादि जिन्है•५,१३ ।। (९)- रय र अन्त्रः प्रगति क इनपमें बीजमिति भावः । । २ ५० ३,१०,३] इन्दआर्चिक । ६८ वा। अद्या। ममाममा । रामचि । या३४३ः। सा३मा५ना६५६ ॥ २४ ॥ ३ ११ १ १ ॥ इ४। बा४५। च। हश्२३४५। विधु ददा। णा-सम। नाइबहनाम्। युवानसा। ५ ता३०पलि। तीजगारा। देवस्यपा। श्याकावि । २ ३ ४ & ३ ११ १t यम्मचित्वा । ६५४ । आ४५। ६५ । इ२३४४ ।। २ १ र २ १ अद्याममा। रासचि। या३४३: सा३मा५नाद५६॥ ॥ २ ५ ॥ ३ अनया कालात्मक इन्द्रः स्तूयते-विधं’ विधातारं सर्वस्य युद्धादेः कत्र्तारं(१) (वि-पूर्वा दधातिः करोत्यथै) तथा "समने " (जनन मनः प्राणनं। सम्यगनोपेते) सङ्गमे(२) "बलनां" शबूणां -- -- --- ,[[ सोममामन है । (- 'श्वयि-प्रदमनादिना उपकरणेन सर्वं जगतः धारयिर'इति •ि। +,-'मसनम्ति भ, गभर् गा मै वट.कम् ९.१७ । ६६ सामवेदसंहिता । ४०१-४,४ अथ चतुर्थी । द्य तानषिः ९ ३ २ २ २ २ १ २ ३ १ २ २ १ २ त्व’ इत्यशन्नभ्यजायमानशत्रुभ्योअभव, शत्रुरिन्द्र । २ १ र २२ ३ ? २ ३ २ ३ १ २ ३ १ ९ गूठेद्यावापृथिवोऽन्वविन्दोविभुमङ्गेभुवनभ्योराणधा ॥८४

है दद्राण' द्र। बकम् । ईदृक्सामय्यपेतमपि ‘युवान" सन्तम् । “पलितोजगार’() निगिरतन्द्र-कृपया । एव मुक्त-लक्षणं वक्ष्य- मा ग-लक्षणं च "देवस्य’ कालात्मकस्येन्द्रस्य ‘महित्व’ महवे -- नोपेतं "काव्यं' सामथ्र्य (*) पश्य हे वृहदुकथ ! (पिःस्वात्मान माम व वदति --) तथा यो जर प्राप्तोऽद्य ममार' म्रियते "म’ ‘‘ह्यः ’ परं यः “'समान" सम्यग् जीवति पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थः*} ॥ ३ ॥ ९३ ४ ऋग्वेदस्य ६५६, ३ ५,१ । (३) -'५१लत. पलिनत्वं छदत्वस्वं पक्षः णम्. यदः कहम जार. ट स्त, तवित्र स्था उत्तमपुरुषस्यैकवचन:भदम् नमत्यर्थ:' इति वि० ।। (४) कविर्मघव, तम्थ भावः काव्य कबिल भित्यर्थः, कोदो पमः कथित्व म ? उच्यते -म. हवा मङ्गलेन स्वमतानेनेत्यर्थःइति वि० ।। (७)---थारूक गवस मन व्याचष्ट --- ’वध' विधममलं ददगदमनशतं ‘घुमान चन्द्रमभं पलतः' अदित्थी'जगारशि ति म ो म्रियते म दिव। ममदित .हैि व नम् । . अथाध्यम - विधु विधमसन , नं 'ददण' दमन त ‘युवा न ' में इन •पभि: अ दा भिगति मे प्रिय १ि; 'मम् दितेयनिधी " इति निर • १०.१८ ।। २५ ९ ३,१०,४] छन्दं अर्चकः । ६१ ५ । २ १ २ १ २ र १ १ र २ ५ र । औ३इतुवाम् । इव त्मन्नभ्यजायमान२३४: । श्री ४ ॥ २ ३ ५ \ र ग ४ दोश्रश । नृभ्यश्रभवः शरिद्रा२३४। औलोहगढे। । १ र २ २ १ २ ३ ५ ग ग १ २ ॥ घावापृथियो अन्वविन्दा२३४ः। औौचविभू मदो १ र र १ ३ ( १ ५९१ भुवनेश्योरणन्ध२३४५ः॥ २६ ॥ ३ २ २ १ २ र १र २र 1 त्वहइ । इत्थव २३४व । सप्तभ्योजायमा। १ २ १ २. ११ १ १ ३ ५ नोवा२ । औौव२३४५ । धरोहइ । बृथौघांउ२३४वा। ९ २ १ २ ३ २ १ ११ र ४ अभवशखरि। द्रोवा३ । ओंवा३४५। गटदइ । १ र १९ २ १ २ १११ घौवाश्रो३४वा। पृथिवोजन्ववि। दोवा३। श्रोब३४५ । विभोलुइ । मङ्गपौवाबो२३४वा। भू वने। भ्वसः ३ ।। १ २र १ २ ११ १ ४ ओव३४५ । रण५न्धाः। ३५इ । डा ॥ २१ ॥ ४ , II इन्द्रवने दो । ६६२ सामवेदसंहिता । [४प्र० १,४,५ अथ पञ्चमो । वामदेवऋषिः । २ र १ र २ १ २ २ १ २ २ १ २ २ २ २ १ २ मेडिन्नवावङ्गिणभुष्टिमन्तम्बूरुधस्सानंवृषभरिएसम्। २ १ र २ १ २ २ १ र २ ९ १ २ २ १ २ करोष्ययं तरुषोद्भवस्युरिन्द्रयुक्षवृत्रईणgणषे ॥ ४ ॥e५ है ‘इन्द्र !” ‘त्व है’’ व खलु ‘त्यत्” तदेतत् कर्म कृतवानसि ।। 8A किं तदुच्यते ? &'जायमानःत्वं प्रादुभवन्नव 'अभ्रशत्र भ्यः शत्र रहितेभ्यः “‘सप्तभ्यः" कृष्णा-वृत्र-नमुचि-वराद्दरादिभ्यः सप्तभ्यो बलवः प्रणिभ्यः ‘शत्र :’ ‘‘अभतः सप्तभ्यः प्रभ्यः शत्रः १ पातयिता दरयिता अभवः (सप्त यत्पुरःशर्मशर-दीर्घल इति हि निगम) अथवा सप्तभ्यःसप्त होठप्रभृतयो होत्रकाःतदर्थं यज्ञेषु प्रादुर्भवन्नेव क र्भ बिन्नकारिभ्यः शत्र,रभवः । किञ्च । हे इन्द्र ! त्व' “गढ़ संहृते द्यावापृथिव्यौ सूर्यात्मना प्रकाश्य अनुक्रमेण ते ‘अविन्दः” अलभथाः तथा “विभुमनो” महत्व- ++ युक्तेभ्यः “भवनेभ्य’ लोकेभ्य: “रणं” रमणं धाः” धारयसि विश्रमत्यर्थः । ४ ॥ ९४॥ २प• ३,१०,५] छन्दश्नचि कः । ६६३ I मेडोम। नत्वावजिणभष्टिमा२३न्ताम् । पुरु २ । २ धनवृषभस्थरा२३स्म । राज्यस्तरुघइदुवार = धूः । आइन्द्रद्यक्षम। वृत्रा२२ । दारणा२३४औचे ९ १ १ १ १ १ वा । गृणीषे२३४५ ॥ २८ ॥ ४र ५ २ १ II मेडिन्नत्वा। वा३४औो। जुइ । णम्भाद्युइ ३ २ २ र मौ। वा३२३४ । ताम। पुरा३४औौ। धम्मानं २ १ वृ। षभस्थाइरौ। वा३२३४। एम् । करा३४ २ ९ औो। षिञ्चयैस्त। रुघाइटं वौ। वा२३४। स्पूः । इन्द्रा३४औो। वृक्षम्। वृत्र२३। चारैण३४ २ २ ( २ १ ५ र २ र ३ १२ १ १ १ औदो वा । गृणीषे२३४५ ॥ २८ ॥ ५ • I,II श्रुष्टिमतः स वचसः सामनौ वै। ६ ६ ४ मामवेदसंहिता। [४प्र ० १,४,५ ! हे ‘एन्द !” ‘दुबस्युः" दुवः परिचरणं स्तुत्यादि । क्षणं() तदिच्युस्त्व' यतः "अर्थः’ अरोन् अस्मद्विरोधिनः() "तरु- घो"() तारकान् जह्नमान् करोषि (यद्वा । तरुषाः तर ण नाभावात् । पक्ष इयेऽपि लिङ्ग-व्यत्ययः। अयः अरीन स्माकं शत्रन् करोषि उपक्षीणानिति शेषः) अतः ‘मेडुिन" (मेडिरिति ब. उ' नाम ) (ने० १,१११८] माध्यमिक दृष्टि-प्रदां वाचमिव त यथावृधे स्तवन्ति तह(५) "स्व" व "ऋ णीषे” स्तोत्र सुचारग्रामि स्तौमि() कट्टशं त्वां ? “वृत्रहण” व त्रस्यासुरस्य मेघस्य व हन्तर । “युव(१ो , लोके वसेंमानम् । ‘पुरुधमनं’ वइ ना मुदकनां धारकं°) (ग्रह । वर्ण-व्यत्ययः )। पुरूणां ब इनां दासयितारं शत्रुणां क्षपयितारं) “वृषभं’ कामान वर्षे कम() । “स्थिरपस्म” स्थिररूपं । न हीन्द्रस्य रूपं कदा- चिदपिं प्रच्युतं भवति (यङ्। खिराण शत्र णां भक्षकं विघातिन (१) ‘सूत्रस्य ते-इति परिचणकर्मसु पञ्चमं नघण्यकम ३,५ ॥ (२)-‘घर्थः ’ इति ईश्वरगमसु द्वितीर्थ नं ध,कम् ९.९२ । थमएय 'अर्थ: ईश्वरःइति वि० । (३) . ‘फ़रुथमिति वधकर्म वधेन समो लक्ष्यते, स आगमित्यर्थःइति विना। (3) •ऽन्तगणः- त्वर्थञ्च दर्यम्, वाग्मिम मित्यर्थःइति वि० के (|)-'टणध अध्यमपक्षकवचनमिदम् उत्तमपरुध पञ्चचमेकय स्थाने दक्षु यस' इति वि० । । (६०-- दिवि यू,लोके श्रियति निवर्भात इति ऋक्ष: तम् । (P)-'५इति धगधामधन मिति ध से हमने इत्ययं दं वपम्’ इति वि• । (८) दस्ममित्येवं देकर वर्ण पठितये भनीभति धकर व र्ण पडो बर्णयः यः (९ - वर्ष ण'दु टषभःऽयदि नैरतम् २ १३.९ ।। २५ ९ ३,१९,६ ] छन्द आच्चि कः । ६६५ अथ षष्ठ । वसिष्ठऋषिः । १ २ २ १ २ २ १ ३२ ३ १ २ २ १ २ ३ १ २ प्रवोममझेट्टघेऊँभरध्वप्रचेतसेप्रसुमतिं कृणुध्वं । १ २ ३ १ २ २ २ विशःपूवीःप्रचरचर्षणिप्राः ॥ ६ ॥ ३६ ५ ४ १ र २ र 1 प्रवाः। मावेमहबुध । भराधूवाम। प्रचाइ- तसाद। प्रासूमार३४तोभ। कृणुध्वम । इवश्वा मित्यर्थः । )’ ‘वचि ॥"वजुवन्तम् ‘‘श्रुष्टिमन्त ” शत्र णां भर्जन- वन्त () ॥ ५ ॥ ८५ ई - - - - - - - - - - - - ॐ “मइिवृधे"-इति, "चरा चर्षणि प्रा"-इति च ऋग्वे दीय पाठः । • • • • • • • • • ई उत्तराचि कस्य ८,१,११,१ = ऋग्वे द ,,* दस्य ५, ३१६ आरण्यके ४,२.१३ । (७)-'भशिव न शि शराणुथन्नं , तानि चात्र बऽशिखरणि परिखक, तैव द्वन्नम्' इति वि० ।। ८४ कें, सामवेदसंहिता। ६ ६६ [४प्र० १,४,६ ४इशः । पू२३वः। प्रचा। रारचा। घणाइ । । प्र। औदशेव। ७ । आ। इ। ३ २ १९ १ ११ २ र ( इ२३४५ । प्रवमहामा२३४। वृधा३४३३ ।। भरार३४वाम । चऽ२३४५। प्रचेतसाइप्रा२३४फ़। २ ३ ३ १ १११ म मता२४३इम । कृणु२३४ध्वम्। वै५२३४५ । विशःयू ३ २ २ ३ ३ १ वइप्रा२३४चा । रच२४३ । षणा२३४इप्राः। इ४२ १ ११ र र ४ ५ ३ ११ १ १ ३३५। बउझबाई । झउवा। ई२२४५ ॥ ३१५ ॥ ५ई ॥ हे अस्मदीयाः पुरुषाः ! वोमहे वधे” महतां "" यूयं "। धनान वई यिनै "महे’ महत इन्द्राय “प्रभर ध्वः सोमान् प्रण ) ) 2 यत । ‘'प्रचेतसे" प्रलष्ट-ज्ञानाय इन्द्राय “सुमति सुष्ठति ७ च() ‘प्रकृणुध्वं' प्रकुरुत । । - - - - - I,II अह्नशे हैं। ()--•भन्यते इत्यर्षति कर्मणः (ने०३१४,३८) सुशब्दः लुत्यर्थः , शोभनां त ति- भित्यर्थः इति ¢व० । २५० ३,१०७} छन्द शार्चिकः । ६६७ अथ मनभो। विश्वामित्रऋषिः । ३ १ २ ३ १ २ २ १ २ २ २७ ३ १ २ २ १ २ शएन५हुवेममघवानमिन्द्रमस्मिन्नरेनृतमंवाजसातौ । ३ १ २ ३ ९ ३ । २ ३ २ ३ १ २ ३ १ २ ३ २ २ २ १ श्टखन्तमुग्रमूतयंसमत्सुन्नतंवृत्रणिसजिNधनानि॥७॥७ ५ ४ ५ र ४ ५९ २ १ 1 शनशैवेममघवानमिन्द्राम, । अस्मिन्भरेत ( २ १ र २ १ भवाचसारताउ । श्टवन्तमुग्रमूतयंसमा२२सू । ‘) म अथ प्रत्यक्ष-स्तत:(२) । हे इन्द्र ! चर्षणिप्राः’( : प्रजानां पूरयिता ब' “पूर्वाः हविषां पूरयि वीः ‘विशः" प्रजाः। ‘प्रचर' अभिगच्छ ॥ ६ ॥ ९६

  1. धनानाम्"-इति ऋग्वेदीयः पाठः।।

४७ ऋग्वेदस्य ३२४४६ ।। में भारदजम् । ! २ प्रचरं ति मम कपयमान । २) वर्ग गण भ मनुष्य में ८ • २ ३.।। ६६८ सामवेदसंहिता । {४प्र ० १,४,७ १ २ २ १ २ न्न। नेवारत्र:। चेवा३द्द। णिसर्जितम् । १ ३ २ धना२३।३। शैवाहा३४३इ । ओ३४५इ। डा ॥ ॥ ३२ ॥ ७ हे "इन्द्र !” “वाजसातौ ' वाजस्थानस्य 'साति लभो यस्मिन सोऽयं वाजसातिः तस्मिन् “भरे’ विभ्रति जय-लक्ष्मो मनेन योहार इति भरः संग्रामः तस्मिन्) सङ्ग्राम ‘शून’ शूनम् उदाहे न प्रवर्ड () “मघवानं धनवन्सम् अत एव “इन्द्र" निर तिशयै खय्यसम्पन्न ' "नतमं’सर्वस्य जगतोऽतिशयेन नेतारं त्वां ‘हुवेम" कुशिकावयं यज्ञार्थं माव्हयेमा । तया “श् णन्तम्’ अस्माभिः क्रियमाणां स्तुतिं शू णवन्तम । "'उग्र ‘’ त्र णमुहू णं । "समस्” सङ्गमेषु(१) “वृत्राणि"वृत्रोपलक्षितानि सर्वाणि रक्षांसि & ° % ‘श्नन्त'हि सन्त ' । ‘धनानि’’ शत्र -सम्बन्धीनि सञ्जितं सम्यग् ज तारं त्वाम् ‘"जतये" रक्षणाय वय माव्हयेम ॥ ७ ॥ ७ है । - - - - - - (१-- 'श न सुखं (ने० ३,.११), सुखकरभिद्र सिति वि०। (२)--सभ,' नि मरु, मनमसु इतुिं सिनेमं मेधशतकम् २१७ । २प९ ३,१०,८] छन्दआच्चि कः । ६ ६८ यथा सी । वसिष्ठ ऋषिः । २ ३ १ १ ३ १ ९ ३ १ २ उदुब्रह्मण्यैरतश्रवस्येन्द्रसमयंमद्यावसिष्ट । १ २ २ १ २ २ १ २ ३ २ ३ १ २ २ १ २ आयोविश्वानिश्रवसततानोपश्रोतामईवतोघचा सि॥८॥८ १ २ २ १ २ I दिवया। श्रोवा। औडवा। उदुब्रह्म। गैौ२ १ र २ ३ ४ ५ २ १ २ १ २ ३ ५ रेर। तश्रवस्य। इन्द्रमा। यं ३मह । यावमि- २ १ ॥ २ १ २ ३ ४ ५ ष्ठा। आयोविश्वा। नरश्रव। सतताना। दिव या। ओोवा। औ२२वा । उपश्रोता। मईव। अ २ र । १ ९ १ न२४३ । वाच५सा६५६इ ॥ ३ ३ ॥ ८

  • “शवस"-इति ऋग्वेदीयः पाठ ।

६८ ऋग्वेदस्य ५,३,७,१ . आरण्यक ४,२,८-१९ ।। । वैश्वदेवम् । ६२० सामवेदसंहिता । [४म७ १,४, अथ नवम। गौरिवीfितट£षः । ३ १ र २ र २ १ र २ ३ १ र २ ३ १ २ग चक्र थदाश्वानिषत्तमुतोनसँौमश्चिच्चक्रुद्यात् । ‘‘श्रवस्य ।’ अने च्छ या(?) "ब्रह्मणि" स्तोत्राणि हवींषि च इन्द्रद्युम् उदैरत" सवे ऋषय इति शेषःउझतिपूरणः() हे “ वसिष्ठ ! त्वमपि "स’’’ य(९) "इन्द्र" "महय " ताने ण हविषा च पूजय। अपिच "यइन्द्रो” "विखानि” भुवनानि । “श्रवसा" अत्रे न कीत्य वा "आततान" सः "ईवतः’(५) उपगमनवतो ‘मे मम “वचांसि " स्त ति-रूपाणि वाक्यानि

6 ‘‘उपश्रोता' भवतु ॥ ८ ॥ ९८ -- -




-- (१)--अचलमिति न युक्तम् । 'अवस्था अवशोषण उत लट्टानीत्यर्थःइति वि० । (-'प्रष्टतं थे मिताक्षरेषु वाक्यपूर्ण आगष्यन्ति, २) अथ थे ग्रन्थे पदपूरणास्त्रे मिताक्षरंबनर्थकाः कमीf। द्विति’ इति ने०९९ ।। (- ‘सुभर्थ स भस्थानीय यज्ञ-इति वि० समये’ इति स ह सभ।मनु ३) बयोविंशतितम नेघाट कम् २.११ । । (४)--‘ी वतः ईश्वतेथीनि कर्म णः, रतनपं यान्निमतः, शेष-गुणप्रकाशनस्प्रेत्यर्थः।। कय पुनर्याग्निभत : उपश्रत ! उ थते--बचांसि, प्रथमथवचनमदं षष्ठ शक कवधमस्य स्थाने प्रथम, थो परनयच्छ म७४ येक वचसः वचनस्थत्य थ। विश्वनोति टस, वयत यअयनश्च' -इति वि• । 'ई यति' १न्वति' च ५ठभेदेन यान्निकर्भड प्रथम नघण्? कम् ६.१८ २५२ ३,१०,८] छन्दआच्चि कः । ६७१ ३ १ र २ २ २ २ २ २ १ र २ २ १ २ पृथिव्यामतिषितंयद्धःपयोगोघदधाओषधीषु८॥e; ॥ चतुर्थ-दशति । ५ ४ ५ र ५ र ५ ४ २ १ चक्र यदस्याप्रसुवनिषत्ताम । उदेतदस्मैमविच्च १ र २ १ २ १ र छ२३द्यात् । पृथिव्यामतिषिनंयदूर२धाः। पयोग २३ . ‘अस्य” इन्द्रस्य ‘‘चक्रम्’ अयुधं(१) अप्सु ” अन्तरिक्षे “आ" सर्वतो ‘निषत्त” निघ णमसोम व हननार्थम् । "उ" तत् अपि च "अस्मै” इन्द्राय "मविन्" उदकमपि() " चचक्षे द्यात्" -- - -- -- 4 = २९ ठरव दस्य ८,३,४, ३ । | पुरोधम् । C = (१) --‘चक्री चकते बी चरते बी क्रमते वे" इति नि० मै ४,९० ।। (१) -'प-इति धन्त रौक्षनाम सु घरों में नैघण्टुकम् १,४ (२९)-इषज्ययर्थ: । ‘मधु' इति उदकनाम सु एकादशं मे वक्त १.१२ । मधो दिति ऋचि दोषीत आम्दमः । ६७२ सामवेदसंहिता । [४प्र० १,५,१ २ १ २ १र २र धू। आदधात्रोषधीषु । इडा२३भा३४३। श्र२३४५६ ।। डा * ॥ ३४ ॥ वशं नयति । ‘पृथिव्याम' अतिषितं ” अतिथितं” विभुत' यद्धः” उदकमस्ति तत् ‘पयोगष्वोषधषुच “प्रदधा" आद धांति ॥ ८ ॥ नि भौसाथणाचार्य विरचिते मधभये मामपदार्थ प्रकाशे रम्याह्ने टतयस्थश्च यस्य दशमः खण्डः ॥ १० ॥ अथैकादश खड़े में भी प्रया। तार्यपुत्रोऽरिष्टनेमिऋषिः । ३ २ २ ३ १ २ ३ १ २ ३ १ २ २ २ ! २ १ ९ त्वमूषवाजिनन्देवजूत®सचवानंतरुनार¢थानाम्। अरिष्टमिनेपृतनाजमाखस्तयेतार्थमिचहुवेमा॥॥१०० १ २ ३ १ २ २ २ २ २ २ १ २ २ १ १ P = - - - - - - - - - - - ॥ ॐ दृप्तिग्रामगेये अष्टमः प्रपाठकः॥ P =

  • == = -

= ==

= = = = = सम्पाद्यताम्

सम्पाद्यताम्

==

= सम्पाद्यताम्

==

  • ‘सह्वानम्’-इति ऋग्वेदीयः पाGः ।

१०० ऋग्व दस्य ८८३६१ ।। २५० ३,११,१] छन्दशार्चिकः । ६७३ ५ र २र ११ ११

तार्क्ष्य साम Eagle chant

I ओोम् । त्वमूष। वाजि। ना३४५म। देवजूता२३ ५ र ३र २ १ २ २ ४ ५ ४म्। सवानन्ता । रुता३ । रथैरथानाम्। अरि २ कैर ५ २ ९ टुना२३४इमीम्। पृतना३४जमाशएम्। खत। याइ। ९ ४ तामिदा३४३। हूवqइम६५६ ॥ ॥१॥ २ २ २ ४ ३ ३ र ५ IF ईय याश्चइ। त्यमूषुवाजिना३०देवजूतम् । ३ ५ ५ ५र ५ र ३ २ १ ३४यइया। चा२३४३ । सवानन्ता । रुताः । २ ३ ४ ५ २ रश्यानाम । ईययादाइ । अरिष्टा३ । नाद। मो ३०पृत। नाजमाशुम्। ईश्वयद्दया। झार२४५इ । । २ २ ४ / ३ ११ ११ २ ४ २ १ खस्त। याद् । तामिव३४३। ४३वा५इमा६५६ ॥ ॥ २ ॥ १०० । लिए I,II तार्यसामनी द्वे । ८५ क, ३७४ सामवेदसंहिता। {४प्र०१,५,१ . “त्वमु (१) तं प्रसिद्धमेव “तार्क्ष्यं” तृक्ष-पुत्रं “सुपर्णं” (तृक्ष- पुत्रो गर्गादिः२) “स्वस्तये ” क्षेमाय "इह' अस्मिन् कर्मणि “हुवेम" भृशमाह्वयेमहि (‘बहुलं छन्दसीति (६,१,३४) ह्वयतेः संप्रसारणं । “लिङाशिष्यङ् (३,१,८६)”। यद्वा । प्रार्थनायां लिङि व्यत्ययेन श:(३,१,८५) । कीदृशं ? “वाजिनम्” अन्नवन्तं बलवन्तं ’ वा ‘देवजूतं देवैः सोमहरणाय प्रेरितं (जॄ इति गत्यर्थःसौत्रो धातुः अस्मात् क्तः पूर्वपदप्रकृति-वरत्वम्) [यदा। देवैः प्रीयमाणं तमाणं । यदाह यास्कः -“जूतिर्गतिः प्रीति- ()देवजूतं देवपीतं वति) “सहोवानं’ सहस्रन्त (सहभष्दा इनिप् मत्वर्थीयःबलवन्त ' वा। अतएव “रघानाम्” अन्यद यानां ‘तरुतारः सङ्गमे तारकं। यहा । गुह ण णीला अमी इमे लोका रथाः() तान् समाहर ण-समय शीघ्र तरीतारं (यूयते हि-"एष हीमान् लोकान् सद्यस्तरतीति' । तरते स्तचि “ग्रसित स्कभितेत्यादै (७,२,३४) उड़ागमो निपात्यते) "प्र- रिष्टनेमेिं" अहिं सित-रयं (घहा। नेमिं नैमनशील मायु- धम () अहिं सितायुधम् । अथवा उपचारा जनके जयशब्दः । (१)--अचि “त्यभूप"इति “ निपात्य च (३,२१३९)"-इति दीर्घः " मुअः (८,३,१०७)"इति षत्वं च । (२)--तथाच सीदित्वात् यम् ।४,१.१०५, ॥ (२) -सानि ,- तदाश्रममुदितमिदं "तीर्णे ऽरिवे क्षियति, तर्ण अर्थ रक्षः न्यतेवी तस्यैषा भवतेि ‘थषु वाजिनं' तं भृशम मर्जयन्त तिीतिः प्रतिनी, देवनं लभते देवप्रतं वा सहसा ' तारयितारं रथमा । मरिष्टने मेिं पृतनाजितमा' स्खलये मामि कथेनेति"–ति ३०५१८। (४)-'रथ रंहतेनी तिकर्म खः स्थिरते र्वं स्याद्विपरोना रममाणे cिविनि न | रपते व । रखते दी।”-इति नि० ३०: .११ ।। (५)-नेमिः इति च नाभसु हितोथ नैधए,कम् २.२० २५ ७ ३,११,२] छन्द आर्चिकः । ६७५ ऽथ द्वितीया । भरद्वाज टधि:* । ३ ९ २ १ २ ३ २ ३ २ ३ १ २ २ २ ३ २ २ १ २ त्रातारमिन्द्रमवितारमिन्द्रश्च्वेदवेसुचवश्रमिन्द्रम् , । २ २ उ ३ २ ३ १ २ ९ २ २ २ २ १ २ ३ १ २ २र १ र ७ १ र २ हुवेनुक्रे पुरु तमिन्द्रमिदश्चविर्मघवावे त्विन्द्रः ॥२॥१०१ I त्रातारमिन्द्रमविता । रमी२३०द्राम। ह्वे चवे सुइवटु। रम२३० द्राम। ह्वाइनुशीपुरुङ । अरिष्टनेम मेम जनकं“पतनानं” पतनानां शत्र से नाना माजि तारं प्रगमयितारं जेतारंवा (अज़ गति क्षेपणयोः। अस्मात् विकप । वलादावईधातुके विक यद्यते" (२,४,५६वा०) इति व तनात् वोभावाभावः। यजते व (डिण् प्रत्ययः) "आश" शीघ्रगामिनम् ॥ १ ॥ १० ०

  • “गगस्यार्षम्" इति वि० ।

न “हयामि शक्रम्"-इति ऋग्वेदीयः पाठः । । १९१ ऋग्वेदस्य ४,७, ३ २,१ ।। I इन्द्रम् च तातम । सामवेदसंहिता । ४p० १,५,३ ६७६ अथ ऋतीया । वसुक्रो विमदो वा ऋषिः । ३ १ २ २ २७ १ २ ३ २ ३ १ २ यजामलइन्द्रवजुदक्षिणश्वरीणाथ्या३०विव्रतानाम् २ १ र २ ३ १ ९ २ १ २र १र २ २ १ २ ३ १ ९ प्रश्सशुभिर्दधुवदूर्धधाभुवदिसेनाभिर्भयमानेर्विराधसा३१०२ ९ १ र तमी२३०द्राम्। इदह । मघवा । वाइःवा३ ४३ई। ३५इन्द्राई५ः३ ॥ ॥ १०१ • . “त्रातारं शत्रुभ्यः पालयितारम् ‘इन्द्र" “हुवे अभी- यामि। तथा “अवितारं” कामैस्तर्पयितार मिन्द्र माझ्यामि ।। "प्र हवे हवे" सर्व व्याहवनेषु “सुहवं” सुखेनाज्ञातुं शक्यम् । "शूरं” शौथ्यवन्तं “शनं ’ सर्वकार्येषु शत ‘पुरुङतं” पुरुभि- र्बहुभिः पालनार्थ माहृतम् । एवंविध मिट्रम् “आडुबे” आह्वयमि । एव माइतो ‘मघव’ धनवान् स “इन्द्रः” “इदं ’ ' पुरोवर्ति हविः “वैतु' भक्षयतु ॥ २ ॥ १०१

  • “रथ्यम्” -इति ऋग्वेदीयः पाठः ।।

१०२ ऋग्वेदस्य ७,,८,१ ।। २ ५० ३,११,३] छन्द प्र च्चे कः । ६७७ ५ र ४ A I यजामशेवा। आइऍवज्ञ। २३णाम्। १ र २ र १ १ २ १र २ द्रौणश्यंवि। व्रता २३नम्। प्रश्सशुभिर्दधुवन् । ऊ । ध्वाधीभ२३४वात्। विसाइ । ना। भिर्भयमा ना२३ः। वा२३इरा३ । धा३४५६६ ॥ ४ ॥ १०२ ५ ८ वयं "इन्द्र” ‘यजामहेॐ सोमल दाणे ही विर्भिः पूजयामः । । कोदृशं ? "बदक्षिणं " शच बधाय सततं “बच्चो दविणे हस्ते यस्य तम् । ‘बिघतानां’ रथवाहनादिविविध-कमं ण') ‘हणम्’ एतसञ्ज्ञकाना मखानां() “रथ्यम्’ आनेतारम् । स इन्द्रः समपानानन्तरं ‘‘श्मश्रुभिः()” स्वकीयैः “दोधुवत्’ पुनः पुनः धन्वनः सन् ‘जध्वेधाः ” ‘वि भुवत्()” विशेषेण प्रादुर्भवति । किञ्च । 'सेनाभिः’ मरुदादिभिः स्वकीयेः सेन्यैः ‘'भयमानः" शन् कम्पयन् “राधसा " [द्वितीयायै तृतीया (२,१,८५) ]शधो धनं वीत्युपसर्ग-श्वते यंग्य क्रियाध्याहार) विविधं स्तोतृभ्यो ददाति ॥ ३ ॥ १५२ -


--- - - - - - - | रम् । (१- -वि वै विध्यर्थं । व्रतमिति कर्मआमसु सन्नमं मेधाय ,कम् २,१ । (९)-"हरी इन्द्रम्"-प्ति नैघण्ट कम १११y,। । (३)—ननु भिः तनौघ-बहुवचनमिदं द्वितौयानलक्ष घनस्थ म्याने द्रट चम्, इक्षु- पवन चात्र प्रदर्शनैर्य, शर्वरोमाणि भव | दो५दन' रति वि० । । (४) भयदि ति नेयरूपम् (३,,९ कि २,) ६ ७८ सामवेदसंहिता । [४प्र० १,५,४ । अथ चतुथ । एतदादि तिस णां वामदेव ऋषिः। ३ २ ३ १ २ २ २ २ १ ९ ३ १ २ २ १ २ २ २ २ १ २ सत्राह्नणंदाधृषिंतुम्रमिन्द्र मञ्चमपारंवृषभध्वजम्। २ ९ ३ १र २र ३ २अ ३ १ २ २ १ २ २ १ २ ३ १ २ दन्तायोवृत्रसनितोतवाजन्दातामघानिमघवासुराधा॥४॥ १९३ ३ २ ३र ४ र ५ १ २ १ I सत्र। क्षणा३४औौसेवा। दधषिन्तु । स्रमि २ ३ ५ २ १र २ १ २ १ २ १ द्राओ२३४वा। महमपारवृषभध्वज२३म् । हन्ता २योर४वृ। त्राऽसनि। ३४३। 'ता३५जा५ १ र २र १र १ २ र १र ३ ११ १ १ दम्। दातामघानिमघवारसुराधा२३४५ः ॥ ५ ॥ ४ र ३ ४ ३ ४ ५ २ १र २ ३ ५ II सत्रावर्णदाधृषिम् । तू३४३त्रमिन्द्रम् । महा मपारंवृषभसुवज्ञा२३म्। दन्तायो२३४घु। त्रसनि। (१ = १०३ ऋग्वेदस्य ३,५,२२२ । 1,II धृषतो मारुतस्य सामनी है । २ प०३,११,४] छन्दशार्चिकः । ६७९ १ र २र १र २ १ ऽर तो३४३ । ताइवाgजा६५६म्। दातामघानिमघवा२ १र ३ ९ १ ११ सुराधा२३४५ः ॥ ६ ॥ १०३ है । ‘सत्राहणं’ बहूनां शबू ण हन्तारं') “दाधषिं अतिशयेन धर्मकम् । “तुम (तुमिः प्रेरण-कर्मी) शबू णां प्रेरकं । “मह' e. , महान्तम् । “'अपारम् ” अपरिमाणं विनाश-रहितमित्यर्थः । .

‘वषभं” कामानां वर्षितारं। “सुवज ’ शोभनेन वज णपेत- ८ मिन्द्र वयं स्तोतारः स्तम इति शेषः । ‘य ” इन्द्रो “वत्र ’ वत्र-नामान मसुरं “हन्त’ हि सिता भवति । उतापिच । यः इन्द्रो “वाजम् " अन्नं “‘सनिता’ दाता भवति । “सुराधः शोभनधन युक्तो यो मघवेन्द्रः “मघानि” धनानि() दाता भवति तमिन्द्र स्म इति पूर्वेण सबन्धः। (अत्र सर्वत्र टनन्त- त्वात् ‘न लोकाध्ययेत्यादिना(२,३,६८) षष्ठी-प्रतिषेधे सति द्वितीयैव भवति ॥ ४ ॥ १०३ (९) - 'सव-शब्दः सदा शब्द-पथ्यः'इति विश। ‘भव' रति श्रुत्य नाम छ च तृतीयं मघव नं २,७ । (२)-'मघ म्' इति धनमामद्य प्रथमं नैघ ,कम २.१९ । सामवेदसंहिता। [४प्र० १,५,५ ६८ C० अथ पञ्चमी । १ २ ३ १ २ ३ २ ३ २ २ १ २ २ १ २ ३ १ १ योनोवमुच्यन्नभिदातिमत्तंउगणावामन्यमानस्तरोवा। ३ २ ३ १२ २र ३ १ २ ३ १ २ क्षिधायुधशवसावातमिन्द्राभीयामवृषमणस्त्वोताः ॥ ११४ ३ ४ ५ । ३ २ ३ र ४ I योनोवनुष्यन्नभिदा। तिमा३२३४प्तः। उभाणा १र र र र २ १ २ १ वामन्यमानस्तुरो२३खा। क्षिधीयुधाशवसावातमा२३ १ न्द्रा। अभाइया२मा। वृषामा३णाः। त्व२२ना२४ २ः। औ२३४५इ। डा ॥ ७ ॥ १०४ . हें इन्द्र ! मत्तों” ‘" ‘यो” “मनुष्यः न’ अस्मान् ‘वनुथन् हन्तुमिच्छन्(') +अभि दाति" आभिमुख्येनागच्छ ति(२) । यो वा मन्यमानः ' आत्मानं बहु मन्यमानो मत्तैः “उगण वा’ उत्सृष्ट



--- १०४ ५। आरण्यके ,२,१४ I आत्नें म । (९)-'मनुष्यम् इति कर्म'-अभि बि० ।। (१)-'प्रभिदति अभिमुखं भ ददति थSPकसदत्वा अभ्य थो ददतीत्यर्थः । इति वि० 'दातिति दन कभी सु प्रथभ मैधषद्ध कर २५२० ॥ २५० ३,११,६] छन्दश्च कः । ६८१ चथ छ। २ २ १ २ २ २ २ १ २ ९ २ २ १ २ ३ १ २ २ १२ २ यंवृत्रेषुझिनयस्पर्धमानाययुक्त पुतुरयन्तोचवन्ते । १२ २र ३ २ ३ १२ २ २ १र २र ३ १ २ ३ १र २र ३ यशरसातीयमपामुपमञ्जन्यंविप्रासोवाजयन्तेसइन्द्रः॥ १०५ गणः उद्घुगण :() "तुरे()' हिंसित्त्रो रस्मदीयाः प्रजाः अभि गच्छति । केन साधने न हिंसिष्यन् ? "क्षिधो" [क्षिः क्षय धोयते क्रियते अनेनेति विधिः तृतीयैकवचनस्य पूर्वसवर्णः*)] क्षयवार न “युध" आयुधेन (१) “शवसा’ वेगेन बलेन वा आयाति । “त्वतः” त्वया रक्षिता(७) “हपमण्’ वृषा इवाच रन्तो वयं “तम ’ ‘‘अभियाम’ अभिभवेम() ॥ ५ ॥ १०४

  • “मुपम"इति मद्रितपुस्तकपाठः सायणचयादिभृतय।

- ---


--- ---


(३)-'ठरू गणघनत्यरूशपणः, उझणः उमणः उच्यन्ते ; एतदुक्तं भवति-थो- भाभ्यमस्पं वा बहु गणयनि जनेभ्यः कथयति य व' मन्यमानः वाचा पाऊथन्"-ति वि० । ‘उरु"इति ब® नामम् प्रथमं पदमें (न० ३,१) । (४)-'तुवतेईधकमंग ( नं० २११ ) एतदुपम ; वाचपृञ्जयम हृदयेन हिन- स्लीयर्थःइति वि० ।। (७-‘सूपां सु लुक्पूर्व मवर्गीयाङडयाज़ ः १०,६९,३९ ) (९)-‘युधा। युद्ध न' इति वि• । (७)--'वया उत: इति बोसः। अतः गझत। । (८)--इत्येतदशास्महे इति भावः । 'निqrतम्यच (१,२,१३)”-इति मन्त्रं दीर्घ भीथ इति । ८६ सामवेदसंहिता । [४:०१,५८६ ६ ८२ ५ र १ २ ४ ५ १ र I झाउयंवृत्रे । क्षितया३ः। स्पर्धमानाः। धमा ५र ना३ःई२३४थया। चाउयंयुक्तेषु । तुरया । २, २ ४ ५ र। तचवन्ताइ । सुवन्ता३ । ॐ३४यइया। इउय २ ३ २ २ ५ ५ १ २ । रसा। ताइउयम। पामुपयान्। उपमान् ।। ५ र २ ३ ९ ५ ई३४यया। इउयं विप्रासाःवाजय। तेइसइ द्राः। स इन्द्रादेः। ॐ२३४य । इया६ । चाउवा। ९ १११ १ ई२२४५ ॥ ८ ॥ ने र II यंयंया। चाउयंवृषी। क्षितयाः। स्पर्धमा १ र २ १९ { A नाः । धमानाः । यंयंय२०याम्। यंयंया। दाउयंयुक्त धू।। ९, ३ ४ ५ १ ९र १ 5 १ तुरया३। तचवन्ताइ। ब्रुवन्ते । यंयंय२०याम् । I,II माझमदे हैं। २५० ३,११,] वपार्श्विकः । ६८३ ९ ३ २ ३ ४ ५ यंयथा। दाउयश्श्ङ्करसा । त६उयम । पामुपमान् १ २ १ 5 १२ उपमन्। यंयंय२०याम् । यंयथा। चाज्यं विप्रासः। १ ४ ४ २ १ २ ३ ४ ५ वाजय। ताइसइन्द्रः। इन्द्रः। यंयंय२०याम्। ३ ११ १ १ यंयंयाई। दाउवा । ई२३४५ ॥ ८॥ १०५ (०)“वृत्तेषु" वरकेषु युद्धेषु() “स्पर्धमानाः क्रोधयुक्ताः “क्षि- तयो" मनुष्याः() (जयन्ति निवसन्थत्रे ति क्षितयो मनुय) थम्” इन्द्र “हवन्ते” आह्वयन्ति “युक्तेषु सवनेषु आयुर्वेद्युक्तेषु सङ्गमेषु “तुरयन्तः परस्परं हिंसन्तो जनाः(९) यमाद्यन्ति। "शूरसातौ’ शूराणां सभजने() यमाह यन्ति । युधजयार्थमिति शेषः। किञ्च ।‘‘अपाम्’ उदकानां “सातौ’ लाभे ‘यम्" ‘उ- ५ १ २१ + २ == = = = "" («}– बामदेव ढस्थतिभकतथा इन्द्र पस्थित:, असुरे यतो धन्य मन --यं ह्यत्र बिति' इति बिक । (१)-‘ष्टत्रेषु ' शत्रुष, उन्नतयेष्विति वक्य दोषः-इति वि० ।। (२)-चितयति समनुय गमसु षष्ठ नैघण्टकम् २.९ । (२)--'तुरयल स्वरमाणःइति वि7 ‘तर्गि:ति क्षिप्रशमस द्वादशं नै घटकम् (९,१५) नदेवैवं व्याख्याने बीजम् । (/-शूरमन मझ , में-इति थि७ । शरमने-रति गङ् 'स मामनु पञ्चन्नि गर्ने 9 गए कम ३३,१५ । ६८४ सामवेद संहिता । [8प्र९ १,५,१ छथ मम्मी । विश्वामित्रः स्तौति । १ २ ३ १र २र २ २ उ २ १ २ ३ १ २ इन्द्रापर्वतावृङ्कतारथेनामीरिषअवहतसुवीराः। ३ १ ३ १ २ २ १ २ २ १ २ २ १ र २र ३ १ २ वौतङव्यान्यध्वरेषुदेवावर्धेथाङ्गीर्भिरिड़यामदन्ताम्।१०६ I इन्द्राद्याउ । लुदोइ । पर्वताट्टचतारथाइना २ र १ पञ्चमन्” इष्टिप्रदानार्थ () बसुपगच्छन्ति आयन्तीत्यर्थः() । विप्रासो°) विप्राः मेधाविनो यजमाभाः य भिन्द्रं “वाजय ते'(क) वाजिनं कुर्वन्ति हविर्भि बलिनं कुर्वन्ति स तादृश इन्द्रः ॥ ६ ॥ १०५ - --- • • • • • = I वैश्वामित्रम् । १०६ ऋग्वेदस्य ३, ३१८, १ ।। (५)--‘सुपां सुसुमिति (०,१,३९) चतुर्थायी लुक् । (६)-'चषामुपभन्-उप पुईस्थज गति-चेषणथ ( धा० ) रित्य स्वेद रूपम् । थपः समये थन् िकाले यान्ति म पासूपमा व बॅकलः ; gिभ अपा- मुषभन् । उदकार्थ’ वर्षाकाले मह्यमत्यभिप्राथः-रति वि०-धव मधे ‘‘सुपां सु लु(७,१,१८”-इत्यादिना स नम्येकस्य लुक् । (}–‘अखेरस (,१,Vo)-इत्यस कि हपम् । “विप्रः-इनि मेधाविनामसु प्रथमं ने धरणी,कम् ३,१५ ।। (८)-वायगन पूजयन्निहनि विंश। वाजयतेति च ति-कर्मसु पटुवि श -- समं ' नैघण्टुक कम् ३१४ ।। २प० ३,११,७] छन्दशच्चिकः । ६८५ २र १ उभ उवा२ । ज३५पा। वामीलँउ। इहोइ । इष श्रा २ ५ ४ वहतसुवा२इराउव३ । ज३४ बीतहउ । २र १ ३ २ द्वचोइ । दुब्यान्यध्वरेषुदा२इवाउवा३ । ऊ३४पा । ४ ५ २र १ र र वर्बाइड । दाहो। थालीर्भिरियामद०२ताउबा२ । ज३३३४पा॥ १ १०६ “इन्द्रापर्वता" [इन्ट्रश्च पर्वत श्() } हे इन्द्रापवती ः “इह ता” महता रथेनागत्य तामी' वननीय(१) "सुवीराः" शभन. पत्त्रोपेताः ‘इषः’ अत्रानि “श्रावहन्तम्" अभ्मदर्थे धारयन्त(३) प्रयच्छन्तमित्यर्थः । किञ्च । हे ‘देव’ देवौ द्योतमान ! हे इन्द्रापर्वत ! "अध्वरेषु " अम्मत्-सम्बन्धि यज्ञेषु ‘हव्यानि ” हवन योग्यनि पुरोडाशादीनि हवींषि “वीत" भक्षयन्तम् । तथा “ड़या" जम्माभि देत्तेनतेन() “मदन्ता" ह्यन्तौ युवां ‘गीर्भिः ” स्ततिलक्षणाभि रस्मदोभिर्वाग्भिः ‘‘वड यां ’ प्रश्व दौ । भवत ॥ ७ ॥ १०ई KA


-- -- (१--'देवता दम्ष्ट च (५.२,२८)”-इत्यार्षे , ‘सुपां स लक् (१,९,२)-इत्यत्र च रूपम् । (२)--मधजनीय इत्यर्थः । (३)--'अब हम नयन ' भनि वि० ! (-ड-इरान्-नाम स वधोद नैगT = ५ , सामवेदसंहिता । ६८ [४प्र०१,,६ यथाष्टमी।। रणुऋषिः । १ २ ३ २ ३ १ २ ३ १र २ २ १ २ २ १ २ इन्द्रायगिरोअनिशितसर्गात्रप:प्रैरयत्सगरस्यबुधात् । ' १ र २ ३ २ ३ १ २ ३ १ २ ३ १ २ ३ २ २ २ योत्रक्षेणेवचक्रियौःशचीभिर्विषक्तस्तम्भपृथिवीमुतद्याम् ॥८॥ १०७ १र I द्वा। ह। इन्द्रायगाइ । रा३अनि। शीः ३ ४ ५ १ तसर्गाः। १। असाउ । असाउ। इन्द्रायगाइ । रा३ २ २ ५ ५ १र अनि। शतसर्गाः । २। कुवा। कुवा। इन्द्रायगाइ । २ १ २ ३ ४ ५ राजनि। शीतसर्गः। ३। अयाम्। अयाम्। अपः P = - - - - - - - --------


-- -- --- --- - - -- ---


-

  • ‘गिरिणोरार्षम्'इति वि० ।
  • "प्रेरयं"-इति ठे बेदीयः पाठ, ‘प्र। ईरयम् ।"इति

च ऋवेदीय-पद-पाठः । ३ “चक्रिय"-इति च ऋग्वेदीय पाठः । -



१९७ ऋग्वेदस्य ८.४, १ ४.४ ।। | । सावित्रम् । २प० ३,११,८] छन्दअर्चिकः । ६८७ २ २ ४ ५ पॅरा। यासग। रस्यबुझयत्। अविदात् । अवि २ २ ४ ५ २ १ दन्। योअक्षेणइ । वाश्चक्रि। यौशलोभीः। ईचा ९ १ २ १ २३। ई३४दा। बिघक्तता । भा३पृथि। वी३४३म्। ऊ३ता५द्या६५६म् ॥ ११ ॥ १०७ }, “इन्द्राय” इन्द्रथम ‘अनिशितसर्गाः’ अतनततविसर्गाः उपर्युपरि वर्तमानाः') याः “गिरः" स्तुतयः ताभिर्गीर्भिः ‘भग- रस्य’ अन्तरिक्षस्य(२) “बभ्रात्" प्रदेशात् “अप’ उदकानि(२) ‘प्रैरयत्” प्रेरयति । यः इन्द्रः ‘शचीभिः कर्मभि:') “पृथि वोम्” “‘उत’ अपिच । “यां’ दिवं च “चक्रियौ(९) रथ- चक्राणि(१.‘‘प्र णेव " यथा रथाक्षेण तद्वत् ‘विकॐ सर्वतः "तस्तम्भ” अस्तनात् ॥ ८ ॥ १०७ , (१)- निश्तिः —शित इति 'श तनकरणे' इत्यस्य नि त्रयां कृपम् । मर्शः संसर्गः सङ्गतः। शितः मरौ यमां ताः भितप्तः नमून प्रवः । न शि सभी अशित मुर्गः, बहोरित्यर्थः । (२)--"सशरः” इति आन्तरोध नमसु चतुङ्गं नैघण्ट.कम् ,९ । (२)- शूटि-लक्षणनि । (४)-शरपीनि कर्मगमनु द्वाविंशतितमं नैवटकम् २,१ ॥ (४)-“याडियाजिकारणामुपमानम् (०,,२)”-इति च भावे, किन्न व्यत्यये च (१,२,८५) हयं चक्रियाविति । (९)-घनं इति द्विवचनान्तेन व्याप्तम् विघर यइप्त । ७ ।। ६८८ भामवेदसंहित । [४ प्र०१,५, शुथ नवमी ।। वामदेवऋषिः । ३ १ २ २९ १ २ ३ २ २ १ २ २ १ २ आवासखायःसख्याववृत्युस्तिरःपुरूचिदर्णवाञ्जगम्याः ।। ३ १२ २ २ १ २ ३ २ ३ १र २७ ३ १र २ र् पितुर्नपातमादधीतवेधाअस्मिन्क्षयेप्रतरांदीद्यानः ॥८॥१४ ४ र ५र ४ ५र ४ र ५ ५ | आवासखायःसख्यववृत्यूः। तिस्पुरुचिदर्णवौज गाश्रयी । कृौ२वा । पितुर्नपातमादघौनाऽ२धौ ।। • • • • • • • • वा ।

  • ‘वसुरा’-इति वि० ।।

+ ‘श्रो चित् सखायं सुख्या ववृत्यां त्रिरः पुरू चिंद एँ व जंन्यान्-इति ऋवेदीयपाठः।। ” “अधि क्षमि प्रतरं’-इति, “अधि शमि मतरं"-इति च । ऋग्वेदीयपाठः।। १०८ ऋद्धेदस्य १६६१ ॥ | कुतौपदवरूपस्य साम । २५० ३,११,८] छन् अचि कः । ६ ८= बौद्धवा। अस्मिन्क्षयेप्रतरान्दीदियावनौ। दौ १ ३ २ १११ ३व। औी २। इदा२३४५ ॥ १२ ॥ १०८ . हे इन्द्र र ‘वT" त्वां “सद्धःस्तोतार “‘सख्या’ सख्येन स्तुतिभिरित्यर्थः । ताभिः “आ ववृत्यः" अभिमुखं कुर्वन्ति । यतः स्वं ' “तिर:” तिर्यग्भूत्वा "पुक” विस्तीर्णम् “अशी वम्” अन्त रिक () ‘‘जगस्या ’ अगच्छः । चिच्छब्दः कार -परः९) [अथ- परोक्षततः २)—वेधा ' विधाता() इन्द्रः “पितुः” मदीयस्य ‘नपतं" पत्र मम पुत्रमित्यर्थः५)। त मादधीत प्रयच्छतु । (१)-यद्यप्यर्णवम् इत्यसरो नामसु न दृश्यते, तथापि समुद्र इति तु दृश्यत रव (९, ३) । (२)--तथा च यत एवं त द ब्रम इत भावः । “चदित्येषोनेक कभी , थाचार्यविदिद त्र्यादिति पूजायाम्,( ४ + २ ) दधिचिदित्युपमार्थं, कुस्मषांचि- दाइरेत्यत्रकुत् सिते, ( * * *)"-vति नि१,५। । (३)—‘प्ररोचयतः- नवभिर्नःसविभक्तिभिर्युद्यन्ते प्रशस पुरुषेयाघातस्" इति न' द° ३,१ । (४)-वेध मेधावे भवन’ इति विभ ‘वेध" इति मेवि नमस्र ५ ४ ' नैघण्ट, कम १,५३ ।। (५)-"पितुरित्यन्न नाम ; पाते थे। पिबते वै ययते वी"ति देवन निरुक्तम् ९,२४७ ॥ विवरणकारात, 'पिनुः, ‘न, ‘प्रतम्-इति षट्चयं. वि चक याचष्य द्ध नचाहि--पितुनं म-शब्द उपरिष्टादुपचरादुपमयं य, पितृ रिव ; पान पा रक्षण इत्यथ “नपुंसके भावे : ३,४, १४ छः )”इति त प्रत्यये एतद् पम, पान रक्षक म् । यथा कथित् पितुः क्षममध में, त द । भवमपि धम्कम यादधीत चादधानं करोवित्यर्थःइति । ८७क, ६८० सामवेदसंहिता । [४प्र० १,५,१० वथ दशमी। गीतमऋषिः । २ ३ १२ २ २३ २ २ २ १ २ २ १ ९ २ २ कोषधयुक्ते धुरिगासुतस्यशिमीवतोभामिनोदुई ' णयून् ३ १ २ २ १र २र २ २ १ २ २ १ २ आसन्नेषामप्सुबाङमयोभून्यएषांभृत्यामृणधत्सवान्। १ ॥ १०८ ॥ पञ्चम-दशति । ५ ग १ र I कोअद्ययुक्ते धुरिगानस्। शिमौवनभामि २ १ र ९ मे २ नोदुहं णा२३यून् । आसन्नेषामप्सुवादोमयोरभूत् । । १ र २ र यएषाभृत्यामृणधत्सजाइवा३ उवा२ । ज३४पा॥१३॥१०९ कीदृशः ? अस्मिन् “क्षये"() निवासभूते यज्ञे “प्रत” प्रबर्ट “दीयान”() तेजसा दीप्यमान इन्द्र' पुत्त्र' ददातु ॥ ८ ॥ १०८ १०६ ऋग्वेदस्य १६८१ ।। I आमहीयवम् । ()--निवाशयं-त्रि-धसां दूपमिदं धयति । (०)-रोधिशेरुपम् । -- --

  • ॥ इति चतुर्थस्यार्थः प्रपाठकः॥ २प० ,११,१०]

छन्दआर्थिकः । ६८१ “अय' अस्मिन् कर्मणि “ ऋतस्य ’ यज्ञस्य(') गच्छत इन्द्रसम्बन्धिनो रथस्य ‘धुरि’ अश्व-वहनप्रदेशे ‘गा:" गतिम तोऽन्२) एषा मखानां सम्बन्धिनः प्रग्रहान्वा “आसन्” आ स्येन तज्जनितेन स्तोत्रेण "को युउता ” को नाम नियोक्तुं शक्नो ति() न कोपीत्यर्थः । कीदृशानखान् १ । "शिमीवतः” वीर्यं कमपेतान्(५) । “भामिन्" तेजसा युन्नान्(") "दुर्हणाम्” परं दुःसहं न क्रोधन युक्तान् (हणीयतिः क्रुध्यतिकर्मा (नै०२ १३)। "अब वह" आपः कर्मणि(?) त षु इन्द्रं वहन्तति तान्() मयोभून् मयसः सुखस्य भावपिटुन्।)। स्वकीयानां सुखप्रदानित्यर्थः । “योॐ यजमानः “एषाम्” ईदृशाना मलानां “श्चत्य’ भरणक्रियां रथ-वहन-क्रियां “ऋणधत्” समर्धयति स्तौतीति यावत्() ‘‘स’ ह यजमानो “जीवात्” जीवनवान् भवेत् ॥ -, . . (९)-‘तथा मन्यस्य सर्व गतस्य वा इन्द्रस्य'-इति वि० ।। (२)-'शाः गो-शब्देनात्र समय योगात् पश्च ठचन्त' इति वि० ।। ()–‘आदित्य-कृतिक करण-द्वारेणेति विवरणे विशेषः। ४)-“शिमी’-इति कर्म-नाम स् चतुर्विंशतितमं ने वषटुकभू २,१ ।। (५)-भसिनःशत्र , न परः क्र, द्धनइति वि० 'भामते”-इति न धनिकभी ठ (ने०२.१२) पठित मित्येय तत्व बीजम् । ‘भामिनः कुत्सिन -क्रोधान्' इति वि० । (६)--‘आप”-इति कर्म-नामसु प्रथमं नैघण्टी कम ३,१ । (७)-'चप्सु मिश्रितभतासु ये वदन्ति त थप घ्या, खंदक कर घातयितारः ; नम्-इति वि० ।। (८ –“मयः"-इति मुखजामखु सप्तमं नैध करक । (--षदिति ‘दि’-इति परिवार-कमी को कपम २,y । ७ ॥ ‘ १४२ समवेदसंहिता । [४प्र० १,५,१० यहा । "कः” इति प्रजापति रुयते (“कोह वै नाम प्रजा- पति” रिति श्रुतेः ) ‘ऋ तस्य’ यज्ञस्य “धरि” निर्वाहे “गा” वेदरूपान् वाग्विशेषान्२९) ‘अद्य ’ इदानीं "युङ्क्ते " संयोजयति कीदृशान् ? “शमौबतः ” प्रतिपादैः कर्मभिर्युक्तान् “भामिनः ’ उज्वलान् “दुई णायून्’ हृष्यति हृनि -कर्मा। हातु मशक्यान् वेदाध्ययनस्य नित्यत्वात् एषां शब्दानां आत्म-प्रतिपादकानाम् । 'आसन्” आस्यानि सुखबदाकरभूतानित्यर्थः । “'अस , वाहने अप्सु अन्तरिक्षे तदुपलक्षिते स्वर्गं वहन्ति यजमानं प्रापयन्ति तान् । “मयोभून्” मयसः अध्ययन-प्रभवस्य सख-साधनस्या- दृष्टस्य भावयित्वान् । “पीघT” यजमानः ‘एषां’ वच मां "भृत्यi" भरण क्रियां ‘ऋणधत्’ ऋद्धिमती करोति “म जीवात्’('} स एव जीवति । अन्य जीवन्मता इत्यर्थः ॥ ॥ ‘अन्नेषमप्सुवादःइति, ‘आसन्निपून् इखसः- इति पाठौ ॥ १० ॥ १०८ इति श्रीमायण । चय्य विरचिम माधवंय मामवेदार्थ-प्रक बन्द्याय ने ततो\याध्यथयेकादशः खण्डः ॥११॥ ॥ इति त्रैष्टभ मन्द्रम् ॥ १ ।। (१०–श्रेति याममु पर्च नै . यम् ११ (१)-कोडि बाड़मने क्षप्रम् ।१.४,५५) । २प०३,१२,१] छन्दर्भिक । ६८३ इहाष्टाविंशति ऋचो गयन्सत्वेत्यनुष्टः (क) । यदीवहन्तीत्यनया स्तूयते मरुतोऽत्र हि (ख) । ईडितोऽग्नि दें धिक्रावा दधिक्राव्णो ९ति च (?) । वयचिदित्युषस्येयं वै शशंदेवत्य मौ इति (६)। ऋक्सामयोः स्तति ऋचंसामेत्यैन्द्रऽपरा ऋ च: (४) । समाख्या प्राणभयायादिति पूर्व मुदीरितम् (च) । (क).<गायन्ति वा। " इत्यारभ्यष्टचमभयजामह'-इत्याकाः द ग याक छ। विंशति = वः च रथप्छन्दया इत्यर्थः । इति व्याख्यायमामा 8।दश - बन्दः म' नः । ()- व घटादशभु भ तु "थदौव इन्नी’ इति प्रश्वदगी क, थामथ सकती देवताः लयन्। (ग)--६४ धिक्राव्णः" इति वि सनदशो वक् श् च। धभय, दधिक्र।वा भार्भकः अग्नि, ईडितः स्तनः । (घ) -'वयथिरु" इति विंशतितम ऋक, इथं, उषा उपादेयता का। "'धर्म' " नि एकविंशतिलभ प्रक् वैश्वदेन च विश्वेदेवा देताः इत्ययः । (छ)-“कर्माम"ति चन्निभा . अन तु काक भभयोः देवनयोः लिः प्रकाघते । धप। एतत्-पातिनिः वयोविंशनि क’घः रेः प्रदे वनकाः इति है वम-भङ्ग तय । (घ)--भटु मददि- देवतानाम् च माहियेऽप्यय प्रर्थक क्षेत्रे ति यदेशः कथ नित्याव-मनङ्गा तु प्रभुप्रस्थान मिइतिगेर्या छतेति भावः । प्र। भूयाथ, भर्ममा शमन-प्रसिद्धः " तथापि, मिन-मनन -'सत मिडि शfत-मारु प्य प्रशंभा- भूम-लिङ्गभम्नायात् (.,"ति, न मिळदिसेतुनो गौण प्रति राषयाचेनि तदर्थः । रस म्ल टं भड रिकायाम –‘‘श ममिकि जाति माकयप्रशमा-शि भ्रमभिः षडभिः सर्वैव शब्दागं गौणो वतिः प्रकल्पिता । "-इति ; तथा च 'गं एगभयक्ष प्रागे भयनःइत्यस्य एकस्यैव मनाय प्रागभुवं पि हि मम त्रयहेतुतः नन- सश्चरिताः सर्व एव मन्त्रा भण्या टक्या प्रज व टं न त यसै पद्धत ११ "प्राणभन्न उपदधाति" इत्यादि विध--चैवानपि योग इतोयदीभ। अत्र लिङ्ग कमभने ६८४ सामवेदसंहिता[४प्र० २,१,१ । अथ द्वादशे खण्ड सैषा प्रथमा। मध च्छन्दा ऋषिः । ३ १र २र ३ २ २ १ २ गायन्तिवागायत्रिणचंन्यर्कमर्किणः॥ ३ १ २ ३ २ ३ १ १ ब्रह्मणस्वाशतक्रतउद्दश्शमिवयेमिरे ॥ १॥ ११० २ २ ३ २ 1 गाया३१। निवा३१२३४। गाय। त्राङ्गणाः। अच्च३१ । तिया३१२३४। कम । का३ण: । ब्रह्मा ( २१ । णस्व १२३४। शत। करताउ। उदा३१ । । ३ २ य =

= सम्पाद्यताम्

=

= = सम्पाद्यताम्

== = - - - ११० उत्तरार्चिकस्य ५,२२३,१ = ऋग्वेदस्य १११८,१= जहे ६,८-२२,२३,५-२३१५ । I,II शैखण्डिने वे । -





पि रेम समुदायमधपतितमेत रसलिङ्ग-हारयत् भाषा रेफन मित्यथ पर्स- द्रव सक्षतम् । किञ्च मैतदिच नृतममुक्ते उदीरितमै पुरस्तादिति दारितम् ; आईआरपारमेऽष (२५०पू०प०) अपि न्यायो ऽयं परम, ५ तु शैक्षिक येय बोथ, तर माधवेन “एकस्येन मन्त्रस्य प्राणभवे ऽपि कवियो छनति वत् तेन स चरिताः सर्वे मन्त्राः प्रवक्ष ये न लक्ष्यते न्या० टी० १,१८" इति । २प० ३,१२,१] छन्दशार्चिकः । ६८५ ३ २ शमा३१२३४इ । वयाgइमिरा । दो!। डा ॥ १४॥ ९र २. ३ II गायन्तिवो चाइ । गायत्री२३४णाः । अर्चन्त्यर्क- मा१क३िणः। अर्चन्तियो२४खा। कमर्कर३४णाः। ब्रह्माणस्वाशता। ब्रह्माणस्य२३४६इ । शतकादौ शतक्र२३४ताउ। उद्दश्शमिवया१ इमः। उद्व ९ २ ९ २ २ ३ २ ४ शमो२३४इ इ। वयाःइमा५इरा६५६इ ॥ १५ ॥ ४र ५ र र ४ ५ ४ १ ,II,III गायन्तित्वागायत्रिणऑ। अर्चन्यर्कमक १ र २३णाः । ब्रह्माणरुवा२होऽ१६ । शतक्रा२३ताउ। उद्दष्ट शमिवया१इमीर। उद्दश२३४म। वया३उवाः । उप् । माऽ२इरो३५घइ ॥ १६ ॥ ११० ३ "शतक्रतो"ब हुकर्मन् बहुप्रश वेष्ट्र ! ‘वा’त्व"गायत्रिणः() - - - - - - - - - -


--

III औौवशीयम् । (९)-शयनं च, स थेगमस्ति । यन्निर, डलार ईत्यर्थः इति वि•। मात्रबग्दछ खाविमपि गीतं गायत्र' सरभसुमेधं भवसि मदन्यासषि प्रण, ६८६ ममवेदसंहिता। {४ प्र० २,१,५ उदातारः ‘" "" गायन्तिस्तबन्ति() { अर्कणऽर्चनहेतु मन्त्र()-युता हतरः "अ ’ म्" अर्चनीय मिन्द्र ‘अर्चन्ति" शस्त्र')-गते र्मन्त्रैः प्रशंसन्ति । ‘ब्रह्माण’ ब्रह्मप्रभतयाः इतरे ब्रा ह् णाः(५) । “घ” त्वाम् “उरेमिरे" उन्नतिं प्रापयन्ति । तत्र दृष्टान्तः-‘वंश मिव’ यथा वशग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशं उन्नतं कुर्वन्ति । यथा वा सन्म(र्ग-वत्तनः पुत्र: स्वकीयं कुलं 'उन्नत कुवन्ति तद्द त् । एतमुच यास्कएवं व्याचष्ट गायन्ति त्वा गायत्रिण: प्रार्च न्ति तेऽर्क मकिं णो ब्राह्मणा व शतक्रत उदोमिरे वंशमिव वंशो वनशयो भवति वननाच्छूयत इति वेति(५,४,) ॥१॥ ११० -- -


न तदक्षरान्वित - स्वरम नाम गायब' प्रत्युप्त खानस। यस्यैवंति तु ध्यै यम् । अत एव मीमांसा न्ययम।लायां सप्तमाध्यायस्य प्रथमपादर मियी ' तमः ‘अतिदेयं बिनि- ये तुं कवतोप रथन्तम् । गथतीत्यग नयुक्त शब्दथं याग मेव धा"-इत्यादि । गथ त्रादि लक्षशतु ता वा ज णादिभ्योवगन्तव्यम् ः तथाहितदीय षष्ठ-तृतीय- खग्वे "घटाहर गायची नवम विवरःइत्येव आदि। (२)-शयतौत्यषति-कर्म म् द्वितीयं मैघण्ट कभ ३.१४ ।। (३)-खर्क देयो भवति यदे ग मधे' ति । अर्क। मन्त्रो भवति यदने नार्चन्ति च मनं भवत्यर्षति भूतानि। अर्को ऋचो भवति स धृतः कटुकिन"इति नि० के० ५,९ ।। (४)--प्रशमप्रमीप्तभेदेम स्तोत्रा में नि मर्मभेदः, होचेय शन्त्रमन्त्रः पठतं । उकम्-'श अयाज्यानुयोक्थाभिर्ह साल , रुतेऽधरम् । “ चञ्चपुत्रादिभिः सबै बहु- नाशरोन्यमुम” इति (२पपूल) (५). -'रत्यादिमधन।प्त गणस्य सूचकः इति नियम सदवनमपि पर इति भावः ।। २ ५ ० ३,१२,२] छन्दशार्चि कः। ६७ अथ दिनेछ। जेता माधच्छन्दसऋषिः” । २ ३ १ २ २ १ २ इन्द्र विश्वाअवधौमुद्व्यचसङ्गिरः। ३ १ ९ ३ १ ९ १ २ ३ १ २ २ १ २ रथौतम७६थनांवाजानाऽसत्पतिंपतिम् ॥ २ ॥ १११ I, इन्द्र विश्वाः। आवी रवृधान् । सामुद्रया। र २ चासङ्गिराः। राथीतमा३१उवा २ रथाइना २म्। वा १ र जाना२३५सात् । पातिंपतिम् । इडा२३भा३४३ । श्रीर ३४५इ । डा॥ १७ ॥ I1, ओइदं विश्वाः। अवी। वृधान्। साथमू २



  • ‘यता नम ऋषिः तस्येदमाषम्'-इति वि० ।।

• • • • • - ----- - - - - - १११ उत्तरार्चिकस्य २,१,१४,१ = ऋग्वेदस्य १,१,२१,१= यजुर्वेदस्य १२,५६-१५,६१ =ऐतरेयब्राणस्य ५,७ = जसे २,१२-७,११–२१,२३ - २१,२.३ । ८८क ६८८ सामवेदसंहिता। [४ प्र० २,१,२ द्राव्य २। चसम् । गिराः। रा१थरतामा रम्। रथीौ । नाम्। वाजा नाझा । पतिंपाश्नी३ष्ट ३म्। ओर३४५ई। डा ॥ १८ ॥ ३ ४ २ ४ र ५ र III, इन्द्र विश्वाअवीवृधन् । समूद्रा२३४व्या। चा३ १ ९र सङ्गीौद्राः। राथतंमारम्। ऊ २। । ऊ २ २२ र रथाइनाम्। वाजानाथ्स २त । ऊ २ । हा २६ । ज २ । पति पा २ ३ ते ३ ४ ३म्। ओ २ ३ ४ ५ इ। उ ॥ १९ ॥ ४ ५ ४ र २ १ २ Iv इन्द्र बिन्नाअववृधन् । रेयाद्यद। समूद्रा १ ।। - - - - - -




I,II,III शैखण्डिनानि त्वयि। I पूर्बमादश्यम् । २५० ३,१२,२] छन्दआर्चिकः । १८ १र १व्या२। चसगाक्षरा२३ः। रे यार३०इ। रथाइ १र र १ ता१मा २म्। रथाइना२३म्। ऐ या२३चाइ । वाजा १र ना१५सा । पताईपारतीरम् । ऐयाश्चा३४३इ। श्र२३४५इ। डा ॥ २९ ॥ ४ ५ ५ ५ ४५ र ५ र V इन्द्र विश्वात्रवीवृधन्नैयादौ। शेखा। समु २ द्रव्यचसम्। गाइरा२३ः। रे या२३त । औ२३ओवा। १ रथाइतमश्र। थाइना२३म ,। रेयारश्न,। औ२३ १ वा। वाजानासत्पतिम् । पातीरम। रेया२३त्। र २ औ२३चोवा३४३। ओ२३४५इ। डा ॥ २१ ॥



V उत्तरमादष्टम् । ७० ० सामवेदसंहिता । [४ प्र० २,१,२ VI, इया । दया। ओशओ६ । इयाइ। ४ ५ ४ ९ ४ ५ या३ । श्रोत्रघोचा। युयाइ। ध्या३। ओझा ४ ५ ९ २ १ अथा। इन्द्र विश्र्धः। अवीवाशं २न, । समुद्रव्या। ९ १ र र चसंगाइरा २ः। रथीतमम्। रथाङ्गना ना२म । वाजा नासात । पतिंपाती।२म। द्वयाइ । द्वया। ओर्च ४ ५ ४ ५ श्रोचा। दयाद्। इया । ओलश्रोचा। ये४इडा। दोऽइड। चै२३४५इ। डा॥ २२ ॥ २ १ २ २ १ २ १ १ ११ ३ VII द्याये३ । चयाये३ । इया३४५। बँदै२ २ ४ र ५ र ३ २ ३। आ३४इ। ऍविश्वासवी । वृधान । सा२३४।। २ ४ : १ १ ३ र ५ ५ मुद्व्यचसम, । गिराः। रा२३४। थोतमश्रेयी । VI,VI महाव खामित्रे वै । २प० ३,१२,३] छन्दशद्धि ' क कः। अथ तनया । गौतम ऋषिः । २ १ ९ ३ १ २ २ २ २ १ २ ९ इमेमिन्द्रसुतम्पिबयष्ठममर्यमदम्। नाम। वा२३४। जानाऽसत्पतिम। पता३इम। ६ १ १९ २ १ २ ११ ११ ३ ११ १३ याये३। इयाये३ । व्या३४५। चऽ२३४५। इ४इ ड। ४इडा । ओर३४५इ। डा ॥ २३ ॥ १११ “विधवाः ’ सर्वाः “गिरः” अस्मदीयाः स्तुतयः ‘इन्द्रम्’ ‘प्र- वीवृधन्’() वर्धितवत्यः । कीदृशमिन्द्र ? "समुद्रव्यचसं" () | समुद्र व्याप्तवन्तं । “रथीनां’ रथयुक्तानां यो ऋण मध्ये ‘रथी- तमम्" अतिशयेन रश्रयुक्त' “वाजानम्" अत्रानां “पतिं’ सन्म ग्रीवर्तिनां पालकम् ॥ २ ॥ १११ • • •. --- -- गोतमें-इति वि० पाठः । - - - ----- - - -

• • • • - - - (१)--“मित्य इदमि (७,५, ८)"-इति शङ्गित्यम । ।२ - ‘समुदयमं --समुदयचभा म द य प्राप्तिकाञ्चने मनुष्येय यषः प्राप्ति यंत्र स समृदु था, मं समुद्य चमं ममृदुशाग्निसियर्थः -अनि वि० ।। ७०२ सामवेदसंहिता । [४प्र०२,१,२ २ १ २ २ क १ र २ १ २ ३ २ २ १ २ शक्रस्यवाभ्यरन्धारान्तस्यसादने ॥ ३ ॥ ११२ I इममा२३४इन्द्रा। सुतम , । पा३इबार३४ौचे २ १२ १ १ ५ र र र २ १ ऽर वा। ज्येष्ठममारनियमदम। शक्र । स्यत्वाभीश्यार रथे र १र र १ २ १र २ ९ ११ ३। २ा२२४ऊचवा। धारारजनस्यसादन २३४ ५ ॥ २४ ॥ ५ ३ २ ३ ३ ५ २९ १ २ १ २ १ II, इममिन्द्रसुतं पिबा। ज्येष्ठाममा। तियम्मदा २ २ ३ २म। शठ। ओध२३४वा। स्वत्वाभ्यक्षरन,। धा २ ३ २ रा। औ२३४वा । कृता। औद्य२३४वा। स्यस ५दनाइ। दो!इ । डा ॥ २५ ॥ ११२ उत्तरार्चिकस्य ३,१९,२१,१= ऋग्वे ट्रस्य १६५,४। ॐ ऊहे ३,१-१२,२,१७-२ ३,३ ।। २प०३,१२, ३२] छन्द प्रार्चिकः । ७० ३ २ III, इममिन्द्रा५सुन्नपिवा। ज्येष्ठममात्तयम्म्दा २ म,। औ२। चौ२। हुवसू । औ३ ध२३४वा। { १० शक्रस्यत्वाभायरा रन। औ २। कौ २। हुवाइ । औ। १ २ ३३२३४वा। धारा ?ऋमा २। औ२। चौ २। हुवा- ९ इ। औ२ो३४वा। स्यसादा२३ना२४३इ। ओर३४ ५ । डा ॥ २६ ॥ २ १ ४ ५ ५ ५ ५ ५ TV इममी२३। द्रसुतोपिब। ज्येष्ठाम । अमावर्ती यम्दाम । शक्रस्यत्वा३ । भियां३ि४रान् । धारौञ्चोरश्४वा। आर्ताश्चोरश्वा। स्वसादनाइ। च ५३ । डा ॥ २७ ॥ ११२


• - - - - - - -- - - - - - - I,II,III,IV वसिष्ठस्य प्रियाणि चत्वारि । ७०४ सामवेदसंहिता । [४प्र० २,१,४ घथ चतुर्थी । अत्रि ऋषिः । १ २ ३ २ ७ २ १ २ यदिन्द्रचित्रमइदनअस्तित्वादानमद्रिवः । ३ १ २ २ १ २ राधस्तनोविदद्वसउभयादस्याभर ॥ ४ ॥ ११३ हे ‘इन्द्र !” “सुतम्’ अभिषुतं “इमं’ समं ‘पिब ’। की 'दृशं ? "येष्ठ” अतिशयेन प्रशस्यं "मदं" मदकर "अमत्यम्’ अमारकं (सोमपान-जन्यो मदो मदन्तरवन्मरको न भवती त्यर्थः ) तथा ‘ऋतस्य यज्ञस्य सम्बन्धिनि “सदने(')” Jहे वर्तमानस्य “शक्रस्य"(९) दीप्तस्यास्य सोमस्य ‘धारा’ ‘त्व' "प्रभ्यक्षरन्”() आभिमुख्येन । सञ्चलन्ति त्वां प्राप्त' स्वयमेवा गच्छन्तीत्यर्थः॥ ३२ ॥ ११२ - - - - - - - - - - - - -------



के “यदिन्द्र चित्र मेइनाति वyपाठः ।। =

= = सम्पाद्यताम्

= सम्पाद्यताम्

- - - ११३ उत्तरार्चिकस्य४.२,१४१= ऋग्वेदस्य४,२,१०,१= ज४१--२२,२,१e= ज जा ५,२,७ ।। (१)-खरने वैद्यक्षस्थाने, धारा, सभ्य बरन् वरम् इति वि•-सुतोऽर्थः । (२)-शक्रस्य, अंशकस्य प्रहस्य-इन थिए ।। (२)--'मि, श्वभिशष्टः ‘अभिरभासे (९,१,९१"ये कर्मप्रवचनीय, प्रतिग्रहे । समगार्थ: लां पनि बखरम् चरितबन्ध, चरक, काः ? धारःइति षिo ।। २५ ० २,१२,४] छन्दआर्थिकः । ७० ४ ५ ५ I यदिन्द्रदाइ । चित्रमयन२३। आ२२४। स्ति र श्र २ १ ३ ४ र त्वादा। ध३इ। तमद्भावा२३ः। रा९३४ । धस्तन्न विदा। चाइ। व । साउ । उभयाच२३। स्तिया उवा३४३ । भा३४५रोददाइ ॥ २८ ॥ १ र र II यदिन्द्रचित्रमौदोवा। च२३४ना । अस्तित्वादा १ २ १ तमोवा३। श्रोवा। द्रा२३४वाः। राधस्तत्रोविदो १ २ है । वा३ । ओव। वा२३४साउ । उभयाञ्चस्तियोव२ ।। १९ २ ओवा३४३ । भा३४५ोईचद् ॥ २८ ॥ IL,[ वोके हैं। ८८क ७०६ सामवेदसंहिता । [४प्र०२,१,४ २ १ ५ ५ २ २ I यदिन्द्रारचित्र। मद्वचर३४ना। अस्ता २ई- १ । २ १ र २ १ त्वादा। तमद्राइवो। राधस्तान्ना२ः। विदद्वसाउ। उभयाध२३। स्ता२३या३ । भा३४५रोचइ ॥ ३० ॥ ३ ४ ५ ३ ९ ४ ५ १र र In यदिन्द्रचित्रमइ । इना३ । आस्ती । त्वादात मद्रिवः। राधस्ता२३त्राः। बौवौ २। ददसाउ। उ भया२३च। ताया२३। भा२३रा३४३ ओ१३४५इ । डा ॥ २१ ॥ ११३* है “अद्रिवो”(') वळवन् ! ‘चित्र" चायनीयेन्द्र ! “य" इदं वातंत्वया दातव्य यद् “राधो’ धनम् “इह अस्मिन् = = क + क I अकूपारमनादेशम् । II वीक्षम् । (१)–‘सर्वसोरिति (८,.२) रुत्वं रूपम् ।


॥ इति ग्रामे गेये नवमस्याई प्रपाठकः॥ २५० ३१२५ छन्द आधिकः। ७ ८ ९ अथ पञ्चमी । तिरक्षी अपूरसषिः। २ १ ९र ३ २६ २ १ २ २ १ २ श्र धाइवन्तिरश्चशइन्द्रयस्व सपर्यति । २ १ २ ३ १ २ ३ १ २ २ १९ २ सुवीर्यस्यगोमतीरायस्पूर्डिमचा असि ॥ ५॥ ११४ लोके ‘मे’ मम नास्ति तदनं हे “विदद्वसो लब्धधने भद्र ! ‘न’ अस्मभ्यम् “उभया हस्या") उभाभ्यां हस्ताभ्याम् “आ- भर’ शहर ॥ अत्र निरुक्त'-‘‘यदिन्द्र चित्र चायनीयं मंहनीयं धनमस्ति- ग्रनम इह नास्तीति वेति द्रष्टव्यम्(१) ॥ ४ ॥ ११३ ११४ उत्तरार्चिक स्य२,२,९८,१ = ऋग्व दस्य ३८६, २०५८ ऊहे २,२,७-१ ३,१४ । (२,--आत्वं (०,१,२९) रूपमा । (३)- याच-'यदि थिय' चापमयं, महनीयं धनमसि । यस गIीनि या (त्रीणि मधमानि पदनि) त्वथा न छ दर्जन्यम् । द्विम् (द्भिरादृत्येने गषि यात्री ः स्यात् । ते सोमद इति च विज्ञायते । ध नि धन आस यमर्थ नेम) तमम् गिधगोभी यथासकर उभौ ममुभौ भवतः इति ४,४। ७०८ सामवेदसंहिता। {8 प्र० २,१,५ ५ ४ I ओम् ॥ । श्रुधी। हावा२५द्वारम। तिरश्चियाः। २ १ १ ४ १ इड्रया२३ल्वा। सपौरचे। तोया। सुवर्यस्य रर १ २ ३ २ गोमताः। रायास्यूरॉं। मचाश्३ । असिया३४३ ।। श्रो२३४५इ । उ॥ १ ॥ २ १ २ १ ९ ३ २ II श्रेषयनिरोधयोः। इन्द्रायस्व। सपर्य २ २ ३ ताये३४ । तुयी। रियो स्या२३४गो। माता २ः, रा यास्यूब३। चा३दाइ । मल७५असे। ३ ५.इ ज ॥ २ ॥ ११४ हे इन्द्र! यः "त्व। त्वां “सपयति’ (सपर-शब्दः।') कगङ्गादिः) ---


- 4 = = = = = = == - - - - I,II तैरथेश ३ ।। (१)-“स्पीति-नि परिचरल कर्जत तृतीयं जैधर् कर् ३.५ ।। २५० ३,१२,६] छन्दआर्चिकः । ७०८ श्वथ घ8।। गौतमऋषिः । १ २ ३ १ २ २ १ २ ३ १ २ असाविसोमइन्द्रनैशविष्ठधष्वागहि । १ ९ ३ २१७ २ २ ३ २ २ १ २ आवापृणक्रिन्द्रियजःसूर्यनरसिभिः॥ ६ ॥ ११५ हविर्भिः परिचरति तादृशस्य ‘तिर " एतभ्रामकस्य अपर्यम ‘हवं’ स्तुतिं “श्रुधि"() शृणु । यत्वा च हे इन्द्र ! त्वं ‘सुवी यस्य ” शोभनवीर्याये तस्य । यदा वरे पुत्रे भवं वीये) सपुत्र

, ८ वतः । ‘गोमत ” गवादिषमतः३)। “मयो’ धनस्य दानेन "पूर्चि’ अस्मान् पूरय' ) । एतत्सामर्थ’ कुत इत्यत आह— त्वं “महान्” गुणाधिकः देवानां श्रेष्ठ य ‘असि” भवसि खलु ॥ ५ ॥ ११४ . स. का है। - - - - - ११५ उत्तरार्चि' कस्य ३,२.२३,१ = ऋग्वे दस्य १,४,५१, = जलै ३,१८,२२,२ १८-२२, ४ । (२)-"-- कथपति (१,४,१०२}-नि विडम्। मभ्यं तु दीर्घः पाठः ‘गु,' इति, स च“पयोग (४,१,)”-इत्यय यत इत्य विद्या माथः (९)--शो-शब्दे भाग मम उद्याने मोम कुत इत्यर्थः-इति वि• । (५)-"पूई"rfत या कर्मठ षश्च ' नैधयुकम ३,१९ । “पृथु-:प कथ्य दसि (६,४,११२)!इति भिकम्। ‘पर्धि प य देतीनि ।। "१४,२९ इति नि० मै - । मामवेदसंहिता । [४p० २,१,६ ३ ४ र ३र ५ ५ र ९ ३ ३ १ I असाविसोमइन्द्रते। शाविष्ठा२३४७ । ध्यो३आ- १ २र २ ९ गाची । आवापृणा२३ख३। क्तईद्राश्३४याम्। रजाः। सूयवा श्रो३ि४वा। नरा५सभीौः । सै५६ में डा ॥ १ ॥ ११५ ॥ हे ‘‘इन्द्र” ! ‘ते' त्वदर्थं ‘सोमः “असावि’’ अभिषुतो ऽभूत् । है “शविष्ठ " अतिशयेन बलवन् ! अतएव “श्रुण’ शबूण धर्मवितरिन्द्र! “आ गहि"(') देव-यजन-देश मागच्छ । आगत ‘त्व’ ‘त्वां "इन्द्रियं” सोम-पानेनोत्पन्नं प्रभूतं सामर्थम्() “आ वृणक्त,) आ पूरयतु । "रजः” अन्तरिक्ष५) ‘रश्मिभिः। किरणैः “सूर्यो न’ यथा सूर्यः पूरयति तवत् ॥ ६ ॥ ११५ ८, I महावैश्वामिम् । (="वा इदसि (३,४,८८)"-इति सिद्धम् । ()-'नियं, मम यत-मत्वर्थमियं दुष्टयम्, , अविकल इत्रयवतम्श्रिय मिन्यर्थः-इति बिo | (२)-पृच सम्यकेति भापमिरम्, अर्थगत राय । (४)-'रजसी-इति घपृथियो-नामसु अष्टमं नैवटवम् १९• । अनरण। विपरपकत्--रज शब्दो लोकवचन: । ••० । यथा । पचिपी-छके अन्त रीचशेके च सूर्यः-ऽति । २ प० ३,१२,७] छन्दआर्चि कः । ७११ अथ सप्तमी । कण नीपातिथि दृषिः । १ २ एन्द्रथाद्विद्दरिभिरुपकण्खस्यसुद्युतिम्। ३ २ २ २ २ १ २ ३ १ २ ३ १ २ दिवोअमुष्यशासदिवंथयदिवावसी ॥ ७ ॥ ११६ ५ २ ३ ४र ५ ४ ५ १ २ ३ I एन्द्रादिदरिभाः । उपाकण्वा३। स्यास्यू२३४ ९ र तोम। दिवोश्रमू३। व्याशासा२३४ताः। दाइबंयया २१उवा२३। दा२३इवा३ । वा३४५कोदञ्चद् ॥ ४ ॥ ४ र ५ ४ ९ २ १ II एन्द्रयाद्विद्धरिभिः। उहुवा हाइ। उपकण्वस्यसु

  • ‘मधातिथिराह-इति वि० ।
  • ‘ऐन्द्र”-इति ऋग्वेदीय पाठः।।

११६ उत्तरार्चिकस्य ८,११६,१= ऋग्वे दस्य ६,३,२,३ । I,II कागवे हैं । ७१२ सामवेदसंहिप्ता । [४प्र०,२,१,७ १र ऋतिम। उहुवाहा । दिवोअमू। व्याशस२३ ३ २ ४ताः। दावंथयाउ। वा। दे२३४वा । वस५च। ३५इ। डा ॥ ५॥ ११६ हे *gन्द्र!” “कस्यएतन्नामकस्य ऋषेः(९) “सुष्ट तिं’() शोभनां स्तुतिं प्रति “हरिभिः" अहै: ‘‘उपायाहि” आगच्छछ । "दिवो' वलोकं [द्वितीयार्थे घडी(३१,८५)] ‘प्रसुप्य'’ असुभि ब्रिन्दं ‘शासतः' शसति [विभक्ति-व्यययः३,१,-५)] तत्र वयं सुखमास्महे । हे “दिवावसो' दप्त-विकेन्द्र ! “दिवं’ स्वर्ग “घय’ यूयं गच्छत (बहुवचनं पूजार्थम्) । यधा । हैि ‘दिवावस” दियो यु नामकं “अमुष्य" अभु' लोकं •k« शासतः” शासनं कुर्वन्तो यूयं ‘दिवं’ स्वर्गे यय' गच्छत (प्रत्र बहुवचनं पूजार्थमित्यर्थः । ७ । ११६ - - - - - - - - - - - - - - (१)-' कञ्चस्य सुष्ठतिं, ज्ञ नोपममेतद् दयम् -कण्वथ क्ष,तिमित्र' इति विश्व (२)-“पूर्वपशन् (८,,१ )" इति पत्नम्। २प° ३,१२,८] छन्दश्रर्चिकः । ७१३ अथ५मी ।। अस्याः परस्याथ तिरश्च ऋषिः । ( २ ३ १ २ ३ २ ३ १ २ ३ १ २ आवागिरोरथीरिवायुसुनेषुगिर्वणः। २ २ २ १ २ २ १ २ ३ २ठ ३ १ २ अभित्वासमनूषतगावोवत्संनधेनवः * ॥ ८॥ ११७ ५ र २ ४ र ५ ४र ५ $र १ ७ ऽ । आत्वागा३इरो रथीरिवा। अस्थः सुते३ऽगिर्वाणा १ २ ३। श्रो३४खा। ओ२३४वा। अभित्वामा३मा१षताः ।। ओ३४वा। श्रो३४व। गावोवासाम् नधोर३४वा।। २ १ नाथूवोर्डर्हाइ ॥ ६ ॥ ११७ "गिवें ण:" गोर्भिर्घननीय हे इन्द्र! ‘सतेषु " सीमेपु अभिष तेष सप्त ‘गिरः अस्माकं स्ततिलक्षणा वाच ‘'त्व ’ त्वाम &.

  • “समनू षतेन्द्र वत्सं न मातरः”-इति ऋग्वे दीय पाठः।।

११७ ऋग्वेदस्य ६६३०१ I वैख मित्त्रम् । e९क, ७१४ सामवेदसंहिता । [४ प्र०२१८ अथ नवमे । विश्वामित्र छविः । २ ३ २ २ १ २ ३ २ ३ २ २ १ २ एतन्चिन्द्रस्तवामश्वट्शङ्कनसाम्ना। ३ २ ३ २१ २ ३ १ ३ २ २ १ २ शरदै रुक्थैर्वावृध्वास्थ्शएबैराशीर्वान्ममत्तु ॥८॥ ११८ , “'श्च स्य: () आभिमुख्येन शीघ्र ' गच्छन्ति तिष्ठन्तीत्यर्थः।। तत्र दृष्टान्तः-“रथौरिव यथा रथवान रथेन गच्छन वरः 2B प्राप्य देशं क्षिप्रं गच्छति तद्वत् । किञ्च । हे इन्द्र ! अस्मदीया शिरः ‘त्वा त्वाम ‘‘अभि" लक्ष्य ‘समनषत" सम्यक शब्दायन्ते स्तुवन्तोत्यर्थः (नु स्तवने । कुटादिः() । तस्य सुङि रूपं) तत्र दृष्टान्तः-"वसन" यथा 'धेनवः” प्रीतियुक्ता गमन- शीला वा “गावः” वस मभिलक्ष्य हो-रवादि-शष्टं कुर्वन्ति तद्वत् ॥ ८ ॥ ११७ - - - - -

  • ‘विश्वमना आह आत्मीयान् ऋत्विजः' इति वि० ।

११८ उत्तरार्चि कस्य २:८,१ = ऋग्वेदस्य १,११,२= ऊहे ७,२.१२ । ते । (९)—‘इन्दवि छ शुद्ध शिठः ( २,४,२)-इति सर्व काशिषं विडि रूपम् । (२)-था|-"कुनदिधो निक (,A)-इति (किलो गविषि जित्वे गुमायः फलम्। २प० ३,१२,२] छन्दश्रार्थिकः । ७१५ ४ र५ ४ ५ ४ ५ र ४ २ १ र १ १ I एतोन्विन्द्रतवामा। शङ्कश्शएबे नसा२२ ।। जा १ र १ शङ्गं रुथैर्वावृध्वास्थ्साम्। शुद्द रा२३२ वरंन् , । ९ ९ ५२ र २ १ १ १९ ममा२४३वा । तै२३४५॥ ७॥ ५ २ १ I एतोन्विन्द्रस्तवादमा। युद्वश्श्वे । न । सास्ना २ . शब्दाइरूदेवथाइःवावा२ध्व२३४©साम् । शु १ ३ १ १ २ वैरा२४शी । द्वन्ममत्तु । इडा२३भा३४३ । यो३४५६ ।। डा ॥ ८ ॥ ११८ अत्रेतिहास मात्तक्षते--पुरा किलेन्द्रो वृत्वादिकानसुरान् हत्वा ब्रह्महत्यादि-दोषे णामान मपरिशच मित्यमन्यत । तद्वीपपरि- हाराय इन्द्र ऋषौनवोचत्-यूयं अपूतं मां युपदीयेन सात्र - - - - - - - - - - -


-- I छचशुधेयम् । II शुद्ध शीयोत्तरम् । ७१६ सामवेदसंहिता। [४ प्र०२९८ शवं कुरुतेति । तत स्ते च शङत्पादकेन सत्र शस्त्रैश्च परिशुद्ध मकार्षीः। पथात्पूतायेन्द्राय यागादि-कर्मणि सोमादीनि-हवींषि च प्रादुरिति । एषोऽर्थ: शाटायनक-ब्राह्मणे प्रतिपादितः ‘‘इन्द्रो वा असुरान् हत्वा पूत इवामेध्यो अमन्यत असौ अका- मयत शश्वमेव मास तं शवेन साम्ना स्तरिति । स ऋषोनब्रवीत् । स्तत मति। त ऋषयः मामापश्यन् तेनास्तुवन् एतो न्विन्द्रमिति ततो वा इन्द्रः पूतः क्रुद्धो मेध्यो भवदिति" । तथा च अस्या ऋचोऽयमर्थः ऋषयः परस्परं ब्रुवन्ति । “नु” क्षिप्रम्/') ‘एन'” अगच्छ तैव । आगत्य च "शुङ् न’ शङ्कवत्पादकेन साम्रा । तथा शङः शचि-हेतुभिः “उथै” शस्त्रं चन्द्र' “शुद्धम्" अपापिनं कृत्वा “स्त वम " स्तयम । ततः ‘साम’’ शस्त्र : ‘‘वावध्वासं‘ पाप-राहि. . त्थेन वर्धमानं ‘‘शवे " इत्यादकैः स्तोत्रैः क्रियाविशेषेः “आ- शोर्वान्’ आश्रयणवान्() गव्यादिभिः संस्कृतः समः "मम- तु” इन्द्र मादयतु (माद्यते श्छन्दसः प्ल() ॥ "लैराशौर्वान्’--अशौर्वान्-इति पाठे ॥८११८ ( । (१)-""सु-इति चिन्नामसु प्रथमं नैघण्टुकम् २,१५ (3)–शोममिश्रितं दधि शशिसुतेकडु याडि सुः आशीर्वान्-इति वि० ।। (३)-दिसोयाध्यायोच--वचनात् (१,४,७) २प० ३,१२.१० ॥ छन्दभूच्चेि क । ७१७ अथ दशमी । शंयुर्नाहं स्पत्य ऋषिः । २ ३ १२ २ २ ३ १ २ ३ २ ३ ३ ३ ६ __ योरयिंवोश्रथिन्तमोयोद्यम्ने मनवत्तमः। । १ २ ३ १ २ र ३ १२ २ ३ १ २ सोमःसुतःसइन्द्रतेऽतिखधापतेमदः ॥ १९ ॥ ११९ ॥ प्रथम-दशति । ५ र १ ॥ र 1 योरयिंवरयात्राउ । ता२३४माः । योद्यमे द्युम्नव- १ र तमः। सोमःसुतःसऑ२३होइ । द्रता २इ । अलिखधा १ २ पता२३इये३ । मदो२३४५इ । डा ॥ ८ ॥ २२ ५ ३ ४ र ५ ३ ४ ३ ॥ ४ ५ I योरथिंबोरयि। तमो३४च्द् । यद्यत्रैश्चन्नव। - - -- -


--- --


-- - - - --

  • “योरधिवे’-इति निरनुस्वार ऋग्वेदीयपाठः।।

११९ ऋग्वेदस्य४,७,१६,१= आरण्यगाने ३,२१४ । I,II गघि ङ । ७१८ सामवेदसंहिता । [४प्र०२,११० ३र ४ ३ ४ ५ तमोर३४हाइ । सोमःसुतःसद । द्र२३४इइ । अ ४ ५ र र २ स्तिखधापते । मदो३४च। ३५इ। डा ॥ १० ॥११९ हे इन्द्र ! “वः” (वचनव्यत्ययः-(३,१,८) तव परिचारकेभ्यः 1 । स्तोतृभ्यः ‘य:” सोमः ‘रयिं’’ धनं प्रयच्छतीति शेषः । कीदृशः , “रयितमः” अतिशयेन रयिमान । यथा “वनेः" द्योतमानैयशो भि:(१) ‘युमत्तमः ” अतिशयेन यशस्वी । हे ‘स्त्रधापते” स्ख- धाया अग्नस्य(९) सोमलक्षणस्य पालकेन्द्र! स ‘‘सोमः ” अभिषतः सन् ‘ते’ तव “मः” मकर “अस्ति" भयति ॥ १० ॥ ११९ वेदार्थस्य प्रकाशेन तमोहार्द निवारयन्। पुमथचतुरोदेयाद्दिद्यातीर्थमहेश्वरः ॥ = इति श्रीमद्भाआपिराअपरमैश्वदेवैदिकमार्गप्रवर्तक-धी-पौर चुक भूपाल-सामाष्य धरभरेण सायणाचार्यविरचिते मघवौथे सामवेदार्थप्रकाशे म्द याने ततयाआघस दादयः यः ॥ १२ ॥ (९)–श्च भेः सबीच-पुरोडाशादिभिः" इति चि । 'खध"ति न आससु सन्नद मम नै घट क २,५।। = १ । ‘निरामयम्" इति रा० श' युः प्रवः। यस्य निःश्वसितं वेद यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहे सरम् ॥ १ ॥ अथ चतुर्थाध्याय आरभ्यते । -- ~&x« :- तत्र प्रथम-खण्डं मैष प्रथमा । भरद्वाजऋषि । १ २ २ १ २ २ १ २ ' २ १ १ प्रत्यपिंपीषतेविश्वानिविदुषेभर । २ १ २ ३ २ २ ३ १ १ अरङ्गमायजम्मयेऽपश्चादध्वनेनरः ॥ १ ॥ १२० १० उत्तरार्चिकय ६,३,२,१= ऋग्वेदस्य ४,७,१४,१ = जहे १०,१-१६१-२ = ऊ २,२८८ ।। ७२० सामवेदसंहिता । [४प्र ० २,२,१ १ २र I प्रत्यस्तैपिपायउ । आाइषा३ताइ। वाइवानि । २ २ १ र वाइ । दूषेद्देहाद । भा३ण । आरा२०गमा । या २ २ २ २ पुर जा३६३ । मायाइ । अपा२३। धारदा२३४श्री- १ र १ ३ १ १ ११ चेवा। घ्वन २नरा२३४: ॥ ११ ॥ ५ र ५ र १ २ र १ २ २ १ I प्रत्ययस्मैपपीषता। वाइवानिबाइ । दूबेभा । है और रा २। अरा२०गमा। यजग्मा । याद । अपश्चाद २ १ ४ ५ बना२३चइ । नरा। श्रीौ२ओवा। चे५इ । डा ॥ ३॥ ३ ४ ५र ४ ५ २ २ I प्रत्यस्मै पिपौ। घनाइ। वा२३४इ । श्वानि । I, II कोल्मलबर्हिषे हैं । 1 ननदम । २५० ४,१,१] छन्दआर्थिक ७२१ विदुषे। भारा। अरङ्गमायज। मयोर३४शद् । ४ ५ ४ ५ २ १ आपश्चादा। बन२३४वा । नारोदच ॥ १३ ॥१२० हे अध्वर्यो ! “नर" कर्मणि नेतस्त्व' “अम्मेॐ इन्द्राय प्रति- भर”(') प्रतिहर सोमं प्रयच्छेत्यर्थः । कीदृशाथेन्द्राय ? “पिपी- । घते’ पातुमिच्छते (२) । “विश्वानि" सर्वाणि वेद्यानि “विदुषे’ जानते । “‘अरङ्गमाय ” पयाँप्त-गमनाय । ‘जग्मये" यज्ञेषु गमन- शोलाय । ‘अपश्चाद्दघने” [दघि गीति-कर्मा(?)] अपयाद्गम नाय सर्वेषा मग्रगामिने (नरः नृ शब्दाच्चतुर्थथं घट(५)। डसि

ऋतो गुणश्छान्दस')) नरे कमर्णवे )। अतएव बहचा 'अपश्च इथुने नरे’ इति चतुष्यन्तत्वेनामनन्ति ॥ १ ॥ १२० (१)-भरति "इपोर्भ छन्दमि"इति वचनाडु रतंर्भत्वेन कप यतो व्यचर्ड प्रति हरेति । (२)-पह-चभसादीनि पञ्चाशीति शेषः । (२-निघणे “दष्यति"इत्य नि-कर्स एकषष्ठितमनेन पाठित् (२,१५) । (४)—"षतु यं नैं यशसं छन्दसि (२,३,४२)"ति पा९. ) . (५–“वलं इन्दसि (२,३,२,२)" -इति पt० ।। (१)—‘नरः प्रथमैकवचनमिदं वर्णैकवचनस स्थाने द्रष्टयम, माय मरुव। काराघ-इति वि' , ८१ के, ७२२ सामवेदसंहिता । [४प्र० २,२,२ चाथ द्वितीया । वामदेवः शाकपूतो वा+ऋषिः । १ २ ३ ९ ३ १ २ ३ २ २ १ २ २ २ आनोवयोवयःशयंमयान्जोमझरेडमचान्तंपूर्विनेष्ठाम्। ३ २उ ९ १ २ उग्रं वचोअपावधीः ॥ २ ॥ १२१ qर र र १ र I आनोवयोवयःशाउँयाम। मचन्तङ्गङ्गरा२३४इष्ठा- २ र २ १ म। मचान्नपूर्विना२३४इष्टाम। उचंबाचाः अ २ ४ पा३५धा५६ः॥ १५ ॥ १२१ हे “वयस्य"() मित्रभूतेन्द्र ! ‘प्रयम्” ईदृशस्त्वं “महान्तं’ महत्प्रभूतं “गरेष्ठां ’ गिरिगुहादौ वर्तमानं "न’ अस्त्र-

  • बामदेवस्यार्षम्' इत्येव वि० ।।

१२१ यजुर्वेदस्य ५,८ ।। I शश्वकप तम । (९)-ले "शयः शय"-इति यद् दृशते, नगेन 'पथस्य !—'अयम्'-इत्येवं औदः सीतो भाथठतेति गद्यते । बियरकारे तु मात्र किमपि धनम् । २प०४,१,३] इन्दमार्थिकः । । ७२२ ऽयं तथा । प्रियमेधषिः। २ ३ ९ १ २ ३ १ २ २ १ ९ आत्वारीयथोतयेसुम्नायवीयामसि । ३ १ ९ तुविकूर्मिहृतोषयमिन्द्रश्शविष्ठसन्पतिम्भ ॥ ३ ॥ १३३ दीयं "वय’ समलवण मत्रम्() “आ” हर [उपसर्गेष्ठनेयय- क्रियाध्याहारः१) ] आहत्य “महान्तं” महत्-प्रभूतं “पूर्विनष्ठ' पूर्वमादौ संसारे प्रवर्तमानम् । "उग्रं ’ क्षुत्पिपासानिमित्तेन भयङ्करं । ‘वच ” अस्मदीयं वचनं ('अशनायापिपासे च त्व उग्र' वचः—इति श्रुतेः ) “प्रपावधी " अपजहि, देवत्वं प्रापये त्यर्थः (“तत् प्राप्नोत्यशनायापिपाने निवर्तते । न वै देवा प्रश्नन्ति न पिवन्ति’ –-इति श्रुतेः ॥ २ ॥ १२१

- - - - - - - - -

  • “इन्द्र शविष्ठ सत्यने”-इति ऋग्वेदीयपाठः ।।

१२२ उत्तरार्चिकस्य ८,,३,१= ऋग्वेदस्य ६५१,१= ऊहे २११८ ।। (९)--वय ति सुत रति च ननामक्ष पठभेदेन सप्तमं नैघण्टुक २,°। (३)-"ाशो यथोति मूले षा-त्युपमर्श-परार्थभरेति त्रिधा बघ्या हार्येति भावः । ७२४ सामवेदसंहिता | [४प्र० २, ३,३ ५र र र ४ ) १ २ I आत्वारीयथौचवा। तार्याइ२३४मा। यवर्त- १ २ १ २ यामसितुविकूर्माम्। आ२३४त्तौ। पञ्चमम् । आइन्द्रा ४ ५ २ १ ३५शव । ऽसत्या २ ३ ती ३ ४ ३ म । श्रो २ ३ ४५इ । । डा ॥ १५ ॥ ३ र ४र ३ ४ ५र ३ २ र ४र ५ ११ II आत्वारीयथो। तथैइ। आत्वारथाम । यथा २र २ र् ताया। औधोर३४वा। ईर३४ड। तुम्नायवत्तया- ( २ मसी। ओधदेव । रचोदय। तुविकूर्मिमृताः इषर्षभ।औौशेश्व। औद्यो३थ्यो। इन्द्रवंशवि ॐ २ ३ र २ श्वासात्पतिम। औौशेइ। औरघोर२४५वा५६ ।। २ ५ ई३४॥१११२२


- III कोल्मलबर्हिषे हैं । २५० ४,१,४] छन्दभञ्चिकः । ७२५ अथ चतुषे । प्रगाथनट(घः । २ २ २ २ १ २ ३ १२ २ र सपूयमदोनांवेनक्रतुभिरानजे। ३ २ ९ र २ ३ २ २ २ ३ १ २ ३ २ यस्यद्वारामनुःपितदेवेषुधियश्चनजे ॥ ४ ॥ १२३ हे इन्द्र ! "त्वा' त्वां “आवर्तयामसि’’ आवर्तयामः। किमर्थम् ? “ऊतये अस्माकं रक्षणाय “सुम्नाय" सुखय च(७)। किमिव ? “रथं यथा’ ऊतये सुख्य चावत्तयन्ति तहत् । है “शविष्ठ() बलवत्तमे न्! “तुविकूर्मि’’ बहुकर्माण () “ऋती - - - - - - - - - - - - - - -

  • "मन्नुयिता”(क) -इति सायणाचार्य-घृतपाठ, या . पाठः ।

- - - - - १२३ ऋग्वेदस्य ६,४,४१ (२४)९ ।। (९}–‘शुभ ग्"नि सुख-नाम तु षोड़शनमं नैघण्ट, कम २,६।। (२)-8म्बुकवषममिदं द्वितीयैकवचनस्य स्थाने अय्यम्, क्षिप्रम् अतिशयेण बबलम'-गि वि० । ()-'तुवति गड-(नै०३,१,२, कः कती । , सह वृत्रवधादीनां कर्मणां कीर'नि विके । (क)–“इमि आप्रा में डितयोः (,३,३४ "-इति विसर्ग : भत्वलिचस्प विधा- गत । ७२६ समवेदसंहिता। [४प्र०२,२,४ ५ र र र २ 1 सपूयमझनाईमे । वेनक्रदृश्भाइरानी३ । चा ७ २ २ र र १ ३छ। औ३३वा। आइची २ । यस्यद्वारा२मानुः १ र पिता३ । वाच। औौचवा। आइची२। दाइवेषु २ २ धा३। वहइ । औ३चोवा । आइची२। यथा- १२ र र २ १ ३ ११ ११ ३। नारेजा२२४औीवा। मधुयु,ता२३४५ः॥ १०१२३ यहम्” हिंसकाना मभिभवितारं । “सत्पतिं सतां पालकमिन्द्रं त्वामिति समन्वयः ॥ ३ ॥ १२२ “स इन्द्रः() “पूर्णा’ मुख्यः() “महोन’(१) पूज्यानां यजमानानां ‘क्रतुभि:* वेंजेर्निमित्तभूतै: "वनः कृतः५) I मधवन्निधनम । (९)--‘स मह्यः'इति वि० ।। (२)-‘पूर्यः प्रथम इत्यर्थः' इति वि० ।। (३)-'मथानां चकारस्य प्रकारापत्तिशम्सःमघोनां मध्यतां अभगतां अथे, वेशः वात-इति वि•। (७) -"अति" इति कान्ति कर्म टु षडर्ष ' मेवण्टकम् ? । . A २प०४१,५] छन्दअलिं कः । ७२७ अथ पञ्चमो । श्यावाश्ख आत्रपटfषः ” । ३ १ २ ३ २ २ १ २ ३ २ २ २ यदीवह्न्याशवीभ्राजमानारथेश्वा । १ २ २ २उ २ २ २ १ ९ पिबन्तोमदिर्मधुतत्रश्रवासिक्कृखने ॥ ५ ॥ १२४ तेषां हविः काभायमानः “आनजे" आगच्छति(")। “यस्य" इन्द्रस्य "दरारों द्वाराणि प्राप्य पापानि “धियः’ कर्माणि देवेषु’ एतेषु मध्य ‘पित" सर्वेषां पालक ‘‘मनुः’ ‘अनज ” प्रापयति [नजिः प्राप्ति -कर्मा(३) ]। • ‘मधेन'-मद्यानाम्-इति पाठौ ॥ ४ ॥ १२२ « काल के २ ०० + "--- " += .

  • बमदेवस्यार्षम्’-इति वि० ।।

• -- -------------------------------


- (७)-न इति पक्षनेहषम् ‘यीकरोति' -इति विना । (ग)-निघण्टू याग्नि-कर्मठ नयतेः पादन् (२,८; । विघरकारचे व मर -- 'नको.जु यति-धमतिप इत्येनथ आय रंग शीत-यार्थश्च धेद कपभ, शमयति उत्पादयति इत्यर्थः । एतदुक्तं भवति--यस्य यागदारभूशनि धाना- रोमि यागविधाय सः सर्वस्य । इन उत्पादयति स प्रथमं यानं करोतीति समस्तार्थःइनि । ७२८ सामवेदसंहिता । [४ प्र०२,२,५ ४ ५ र ४ ५ र ५ ५ I यदीवचेत्याशवः। य। द्ययादौ । ओइवईता आशावारःश्रोइभजमानारथाइg१वा२। ओोइपि २ १ बन्तामदिराम्भ१धू २ । जेइ । तत्रश्रवासिकोवा३चोर- ३४वा। ख¢तोर्जेदाइ ॥ १८ ॥ १२४

  • .

हे इन्द्र! "दिं’ यत्र यस्मिन् यज्ञे “रथेषु“भ्राजमाना" दीप्यमानाः') ‘‘शशव:’ क्षिप्र-गामिन स्वया मरुतः “‘आ वहन्ति” । यत्र आभिमुख्येन त्वां प्रापयन्ति “तत्र" तस्मिन् यज्ञे ‘मदिरं ” मकरं “मध’ उदकादिरस-विशेषितं सोम-लवण मन’ वा ‘पिबन्तः “श्रवांसि” अनानि “क्व ण् बक्ते’() वृष्टिद्वारा कुर्वन्ति । [यहा । अस्मिन्यज्ञे भजमानाः ’दीप्यमाना"आशवः” शीघ्रगामिनः मदिरं” मकरं “मधु’ सोमं “पिबन्तः” पास्यन्त ऋत्विग्यजमाना 'रथेषु ’ सोम मावहन्ति “तत्र ” तस्मिन्यज्ञ ‘श्रवांसि” अभिषधादि-कर्मभिः प्रशस्तान्यङ्गानि “कणुते’ कुर्वन्ति ॥ ५ ॥ १२४


I उषःसाम । २)-भुजमनाः रचेषु भियुक्तः, मुन्ना इति वाक्यशेषःइति ि वि० ॥ ()-'कञ् हिंसायाम्'इलय स्वाहे रूप , घर्थलु करोतेरेष । अथव बिक रथ-यत्ययेन रूपम् {३,१,८ । २५० ४,१,६] छन्दप्रार्चिकः । ७२८ २थ ध४ ।। शंयुर्दधिः । १ २ २ १ २ २ १ २३ १ २ त्यमुवोऽप्रचणटुणोपेशवसस्पतिम्। १ २ ३ २ ३ २ ३ १ २ ३ १ ९ इन्द्रो विश्वासार्हनरशचिष्ठ विश्ववेदसम् ॥८॥२१५ ३ ४ ५ र A P २ ग १ । ॥ । त्यमुवो अ। प्रक्षी । ज्ञ२३४णम् । गृणीषेशवः ५ ५ १ २ १ ९ सः। पताइम्। आइट्रा३०खाइथा। सच३५ोये- ३४। नारमो३। शचिष्ठा२३४०वी। ध्वाचार३४।। वा। दा५सोईचद् ॥ १८ ॥१२५

  • संयुरिति दयादिपाठो विवरणं ।
  • ‘नरं सद्विष्टं विश्वचर्षणिम्"-इति ऋग्वेदीयःपाठः।

१२५ डबेदस्य ४,१,१६,४ ।। I भारद्वजम् । ८२ के, ७३ ९ समवेदसंहिता । [४ प्र० २,२,७ अथ सप्तम । वामदेव ऋषिः। दधिक्राव्णोअकारिषं जिष्णोरश्वस्यवाजिनः। ५ ४र र र I ओवइ । दधिक्राव्णोअकारिषम्। ओोचाइ । ओ ५ } हे ऋत्विग्यजमानाः! “वो ' युषदर्थं ‘त्यमु" तमेवेन्द्र ‘टणीषे” स्तौमि [यद्द । ‘व’ ययं “टणीत”’ स्तत वचन- व्यत्ययः()] कीदृशमिन्द्रम् ? ‘अप्रहणं"(२) अप्रहर्तारं भतना मनुग्राहकं । “श्रवसे।” बल स्यपतिं पालकं। ‘'विश्वासहं’(३) विश्खस्य शत्रो रभिभवितारं “नरं" नेतारं ‘शचिङ" यज्ञादि कर्मस्थितं() । ‘विश्ववेदसं’ विश्वं वेदो धनं() यस्यासौ विश्ववेदाः तम् ॥ ६ ॥ १२५ -- --



• • • • • I दधिक्राव्णम् । ()-‘प्याययो इल (३, ,८५' .ति विवरणकारवं वं व्याचष्टे —‘. सुता वित्यस्येदं रूपम्, मध्यम-पुरुषकवचन वाजसपुरुषकवचनस्य स्थाने दृष्टयम् ; ट" समीत्यर्थः - ति। (२)–‘केनचित् प्रकी मशक्यम्' इति वि० ।। (२)-“बिशय व मुरारेः (५., २८)" इति सूत्रस्यार्भिक-वचनात् साऽपि दीर्थः (७)-"चे","शयि" च पाठभेदेन वर्म-नामनु द्वाविंशतितमं नैघण्टु,क(,२) तत्र तिष्ठभियर्थः ।-‘शविष्ठम्”इति विवर-सुमनः पाठ, अतएव तव 'शविष्ठम् अतिशयेन अञ्जयति शयानम् । शव इत्यय-गमसु ते वि निधय९७ ।। ()-'वेदः"ऽति पूर्ण-नामसु चतुर्घ नै एकम् १०) , २ प० ४,१,७] छन्दआर्चिकः । ७ ३१ २ ३ १ २ २ २ २ १ २ सुरभिनोमुखाकरत्प्रनः आयूषितारिषत् ॥ १२६ २ १ र २ १२ चाइ । जिष्णोरश्वस्यवाजिनार: च । सुरभिनोमुखका २१ २३रात् । प्रनाथ३छइ । अयू३३२चे। षितारा२३इ षा२४३ । श्रो२३४५इ। डा ॥ २० ॥ १२६ दधिक्रावाऽग्निविशेषः । स चखरूपः") "अग्निर्देवेभ्यो निलयत अश्वो रूपं कृत्वा यदस्यतिष्ठदि’ त्यादिश्रध्यर्थंब्राण- मनुसन्धेयम् ।

  • ‘‘प्रण”-इति मधेन्यपाठ: ऋग्वेदीयः ।

--


-

- - - - - - - - १२ई ऋग्वेदस्य ३,,१३,६ । (९)--न यास्कः-“दधिक्रावा इत्येतद् दधत् क्रामति वा दधत् कन्दननि वा दधदजारी भवतीति वा । जयाश्च षट् देव ।यश्च निशमा भवनिक (९,२०)" इति । गया थोदारों द्वयोरेव, तथा हि कपयोदाहरणम् "©तस्य खात्री क्षिणिं तुरयन ग्रीवायां बूो अपि ७३२ । सामवेदसंहिता । [४ प्र ०२२१ ‘दधिक्राव्णे" देवस्य स्तुतिम् ‘अकारिषं” करवाणि । “जिष्णोः” जयशीलस्य 'अखस्” तदुपस्य “वाजिन” वेगवतः। स देवो “नो' ऽस्माकं “सुख(ॐ मुखानि चक्षुरादीनीन्द्रियाणि “सुरभ” सुरभीणि ‘कर"() करोतु। “न” ऽस्मभ्यम् “आयू५ षि” “प्र तारिषत्" प्रवर्धयन्तु (-पूर्वस्तिरतिर्वर्धनार्थः ७॥ १२८ k कृक्ष आसनि । क्रतु' दधिक्र अनु सन्त वत्वत्पथामझाए स्यन्धपनीफणम्॥" (ऋ० ४म० ४ अ० ८b० ४ ८० ऋक्) “पि स वाजी वे कनषाम् क्षेपण सनु तूर्ण मधु,ते वनं ग्रीवायां भलो ( पौधा गिरते स्टशते बी टळते वीपि कश्च आसनीति व्याख्यातम् । अत्रं दधिक्राः कर्म वा प्रज्ञां वा अनुसनववत् । तनोतेः पूर्ग या प्रकृत्या नियमः । पथा मङ्गसि पयां कुडिानि (पन्थाः पतते बी पडते व पन्ते की) डोचते रापभीदिनि पवते यकरोतष्ठताम्-इति च तद्भयम् । देवता चपखोदाहरणशियम "चा दधिक्राः शवसा पञ्च कृष्णैः सूर्य इव ज्योतिषा पस्तं तान। सुश्रवाः शंसाः वाज्यर्वा पृणक्तु मध् समिमावचाशसि ॥” (ऋ० -४म० ४अ ५ ईस० १० ऋक) “ तमति दधिक्राः शषसा बभापः सुखीव ज्योतिषा पश्च मनुष-जातानि सदश्वशः इतष्ठा वा वेधनवानवैरणबाट म्यू, मो मधुनोदकंग अपनानीशः नौति । (मधु धमनेर्विपरीत)"-इति च तद भाष्यम् । (२)-“शप -चुमिति (७,१.२९)".इत्य कृपम् । ()-लेठो रूपम् (,४,७)। २प०४,१,८] छन्दअर्चिकः । ७३३ अथ ऋभी जेता माध्छन्दस ऋषिः । ३ २ .२ १ र २ र २ १र.९ र पुरंभिन्दुर्युवकविरमितौजाअजायत।। २ २ १ २ २ १ २ २ २ ३ १ २ ३ २ इन्द्रविश्वस्यकर्मणधर्तीवच्चोपुरुयुतः ॥ ८ ॥ १२७ द्वितीय-दशति ॥ २ ॥ " र ३ ९३ ४ र ५ १ र र २ १र । पुरास्मिन्दधुवाक। वीः। अमितौजाज्जाया १ २ ३ ३ता। आइन्द्रोविश्वा३ । स्याकर्मा२३४णः। धत्त । वा- औौवाबो२३४वा । पुरू५g,ताः। च५इ । डा ॥२१॥ १२७ अयम् ‘इन्द्र उच्यमान-गुण-युक्तः‘अजायत’ सम्पन्नः। की दृग्गुणक इति? तदुच्यते-"पुरा'पुरा णाँ"भिन्" भेत्ता "युवा " कदाचिदपि बली-पलितादि-वार्धक्यरहित: । ‘कवि:’ मेधावी "प्रमितोजाः’प्रभूतबलः "विझकर्मणः"क्व स्रस्य ज्योतिष्टोमादे . = १२७ उत्तरार्चिकस्य ५,,२०१ = ऋग्वेदस्य १,१,२१४ = जहे ५,१३–२२, २,२९ ।। I मारुतम्। ७३४ सामवेदसंहिता । [४ प्र० ३,३,१ “धत्स” पोषक() ‘वज़" यजमानरक्षणार्थं सर्वेदा वयुक्तः ‘पुरुष्टतः" बहुभिर्दैत्रादिभि स्तत्तत्-कर्मणि स्ततः ॥ ८ ॥ १२७ इति श्रीवायाचर्य विरचिते माधवीथे मास्रवेदार्थ-प्रका अन्य याख्याने चतुर्थाध्यायस्य प्रथमः खञ् ॥ १ ॥ अथ द्वितीयखण्डे– मषा प्रथम } प्रियमेधा षिः । १ २ २ २ २ १ २ ३ १ २ २ १ २ प्रप्रवस्त्रिष्टुभमिषंवन्दद्रायेन्दवे । २ १ २ २ १ २ २ २ २ १ २ धियावोमेधसातयेपुरन्ध्याविवासति ॥ १॥ १२८

  • “मन्दवंरा’-इति ऋग्वेदीयपाठ ।

- - - १२८ ऋग्वेदस्य , ६५५१ ।। (-•धत धारयिता. कधं सर्वस्य कर्म कः ? . श्येथ ऋष्ट्रथमवात्इन्द्रायतत्वात् इति १िJ २प० ४,२,१] छन्दआर्चिकः। ७३५ २ १ I प्रप्रवस्त्रिषुभमिषमोदाश्रयदए । वन्दवीरा। य ३ २ २ र र र २ आइन्दवे २ ओहा। ओझ३ए। धियावोमेधसा २ ९ ऽ २ २ १तायाइ । ओरछ। ओखाइए। पुरान्धीया३ । २ १ विवो३ि४वा। साथैतद्वंद्वइ ॥ २२ ॥ १२८ हे अध्वर्युदयः ! ‘व’ यूयं [प्रथमार्थे द्वितीया') "त्रिष्टर्भ स्तोभवयोपेतम्(?). “इषम्’ अत्र () "प्र प्र [अपरः प्र-शब्दः [ वामदेव्यम् । (१-'ब, थअयम्' इति वि० ।। (२)- चम-मन्त्रन्वितमित्यर्थः माम मु एव धोभदेः श्रव णान्, म्यादनर्थ र व विकार-विच्छेषविकर्षण- विरामयस लोपगम भादयः क्रियन्ते ; यनरर्व व म।भ- विधानं ब्राह्मणम् -"एतस्य समू अगेयास्थीनि, वरो ममानि, दोभा शममि"इति (१,१२) म च लोभः त्रिविधः--पदवचरभेदात्। पददोभाः शत्र कारादथः पञ्च दश, सन्त -ष्टतोयप्रपाठकीय त्रयोदश-ख प-परिमिताःधूमाश्च ते सर्व व मम अन्ये, विशेषत अरण्ये । बालभाः पुभराशनादि-भेदाद्भव, मथक - 'शस्तिः । युतिः मुख्यनं प्रायः परिदवनम्। प्रैष मन्येषशचैव सृष्टिज्ञानं सेव च"नि, , सभाः ग्रन्थं युताः शरणदो च बायको। वणल’ -शश कन्या धिकत्वं लु,बिश ध शनः मिति, तदुक्तम् साधयेन–*शोभस्य रुचनं गnfख किं वाति न विवणं ना । । धिषय मष्यनिचान्न' बिशिष्ट शचण भवेत् (८ ०२ २पाल ११ षषि०)" इति मदुश्चरण ) ७३६ सामवेदसंहिता । [४प्र०२३,१ पूरणः(') ।] भरतेति शेषः । उपसग-ष्ठते यग्य-क्रियाध्याहारः । कस्म ? ‘‘बन्दवीराय’ यो वरान् स्तौति स वन्ददोर() तस् ‘इन्दवे” इद्राय । [इन्दते रेवर्यं -कर्मण() इदं रूपम् । [अथ वा() फलैर्वेष्टिभिर्वा उनत्तौतोन्दरिद्रः तस्मे । स चेन्द्रो "बो" युषान् “मध सातये” यज्ञ सम्भजनाय१“पुरन्ध्या” बहुप्रज्ञा या() “धिया” कर्मणा) "आ विवासति’ परेिचते?) । अभिमत-फल-योजनेन सत्करोतीत्यर्थः ॥ १ ॥ १२८ सर्वानेव गमिप्रन्यं , प्रायः मई-सामवेदीयुक्तेपि नात्युक्तिः सैव ऋचि गीतं यत मम सापि न यतें । तथाहि ३ १ २ ३ ‘मेधसातये-इत्यत्र ‘मेधसा १ ता ३याइ-इत्यादि । (२)–'शषम्”-इत्यवगमभु चतुर्दशसमं नैघण्ट कम् ९,०॥ (४)-‘प्रसर्पोदः पादपूरणे-इति इदशमनादित्यभिप्रायः (o)-“चौरो बोरयत्यभिमन् वेतेवी स्याद् मति-कर्मण वैौरथते वी रनि या(,२) (4)–‘दि परमैन’ (भू० प०)। (०-” इति उदकनासमु चतुरशीतितमं नैघण्टु,कम्(,१२)--यश-गमम् घ घोरममम् (३.१५-वैवसका' मैः शशबिभीतु देयतामा धेय सदा नम्र पातिनम्,तथाहि यास्कः-"द रिन्चेन वै'.इयर " "तेषामेतान्थविभीशि वेग सुगोfतटं तन्द"ति ४,४१-४२ ।। (८)-"मेधः-ति यज्ञनामसु चतुर्थं नैघण्टु, कम ३,१०। विवरणकारचे व मार्च - ‘मेधसातये पठिनमपि यज्ञनामै तद् द्रव्यम, चतुर्थे कपचनमिदं सख्य कक्षमश्न स्थाने अयम्, मेधसत बच्चे इत्यर्थ' इति । (e="पुरभिः बहुध तर्कः पुंरक्षिर्भगः पुरस्तात् तावदेश इत्येक मित्र इत्य- धर, शबझकर्म तमः, पुरांच दारयिमृतमो वरुप इत्यपरम्, तं प्रथा सौतिं' -ति नि० १० १,१२ । (१०)-*धेः'इति कर्म गमक विंशतितमं नैघलकम् २,१ ॥ (१ )--‘विषमति-इति पत्पिरत-कर्भ ए दशमं धकेभ ५: २५० ४,२,२] छन्दर्धिकः । ७ ३ ७ अथ द्वितीया । वामदेव ऋषि । ३ १ २ २ ९ २ २ १ २ ३ २ २ १ २ कश्यपस्यखविंदोयावाहुःसयुजाविति। २ २ २ ३ १ २ ३ २ २१ र २२ २ १ २ ययोर्विश्वमपिव्रतंयजंधरानिचाय्य ॥ २ ॥ १२९ १ २ I कश्यपस्यसुवर्विदाईंए । यावाहुःस। युवा २ ४ र २ ५ ९ २ १ २ २ इत२२४। ययोर्विश्वमधि । ब्रसाधम्। यशषीष्टाः । ५ २ र् निचा२३ । अस्यार३४औदोवा । ऊ२३४प ॥२ ३२२ . पश्यतीति कश्यपः । ‘कश्यपः पश्यको भवती” तिश्रुत्यन्तरम् । G तस्य 'कश्यपस्य सर्वस्येन्द्रस्य सम्बन्धिनौ “यौ” अलौ । । १ “ययीः” च ‘‘विश्ख"" सर्वम “अपि’ “व्रतं” कर्म ‘य’ प्रति


--- -



+ १०० + क = १

  • ‘कश्यपस्यार्षम्" -इति वि ।
  • ===

= सम्पाद्यताम्

= = १२९ अरण्यगानस्य ४,१९,२० । I काश्यपम् । ८३क, ७२८ सामवेदसंहिता । [४प्र०२,३,३ अथ तनया । प्रियमेध ऋषिः । १ २ २ १ २ २ १ २ ३ १ २ अर्चतप्रार्चतानरःप्रियमेधासोअर्चत। थजनीयदेशं प्रतीत्येवं ‘निचाय्य" निश्चित्य "सयुजौ’ (सहे व । युञ्जते-इति) ‘स्वर्विदः” स्वर्ग' लब्धवन्तो ‘धराः ” जन आङ( ) । १ अथवा “कश्यपः” प्रजापतिः (‘कश्यपोऽष्टमः स महामेरु ' न जहातीति" श्रुत्यन्तरात्) तस्य “स्वर्वेिदः” सवै' पश्यतः "यौ” , देवौ “सयुज” सहचरौ जना आडु वेदविद स्तौ मित्रावरुणे । (‘अहवें मिषो रात्रिर्वरुण"त्वैतरेयब्राह्मणम् । सद्यस्य कार्यस्य तयोरेवान्तर्भावात् (न्द्राग्नी वा देवौ तयो रेव सत्र निर्वाह कत्वात्) तदभिप्रायेय स्रक् मैत्रावरुणी ऐन्द्राग्नीौ वेति पूर्व- मभिहितम् ॥ २ ॥ १२९ १३० डग्वेदस्य ६,५,६, ३, । (९)-विवर-भते सर्वि द मि षष्ठन्त' पस्योन्यस्य विशेषण, भीरा इति च द्विवचनस्थानिकं बद्धवचनम् बाबित्य विशेषः । २प ० ४,३२, २] छन्दआर्चिकः । ७३८ १ २ २ २ २९ २ २ २क २र अर्चन्तुपुत्रकाउतपुरमिद्धर्चत ॥ ३ ॥ १३९ २ र ४ २ ३ " I अर्चतप्रार्चताना२३४राः। प्रियमेधास ३अर्चत। २ १ ४ २ र २ ५ अर्चन्तुपू२३त्रास्काउत । पुरमिहा२३। वाश्च५ता ६५६ ॥ २४ ॥ १३° . ८ ८ हे "नरः’ कमेंणां नेतारोऽध्वर्युदयः ! यूय इन्द्रम् “अचंत' पूजयत स्तुया “प्रार्चत” प्रकर्षेणार्येतन्द्र मेव। हे "प्रियमेधासः ? ’ प्रियमेध-सम्बधिनस्तद्गोत्रा ययं अर्चतेन्द्रम् । “ पुत्रकाः प्रया अप्यर्चन्विन्द्रम् । ‘डत" अपिच “पुरमित्" पुरमेव() स्तोतृण मभिमतस्य पूरकं। "धृ’ धर्षणशीलं तादृश मिन्द्रम् 6 ‘अर्चत” ॥ ३ ॥ १३०

  • “पुरं नदति ऋ० पाठः।।

काका I प्रैयमेधम् । (१) -'ब्द भय-शब्दस्यार्थ, पुरमिव धृष्णम्। यथा कश्चित् पमम् ध ' दृढम् अभिभवनं परकोथगां मेनानाम् अचंति में द्रवित्यर्थः.ऽति वि० । सामवेदसंहिता। ,,४ । ७४० | ४ प्र° २ चय चतुथों । मधुच्छन्दा ऋषिः । b १र २२ २ २ २ १ र १ १ २ उक्थमिन्द्रायशस्यंवर्धनंपुरुनिषिधे'। ९ १र २ २ १ २ २ १ २ २ १ २ शक्रोयथासनेषुनोरारणत्सख्येषुच॥ ४॥ १३१॥ I उक्यमिन्द्रा। यशसारयाम् । वार्ड नंपु । रुनिः १९ , ३ ५ २र १ षा२२द्दधाइ। शक्रोश्या३या३ । सूत्रेणू३३४नाः। रार- णाश्चला। खियाइ ३ चा ३४३। ओ २३४५ इ। डा ॥ २५ ॥१३१

= सम्पाद्यताम्

== = ॐ 'निः षिधे’-इति छ ०–पाठःइहापि च सायण-तः। + "सुमेषुण” इति ऋ०-पाठ, जर्मन्मुद्रित पाठव। १२१ ऋग्वेदस्य १,१०१८ ५ ।। I बार्हदुक्थम् । २५०४, २,५] छन्दआर्चिकः । ७४१ अथ पञ्चमी । प्रियमध ऋषिः । २ १ २ २ २ १ २ ३ १ २ विश्वानरस्यवस्यतिमनानतस्यशवसः। एवैश्वचर्षणीनामूतीङ्गवेरथानाम ॥ ५ ॥ १३२ ॥ १ र २ I विश्वानरा । स्वा २स्यती २म । आननत । । । स्यशावा१ सा२ःएवंश्च। चर्षणा २इनाम । ऊ ऊरती ।। १ र २ २ र ३ २ ५ ५ हुवाइर। था३४नर्दछइ ॥ २६ ॥ . “इन्द्राय” इन्द्रार्थ “वर्जनंॐ हृदि साधनं ‘उकथं’ शस्त्र' “श- स्यम्” अस्माभिः शंसनीयम् । कीदृशायेन्द्राय ? ‘‘पुरु निःषिधे' पुरूणां बहूनां शबू णां निषेध-कारिणे । “‘शक्र” इन्द्रो “नो" ऽस्मदीयेषु “सुते षु” पुत्त्रे घ्र ‘‘स थेषु च” सखित्वेष्वपि ‘यथा। येन प्रकारेण“रारणत्"अतिशयेन शब्दं कुर्यात् तथा शंस्य मिति पूर्वत्रान्वयः। ( अस्मदवन शस्त्रेण परितुष्ट इन्द्र नो ऽस्माकं पुत्रान् अस्मत्सख्यानि च बहुधा प्रशंसन्त्वित्यर्थः ॥ ४ ॥ १३१ १३२ ऋग्वेस्य ६,५१,४ ।। ७४२ । मामवेदसंहित। [89 ४ ,,५ २ २ ९ १र २ II विश्वा३४ । नरस्यवौञ्चस्यतीम्। अनानता३ । । १ २ १ र २ १र स्याशावा२३४साः। एवैश्वा। चर्षणा२३४इनाम्। ऊ १ र ९ १ २ १ तीङ्गवादर। था२३४नद्वाइ ॥ २७ ॥ १३२ "विश्खानरस्य"(विद्वान् शन् न्यतस्य“अनानतस्य’शब् ण मप्रश्नस्य ‘‘शवस” बलस्य “पतिं” स्वामिन मिन्ट्र ’ ‘‘वः” (अत्र इन्द्र-सम्बन्धिन मत सत्येन्ते) हे मत! ‘व’ युगल मित्यर्थः (यद्यपि मरुस शदनं नास्ति तथापि व इति सामर्या सभ्यते)युष्माकं "चर्षणीनाम्”सैनिकानाम्() “एवैः” गमने() सह (यद्वा । चर्षणीना मिन्द्रस्य सेना-रूपाणां वो घुमाकं गभर्नेरिति 3B सामानधिकरण्यम्) युष्बकं “रथानां च “अती"(५) ऊतिभि


--- -


-



-


I,II वैश्वानरस्य सामन वै । । (१)-भरे मशायाम् (,४,१२ejति विश्खाका दोर्घः विशन-पदस्य थारूतं थाह्वान भिह बिल नं विद्यते -‘वैश्वानरः कषादित्यरभ्य --‘चयमेव स- लिवैश्वानरो निपातमेवेत उत्तरे ज्योतिषी एतेन नामधेयेन भजते".त्यथाय शेषान्ना मी काद. यामि प्रययानि । नै९ ३० ३,१-३१) । (३)—'चर्ष य इति मद्वयनामसु अष्टमं नैघण्टुकम् २,२ । (२ '-'वैरिति शक्षि-कर्मक्ष एरने कप (९,१४,२०) (४)-"उनौ":इति पूर्वसुषईदोषं ०.१३९) रुपम् । "ऊ नि रचनात्"इति था। (५,२ । सरय 'जी ऊतये रबरय -इति वि० ।। २ ५ ० ४,२६J छ आधिं कः । ७ ४ २ अथ ष ए: । भरद्वाज ऋषिः । २ १ २ २ १ २ र ३ १र २२ २ १ २ सखायस्तेदिवोनरोधियामर्तस्यशमतः। ३ १ र २२ ३ ९ १ २ ३ २३ ३ १ २ ऊनीसवृद्दतोदिवोद्विषोअर्धेनतरति ॥८॥ १३३॥ र्गमनैश्च सह “डुबे(५) आदयामि । गन्तभी रथैर्गन्तुभि मंत्रक्रिय स हेन्द्र हुवे इत्यर्थः । यद्वा । हे यजमानाः ! युअदीयसैनिकानां रथा यदा प्रविशन्ति युचाय स्ख-सङ्गमंतदानीं तेषां साहाय्यायेन्द्रं हुवे इत्यर्थं ॥ ५ ॥ १२२

  • "ऋधदु यस्ते सु दानवे धिया मर्तः शशमने-इति ऋ०।

“ऊतौष’-इति मूर्धन्य पाठः ऋ९ ।। १३३ ऋग्वेदस्य ६,५८१,५ । (2)--पत्र ः सम्प्रसारणं शयनम् (,१,२५) । • (४)-"विश्वनरदित्यानामनख भगो अघो गशमैध आमै रचनै रथमेवं वर्ष सेनां भक्षुधाशाभूत्या ष यथा रथाना भित्र भनिन यश यासि" इति या। (है•११,२१ )। ७४४ सामवेदसंहिता । [४ प्र०,२,३,६ २ १र २ १ र २ I सघायस्ताइ । ए। दिवोनरः। ए। धि १ र २ १ ५ र १ यामत्त३ । ए। स्यशमता३ः । ए। जताइसवृ३ । ए । १ र १ग १ २ इतोदिवाः। ए। द्विषो अद्भ३ःए। नातरति। । १ इGा२३भा२४३ । ओर३४५इ । डा ॥ २८॥ ५ २ र १ II सघायस्ताइ । दिवोनराः। धियामात्रॉ२। स्य २९ र १ र ? २ र १ शमताः। ऊनीसाबु २। हतोदिवाः । द्विघोआट्ल १ २ २ः। नातरति । इडा २३ भा ३ ४ ३। ओ २ ३ ४५ इ।। जा ॥ २८ ॥ १३३ 'शमतः कर्मानुष्ठानेन शान्त स्य वृत्तस्य निज -मार्ग -वर्तिन इत्यर्थः। 'मत्तस्य” मनुष्यस्य मध्ये [जात्थक-वचनं()] ‘दिवे




-



III शाकपूते है ।

  • ~“जात्यशषामेकस्मिन् क्षेचनमन्बफर यमु" इति पा→ १,३,१८ सूः २ ५० ४,२.६]

छन्दशार्चिकः । ७४५ योतनादि गुणकस्य(२) "‘ते’ तव "धिय" कर्मणा स्तुत्या() "" " () ‘’ नरः" नर:मनुष्यः ‘सख स्तोता५भवति सः । यः” “व हतो" महतो दिव" दीप्तस्य तव सम्बन्धिन्या ‘ऊती"(*) ‘ ऊत्या रमया ‘द्वि द्रष। ' वेष्टन् “अंहो न’ आहनन शीलं पापमिव "तरति अतिक्रामति ॥ ६ ॥ १३३ (२) ‘दिनु, कड़ा विज{षा-यवहार ति -स्न ति-मदमद-रूप कान्ति-निषु' इति दि• घ९ ।। ( ३ ---धः" इति कर्म नामसु एकविशतितम नै घट कम् (२) ' इह च नत्याश्च कम । स्त तिक्रिययेत्यर्थः ।। (५) --न त्यस्तोतुतक्षणं सखित्वमिह म्टद्यते । सर्वपलकं ‘मध"इत्येव स ने तु ‘ पाठः , तव घ इत्यनर्थकं “नियतस्य च (१.३.१३)"इति दर्चन्वित च। परसिद्ध तदतीव चिव' यस मत भयकृता कुत था। गदितमिति । (५--पूर्वमवर्णदीर्घः (११.३९ )। (4)-भृतः पापस न एव न वेद प्रथम- भण्डलान्तर्गत पञ्चदशगुवाकोयद्वद मत सप्तदश्य ऋचो याज्याने यास्कः (“सुप्त मर्यादाः कवयस्ततक्षतास्मेकामिभ्य हुरो गा') स्रो यः !)

  • मर्यादाः कवययः । मा मेका भयभn भवति । तं

मनेव न इव।न भतपगचग २) ब्रह्महत्य’३। भ ग इत्य(४) सु(पान ।५) वुक न कंसवः Pगः । ५न ’ सेवां(४) पातके नतोव • )इति ।।। मति' २१ e४क. ७४६ सामवेदसंहिता । [४ प्र०३,३,७ अथ भग्नभी। अत्रि ऋषिः । ३ १ २ २ २ २ १ २ विभोष्ट इन्द्रराधसोविधीौरातिःशतक्रतो । १२ २ २ १ अथानो'विश्वचर्षणेछ, नश्श्चदत्र मर्दय ॥७॥ १३४ I विभोष्टइन्द्रराधा साः। विभीरारतिशतक्रतो। १ र २ शता काताउ। आयानोविश्वचर्षणे। श्वचा २र्षाणाइ । ९ १ ३ २ युम्नश्चदत्रमदय। त्रमा३५चयाद५६ ॥ ३० ॥१३४ ch ॐ ‘उरोट्-इतिं, ! •“अधान" -इति, } ऋग्वेदीयाः पाठाः। चैहै "खु,न’-इति, भ‘सुक्षत्र"-इतिच ) । ।

= सम्पाद्यताम्

-

= सम्पाद्यताम्

- - == १३४ ८ ४,२०८, १ । | वरुणन्याः साम । २प०४,२,८] छन्दशार्चिकः । ७४४ अयाट्टमी । प्रस्कण ऋषिः । २ २ ३ ३ १ २ १ २र वयश्चित्तेपतत्रिणोद्विपाच्चतुष्यादर्जुनिः । हे “शतक्रतो” बहुकर्मन्निन्द्र ! ‘विभोः" प्रभूतस्य “राधसो’ । धनस्य "ते" तव “गतिः' दनं “विभु ” महती "अथ " अतः कारणात् है "विश्वचर्षणे !() सर्वस्य द्रष्ट: “सुदन” कल्याण- दानेन्द्र। !) "नो' ऽस्मभ्य “वन” धनं "महय" प्रयच्छ() ॥

१३४

  • "द्विपच्चतुष्यदर्जुनि’-इति ऋग्वेदीय पाठः ।।

(}-"विश्वचर्षणिः" इति पश्यति-कर्म टु दशमं मेधटंक. 'विचर्षणिः” इति च नव सभ (३,११)। विषे ति (e १ म७ ९ अनु३म ४ ४क ) मन्त्र-यानावसरे य|कर्षणिरिनिपदस्य चथिनेत्यर्थमाह । सथ8ि– “धविषं जूरो अपां पिपत्तिं पपुरिर्नरा। पिता कुटस्य चर्षणिः ।” “विपाषां अरयिता विषणीि परिरिति प्रतिनिधी ना पं. वालिनशने व। पिन छ त थ कर्म ण आथिताडिन्यः" इति ५.२४)। २) ‘'सुटबः कणदग्ग:" इथ५ में २ इं. ५ । ( - ‘संहते" इति टन कर्म न दे ग स नैध या , कम ३.२ ।। ७४८ सामवेदसंहिता । [४ प्र०२, ३,८ ९ ३ १ २ २ १ २ ३ १२ २ र १ १ उषप्रारन्नश्ननुदिवोअन्तेभ्यस्परि ॥ ८ ॥ १२५ ८% ४ र ५ २ १ र | वयश्चा३ईत्तेपतत्रिणाः। द्विपाच्चतुष्यादर्जुनाये३ ।। ४ ५ ४ ५ २ र १ २ र १ उषःप्रागन । व्रतू । दिवोश्रान्त ३३ । भा२३या३ः ।। पा३४५रोददोइ ॥ ३१ ॥ १३५ २"डैनि" उभयमें "यः" उपोदेयते "ते" तत्र “ऋतूनन" गमनान्यनल लक्ष्य “हिपात्" मर्यादिकं चतुष्याद्” (') , गवादिकं तथा “पतत्रिण:" पतववत्तः पक्षपेतः “‘वयश्चित " पक्षिण च() ‘दिवो अन्तेभ्यः " आकाशप्रान्तेभ्यः ‘परि ’ उपरि “प्रारन्() प्रक्रमेण गच्छन्ति (रात्राव शकारेणाभिभूताः सर्वे प्राणिनस्त्वदागमनानन्तरचेष्टवन्तो भवन्तीत्यर्थः ॥ ८ ॥ १३५ १३५ ऋग्वदस्य १,४,६३ ।। I उषसम । (१) "कॅनेति उषोनभस षष्ठ' नैघण्टु,कम् ।।८।। (५) वयथित, चिकाट व-शब्दस्यार्थे . वयय-पक्षिा १व' इति वि धन मते पतत्रि ण इति नतु विशेषण पदम् । (९)-गतिकर्मणे श छते रूपम (मे २,१४,३९)। । २प०४,२,८] छन्द आर्चिकः । ७ ४ ८ अथ नवमः अस्यस्त्रित * ऋषिः (९) । है ) र ३ २ १ २ ३ २ २ १ २ ३ ७ २ २ अमीयेदेवास्थनमथआरोचन दिवः । १ २ ३ २३ ३ २ ३ २ ३ २ ३ ३ २ कदनंकदघ्नंकाप्रत्नभवआहुतिः ॥ ८ ॥ १३६ - - - -

  • ‘'ठत:’-इति वि० पाठः ।।
  • “त्रिश्वारो’-इति ।

t ‘कदनृतम्"-इति । ऋग्वया पाठः।।

  • ‘‘कप्रत्ना"-इति च ।

१३६ ऋग्वेदस्य १५,७,२९५ ।। (९)--इहत्य-विवरण-ग्रन्थं इतिचम इयम् । तद्यथा---शान्नय ऋषे: जयः पचः एकत-द्दित -तुना इति । ते थटु काभः थाध्यान् यजमानानणे णः अथाचिरं , लेभिरे च ताः । आ ।यन्यो टहं जगसुः। तरुछ तो मेधा सरस्वत्यास्तरेण पनि काले निषशो भावोदकः। ददर्श, दृष्टा चोत्थाय अभिमुखः म स्वतं ) तीर मवतीर्थ रायो दोभायमानाः । तेषां नामात्रस्यतां ततः कृपं निर्जले मृदग्निभि या वर्कर्ण पपात । तस्य त व स्थस्यैवं मनः प्रादुरभूत् - कृतयण-महवपस्य अहन यागस्य मम मृत्यू न घ्र यम ! तत् कथ भिक्ष य एव मम पिषे यम (-न - धन्ये तु पुनरेतद वेति हाभ भयथा याचक्षते - एकत द्वितयांस्वरूपा यो लआ मतेम अह्नः; नम, पंथ । Iभ्यां कपे वीरुध सुतीर्ण ददर्श । म ता मदथ भक्षयमिति मनसा निश्चित्य थगंश्रथम शम्यन्यपि यश साधनानि भनभा में $प शर्कर। अभवाय कया। नां वेभ भभिषुषा बाघ • अभिप्राय च देवान।जह। । में देवा = . मन्त्र आह ।म ७५० मामवेदसंहिता | [४प्र० २, ३,८ ५ २ र १ र ५ ५ १ र र र । अमौयेदेवास्थाना। मध्यप्ररोचनेदिवः। कड़ नाम। कदमात्रम। काप्रत्नाव आध२३ती२४३।। श्र२३४५ । डा ॥ ३२ ॥ १३६ हे "देवाः !" इन्द्रादयः ‘ये" ऽमो ययं “दिव” दीप्तस्य | स्” स्य ') “आरोचने” दीप्तिविषये ‘मध्ये” अतरिक्षलोके “स्थ ” | देवान रुचिः । कारण मनसुबुध्यमान। उद्विग्र । बभूवुः। तद् यज्ञस्यतिः शशश्राव । श्रुत्वा च देवाच- छ।ध, नूत थ यज्ञो वर्भ में. स व राधस इति । तत्र स्ल देवा या जरासुः। म ता नागः नान् कृपामर खाद्य पद्याण, उपायं लब्धवांच="भी थे देवाः स्थ"-इति ॥ म सेबैतिरामं "भग्रतपन्त्यभितः"इति मन्त्र याज्यानावसरे यज्ञोऽप्यवतर । तथापि (०१ भ११५ चढ५१ २ :०८टक । "सम्म तपन्यभितः सपत्नी रिव पर्शा वः । मूषो न शि श्ना थुदन्ति माध्य स्तोतार ते शतक्रतो वित्तं मे अस्य- रोदसी ॥“ “भसपछि मामभितः सपत्न रवं सः पर्शवः कुथपर्शलो मूषिका इसीखनानि भूवाणि व्यदकि। साभिधानं वा स्याचित्रे आणि यदकानि । सतपन्ति सध्यः ।। कामस्तोतारं ते शतशो। वित्तं मे अस्य रोदसी । जाभीतं मेऽद्य यावापृथिया वित । त्रितं उपेक्षित सेतत् मूल प्रतिनशे । तत्र श्री निवासमिव शृषि मायाभिषा भवति । निसर्षप्तभ मेधथा गभूषापि वा। मछन्ना मनैमाभिषे तं भयदे कला ति चित रति यो बभु य:" इति ४.१।। (१--पथपि निघण्यादित्यगमक्ष "वः"-इसदि षट्कमेर मशिन तथा यक्ष २प०४,२,१०] छन्द आर्चिकः । ७५१ यथ दश भ।। वामदेव ऋषिः । १ २ ३ २ ३ २ २ २ १ २ ऋचसामयजामहेयाभ्यांकर्माणिक्यते। १ र २र ३ २ २ १ २ वितेसदसिराजतोयजन्देवेषुवक्षनः ॥ १० ॥ १३७ ॥ तृतीय-दशति ॥ A भव घ (सूय-प्रकाश्य स्थाने) इत्यर्थः । तेषां ‘व’ यमकं सम्वन्धि स्तोत्रविषयं "ऋतं " सत्यं “क” कस्मिन्देशे वर्तते ? ‘अनृतं । - (नकारस्य स्थाने मकार:) अमृतं ‘‘कत्" कुत्रास्ति ? ‘व" युग दीया “प्रन" पुराणी ‘आहुति:” “का” कीदृशी ? युषदीयं । दानं किमभूदित्यर्थः (Vदृग्भूतदुःखानुभवेन मया पूर्व मनुष्ठितो याग-समूहो युमात्र प्राप्नोदित्यनुममे() ॥ ८ ॥ १३६ "खः"पचीयदिवू शब्दस्यापि विन्यवाचकत्वम्, तथापि यास्कः -"स्वरादित्य भवति स बरणः सु ईश्न: सूनो ग्नात वृतो भामं गोतिषां सुतो भामेति वैतेन पौर्वात्"प्ति २,१४ । । (२)–‘तदुक्तो भवति । स मम तदय गति कूपे निकले, स कर् । असतं समाप्खम् । चिः, धानाःकरभःपुरोडाशः, प्रतीवापःपथम्रपरतुरगोषोमीयः पः समभयः एष भैदिक कृतम् अमृतं च न निपते ?"ति किल । समवेदसंहित । ७५२ [४प्र ९ २,३,१० ४ | ऋचश्मामयज्ञा। मदाइ । याभ्यांकर्माणिक्खा १ र २ १ र २३ताइ । विनेसदमिराजा२३ताः । ।। यज्ञदा२३व षवक्षतः । इडा२३भा३४३ । श्रो२३४५इ । डा ॥ ३३ ॥ २ ४ ५ ४ र ५ II ऋचसा३मायजामह । याभ्यांकर्मा । णिका र २ स २। ग़ाता है। बाइसद। मिराजा१ता ः। जाता २ः। यज्ञांदा१इवे २ धूवक्षातः। इडा । २३भा३४३ । ओर३४५इ । डा ॥ ३४ ॥ १३७ ‘याभ्याम्” ऋक्सामभ्यां ‘कर्मणि’ शस्त्रस्तोत्रप्रमुखानि ‘कृणते’ होतार उद्गातारकुर्वन्ति । ता‘ऋचं ” “तत् साम ” च “यजामहे’ वयं पूजयामः ‘‘ते ’ ऋक्सामे ‘सदसि” ऋत्विक्स मूरे सदोमण्डपे."विराजतः’ स्तोत्रशस्त्र-रूपेण विशेषेण प्रक A 3; , I,II कसस्नोः सामनी द्वे । २ प० ४, ३,१]. छन्दआर्चिकः । ७५३ शयतः । ते च झऋक्षमे देखने "देवेषु" इन्द्रादिषु "यशं" वक्षतः() प्रापयतः ॥ १३७ इति घोथणाच।’ विरचिते माधवीये भाजने दार्थ-प्रक। इन्वया। चतुर्थस्यध्यायस्य द्वितीयः खण्डः ॥ २ ॥ इत्यनष्टभमेन्द्रम् । सन्त्येकादश या विश्वः पृतना इति संमतः। जगत्य ऐन्द्रां रोदस्योः स्ततिथं तवती इति ॥ उभे यदिन्द्रोदमी महापंक्ति रितीरिता(क) ॥ (९)-प्रापणर्ष स्य वक्ष्ते (२०५५०) कप सिदम् । (क)--मन्तरमिव ‘विश्वःप तन" इत्यारथ ‘प्रमदिते'-इत्यतः चतुर्थदर- त्वतः या रसायण का छ ः महि, तत्र "ष्टतयत "ति नवमी अङ्क रोट श्रोः पाव। पृथियः स्त, निः , अन्य; दर र द्रः , वि.श्च "उभे यदिन्द्र रोदमी’ इति दस शक भ४५ क्रि क्षम्दवाः अपगअशत्यः इति इयदेवत-भई नः। ८५क, ७५४ सामवेदसंहिता । [४ प्र०२,४,१ मषः प्रथम । रेभ ऋषिषः* । २ ३ १ ३ १ २ ३ १ २ २ १ २ ३ १ २ २ १ २ ३ १ २ विश्वापृतनाअभिभूतरंनरसस्ततक्षरिद्रजजनुश्चराजसे ३ १ २ २ २ २ १ २ २ १ र २र २ १ २ १ वे घेरेस्थेमन्यामुरी' मुतोग्रमोजिष्ठन्तरसंतरखिनम् ॥३॥ १३ । विश्वोदइ। पृतनाअभिभू। तरनराः। सजू ५ ५ १ र २ १ र २ ३ २ १

१ २ र १ २ २ र स्ततक्षुराइन्द्रजजनूः । चराजासी२३४दइ । वौदोइ । --- --


--

  • “टशोकस्थार्धम्" -इति वि० । ।

+ ‘‘नरं’-इति ऋवेदीयः पाठः।। + "क्रवा वरिष्ट' वर आमु•"-इति ऋग्वेदीयःसयण- उत्तर भावे च । । “आमुरिम्” इति ऋग्वेदीयपाठः।। S “तवसं इति च ऋग्वे दौयः पाठः । १३८ उत्तरार्चिकस्य ३,१,१४१= ऋग्वेदस्य ६,,३७५= चाहें २११३ । I त्रैशोकम । २ प०४, ३,१] छन्द आर्चिकः । ७५५ २ १ २ १र वरौचेद् । स्थेमन्यारभू३४णेम । उचाइ । उग्र ३ २ म२३४जौ । ष्ठन्तारा२३४साम । हो । तरा३४ ।। ५ खिनम्। श्रोईवा । ओइदोर३४वा ॥ ३५ ॥→ १३८ “विश्वा:"सः व्याप्ता वा“पृतनाः"[पृड् व्यायामे (तु० प्र०)] व्याप्रियन्त इति पृतनाः सेना’(१) ‘‘नरो”नेत्रः ‘सजॐ परस्परं सङ्गताः सत्यः “ अभिभूतरं " शत्रुणा मत्यर्थमभिभवितारम् । "इन्द्र’ ‘ततक्षु " आयुधादिभि स्तोक्षणेचक्रुः आयुधवन्तं चक्र रित्यर्थः [यदा पृतना इति सङ्गमनाम (नि०२१७) च्याप्रियन्ते अत्रेति “पृतनाः ” सङ्गमाः सर्वानेव संग्रामानभिभावक भिन्द्र ‘नरो’ नेतरोऽन्ये स्तोतारः अन्योन्यं सङ्गरसा स्तुतिभि स्तीक्ष्ण म कुर्वन् । [यदा। यष्टारो हविःप्रदानेन वीर्यवन्तं कुवैतीति । किञ्च स्तोतारःराजसे ’ (राजते स्तम” असे प्रत्ययः?)] आअनो विराजनार्थ सूर्यात्म नमिन्द्रॐजजनुः(३) जनयामासु स्तोत्रशस्त्रैः S . (२,१७) (१)--"पुतनाः"इति निघणैौ मनुय नामसु(९,३। मम नाम च बदृश्यते । ()- ९—"कमेनकी न्अर्थे धन् तुमथ सु-सन-मन-कम--ऽथ अध्यन् कध्येक - नवै तवेह-तत्रेन; (३,४,८)”-इति पा५ ।। (३)-इष्टस्युभयथ २,५,१.$" इति भिक्षम ।

  • ॥ इति ग्रामे गेये नवमः प्रपाठकः ॥ ७५६

सामवेदसंहित । [४ प्र० २,४,२ अथ द्वितीया। सुवेदः शैलूषिऋषिः * । १ २ ३ १ २ २ २ उ ३ २उ ३ १ २ २ १ २ २ अत्तेदधामिप्रथमायमन्यवेदन्यद्दस्युर्नये विवेरपः। ९९७ ९ १ २ २ १ ३ २ २ १ २ २ २ ३ १ ५ उभेयत्वारोदसीौधावतामनुध्यसात्तेष्मात्पृथिवीचि दद्रिवः ॥ २ ॥ १३९ स्व-यज्ञे प्रादुरभवयन्नित्यर्थः । ‘उत” अपिच ‘‘क्रव’ स्वकीय हत्रवधादि -कर्मणे ‘वरे" ऐ४ “स्थे मनि” (स्थिर-शब्दादिभनिच् ५६९१२२) स्थैर्य-युक्ते स्थाने स्थितम् “आरिशत्रणां मार- यितारमिन्द्रम् आत्मनां धन-लाभार्थं स्तोतारः स्तुवन्तीत्यर्थः।। कीदृशम् ? “उग्रम्" उद्भवलम् अतएव “प्रोजिष्ठम्" श्रोज खितमं “तरो’ बलं तदन्तं ‘‘तरस्विनं” सङ्ग्रामे शत्र-बधार्थ बलवन्स' वेगवन्त वा ॥ २ ॥ १३८ ॐ “समेधस आषम-इति त्रिः । + *यदुत्रं नय”-इति ऋग्वे दोयः पाठः।।

  1. ः "यत्वा भवतो रोदसी अनु रेजते एष म०"--इति

ऋग्व दयः पाठ. ।। १३९ ऋग्वे ट्रस्य ८,८,५,१ । छ दशाधिकः ।। २५० ४.३,२] ७५७ ३ २ ३ २ १ ५ ५ र ५ I ओं ॥ श्रत्तेश्च । ध२२२३४। मिप्रथमा।यम । ४ ५ ४ ५ ९ २ ३ २ ॥ न्यवाइन्यघाइ। अदाउन्होइ । यद्दाच२३४। स्युन्नयें ४र ५ ४ ५ २ २ ३ २ १ विवे । अपाअपाः । उभ३होइ । यत्वा३३२३४ । ३ २ ५ ५ ५ ५ ३ २ १ रोदसीधावताम । अन्छन् । यसाधड्रोइ। तेशूदेहो र ५ ५ र ५ ४ ५ ५ ५ ५ ५ २३४ । आपृथिवोचिद। द्रिवोद्रिवः । द्विधा । ५ । । ३ ११ १ १ अहोवाई। बउचा। ई२३४५ ॥ १ ॥ २ २ ५. ५ ५ र ५ I श्रत्ता३१ । दधा३१२३४। मिप्रथमायम। न्यवाइ ५ ५ ३ २ ३ = ५ ५ न्यवाइ । अहन् । यद्द३१२३४। स्य्नर्थ बोवेः। अपा ४ ५ २ २ न ५ र ४ र ५ र अपाः । उभा ३१इ। यत्वा३१२३४। रोदसीधावताम्। ४ ५ ४ ५ ३ २ २ र २ र ५ ४ र ५, अनूअन्। भ्यस्३१त्। नेश३१२३४। कात्पृथिवीचिद। ५ ४ ५ ४ ५ ५ ५ द्विोद्रिवः। द्विए । ह्रियाद छ। ३५इ । उ॥ २ ॥ ३ २ ५ ५ I1 अयो२३४वा । अयायो२३४व । श्रात्ताइ। दा- ४ र ५ ४ ५ ४ / २३४ध। मिप्रथमायम । न्यवइन्यवाद । अयो२३४ A 1,I ' गठन हैं । ७५८ मामवेदसंहिता । [४ प्र९२,४,२ ५ ४ ५ ४र बा। अघयो२३४वा। आदान। या२३४द्द। स्युनर्रविवंः। ५ ५ ५ ३ २ ३ ४ ५ अपाअथा.। अयं२३४वा । अयये२३४वा। ऊभाइ । र ५ र ४ र ५ र ४ ५ ४ ५ या२३४त्वा। रोदसीधावताम। अनूअनू। अये२३४ ५ ५ ५ ४र वा। अयाय २३४वा । भ्यासात । ता२२४३ए। माणू ४ र ५ ४ ५ ४ ५ ५ र र थिवोचिद। द्रिवोद्रिवाः। द्विधा। औडुवाई । हा उवा। विइवे:इ७१ ॥ ३ ॥ IV इयो३४वा। इJय२३४वा। आत्ताइ । ५ ४र ५ ४ ५ ४ ५ दो२३४धा। मिप्रथमायम । न्यवादून्यवाइ । इयो३४ ५ । वा इयाय२३४व। अज्ञान । या२३४द्द। स्युन्न ३ २, २ ५ ४ र ये विवेः। अपाअपाः । इयेर३३वा । इयायो२३४वा । र " रॉ ४ ५ ॥ ४ ५ ५ ५ ४ ५ जभाइ। या२३४वा ।. रोदसीधावताम् । अनूअनू ।। + ४ ५ ३ २: ३ इयोरष्ठवा। इयायो२२४वा । भ्यासात् । ता२३४इ)। III,IV अत्र र्विवत्त हैं । २ २प०४, ३,२] छन्दशाधिं कः । ७५४ ४ । ४ग ५ ४ ५ ५ ५ में से धमात्पु थिवीचिद। द्रिवोद्रिवाः। द्विज। औदवाई । 5उवा। द्विइवेश्व५१ ॥ ४ ॥ v आरश्याक्षम्। आत्ताइ । दा२३४धा । मिप्र ४ ५ ५ र ५ ४ ५ ४ ५ ५ ५ थमायम। न्यवाइन्यवाद । आ२३या२म, । अदन । ५ ४ ५ ४ र ५ १ ५ या२३४द्द । स्यन्नर्थे विवेः। अपाङ्गपाः। श्रयाम्। र ५ र ५ र ५ र ४ ५ ४ ५ ऊभाइ । या२३४त्वा। रोदसौधावताम। अनू अन्। A % ५ ५ ५र आ२३यामथासात् । ता२३४यिश । आपथि ४ र ५ ४ ७ ४ ५ ५ ५ ५ ५ र ग। वीचिद। द्वेिद्रिवाः। द्विअ। आंबवाई । हा १ १ १ ९९ उवा। द्वेिदद्वाि३४५ः॥ ५॥ ४ ५ १ २ ५ ५ VI अयंया३। श्रात्तइ । दध३१२३४। मिश्र यमायम न्यवाइन्यवाइ । अयथाआ दन। । । यहा२१२३४। स्युन्नर्थे विवेः । अपाअपाः। अयंया३ ।। ५ ५ ५ ५ ४ / १ २ र ५ र ५ र ५ - . ४ ५ ४ ५ जभाद् । यत्व३१२३४ रोदसौधावताम् । अनू अन्। ',V महासवेतसे वे । ७६२ मामवेदसंहित। [४प्र० २,४,२ अयं या३ः। स्था सात । तादृ३१२३४ । आए थि ४ ५ ४ ५ ५ ५ र र वीचिद। द्विोद्रिवाः। द्वित्रा। औत्रवाई । च २ १ २ १२ १ १ उवा। द्वािई२३४५ ॥ ६ ॥ ५ ५ VIf औछोडदाइ। श्रत्ताइ । दा२३४धा। 'भिप्राया२३४मा। यमन्या२३४वे। यमन्या२२४वाइ । ३ २ अहा३१२न। या३४दा। स्पुमारी२३४याम्। विवेरा ३ २ २३४पो। विवरा२३४पः। उभा२१२ या२३४त्वा । रोदसो२३४धा। वर्तमा३४न्। वंनामा२३४।। ३ २ भ्यसा३२२३४इञ्। पृथ३४वी। चिदी२३ ३ २ ३ ४ ४ ४ ५ ग र ४वः । चिदद्रा२३४इवाः। विश्रा। श्रीचेवाई। द्वा २ १९ २ २ ११ १ उवा। ए२ । द्विद २३४५ ॥ ७ ॥ ५ र र ४ १ २ ५ ४र VIII श्रसाऔदोघेचइ । दधा३१२३४ । मिप्रथमा ५ ५ ५ ५ र ४ १ २ यम । न्यवाइयवांइ । अदृशेदाइ । यदा३१२३४ ।। VII,VIII, महशरोम हे । २५ ९ ४,३,२] छन्दआर्थिकः । ७६१ स्यन्नर्यविवेः। अपाअपाः। उभाऔदोचेद्वद । यत्व र ५ र ४ र ५ र ४ ५ ४ ५ ३१२३४। रोदसीधबताम् । अनू अनू। यस ८० र ५ ४ र ५ होहोहइ । ताइए३१२३४ । यात्पथिवीचिद । द्वि ५ ४ ५ ४५४ ५ र र वोद्रिवाः। द्विश्रा । जेहोवाह । चउवा। द्विए १ १ ११ ३२द्वाि२३४५ः॥ ८ ॥१३९ हे “अद्रिवः” वज्जवन्निन्द्र! ‘ते’ तवमन्यवेकोपाय तेजसे। वा ‘प्रथमाय' मुख्याय “श्रद्दधामि’ अहमादरातिशयन्तविषयं करोमि() । ‘यत्” येन मन्युना ‘दस्यं’ कर्माण्यु१ क्षपयितारम् असुरम् ‘अहन्” अवधोः (नर्यमिति क्रियाविशेषणम्) नरहितं यथा तेन भवति तथा हत्वा च मेघेनाहृताः 'अप:५ उदकानि च ‘' इमं लोकं प्रत्यागमय: (तस्मै मन्यवइत्यन्वयः) "यद् " ‘विवेः (‘ददसि'इति । .इनि सत्य ) --अ सत्यं, ते तुभ्य, दभ्रमि वि० अत” -नामसु दितीयं नैघटकम् ३,५० ।। ४६क, ७२ सामवेदसंहिता । [४ग्र ९ २,४,२ च अतीव । वामदेव ऋषिः। २ २ ३ २ २ १ २ २ १ २ २ १अ २१ १ १ र २ १ २ समेतविश्वओोजसापतिंदिवोयएकइन्फ़, रतिथिर्जनानाम् । ३ १र २र २ १ २ २ १ २ ३ १र २र ३२ २ २ सपूव्यनूतनमाजिगोषन्तंवत्तनरनुववृतएकइत् ॥३॥१४० १ र २ १ १ । समाचाउ । आइतविश्वाओोजसा३। पतिमाइ दिवा२२४ः। चाहो । यआइकाई२त । भूर २२ २ १ २ यद् “उभे” “रोदसी’ द्यावापृथिव्यौ ‘त्व" त्वम् “अनुधाच ताम्’ गच्छतां त्वदधीने भवत इत्यर्थः । तदानीं “पृथिव चित्” पृथिवौत्यतरिक्षनाम (नि० १,३१८) प्रथितं विस्तीर्ण मन्तरिक्षमपि(२) + शुभात् ॐ त्वदीयाबलात्३) “ भूयसाते’ विभेति [भ्यस भये (था ० मी०) पञ्चमलकारे) रूपम्] विभी यात् भयेन कम्पतत्यधः ॥ २ ॥ १३९ ()-अथर्यविदबियररे तु पादप्रहार्थः । शिव ‘अनरोध षषरं प्रदर्शः मार्धम्, बोषेि शो। यर्थः-रति बिगररे विशेषः। (4)–“शनम्"ति पश-रसाद ' नैषट्कम् २५। (४) - -ति भावः। तया "शिखयै होट(३,४,०)"-"ये ।ौ(,,५०). 'तष शोपः परस्मैपदेषु (२,४,७-इति सूत्र-वधं पिपेण आीयम् । । १५०४,३,३] छन्दश्रधिं कः । १ र २ ९ ७ तिथिः। जना२३ना२४म् । इथे । सपूर्विया २ः। १ २ १९ २ र २र २ न् तनमा। जिगा२३षा३४न । ददुइ। तंपुर्ता- १ २ र १न २:। अनुवावुते। आये३ । कयाउवा३ । वृधे१ ॥ ५ ४ ५ ४ ५ र ४ र र ५ ५ ४ १ १ ॥ ५ II समेतविश्वाश्रोजसापतम। एपानीौम्। दिवया। १ र चौ२ । द्वौ३षेवईया । यआइकाई २। भूर २ १ ९ तिथिः। जनारदनाम। चौ२ । चौथेचाईया। सपूर्विया २:। नूतनमा। जिगा२३इषान् । २२ ।। ९ : १ग २ र १ २ २ चौ२३। ईइया। तवार्ताश्नी२ःअनुवाद्युते। १ २ आये३ । कय।उवा२ । सचे १ ॥ १९ ॥ ५ ४ ५ ४ ५ र ४ ५ र ५ ५ ४५ II समेतविश्वाओजसापतिम्। 'एपानीम । दाइ वा१यर । औ२। बौद्धवा । 'श्रोमोबा । यथाऽ -


-- ---


-- HI, II, In 'इन्द्रस्य प्रियाणि त्रीणि । ७६४ समवेदसंहिता। {४ प्र५२,३,३ १ र २ २ २ १ २ १ र २ र काई २ । भरतिथिः। जनारदेनाम। औ२। हौ रोवाओमोवा। सपूर्वोया२ःनूतनमा। । । जिगा२३इषान। २। बीौश्चेश्वा। श्रोमोवा।। पातलो छ। 'अनुबावृते। आये३ । कयाउवाः । ६ २ २ २ र १ ३ १२ १ ११ धर्मणे२३४५ ॥ ११ ॥ १४० हे ‘विश्खा" सर्वाः प्रजाः! ‘दिवः स्वर्गस्य "श्रोजस" बलेन “‘पतिं’’ स्खमिन मिन्द्र (१) "‘समत’ स्तत्रेण हविषा व सम्यक t. प्राप्त त । इन्द्रः “एकइत " एक एव सन् ‘जनानां यजमा नानां “अतिथिः’ अतिबिवत् प्रियो ‘भूः" भवति । ‘पू :() पुरातनः ‘स" इन्द्रः ‘आजिगीषन्त” स्ख-शबृन् जेतु मिच्छन्त "नतनम्’ अद्यतनं स्तोतारं प्रति "एकइत’ एकएव वत्त निमर्गः सन् “अनुवाहते() अनुवर्तयति ॥ ३ ॥ १४०



(१) 'श्च लोक प्रहणं धाय प्रदर्शनार्थस, त्वया मपि लोकानां खमिन मित्यर्थः । इति वि० ।। (२)- ‘पूर्वेः कृत सिनि थे च (४,,१९३)” इति य-प्रत्यये रूपम् । (२--सर्वकालिक fलट । २.,६)--"lदेनदेन दोषेऽया । स्थ (५१.) इति दीर्घ ध नि विशेषः । २प०४,३,8] छन्दऑलिंक । ७६५ छथ चतुथ। सव्य अङ्गिरस षि: ” । २१ २ ३ २ ३ र २ ३ २ ३ ९ ३ १ २ इंमेतइद्रतेवयंपुरुपुतयेत्वारभ्यचरामसिप्रभूवसो। c २३ ३ र २ २ २ २ १ २ ३ र २ ३ २ ३ १२ ३ र २ नदित्वदन्योगिर्वणेगिरःसघक्षणीरिवप्रतितद्धर्यनव चःt ॥४॥ १४१ ५ ॥ २ २ र् १ र र । इमेतश्रा। दंतेवयंपू २यूता २। थेवरभ्यचरा मसिप्रभू श्वासा२उ। नदित्वदन्योगिर्वणोगिरा २ःसा- र १॥ ३ २. ३ घा २त. । क्षणरिवप्रतितर्येन वाचारः। वचश्च २३४वा। होgइ । डा ॥ १२ ॥ ५ ग. ९ १ र II इमेतश्च । द्रत वयंपूरु । घृता। य१इत्व २ राम्या २। चरामसिप्रभू। बसाउ। न१वी वादा .

  • "सत्यस्यार्षम्’-इति वि० ।।

t “प्रति न कुर्यं तद्वचः इति ऋग्वे दीयः पाठः। -- - - - - - - - - - ----- - - - - - - - - - १४१ ऋग्वेदस्य १,४,२२,४ ॥ I,I1,II'वै रूपाणि त्रीणि । ७३६ सामवेदसंहिता । [४प्र०,३,४,४ १२ र १ २न् । योगिर्वणगिरः। सघा । ओ१ ररावा १ २ १ २ १ र २। प्रतित हो। थैनोवा२३चा२४ः। भो २ ३४५ ।। उ ॥ १३ ॥ २ १ र ४ ५ ४ ५ ४ ५ ४ ५ १ र र II इमेता२३इन्द्रगते वयंपुरुयुतोबा । येवाराभ्या २। १ र ४ २ र२ ॥ २ १ चरामसीरधारभूवसाड । नबित्वादा रेन । योगिर्व ४ २ १ ५ १ी र योगधरसषत । क्षणोरिवार। प्रतिनश्वरः । येन५वचाः। चgइ। ज ॥ १४ ॥१४१ . "प्रभूवसो’ प्रभूतधन हे इन्द्र! प्रतएव पुष्टत"एभिर्बहु भिर्यजमानैः स्तुत ! ‘‘य" वयं ‘त्वा’ त्वाम् “आरभ्य’ अश्रयतया “बल’ ‘व्यचरामसि") चरामः यागे वर्तामहे । ‘ते’ इम वयते तव स्खभूत हे “गिर्वण” गौर्भिदैननीयेन्द्र !"त्वदन्यः” त्वत्तोन्यः कचिदपि गिरः’ स्तुतीः "न हि सघ” न हि ते = तव (१)–‘दनमभि (०,१,४)"इति मम इनमः । २ प०*४,३,५,] इन्दआर्थिक । ७७ अथ पञ्चमी । विश्वामित्रस्तौति । १ ९ १ र २ ३ २ २ ३ २ ९ २ २ २क २र चर्षणधृतंमघवानमुक्थ्या३मिन्हगिरोवृइतीरभ्यनूषत । २ १ २ ३ १ २ २ २ २ १ २ २ १ ९ १ १ वावृधानपुरुतधृक्तिभिरमत्वें जरमाणन्दिवे दिवे ॥ ५॥ १४२ २ १ र २ १ I चर्षणधृतचाउ। मघवानमुक्था२३याम् । इन्द्र २ १र १ ० १० ङ्गिरोमृदुरभ्यनूष२३ता। वावृधानम् । पूरुञ्चता मोति। तत्र 'अ' थासं वक्ष" ज्ञानिक प्रति ' लक्षणं “ हयं () कामयस्ख"चणरिव" यथा चोथी पुषियी स्वकीयानि भूत्रजातानि कामयते ॥ ४ ॥ १४१ == == ==

= सम्पाद्यताम्

= सम्पाद्यताम्

= == =

== सम्पाद्यताम्

= = =

== सम्पाद्यताम्

== सम्पाद्यताम्

==

== सम्पाद्यताम्

= == = • “उक्थर-इति = व दौयः पाठः । (- - - - - - - - - - - - - - - - - - I वार्ह दुधम् । १४२ ऋग्वेदस्य ३,३१५,१= आरण्ये २,१-२-२ ।। ()-हर्यति" “ति । परीये दशमं नैपर, म् २,६ " | SA ८ सामवेदसंहिता । [४प्र०३,४,१ १ २ २ १ २३म। सुवरक्तर३४इर्भः। अमा रत्याम्। जर माणा२३म्। दा२३इवे३ । दा३४५इवोईषद् ॥१५॥१४२ "वृहत " प्रभूताः "गिरः’ अस्मदीयाः स्तुति-लक्षद्वीणा वाचः ‘चर्षणधृतं’चर्षणीनां मनुष्याणा() मभिमत-फलप्रदानेन धारकं पोषकं [यदा आवषत्यनेन सर्वमिति चर्षणि बैलं(२) तद्दारकं “मघवानम्” “उक्थ्यम्’ उक्थैः शस्त्रः शसनीयं () “बद्धानं ’ वल-धनादि सम्पत्या प्रतिक्षणं वर्धमानं "पुरुहूत' बहुभिः स्तोतृभि राहतम् ‘अमत्य" मरण-श्वर्भ-रहितं “सु- ,

, दृक्तिभिः” शोभन-स्तुतिवाक्यैः ‘दिवे दिवे") प्रत्यहं “जर माणं’ स्तूयमाणं तम्() इमम् ‘इन्द्रम्” “अभ्यनूषत"() अभितः सर्वे स्तुवन्तु ॥ ५ ॥ १४२ P = = = = = = = = --- == = (१--"‘चर्षणयः".रति मनुष्थ-नामसु अष्टमं नैघण्टुकम् २,२।। (२)-पेशिकार्थ एष न तु निघ पटु तथः। वर्षणः ‘'चाथिता आदित्य" इति व नं•५.२५ ।। (२)--"इकय. "-इति प्रशस्य-न मिगु सप्तमं पदम् ३.८ ।। (B) -‘दिवेदिवे ' इत्यथर्नमान्य नैघण्टु कस् १,५।। ()--'जत".८R चेति -कमेरु सप्तमं नैघण्टुकम् । (4)–"श्रोति"-लय' ति कर्मसु कमपि शमं नैघटकम् ३,१४॥ २प० ४,३, ६. छन्द आर्थिक । ७६ अथ षष्ठ' । क्षण् अङ्गिरस छ।यः*। १ २ ३ १ ३ १ २ ३ १ २ ३ २ २१ २ अच्छाव 'इन्द्र सतयखर्रवसश्रीचीर्विश्वाउशतीरनूषत । १ २ २ १ २ ३ २ ३ २ ३ २ ३ २ ३ २ २ १ २ ३ १ २ परिधजन्तजनयोययापतिंमर्यो नशत्रु थुमघवानमूतये॥१४३ ५ र २ १ र र र 1 अच्छवइन्द्रम्मतयःसुवर्वाईए । सध्रीचीर्विश्वाउ शतीरनू २ाता २। परिधजन्तनजनयोयथा पात २। । ५ २ ५ ग में मयेना२३१ झाए। थुम्म। घवा । नमू३४औ होघा । २ १ ११ १ १ तया३६२३४५॥ १६ ॥ ॐ 'क' ण आत्मीयन विज ग्राह ---' इति वि = ।। + “अच्छम" । इति च ऋविीयौ पाठ।। + “स्वर्विदः” } १४३ ऋग्वेदस्य ७,८,२४.१ । • ८७), ७७१ सामवेदसंहिता । [४ प्र० २,४,६ र ४ र ५ ४ ५र १र | आन्छ। मनन। यः। सूर्यमाणः। सा२३४। श्रीचीर्विश्वाउ। शः। “ "अनूषता२३।। अस्थ। बिजलप्त गर्यो। आधपतामहम्। । ५ ४ ५ ४ ५ २र १र २ मा२३४ । यंत्रशर्ध्यम् । घवा। नाभूतया३१उ। वा १९ १ १ १ २२४५ ॥ १७ ॥ १४३ ‘खर्याव’() स्तनगेण मिश्रयित्नः “सीचीःसङ्गताः विश्व व्याप्ताः “उशतीः” कामयमानाः "मतयः" स्तुतय:() । ‘इन्द्रम्” ईशखरम् “अच्छानूषत" अभिषुवन्ति(२) । किञ्च । । I,II असदस्य हैं । (}–'मित्रेति यौनेपम् ( सदा०प०। विद्रणे '’ शम्, तु समें याः मिच्छति ताः खर्थवः खर्ग:ास म-शला इत्यर्थ । तन् मत्ते इत्यर्थं क्वचि “ छ - म्हसि (९,२,१७० )"-इति उ प्रत्यये खर्थःतथा बड़यथगगनस्यैद ' रूपम् । (२)-समय इति ‘मन्यते"इति स्तुतिकर्मको रुपम् । निर २, १५, १e)। (३)-“यच्छ धभेः, थाम्न मिति शकथतिः ” (नं. ५, १८१। *निपातय च ( ३१३२१)" इति धि । २ प्र०४, ३,७] छन्दश्रर्थिकः । ७७१ अथ सप्तमी । सव्य क्रट षिः । ३ २३ ३ १ १ २ २ ३ २ ३ १ २ २ १ २ ३ १ २ २ २ अभियंमेषंपुरुइनटुमियमिन्द्रगीर्भिर्मदतावखोअर्णवम्। ३ २ २ २ २ १ २ २ १ २ २ १ र २ ३ १ र २ यस्थद्यावोनविचरन्तिभानुभुजेमचिष्टमभिविप्र मर्चत ॥ १४४ ४ ५ ४ I अभित्यारभ्भेषंपुरुन्न। तदृग्मायाम । इन्द्रेणी "जनयो' जायाः यथr“पति’’ भत्तर "मयं न’ यथाच ‘शध्यै" शरे दोष रहितं "मघवानं’ धनवन्तम् ऊतये" रक्षणाय । ‘परिष्वजन्त” आलिङ्गन्ति [ छन्दस लोट्५) त इदिन्द्र मे . स्ततयः परिष्वजते । ‘परिश्वजन्त"-"परिवजते"-इति च पाठौ ॥ ६ ॥ १४३



- - - - - - - -

, ॐ ‘अङ्गिरा नाम ऋषि.”-इति वि० । + “मानुषा"इति सुवेदीयः पाठः।। १४४ ऋग्वेदस्य १,४,७,१ । I समसाम । (५).-यत्ययेनेति (२,१२,८५) भावः। 'प म५दने ८३१०१)"इति कपडे ः ७७२ सामवेदसंहिता । [४ प्र० २,४,७ ३ र २ भइः मदतावादेश्चार्णवम्। ओ३४ । दावेइ। र र १ ० ३र २ यस्ययावोनविचरन्तोरमानुषम् । श्रो३४। । वाहोइ । ३ ६ ५ र र , भुजेमदिष्टमभिविप्रमर्चत । दुरारे । तिना३४औदोवा । । । ऊ२३४पा ॥ १८ ॥ १४४ “त्यं” तं प्रसिद्ध ‘मेघं’ शत्रुभिः स्मईमानं। [यदा । कपत्र' मेधातिथिं यजमानमिन्दो मेषरूपेणागत्य तदीयं समं पपौ । स ऋषिस्तं मेष इत्यवोचत अत इदानी मपि मेन इन्द्र विधोयते । मेधातिथेमेषे ति सुब्रह्मण्या मन्त्रैकदेशस्य व्याख्यान रूप ब्राह्मणमेव मानयत-‘मेधातिथिं ह काण ' मेषो भूत्वा जहारेति' । आगत्य सोमं अपहृतवानित्यर्थः ।] "पुरु हूतं” बहु भिर्यजमाने राहुतम् ‘‘ऋग्मियम्’ ) छ रिंभविक्रियमाणं तय मानमित्यर्थः । स्त्या हि देवता विक्रियते ( यहाा ऋगभिमयते ऋग्मोः तं) “बवो अर्णव' धनना मावासभूमिम् । एवं शब्दात इति गुणविशिष्ट मिन्द्र 'हे स्तोतारः ‘गर्भः स्तुतिभि: अभिमदत ’ आभिमुख्येन हर्ष प्रापयत । “यस्य"- ।

6

--- +

  • --


(१) -'अचः स्फ तयःभीभिः यः स यने म ऋग्मियः, तम ऋश मिथं स्ततिवत स त्य मित्यर्थः' इति च । २५०४,३,८] छन्दभूच्चि कः। ७७३ श्चथर्भी । सव्य ऋधिः । ३ १ २ २३ ३ १ २ ३ १र २ र ३ २ २ २ १ र २२ त्यसुमेषंमदयास्वर्विदशनीयस्यसुभ्वः साकमरते । ३ २ ३ २ २ १ २ २ १ २ २ १ २ अत्यंनवाजश्चवनस्यद्भैथमेन्द्रववृत्यमवसेसुवृक्तिभिः ॥८॥ १४५ ५ २ ४ र५ ५ ५ I त्यह्नमेषम्मह्या। सुवर्वाइदा२म् । शमंयस्य है इन्द्रस्य ‘‘कर्माणि ” मनुषं [जात्येकवचनं (२)] ‘भानुषाणि' मनुष्याणां हितानि “ विचरन्ति । विशेषेण वर्तन्ते । अत्र दृष्टान्तः-‘द्यावो न’ यथा सूर्यस्य(२) रश्मयः सर्वेषां हितकराः ‘भुजे" भगाय ‘मंहिष्ठम् अतिशयेन प्रवड “विप्रं’ मेधा- विनं()। तथाविधमिन्द्रम् “अभ्यर्चत” अभिपूजयत ॥ ७ ॥ १४४ - * = = =

= सम्पाद्यताम्

ॐ “सत्यस्यार्षम्। अन्तरात्मन एवायं प्रेषः” इति वि० । + “सुवः-इति ऋवेदीयः पाठः।। १४५ ऋग्वेदस्य १,४,१ २१ ॥ I सौभरम् । (२!-“आत्ययसे करिने बसवचनमन्यतरस्याम १९१.२,५८,' इति पy (३)भ्यया ‘सः’.ति दिवः चन्न रौक्षस्थ च नाम (१,५,१) यौ रषि तया । अथ वा २स्थवदादियोपि यक्ष्यते। (४)-- विप्र"इति मेधाविनमसु प्रथभ में घगळ कम ३,१५ । ७७४ सामवेदस हिता । [४ प्र० २,४,८ भुवःसाका३माइरा१ता २इ । अत्यनवाजवनस्या १ २ १ २र । दाशा१/ २म । आइन्द्र ववृत्यम। वसये३ । झ२ ३ " र र वृ२३४औोवा।। ती२३४भीः ॥ १८ ॥ १४५ ‘यं” तं प्रमिदं “मषं" प्रबुभिः सह स्पर्धमानं ‘स्वर्विदं ” । स्वरादित्यो द्यौर्वो() तस्य “वदितारं " लब्धारं वा । [यह । स्वः सप्त प्ररणयं धनं तस्य लम्भयितारम् । एवं गुणविशिष्टमिन्द्रं हे अध्वर्यो ! “समझय” सम्यक् पूजय । “'यस्य” इन्द्रस्य ‘शतं” शतसंख्याकाः१) "श्रववृत्य " प्रति श्रवत्तयामि । कीदृशं ? t. .

  • रथं” “हवनस्य→→ हवन माङ्कनं यागं वा प्रति वेगेन गच्छ

-- ---


+ ()-निघण्मै साधारण नाम स पठितवान् (१..।। (९)-इत पर भिष भथपत्त के किञ्चित् (सभुवः साकमीरते इत्यस्य यावानं) चुटितं हमने । विचरणे त्वस्य रथं ययन भु ‘त्यम' नस रेन्द्र , ‘भयं ’ मेघरूपम्. ‘समय' सय. एतया स्न , त्रिभिः हे मया त्वजः । कोदाम हद्रम १ उच्यते -'वधि दम्'। (समयः समै पर्ययःदिस लाभार्थः शानची या ) सर्रास रुभारं शुभं वा यस्य । किम १ उच्चते-'शतं ' यस्य (शनमिति बनाम (३.,५) ‘सुभः अपठिनमपि मज्ञा- मैनकृष्टयम् गशगे यस्य मचमः, के समय वोतारः, ‘सकिं ' मभितः , ‘ईरतें प्रेरयति, किम् । सुभद्यत् स्छ नः शुद्भूतो ऽयं भवतीत्यर्थः। हमपि ‘यत्र यशसिव 'बी' इविदं बभञ्जम्, ‘डवस्यदं स्यन्दति रीतिकर्म । पाळूनं प्रति गन्तारं बेन ? उच्यते--'रौ' ङ्चैिकवचनमिदं ततयेकवचनस्य स्थाने प्रष्टव्यम, पथेन इमम 'बाघहत्याभगवर्नयेयुरित्येतदाशास्त्र, किमर्थम् ? उथते —‘अयसे , भीमेन 'तुडक्तिभिः सु8, बर्जत-दोषभिः स्तुतिभिः” इति । २५० ४,३,८] छन्द प्राज्ञिकः । ७७ अथ नबम भरद्वाज ऋषिः । २ १ २ २ १ २ २ ९ ३ २ २ १ २ २ १ २ २ १ ९ घतवतीभुवनानामभिश्रियोवी पृथो मधुदुघेसुपेशसा । १ २ ३ १ र २ २ १ २ २ १ २ २ २ २ १ ९ द्यावापृथिवीवरुणस्यधर्मणाविस्कभितअजरभूरि रेतसा ॥ ८ ॥ १४६ ४ ३ ५ ४ २ ३ ४ र ५ र ९ १ र I घतव । नाइभुवनानाम्। अभिश्रिया । उर्वा- र र र र २ र पृथ्वीमधुदुघेसुपेशसा२३चोइ । द्यावापृथिवीवरुण। स्या २ १ २र १ धर्मणा२३। बीइ । विष्काभारते । आजरे। भूरि । १ २ १ २ १ र २ राये३। तसाउवा२ । ए३। इन्दुःसमुद्रमुर्वियाविभा ३ ११ ११ तौ२२४५ ॥ २० ॥ ५ ५ ५ र ४ ५ र र २ १अ र II धृतवतीभुवनानाम। भ१५इश्रिया। उर्षांपूवीौ न्तम् । गमने दृष्टान्तः-‘अयनवाजं" गमन साधन मशङ्कमिव ‘महय’ पूजय ॥ ८ ॥१४५ , का • • • •--



। १४६ ऋग्वेदस्य ५,१,१४१ । III वरुणसामनी हे । ७६ सामवेदसंहिता । [४ प्र०२४,९ ग २ र १ मधुदुघेसुपेशसा। द्यावापृथिवीवरुण। स्याधर्मणा। १ २ १ ११ ऽर १ ग वाइ कभिताद्। अजरेचभूरि। राये३। तसउवा३ । १ ९ १ २ १ र २ २ १ १ ११ इन्दुःसमुद्रमुर्वियाविभातीर३४५ ॥ २१ १४६॥ । “द्यावापृथिवी'(' द्यावापृथिव्यो ‘धृतवतो ”() दीप्ति मत्य(२१) उदकवत्यौ(९) वा भवत इति शेषः “भुवनान” भूतानाम् ‘अभिश्रिये ” अभिश्रयणीये भवत इति सर्वत्रानु- सन्मेयम्, “उव() विस्तणे“पृथु” बहुकार्यरूपेण प्रथिते च “मधुदुघे’ मधुन उदकस्य दोग्ध्थौ()"सुपेशसा"() सुरूपे, + =A (९), (२) -चुंसवय रूपम् ७,१.३९ (२--"तेजो वै ध्रप्तम्" इत्यादिश्रुति रंवै वमथै नियामक:। (3)–"धतम्" इत्युदकनमसु दमं में घटकस १,१२ । (3--यत्व रूपम् ७,१.९९ । (५) -'ऊ नि नि यजमाम ६,९) अवयवभूतत्वज्ञ व व्यपदेशः, हृदयवे' इति वि० (७)-'चै। यह मचायेव पदक चरति, पृथियोपि उरक व हेaभूतया पद्धतिः तत्पदाम हरेश-ति वि० “मध"-इत्युदक नामसु रसादशतमं नै घञ् कम् (१.१२) (८)--"पेशः"इति अपनाभस्र दशम नैघण्टुकम् (२.०)। घ-प्रत्ययस् त्व' द पम् ७,१,३५ ।। २५० ४, ३,१०] छन्दशाचिकः । ७७ अथ दशमो। मेधातिथि दृषिः । महापउतिच्छन्दः । ( घड़ द्रष्टाचराः पाद, जो चालु बधीमहेि ) ३ १ ९र ९ १ २ २ २ २ १ २ उभयदिन्द्रोदसौशापप्राथीषाव २ १ २ २ १ २ २ १ २ महान्तंवामधेनासंम्राजचर्षणीनाम् ॥ ३ १ र २ग ३ १ र २र देवीजनित्रयजीजनद्भद्रजनित्रधजीजनत् ॥ १० ॥ १४७ ५ ४ र ५ ४र । ४ १ २ I उभयदिन्द्रोदसाइ। श्रा२३पा। प्राथउषा३१उ- ‘वरुणस्य ” सर्वेनियामकस्य()” धर्म ण। ’ धारणे “विकभिति’ पृथ.धारिते “अजरेॐ नित्ये ‘भूरि रेतस" बटु-रेतस्के बसु

कार्ये वा भवतः (अत्र साक्षात् द्यावापृथिव्योः स्ततिः, प्रसङ्गाद् वरुणस्येति इष्टयम् ॥ ८ ॥ १४६ I येगम् । १४७ उत्तरार्चिकस्य ४,१,१८१८८,७, २२,१= अरण्ये ३१८=अ १,१८ । (९)-दरो नेपाल वायुविशेष वेति देगत--नै पर्यो। ते । विवरण तु मग मधमस्तकःपवित्र रव-न्युश है। ८, ७७८ सामवेदसंहिता । [8प्र०३,४,१० २ ३ २ १ ऽ २ व२३। इवअ। । महान्तंवामचाइनाम्। संस्रौघे। जच्चर्षणा३१उवाये३ । ननामा। देवीजनित्रियाजी१- र र १ 5 जान रत्। भक़ौदहो। जानित्रियजा२१उवार२ । ए२ । 'जनदा३२ ॥ २२ ॥ १४७॥ हे "इन्द्र !" ‘उभे” “रोदसो’ व्यावापृथिव्यौ ‘यत्” यस्वम् ‘प्र पप्राथ’ स्वतेजसा आ पूरयसि प्र पूरणे आदादिकः (प०) । छन्दसो लिट्(*)] ‘उषा इव" यथा उषाः स्वभासा सर्व . ¢ जगदा पूरयति तद्दत् । ‘तं” “महीनां महतां देवानामपि “महा सम्”नायकम्। “चर्षणीनां" मनुष्याणामपि “सभ्राजम् ईखरम् ‘इन्द्रम् ’ ‘वा’ त्वां “देव” देवनशीला(९) "जनित्र ' साधु- जनयिनौ(९) अदितिः(५) ‘अजीजनत्’ अजनयत् (जनेर्यन्तात् , = - - - - - - - - - -



(९) -“इन्दसि लिट् (३,३२,१०५):इति पा । (२)-'राणादि-जु-यु'-इति oि या वाइ–"देव दाशाद्वा दीपनाद् यथागो भवतीति वा य देव: सा देवता"-इति ७,१५ ।। (९)-श्वाधुकारिणि तृण ति (,२११५भावः । ()—"दितिरोभा जमाना-त्यादि गैरसैः ,२३-९२) प०४,३,११] ७७ छन्दआर्थिक।। अथैकादशी । एषा गर्भस्राविण्युपनिषत्* । ५ ३ १ २ २ १ २ ३ २ ३ २ २ १ २ ३ १ २ ३ १ २ प्रमन्दिने पितुमदर्चतावचोयकृष्णगर्भानरचनृजिश्वना। ३ २ ३ १ २ ३ १ २ २ १ २ ३ अवस्यवोवृषण्वदज्ञियंमरुत्वन्तसख्यायहुवे- महि + ॥११॥ १४८ ॥ इति चतुर्थ-दशति । ४ २ ३ ५ 1 प्रमैन्दा२३४इने। पितुमदाश्चैतावचः । यःका लुङि चङि रूप मेतत्) यस्मादेषा जनयित्री ईदृशं पुत्र मजी जनत् अतः कारणात् सा ‘भद्र’ कल्याणी प्रशस्ता जता [जने प्यैन्तात् साधुकारिणि तृन् (१,२१३५) । ‘जनित मन्त्र (६,४,५३')-इति इड़दे ण्-िलोप निपात्यते । त्रेभ्य (४.१,५) ”-इति ङप् ॥ १० ॥ १४७ '

  • ‘कुत्स आमयान् पुत्रान् पौत्रांयाह "इति वि९ ।।

( ‘हवामहे” -इति ऋग्वेदौथः पाठः ।। १४८ ऋग्वेदस्य १,७.१२.१ / } ।। वकपम् सामवेदसंहिता । ४प्र०२। [,४,११ ७८० १ २ १ २ १ २ ३ओोर२४वा । घणगर्भानिरववृजिश्वनाः। अवस्या२३. १ २ १ २ २ १ २ ४वाः। वृषणंवा। दक्ष२४४णाम् । मारौवाओोर ३४घ। त्वन्तसख्यायवा५मघउ । वा। २३ ॥ १४८ हे ऋत्विजः ! "मन्दिने’ स्तुतिमते() स्तोतव्यायेन्द्राय “पितुः मत्” इविलंबणेनानेनोपेतं() "वचः स्ततिलक्षणं वचनं "‘प्रार्चत” प्रकर्षेणोच्चारयत । “‘य” इन्द्रः : 'वजियिन’ एतत् संज्ञकेन राजर्षिणा सख्या सहितः सन् “ क्लष्णगर्भाः’ कुष्णोनाम कश्चिदसुरः, तेन निषिक्तगर्भः तदीया भार्याः “निरहन्"नितरा मवधोत् [ण मसुर तत्पुत्राण मजुत्पन्त्यर्थं गर्भिणीस्तस्य भार्या प्रपि अवधीदित्यर्घः९)। ” “‘अवस्यवः('ॐ रवयेच्छवो वयं “eषणं"कामानां वर्षितारं’वजुदक्षिणंवयुक्तेन चिण-हस्तेन से कि केवल दो या न हो। ==

= = = सम्पाद्यताम्

= =

= = = सम्पाद्यताम्

== - - - - १ - .-- = (९)-'सभ्यते" इति सोतकर्मसु अष्टादशतमं पदम् ३२,१४ । अत्र यास्कः "सही अग्वतेः स ति- कर्म णः = - के प्राचीन मन्दिने पितु मद्वचः-इति ४,२४ ।। (२)-पितुरित्य जगाम च षड्पदम् ३,०॥ (२). - निगरण-कारयान सूत् धडतरम्, तथा-िशार्पः-इस्रो मेघ, तय गर्भभूता , निरनिति (गत्यर्थेऽणत-यार्थघ दृष्टयः ) निर्मितवान् पतितवानित्यर्थःइति । (४)-कार्थशब्दागडचि 'वयाच्या दक्षि (३,९.१५०)" इति उ-प्रत्यये - पम्। । २५० 8,४,१] छन्दमार्थिकः । ७८१ उपेतं “मरुत्वम्इन्द्र “सख्याय" सख्युः कर्मण’) ‘हुवेमहि' आयाम । “इवेमहि","हवामई’-इति च पाठ ॥ ११ ॥ १४८ इति श्रीमथ णाचार्यविरचिते माधवये सामवेदार्थ प्रकारे अयोधनाने चतुर्थस्याध्यायस्य यः खए: ॥ २ ॥• ॥ इति जागतम् ॥


अष्टाविंशतिरिन्द्रेति मुख्या(अ) सप्तद्योष्णि हरे। आद्या(क) दशस्याः ककुभ(च) पिवेत्यष्टादशी विराट्८) ॥

    • ------


G. (७)- -‘सस्यर्थः (7,२,१३६)"-इति कर्मणि यः ।। ( )–मति ‘‘प्रभुतेषु"-इत्यारभ्य "जयमुखे कुशलाः दश त्रयात्रकाः अष्टस ऋचः अहः साम्प्रतं यातु टहोतत्वं न प्रधानाः । (क)--तव चाश्वः सप्तदश ‘त्रयुतेबियारभ्य ‘पभवेथाः इचिः ७ब्यिक् ब्द । (च)-वमथ: दश ‘' भ्यो" इत्यारभ्य "ग्रयभाषं त्यस दशक काः किमददा त्मकाः दः श्वः ककुष-दग्दभकः। (4)–पति "पिग मोम भिद्र"ति द्वितीय ददामि। ॐ त विराट् वरम्।। इति अर्थः । न; ७८२ सामवेदसंहिता । [४प्र० २,५१ तु चे वेत्था ह्यपामीवामित्यादित्यपरिष्टतिःत) ।। आगन्त गाव इत्येते मरुता(५) मिन्द्रदेवताः ॥ अन्या ऋचो(थ) ऽभिधीयते ऋषयस्तत्र तत्र हि(श) ॥ तत्र चतुर्थ खण्ड - मैषा प्रथम । । नारद ऋषिः । १ २ ३ २ ३ १ २ २ १ २ २ क २ र इन्ह, सुनेषुसोमेषुक्रतुर्युनीष ‘उक्थ्यम्। क=" + + + म य = क + क = = = (त)—"तुचे तुनाथ-इति पञ्चदशी, "वेश्या हि नि तीनां’ इति षोड़शी. “अपामीवामपस्विध"प्ति च सप्तदशे ऋक्-चादित्यस्य देवस्य परिश्रुतिः सर्वतः स्तवनं यया तादशी, चदित्थ-देवताक इत्यर्थः।। (घ) --"आसन्ना मा रिषण्यत"-इत्येकरिंशतित क. ‘श्रावधिदघ" इति घतु- र्वि शतिनमा ऋक् च इत्येते वै मरुद्देवतानां न त्यथं रति शेषः । (य)--न्याः अवशिष्टाः यथोविंशति वचः देवताः ज्ञेया इति यावत । इति द बत स तः | (श-ममश्वाविंशत्यूषामृषय, तत्र तनै व यानमुखेनैव अभिधीयते । कथितु मरभ्यते इत्यर्थः ।

  • “'इन्द्र " ) इमौ ऋग्वेदीयौ पाठ,

+ 'पुनौत" सायण-हतोत्तर भावे च । २५० ४,8,२] इन्दभञ्चिकः । ७८३ ३ २ ३ २ ३ १ २ बिदेवृधस्यदक्षस्य:महाशचिषः ॥ १ ॥ १४५ ५ ५ २ १ र र र २र १ I इन्द्रा। सुतेषुसोमे । ऽ। होई२। च। वादोइ । २ १ ९२ • १ २ क्रतुपुनीषउक्थियाम्। विदाइव! द्वार२२ । स्या३ङ्क्षा ३स्या। महा२३द्विषा३४३ः। औ२३४५इ । डा ॥ २४ ॥ ३ २ १ २ १ २ १ र र र I[ इन्द्रा३३इ । ह्वेचेइ। सुनेषुसोमेषुक्रतुर्यु २ १ २ नीषउकथयाम । विदावा१धै शै२ । स्पक्षस्य । मा ४ र ५ ३ ११ १ १ ३दाशुचि । षा२३४५ः ॥ २५ ॥ • = - - - --- -- -

  • “दक्षस” ।

- इमौ च ऋग्वेदीयौ पाठौ । + 'मदग्दिर्भ |

== सम्पाद्यताम्

= == = =

== सम्पाद्यताम्

१४८ उत्तरार्चाि क स्थ १,२,१२,१= ऋग्वेदस्य59१,७,१ = ऊहे१,२,१० -१e,२३ ।। I कोशम् । II अनुक्रोशंम् ।। ७८४ मामवेदसंहिता। [8 प्र० २,५,१ र र ४ ५ III इन्द्रसुनेऽसमे । क्रतू २०पुनाइ। घउथि २ र १ २ र १ याम्। विदेवाह्व२। स्यादक्षस्य। मयाञ्चषा२ः।। मझ७२६द्विषा३३ः। ओोर४४५६ । डा ॥ २६ ॥ १४॥ हे "इन्द्र !" ‘सोमेषु” सुतेष्वभिषुतेषु स स् तान् पीत्वा “क्रतु” कर्मकर्तारं “उ’ स्तोतारं () “पुनषेि” शोध- यसि() । [यदा सोमेष्वभिषुतेषु उक्थ () ऋतु ' यागं तैः सोमैः पुनने यजमानः पूतश्चारयस्]ि किमर्थं ? “वृधस्य" वर्धकस्य “दशस्य” बलस्य?) ‘बिदे" लाभाय । स तादृश “इन्द्र’ ‘महान् हि” महान् खलु (प्रत एवं कर्तुं शक्नोतीति भावः ॥ १॥ १४९ I,II कोसम् । (१)-क्रतुरिति कर्मनस (१,,)-इयमिति स्वनविजय नाम, मेण हा इव सार्की र यपदेश इति भावः। (२)-विबरणकाररूव वै वं याखतम्-ऋतु प्रति पुमोषे, पुमानिरत्र प्रत्यय ’ इष्टयः । तत्यर्थः । कीदृशं प्रति शति ? उच्यते--उक्थ्यम् प्राप्समधिगुणमित्यर्थः इति । रत भये तु पुनर्ध-ति “प्रवत्से” इत्यस्य गति-कर्म सु पठितस्थ (जै०२,१४,२०८) विकर थ-श्चत्य येन२,,८८ कृपम् । किञ्च उक्थ्यमिति प्राप्स्यगाम ख (,८,९)पठितयेति । (२)-अत्र पणे डकयमिति तुमित्यप्य विषयम् : उच्चा, पनागां शोष- संस्थागमन्धनसम्, सघाहि. शायण-सूत्रम्-"अथ यमसंस्वा , अग्निष्टोमो ) इत्यग्निष्टोमे(२) उक्थभ(२) (४) निरामो(५) वाजपेया(t ) नोर्चम(७)". नि ५५० ४७०) । (४)-'दयः" इति बल नाम तु त्रयोदशतमं नैघण्ट.कम ( ९९ ) । २पर ४,५,२] इन्दशार्चि कः । ७८ अथ द्वितीौथा। हयगध क्षयश्खसति नाऋषीरैः । ० १ २ २ १ र २ ३ १ २ ३ २ नमुअभिप्रगायतपुरुआतंपुरुष्टतम्। ५ र र २ र १ एर I झाउनमूवभी। प्रगायता। चाउ। पुरू२३४ २, १ ताम्। पुत्र्य ताम्। चउ। इन्द्रा२३४इर्भाः। ते ५ वाष२३मा३४ । बउ। विवासार्थता५६ । - २३४वी ॥ २७ ॥ ३ ४ र ५ ५ र ५ २ ९ १ २ II ता४मूवभि। चेइ । प्रगायताईए । पुरूहै-

  • ‘गोथुक्ती वाख़सूती वा आमीयाम् ऋत्विज आह-

इति वि० । । III देवोएसे हैं । क, ७८६ सामवेदसंहिता । [४प्र० २,५,२ १ २ ३ १ २ ३ ९ र २र इन्द्रङ्गीर्भिस्खविषमाविवासत ॥ २ ॥ १५० १ १ २ १ २ ताम्। पुरू,३तारम्। पुरूष्ट३३४ताम् । इन्द्राफ़ी १ २ २ ३‘ः। तवाइषामा। विवासादेता३। विवरसा र ९ २३४ता। आइए३४म् । गर्भाधइः । तविषम्। १९ २ ३ ५ १२ १ ११ १ आ। विवा२३६३ । सातोश्रो२३४वा। ऊर३४५ ॥२८॥ ५ ४ २ ३ ४ र ५ III तमू३अभिप्रगायता। पुरू। सूतम्घुरू २ट् २ १ तारम् । इन्द्रा २०गाइभै२ःतविषा२३४मा । विवा २३। सरता२३४औोवा। ओ२३४काः ॥ २८ ॥ १५° ऋग्वेदस्य ३,११७१ । III प्रहितोः संयोजनम् । २५० ४,४,२] छन्दआधिकः । ७८७ ५ ४ २ २ ४ र ५ र २ १ र IV तमू३अभिप्रगायतेदाम् । पुरू। इनपुरूरयू ता ९ २म्। अइन्द्रर्भिस्तविषमा। विंवासारतार। आ आ २ १ ९ १ १ इन्द्र झा२४५इ । भा२३४५इः । तदाइषा२३मा३ । वा ५र र २ १ ११९१ २२३४औडवा। सन सनए२३४५॥ २० ॥ १५०

“पुरुहूतं” बहुभिराहुतं “पुरुष्टतं बहुभिः स्तुतं "तमु" ( समव इद् ’ हे स्तोतारः! "अभिप्रगायत’ अभिमुखं प्रकर्षेण स्तुध्वम् । एतदेव स्पष्टयति-‘तविषं महान्तम् () इन्द्र . ‘गीर्भि” वाग्भि: “प्राविवामत" परिचरत(२) ॥ २ ॥ १५९ स व = "" +

सम्पाद्यताम्

= =

= सम्पाद्यताम्

" IV ओकोनिधनम् । (१)-"तविषः” -इति मम्मसु भन्नमं नैघण्टु कम् २.३ ।। (९)—‘विवासति'-इति धरिचरण-कर्म अन्तिमं पदभः,५ । ७८८ सामवेदसंहिता। [४ प्र° ,२, ५,३ अथ ऋतीया । २ २ १ २ ३ १ २ ३ १ २ ३ २ तन्ते मदङ्गणेमसिवृषणम्मृजुःसासदम्। १ २ उलोकयानुमद्रिवोद्धरिश्रियम् ॥ ३ ॥१५१ २ ९१ 1 वन्तेqमदम्। शृण५मभि। मृषा। णम्यूशंसा सा२द्धम्। उलोका। कृत्नुमद्रा। वोचा२३२ । १ २ श्रा३४३या२४३म्। श्र२३४५इ। डा ॥ ३१ ॥ ३ ४ २ १ I aष्ठन्ते। चौद। मदङ्कणमसीहए। वृषाञ्च २। ( णम्यूकॅसाथसाचरम्। उलोककृत्नुमद्रिवोच १२। ४ ५ श्रियाम्। औ२३हीवा। ३५इ। जा ॥ ३२ ॥

  • ‘पृत्स्’-इति ऋवे दीयपाठःसायणतोत्तरभाषे ।

च १५१ उत्तरार्चिकस्य २,२.१८,१ = ऋग्वेदस्य ३,१७४= जहे२२.६ -८,१३ -१८१८ । २० ,४,३] छन्दआदिकः । ७८८ ५ र II तन्तमदङ्गणीमसीए। वृषऔ३६२४। ण- २ १ २ ५ ४ ४ ४ म्युनुसासच्चीम्। उलाऔ३३३४। ककृत्नुमद्रिवाः । २ १ हरो३४वा । श्र¢योवाइ ॥ ३३ ॥ र ४ ४ र Iv तन्तमदा५ङ्गणमसाइ। वार्षीष्ट। भुसारी १ २ २ २ १ २ १ २ ३म्। चवः च इ। उन्लोका३३ ।। क्रमा ११ १ १ २३। द्रारंइवा२३४श्रीक्षेथा। हरिश्रिया२३४५म् ॥ ३४ ॥ १५१ ॥ , हे “अद्विः" वसवत्रिम् ! ‘ते" त्वदीयं ‘तं” ‘मदं" सोम- पान-जनितं हर्ष' "ऋणीममि” ऋणीमः प्रशंसामः () शब्द नयादिः “प्वादीनां स्व:(१,४,८०) । ‘इदन्तीमसि(७,१,४)” - इनि मस इकारागमः।) कीदृशं ? "वृषणं’ व५तःरं कामानां । I,II,III,MV हरिवर्णानि चत्वारि • | इति अर्थः प्रपाठकः ॥ ७ सामवेदसंहिता। [४न०२,५,४ अथ चतुर्थी । पर्वतथिः । १र २र ३ १ २ ३ १ २ ३ २ ३ २ यत्सोममिन्द्रविष्णवियद्दघत्रितश्चाप्तय। १ २ २ ! २ १ २ ३ १२ २ र यदामरुत्सुमन्दसेसमिन्दभिः॥ ४ ॥ १५२ ५ र ४ ५ १ र I ओोम् । यत्सोममिन्द्रविष्णवी। यदाघत्रितश्रप्तियाइ । २ र १ ३ ५ र र यद्दामरुत्सुमान्दास७३४इइ । स२मार३४औीवा। १ ३ ११ १ १ ए३। दूभीर४५ः॥ १॥ 6, "पृL" व रि सम्पर्क-जनितंबु स ग्रामेषु() । (अत एव बहुचाः पुत् खिन्नति पठन्ति । पुत्रस् समस्विति संग्रामनामसु नि० २,१७ २१-२२)पठितम् । “सासहिं”(२) शत्र गणागमभभवितार “लोक- क्षत्त्र," लोकस्य स्थानस्य कर्तारं ‘हरिश्रियं” हरिभ्यामश्वाश्च ययणौयं सेव्यम्। ‘उ" शब्दः सर्वेषां समुच्चये पादपूरणे वा ॥ ३ ॥ १५१ ---



१५२ ऋग्वेदस्य ६,१४१ ।। (१)--ननु "पृथ" इ त्यस्य समेषु च मध्यं तु कथ तत् पशीथेषु न पतितं निघयो। तलब पिनिर्गमकमावश्यकमित्याह--अतएवेत्यादि । लि मठः ,मनाम ," ति पद (*१,१९ छ.यते च तथा पाने बहुचि, नरग पिघण्टायपि ‘पेट’-इति च याठभेदेन या मिति भावः। (२) -तृणादिवादयामई ११७। २५० ४,४,४] छन्द आश्विकः । ७८१ ४ र २ १ र र Il यत्सोममाgइन्द्र विष्ण्वाइ । यद्वघात्रितयाना २ २ १र याइ । यद्वामा २रुत्सुमा। दासाये। समा२३४ ५ र र औद्वा। द२३४भः ॥ २ ॥ ५ र न र र ५ र २ १ और १ र IF झउद्यत्सोममा। द्रावा२३५४औचवा। - २३४वी। यहा२धत्रित आरप्तिये। यद्दमरुत्समा२३३ ।। दसा २इ । समा२३चये३। दुभिरो २ ३ ४ ५ इ। २ ३ डा ॥ ३ ॥ ३ग २ २ र TV औ२१इ। और२३४वा। यसममीरद्रा २ २ ५ २ २ २ | ३विष्णवाइ। ओचे३१इ। औौरच२३४वा। यद्घ- ४ २ र ३ ५ ३ र त्रीचतायाप्तिया । औदोर१ई। औ२३४वा। २ री ५ २ ३ ५ ३ र २ यदामरूनसु३मन्दसाइ । औछ३१६ । औरलै२३४५वा ३ १११ १ ६५ई । समिन्दु,भी२३४५ ॥ ४ ॥ १५२ ॥

= सम्पाद्यताम्

=

= सम्पाद्यताम्

== सम्पाद्यताम्

= सम्पाद्यताम्

= - - - - --



I,II, IIItv व्रतानि चत्वारि । ७८२ सामवेदसंहिता । [४ प्र ०२, ५,५ अथ पञ्चमी । एतदादि तिसृणां विश्वमना वैयश्व ऋषिः । २ ३ १ २ २ १ २ ३ १ ३ ३ २ २ दुमधीर्मदिन्तरथसिञ्चाब अन्धसः । ३ २उ २ १ र २र २ १ २ एखादिवरस्तवते सदावृधः॥ ५॥ १५३ है “इन्द्र!” “विष्णवि"() विष्णौ सोमपानार्थ मागते सति अन्य दीये यागे "घ" यदि तेन विष्णुना सईपिबसि । ‘षट्सा" यदि वा “आयेॐ अपाम्पनेि “त्रिते” एतसंज्ञके राजप ' यज" . माने समं पिबसि (अंतिपूरणं) "यहा" यदि च “मरुस” च सोमपानायागतेषु अन्यदये यज्ञ ‘मन्दसे" मासि तथाप्य स्म दोयैरे व "दुभिः समैः सम्यक् माय ॥ ४ ॥ १५२ को “म” भ° सिञ्च ’ » / इति-ऋग्वेदीयपाठ । "वाध्वर्ये १५३ उत्तरार्चि कस्य ८,२,१०,१= ऋ वे दस्व ६,२१८ = ऊहे १५२८ । (१-"प्रश्नस्य णः (०,१,०८)"जसि च (१०९)" इति सूत्रे "अखादिषु इति न वचनं प्राशू भी घ9पधाथाःइति ज्ञायधनो रिक मुषः। बियर ब्रु- ‘ शत म्ये कवचषभिहं तमपैशमथनस्य स्थाने अश्वगं, सहयोगे न संतोष, त्रिशुना सह' रति न्यभम् । ३प०४.४,५ ) बन्द आच्चेि कः। ७८२ ३ ४ ५ रें २ २ २ १ र २ । एदुमधोः। मदाऽ२न्ता२३४राम्। सिच्चध्वर्यो अन्धमारः। धार३४साः । एवाद्दिवीरस्तवयाइ। व ३ २ ४ २३४ताइ । मदाश्वा५ङ४६ः॥ ५॥ ४ ग २ १ In एदुमधौलोqर्मदिन्तराम् । सिच्चाइ इ। अध्वर्यो अधामा। २ः। श्राइव १इचिव २ रा २स्तवताइ । १ २ २ पर ४ ५. सदावृ। धा। औरङवा । यथइ। डा॥ ६ ॥१५२॥ हे “अध्वर्या’’अध्यरस्य नेतः ऋत्विक!‘मधेः"(९) मकरस्य "अन्धम." सोमल लक्षण स्यात्रस्य ‘मदिन्तरं " प्रत्यर्थ मादयित्ठतमं (१) सोमरसमव “ आमि च " इन्द्रद्युमभिक्षर (°) [इदु-धव धारणे(५) “वीर” समर्थः ‘मद्वृध: " सर्वदा विर्भिर्बई I, । मगधमे थे ।

लि द्यययेन न ५ ३,१.८५) ।

(२) मठ कक्षीयवं न ययन म मी अनि म भद }. मदत लाभ घनि यन मदकमित्यर्थ । अत्र । "'मfि८त इति न,-दकगवत-पाठ एव वध्यम ।। {३)--प्रङचममादाविति भात्रः । (४, ‘".‘ऽ " द्वावपि पदप ॥ ! १iत थि५। *५६५ २ तमं मिताचब नका. कभमिदिति” इfत मि० ने , १००क, ७८४ सामवेदसंहिता । [४ प्र० २,५,६ . अथ थते। १ २ ३ १ २ ३ १र २र एन्दुमिन्द्रायसिञ्चतपिबातिसोम्यंमधु। १ र भर ३ ९ प्रराधाशसिचोद्यतेमकिंत्वना ॥ ६ ॥ १५४ १ ऽ 1 एन्दु!ऽमि। द्राच्याइसिञ्चता। पिवारतिमोग्य १र १ ॥ मध्। प्रराधा२३सी। चोद्यताइमाःी। त्वना।। २ ५ ५ औरहीवा। होइ । डा ॥ ७ ॥ १५४ ॥ नीयः। यहा । सर्वदा स्वबलस्य वर्डकोऽयमेवेन्द्रः ‘स्तवते ("jहि" स्तोत्नशस्त्रादिभिः स्तूयते खल (स्ततयेन्द्राय सम दातव्यः स्मादासिश्चेति समन्वयः ॥ ५ ॥ १५३ हे ऋत्विजः ! ‘'इन्ट्" स्यन्दनशीलं(') सोमम ‘‘इन्द्राय"

  • “राधमा चोदयाते’-इति ऋग्वेदीय पाठःसायणीयो

रभाष्य च । ५४ उत्तरार्चिकस्य ७,१ ,८,१= ६.२,१७,३ = ऊहे १०,२,८ । I मारुतम् । ')--धिकरण-यात्यर्थं *,पम (३.१२,८५) ।। --श्रद्ध थस्, -->सन्धिं कनत्तं वै ति(१९७)"-तदिनले पमिड भिति ‘छन्दी क्लेदने ( १० प०)। क दमखदीभवः सुत यन्दनलमित्यर्थं ० २५ २ ४, ४,७ छन्दअर्चिकः । ७८५ धथ भन्नभी। २ २ २ २ १ २ २ १ २ ३ २ ९ १ १ एतान्विद्रश्स्तवामस्खयःस्तोस्यनरम्। ४ १र २२ २ २ ३ २ २ कृटीयविश्वाअभ्यश्तेकइत् ॥ ७ ॥ १५५ ५ र र ५ १ २ग १ । एतान्विन्द्रस्तवार्दमा। साखयस्तोरे । मिया३४ २ १ र २ १ २ ५म् । नरमाकृष्टीयविश्वा । श्रा। स्तियाये । ५ ग ग ३ १ ११ १ काईर्दा२३४औौचेवा। ज३४५ ॥ ८॥ १५५॥ इन्द्राद्यम् ““असि अत ' आभिमुख्येन प्रत्यक्षारयत (आश्रयण द्रव्येण सेचनं कुरुत तमभिषुणुतेत्यर्थःततः “सस्य") सोम मयं “म” मदकरं मम ग्मं पिबति() पिबतु । पौत्व न स इन्द्रः ‘‘महित्वना स्व महबनव ‘गधामि ’ अत्रानि स्तो टभ्य “प्रचोदयते" प्रकधण चीयतु ॥ ६ ॥ १५४ १५५ ऋग्वेदस्य ६ ,२:१८,४ । | वश्वमनसम् । (२)- मोमभई ति थ. (४,५,१ ३१;"--*सथे च (४,५, १३८, १fत कीथ अर्थ थः । (३) --लेट (३,५.१ य इनकी। ३,१९ ४ मित्रभाने १-/५५ सेक १./*५, २५ , थड़ 'भ : भ.५ ४ ५म १८ ८ मामवेदसंहिता । [४P०२५८ अथ नवम ।। गौतमट षिः । ३ २ १ उ ३ २ ३ १२ ३ ४ २ १ २ २ यएकइद्विद्यतेवसुमत्ज्यदाशरुषे । १ १ ३ १ २ ३ १ २ ३ २ ईषानोत्रप्रतिष्कुतइन्द्रश्रङ्ग ॥ ८॥ १५७ ५ । २ १ । यएकइदिहाहाउ। विद्यताइ । वसुमा२३र्ता । १ न र २ १ २ यदाशरपाइ । ईशानो२३हा । प्रातिकुता३१उवा२३ ।। १ १ ३ ४ ५ ई२३४न्द्रः । अङ्ग। अहोवा। ह।५इ । डा ॥१२॥ II या२३४ए। का३४ईत् । बीदया२३४नाइ। वासुमत्तरदाः । यादग्नश्श्याइ। अइशामोअ। । १ २ ३ १ २र र १ स्ततिमिच्छते(३) “इन्द्राय' “"ख हत " वहनमक साम “गायत " पठत ॥ ८ ॥ १५६ १५७ उत्तरार्चिकस्य ५,२,२२१ = ऋग्वेदस्य १-६,६६२, अरण्य २, १ ४ = ऊहे ६७ ।। (8 ) 'पनयति “ इति अर्ब नि-कर्भस पञ्चविंशतितमं नैघाट,क. सन ६. ( ३ २.१७) * पस २ २५९ ४,४,६] छन्द अनैिकः । See १ ३ । प्रतालुइ। ८२३४ताः। आइन्द्रअ । गा२। ५ र र या३४ौदोवा। ई२३४न्द्राः ॥ १२ ॥ u। यएकइद्विद्याइनइ । वासुमत्ज़्यादा। हुम्। ९ १ र २ ९ १ २ ॥ ३ २३४षा । शाइशानोअप्रतिय्क्त । श्रइश । न अप्रताई। क २३४ताः । श्राइन्द्राश्च । गा२ या ५गर र २३४औौडवा। ई२३४न्द्राः ॥ १४ ॥ १५७ ॥ १ "य:” इन्द्र “'एक शत ' एकएव “दशषे () हविर्दत्वते "मत्तोय ” मनुष्याय यजमानाय “वम' धनं “विदयते" विशी घेण ददाति [अब्रेवेति क्षिप्रनाम )} "अप्रतकतः ’ परेरप्रति- शब्दितः [प्रति-कूलशब्द-रहित इत्यर्थः२)] एवम्भूतः म ‘इन्द्र" क्षिप्रम् "ईशानः’ मर्वस्य जगतः स्वमी भवति ॥ ८ ॥ १५७ ,,I1 त्रैककुभानि ऐणि । (१)-- ‘दवन माऊन् भट्ठ (}, . २) (९--•थ ति क्षिप्रनामrfeतमेवाश्विन भवति -त भि नै ०५.७५ (३-‘स्क . आवरण (स्व१ उ2;' इति क, मतं कषभ । ८ ० ० मामवेदसंहिता । [ ४ प्र०२, ५१५ अथ दशमी। विश्व मन ऋषिः । १ २ ३ १२ ७ २ १ २ २ र ३ १ २ सखयश्चाशिषामई:ब्रह्नन्द्रायवणेि । ३ २ १ २ २ १ २ ३ १ २ स्तुषऊध्रुवोनृतमायधृष्णवे ॥ १० ॥ १५८ ॥ पवम-दशति ॥ ५ र र ३ २ ३ २ ४ | सखायश्रावउ। शिषामद्देहाउ। ब्रह्माइन्द्रा १ ० हाउ । यवजिणाइ । स्तूषऊg३इइ । वोनृतमार- ३च। यधा२३। ष्णयावा२३४ौडवा। ऊहै ५ र र ४पा ॥ १५ ॥ ५ ५ ४ र ५ र ५ ग र I सखायश्चाशिषाम। दाइ । ब्रह्मन्द्रायवर्जाि

  • "अशिषामहि"-इति ऋग्वेदस्य ।

१५८ = व दस्य ६,२.१ ५,१ ॥

  • ॥ इति चतुर्थः प्रपाठकः । प०५,१,१}

छन्दआर्थिकः । ८०१ २ २ २ णोवा। आईश्व३ । होवाहा । ओइ । स्तष - ९ २ १ २ ३ र १ ऊपू२३४। बोहीइ इ । नार्तामा३ । उवाच ।। ५ग र २ १ ९ १ १ हा। यधा२३। छायावा२३४औडवा। ई२३४५॥१६॥ ३ ५ र । । आशिषा । माइहाइ । ब्रहै सा४खायः ५॥ 4A द्रायवर्जिणे। इइ । स्तुपजपुवोइनात्तीम। या२ ३४धु। वरेचइ । वानात्तम्। या२३४धु। ज्ञा ३ ग र २ ३३ । एवा३द।‘ औ३। ओहोचा। त्मघा३३ । ब३हो । औईव३४। श्रीवा। ऊ ३ २ ३ ४ ण् ॥ १७ ॥१५८ ॥ । ‘‘म स्वधः मित्रभूत हे ऋत्विजः ! ‘वश्रण' व इम्त ये द्रय ब्रह्म' म्तंत्रम अंशिपामहे वयम। शमम हे च | यव। । ब्रह्म अम्मभि दयमानं हुवोरूपमत्रम् अशमः । शष्ट अनु I, II, IIIअक्ष्णो नियानानि त्रीणि । । १९ १ क, समवेदसंहिता । ८०२ [५प्र० १,१,१ + शिष्ट (अदा० प०) । व्यत्ययेनात्मनेपदम्(२, १,८५) । अतएव ‘‘आशिषामचि” -इति वदू,चा आमनन्ति ) तत्र “व" सवषा मेव युमाकमर्थाय ‘तृत माय” सर्वेषां नेतुतमाय । यदा सङ्गमे आयुधानां नेटतमाय ‘धृष्णवे' शत्र णां धर्ड णशीलाय तस् । इन्द्राय अहमेव ‘सुस्तुषे’ सुष्ठ स्तौमि() ५ १० ॥ १५८ इति यमायणाचार्यविरचिते माधवीथे मामवेदार्थप्रकारे इन्दोयायाने चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ५ ॥ अथ पञ्चमे खण्डे स य प्रथमा ।। प्रगाथ ऋषिः । ३ १ र १ र २ १ २ २ १ ३ १ २३ गृणेतदिन्द्रनेशवउपमान्देवतातये। १र ५ र १ \ २ रें यदसिवृत्रमोजसाशचीपते ॥ १ ॥ १५९ - • • • • • • • •-- - - - - -

  • "उपमं भद्र इन्द्रस्य रातयः”-इति ऋग्वेदीयपाठः ।

()-चि "उषु"-इति “पुणः (८,३,१०७)'इति भव रूपम् । १५९ ऋग्वे दस्य ६,४,४९॥२३,२ ।। २५० ५,१,१] छन्दशत्रिक । ८० ३ ३ ९ ४ ॥ I चउथुणाइ । तदा३इन्द्राताद् । शवा२३१२३ः। २ ४ ४ २ १ र ३ २ उपास्मान्देवनातयाइ। यभेस२३ । त्रभोः ४ १ ४ ५ १ २र २ र र जासा। शच। पते। औ२३चवा३४। औोवा। शू २३४भः ॥ १८ ॥ ५ ३ २ ३ ४ र ४ II गुणे। तदा३४। श्रीचै५इन्ने शवाः। उप र र २ १र ३ २ ३ २ र १ मान्देवताता२३या३४धे । यद्वा३४एसिवा। त्रमोजसा।। २ ४र ! २ १ १ १ १ शचीप। ता२३४५ इ ॥ १८ ॥ ४ रे । १ रे र र , III गृणेतदौचोथइन्ने शवाः। उपमान्दे २र्वतार- १ २२ र १र तये। उपमान्देवताता२३याइ । यद्धमिवृ । नमो , प्रयस्खत् , आचारम्, III प्रयस्व । ८० ४ सामवेदसंहिता । [५प्र°१,१,२ अथ द्वितीय । भरद्वाज ऋषिः । २ ३ १ २ २३ २ ३ १ २ यस्यत्यच्छम्बरंमदेदिवोदामायरन्धयन् । २३जसाउ। वा३। शा२३४ची। प२३४ताइ । हो ( २३४५इ । डा ॥ २ ० ॥ १५९ हे “दन् !” "ते" तथा ‘‘तच्छवो’ बलं “उपम’ ग्रन्तिकं(') । ‘देवतातये()" यजमानाय यज्ञार्थ वा(६) ‘'ग्य ऐ’ स्तवे । , “यद् ” यस्मात् हे ‘शचीपते !()” “वृत्रम्() "ओजसा बलेन "हंस" [तस्मात् ते शवो गुण इति सम्बन्धः ॥ १ ॥ १५९

  • ‘‘रन्धयः" इति ऋग्वे दोथः पाठः।।

“उपमा" यतिक आमसु धन्थ (ने इण्टकम् २,१३) -'सर्वं बलानामुपभ • तो कष्टमित्यर्थः इति वि० ।।

६ वा मतिस् (,,१४२jति स्वार्थे ततिसि स्म ।

१३. ३ ता"-इति यशनमसु दशम मेघ ए .कम् ।३.)। कभनाम(नै२१,९३) तय पतिः शचीपतिः, तस्य सम्बोधन १, २, ५ ; , २ "रैमादिः कर्म णामधिपति भत इत्यर्थःइति वि० ।। इति बि७ । ‘वत्र'इति मेघनमसु अष्ट (व शमितभी नेघग्ड २५० ५,१,२ ] छन्दश्राञ्चिकः । ८०५ २ १२ २ र ३ १र ३ र अयससोमइन्द्रसुतःपिब ॥ २ ॥ १६९ ३ २ ३ २ I यस्य३१। त्यच्छा३१२३४म, । बरम, । मादाइ । ३ २ ९ २ ३ र २ दिवो३१। दासा३१२३४। यर। धाइयान्। अया ३ २ ३ २ ३१म, ससे३१२३४। मई । द्राश्नाइ । सुता३१ः। पिबा२। २३४वा। ऊ२३४पा ॥ २१ ॥ १ र र । JI यस्यत्यच्छाम्बरमदाइ । दिवोदासायरन्धयन् । ५ ।। a = ४ ५ आयससोदे । मइ । द्रता३इ। सरना२३४औद्वा । पा२३४बा ॥ २२ ॥ ४ ५ ४ १ १ मे र १ \ २ १ । यस्यत्यच्छम्बरमदाइ ! दिवोदासायरन्धयन्। P = - - - १६० ऋग्वं दस्य ४,७,१५.१ ।। ८१६ सामवेदसंहिता । [५प्र० १,१,२ ४ ५ ३ २ १ २ १ अयसस३। मइ । द्रता३इ। सूतआ२३ः । पा ५ ग र इबा२३४औौोवा। इ२३४ ॥ २३ ३ ॥ ३ ४ २ र IV याऽस्यत्यत । चेइ। शम्बरम्मदादए। दिवो २ ९ ५ र दासायरन्धयन्नयासा३स। मई। द्रता३४। औ चवा। सू२३४ताः। पिबो२३४५इ । डा॥ २३४ ॥ १६० t, हे ‘इन्द्र !” “त्वं” ‘यस्यॐ सोमस्य “मदे ” पानेन जनिते हर्षे सति “शम्बरम्’ असुरं) "दिवोदासाय राज्ञे “रन्धयन्' (रध हिंसा-संराडोः (दि० प०)] हम्सा भवसि [त्यदिति क्रिया विशेषणं(२)] तत् प्रसिद्धे यथा भवति तथा हे “इन्द्र !” “सः ” "अयं" "सोमः" "ते’ त्वदर्थ' "सुतः’ अभिषुप्तः। अत + « एव() ॥ २ ॥ १६० I, II, III, IV देवदासानि चत्वारि । (१)-"शजर" इति निघण्टे मेघ नाम (१,७)- उदकनाम सु (११२' - यश-स च २,५' पठतम् । चसुरमित्यपि से घ-नामसु१,१) दम्यते तने । (२) - यदा द पर्याय : • तं शम्बरमति मि. , पृष्ठम्:सामवेदसंहिता भागः १.pdf/८०८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८०९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८११ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८२९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७५ छन्दआर्थिकः । २प•४,८,४] ८७ ५र २ २र २ २३४। औद्यो। औदोवा। औोरवा२२४उच्चढ़े १ २ २ १ १ १ १ वा। र२ । विधर्मार२३४५ ॥ २१ ॥ | * ५ ५ र ४ II पवखसोमा । सदाशया २ । अत्रोननिक्तो ५र र २ १ १ । १ १ २३। वाजा४। औदोवा । धनाश्या२३४५॥ २२ ॥ १६८ वसतीवरीभि हेि "सोम !” “अखन’ अख() इव "नकाः " रद्भिर्विनिर्मितः । “वाजी’ वेगवान्() त्वं “महॐ महते । “दाय बलाय() +धनाय” धनार्थञ्च “पवस्व" आर । ‘मई’--‘व’-इति पाठो ॥ ४ ॥ १८

I, विधम साम । II धनसाम । ()–"यः- पात् 1 तेऽथगं भावशगो भवति ग"द्वारि में• २,५९ ॥ (९)-वेगवान प्रयोग बा' नि वि० । (२) -"रः"इति चशनामसु त्रयोदनं नैघण्टुकभ (,) । पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९० पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०० पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१० पृष्ठम्:सामवेदसंहिता भागः १.pdf/९११ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२० पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३० पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४० पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५० पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५१ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५६ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५७ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५८ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९५९ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९६० [ भ ] देनागसिदय (३, २ ५ ४== ४. १, १८-३१= ) ..- .. ३ देवबी ( , ९, १ , १=॥ २ , ३, २=१ ) ने दोषगाद् । २, ३, , २८ ५, १, ३४८५ ) धानवअमरति क्षम् ( ३, ६, ९,= t, २, ३= ) ..- .. ४ मकिन्द्रब (३, १, ५ , १०= ५, ९, ३०=१ ) .. २. ४ गकिदूवा ( २, ३, ४, १= ५, १, २३= ) ... ... ... ३५ नकिर्म ण (२, १, २, १= १, २, २०- ११८२ ) .. | मतमहो (५, ७, ७, ८=ो ११: ९, १९८१) नतनाथथा (२, १, २, ८=॥ ९, १, २३=५) ... ... ११ ममाऽऽन्को (५, २, ३, ४=॥ ८, १, १७८१ ) ... ... १० असते अग्र ( २, १, ३, १=॥ १, १, २०=१ ) नसौमदेव (३, २, ३, २= ॥ ७, ९, १=१ ) ... नबिशरमं ( २, ३, ५, "= ०, १, २६-२७-१ ) ... ४९ केश्च पर्णम् ( ४, १, ३, ८ ८, २, १५५ ) ... ... णिबाण (२, १, ३, (= १, २. ११=१ ) १२ जिसमग्र ( १, ३, ५, १०= २, १, २३-३२ ) .. .. १६ । ।

6, एवम्यन्यमित (२, १, ३, ९- मे ३, २५ ९० = 1) ... धरिप्रधन्वं ब्राय (, ३, ५,८ मे ११, २, ११-१५ - ५) ... ... ८५ परिवापतिः (२, १, २, १० = मे १, २, १५ - १) .. पथुष प्रधय (८, १, ५, १८ मे ११, ९, १६-१८ - ३) ... ... ८९ प्रवक्षत्रसमझ•ठमुशो (५, ३, ५, ६ - मे १९, ३, १८८१० -९) .. ८७ पवक्षसोसस (५, २, ५, ४ = शे ११, २, २१-२२ = २) .. ... ८३ पान्तम्बो (२, १, २, १ = से ४, २,१९-१८ - १ ) ... ... २५ = पावक़ानः (२, ३, ५, ५ ८ में १, ९, १४ = २) ४१ पहाडिगान्धसो (३, २, ५, ७= ८, १, ८-९ = ३) ; ... ... ५९ पाडिमोचन (, , ५, २ , ८१, १, २६-३८ = ३) ... ... ५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९६२ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९६३ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९६४ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९६५ पृष्ठम्:सामवेदसंहिता भागः १.pdf/९६६

"https://sa.wikisource.org/w/index.php?title=सामवेदसंहिता_भागः_१&oldid=155819" इत्यस्माद् प्रतिप्राप्तम्