स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०८

।। गौतम उवाच ।। ।।
शृणु देवि पुरावृत्तं कैलासे मेरुधन्विना ।।
आदिष्टस्तीर्थयात्रार्थमहं लिंगानि वीक्षितुम् ।। १ ।।
रुद्रक्षेत्रे च केदारे तथा बदरिकाश्रमे ।।
काश्यां पुण्येषु देशेषु तथा श्रीपर्वते शिवे ।। २ ।।
कांचीमुख्यासु पुण्यासु पुरीष्वप्यगमं तदा ।।
ऋषिभिर्विबुधैः सार्थैर्गणैर्योगिभिरुत्तमैः ।। ३ ।।
स्थापितानि च लिंगानि स्वयंभूनि च दृष्टवान् ।।
तत्रतत्र महाभागे तीर्थानि शिवसन्निधौ ।। ४ ।।
सेवमानः सशिष्योऽहं पर्यटन्पृथिवीमिमाम् ।।
एवं तीर्थानि सर्वाणि गाहमानो व्रतान्वितः ।। ५ ।।
तपांसि यज्ञकर्माणि कुर्वन्भूमिं समाचरन्।।
शिवस्मरणसंयुक्तः शिवलिंगानि सन्नमन् ।। ६ ।।
सर्वाणि भुवि पुण्यानि देशमेतमुपाश्रयम् ।।
अत्र देवं महादेवमविकेशं त्रियंबकम् ।। ७ ।।
अरुणाद्रिरितिख्यातं पर्वतं लिंगमैक्षिषि ।।
अत्र सिद्धा महात्मानो मुनयश्च दृढव्रताः ।। ८ ।।
कंदमूलफलाहारा दृष्टाः शोणाद्रि सेवकाः ।।
अस्तौषमादिमं लिंगमरुणाद्रिमयं महत् ।।९।।
आद्येन ब्रह्मणा पूर्वमर्चितं दिव्यचक्षुषा ।।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।। ।। 1.3.1.8.१० ।।
इति वेदा स्तुवंति त्वामरुणाद्रीश संततम्।।
नमस्ताम्राय चारुणाय शिवाय परमात्मने ।। ११ ।।
सर्ववेदस्वरूपाय नित्यायामृतमूर्त्तये ।।
कालाय करुणार्द्राय दृष्टिपेयामृताब्धये ।।१२।।
भक्तवात्सल्यपूर्णाय पुण्याय पुरभेदिने ।।
दर्शनं तव देवेश सर्वधर्मफलप्रदम् ।।१३।।
भुवि लब्धवता भूयो नान्यत्कार्यं तपः क्वचित् ।।
भवता कर्मभूरेषा वर्ततेद्य निरोधिता ।। १४ ।।
प्रार्थयते स्वयं वासान्देवाश्चात्र त्वदाश्रये ।।
कालसंग्रहसंजातं फलं लब्धं मयाधुना ।। १५ ।।
अन्यत्कृतं तपः सर्वं त्वद्दर्शनफलं मम ।।
ईदृशं तव देवेश रूपमत्यद्भुतोदयम् ।। १६ ।।
एकमद्रिमयं लिंगं न क्वचिद्दृष्टवान्भुवि ।।
सूर्येंद्वग्निसुसंयुक्त कोणत्रयमनोहरम् ।। १७ ।।
त्रिमूर्तिरूप देवेश दृश्यते ते वपुर्महत् ।।
शक्तित्रयस्वरूपेण कालत्रयविधानकम् ।। १८ ।।
त्रिवेदात्मं त्रिकोणांगं लिंगं ते दृष्टमद्भुतम् ।।
त्रैलोक्यरक्षणार्थाय विततं रूपमास्थितः ।। १९ ।।
दृश्यते वसुधाभागे शोणाद्रिरिति विश्रुतः ।।
अजानतां च मर्त्यानां समालोकनमात्रतः ।। 1.3.1.8.२० ।।
वितरत्यखिलान्भोगान्व्याजकरुणानिधिः ।।
अर्चया रहितं लिंगमन्यं शून्यमुदाहृतम् ।। २१ ।।
इदं तु पूजितं देवैः सदा सर्ववरप्रदम् ।।
प्रसीद करुणापूर्ण शोणाचल महेश्वर ।। २२ ।।
त्रायस्व भवभीतं मां प्रपन्नं भक्तवत्सल ।।
द्रष्टव्यं द्रष्टमेतत्ते रूपमत्यद्भुतं महत् ।। २३ ।।
कृतार्थय कृपासिंधो शरण्य शरणागतम् ।।
इति संस्तूयमानो मे देवः शोणाचलेश्वरः ।। २४ ।।
अदर्शयत्परं रूपं दिव्यमेहीत्युवाच माम् ।।
प्रीतोऽस्मि भवतः स्तोत्रैर्भक्त्या च परया भृशम् ।। २५ ।।
अत्रैव भवतो वासो नित्यमस्तु ममांतिके ।।
संपूजय च मां नित्यं भुवि भोगैः सनातनैः ।। २६ ।।
तपसा तप सर्वेषां महत्त्वमिह दर्शय ।।
पूर्वं कैलासशिखरे वसंतं त्वां तपोन्वितम् ।। २७ ।।
आदिशं पृथिवीभागं शोणाद्रौ पूजयेति माम् ।।
सप्तर्षिपूजिता पूजा दिवि मे संप्रकाशते ।। २८ ।।
तथा नित्यार्चनायुक्त प्रकाशय धरातले ।।
सर्वेषामेव जंतूनां हिताय त्वं तपोऽधिकः ।। २९ ।।
भुवि मां पूजयार्चाभिरागमोक्ताभिरादरात् ।।
दिव्या मम महापूजा दृश्या हि दिवि दैवतैः ।। 1.3.1.8.३० ।।
प्रकाशनीया भवता पार्थिवी वसुधातले ।।
माहात्म्यं पूर्वमेवोक्तं यथाहमरुणाचलः ।। ३१ ।।
स्थितो वसुंधराभागे मया प्रीतं तु ते भृशम् ।।
ये वा संपूजयंति स्म पूर्वं मां सुकृताधिकाः ।। ३२ ।।
तेभ्यस्त्वमधिको भूमौ प्रकाशस्व शिवार्चनम् ।।
इत्यादिष्टो हि देवेशं प्रणम्य भवभक्तिमान् ।। ३३ ।।
अन्वपृच्छं दयापूर्णमरुणाद्रीशमानमन् ।।
अनासाद्यमिदं रूपमग्निरूपं महेश्वरम् ।। ३४ ।।
कथमद्यार्चयाम्येनं मर्त्यलोकोचितार्चनैः ।।
आदेशमिममन्वर्थं कथं वा कल्पयाम्यहम् ।। ३५ ।।
उपायमादिश श्रीमन्नभिगम्यो यथा भवान् ।।
इति विज्ञापितो देवः श्रीमाञ्छोणाचलेश्वरः ।। ३६ ।।
अन्वग्रहीदशेषात्मा प्रणतं मां दयानिधिः ।।
अहं तु सूक्ष्मलिंगानि प्रकाशिष्ये महीतले ।।।। ३७ ।।
आगमोक्तक्रियाभेदैः पूजां मे प्रतिपादय ।।
पंचावरणसंयुक्तं लिंगं मे सूक्ष्ममद्भुतम् ।। ३८ ।।
अरुणाद्रीश्वराभिख्यं संपूजय तपोबलैः ।।
इत्यादिश्य महादेवः स्वयंभु विमलं महत् ।। ३९ ।।
रूपं मे दर्शयामास सूक्ष्मलिंगात्मना शिवः ।।
आलोक्य विमलं लिंगं सूक्ष्मं तत्स्वयमुच्छ्रितम्।। 1.3.1.8.४० ।।
अशेषाऽऽवरणोपेतं कृतार्थहृदयोऽभवम् ।।
पुनर्व्यज्ञापयं देवं शम्भुमाश्रितवत्सलम् ।। ४१ ।।
आगमोक्तप्रकाराणामनिरीक्ष्यत्वमागतम् ।।
कथं तु तव रूपाणां नामभेदान्वियोजितान् ।। ४२ ।।
जानीयां करुणामूर्ते स्वयमीश्वर मत्प्रभो ।।
पूजकास्तव के वा स्युर्मंदिरं वात्र कीदृशम् ।। ४३ ।।
कथं स्तोत्रं कथं पूजा के वात्र परिचारकाः ।।
स्थानरक्षा कथं वा स्यात्के वात्मपरिरक्षकाः ।। ४४ ।।
कथं वा मानुषी पूजा नित्या संवर्धते तव ।।
आगता बहवो देवाः श्रद्धेयं मनुजैः कथम् ।। ४५ ।।
प्रसीद परमेशान स्वयमाज्ञापयाखिलम् ।।
एवं विज्ञापितो देवः शोणाद्रीशः स्वयं प्रभुः ।। ४६ ।।
आज्ञापयत्तदा देवो विश्वकर्माणमागतम् ।।
सृज त्वं नगरं दिव्यमरुणाख्यं गुणाधिकम् ।। ४७ ।।
मंदिरं मम दिव्यं च महामणिगणोज्ज्वलम् ।।
तौर्यत्रिकं सपर्यांगं तन्मे सर्वं प्रकल्पय ।। ४८ ।।
आबभाषे शिवः श्रीमान्नामभेदार्चनक्रमम् ।।
व्रतं च करुणामूर्त्तिररुणाद्रीश्वरः शिवः ।। ४९ ।।
शृणु तन्मे च ये सृष्टा पूजार्थं परिचारकाः ।।
शृणु गौतम सर्वं मे मानुषं पूजनक्रमम् ।। 1.3.1.8.५० ।।
य एष सर्वलोकानां क्षेमाय प्रथते भुवि ।।
इदं तेजोमयं लिंगमतुलं दृश्यते महत् ।।५१।।
अरुणाद्रीश्वराभिख्यं पूज्यतां सततं त्वया ।।
शक्तिर्ममोत्तरे भागे पूज्या नित्योदया मुदा ।। ।। ५२ ।।
दधती स्थानमाहात्म्यमपीतकुचनामिका ।।
अरुणाचलराजोयमविभागः प्रियान्वितः ।। ५३ ।।
उत्सवार्थो महादेवः पूज्यो भोगसुतावृतः ।।
बोधदो भक्तलोकस्य दत्ताभयकरः शिवः ।। ५४ ।।
सारंगं परशुं विभ्रत्प्रसन्नवदनः सदा ।।
उमास्कन्देश्वरः शम्भुर्दिव्यरत्नविभूषणः ।। ।। ५५ ।।
आभया भासयँल्लोकानविकुण्ठश्रियान्वितः ।।
शक्तेरुत्सवभद्रे च संपूज्या सुंदरेश्वरी ।। ५६ ।।
सर्वभूषणसंयुक्ता शृङ्गाररसवर्द्धनी ।।
बालो गणपतिः पूज्यः पुरस्ताद्भूतिनन्दनः ।। ५७ ।।
मदंतिकमलंकुर्वन्भक्ष्यैर्भोज्यैर्बहूदयैः ।।
मत्पार्श्वमविमुंचंती शोणरेखांचितेक्षणा ।। ५८ ।।
उत्सवार्था परा शक्तिरंतिकस्थैव पूज्यताम् ।।
मुखरांघ्रिपतिः श्रीमान्नृत्यंस्तांडवपण्डितः ।। ५९ ।।
उत्सवार्थं समभ्यर्च्यश्चक्षुरग्रेऽमृतेश्वरः ।।
शक्तिश्चान्या महाभागा संपूज्या भूविनायका ।। 1.3.1.8.६० ।।
द्वारे नन्दी महाकालः पुरस्तात्सूर्यसंनिभः ।।
भक्तानां मम सर्वेषां पूजनं चापि कल्प्यताम् ।। ६१ ।।
दक्षिणे मातरः पूज्या विघ्नशास्तृसमन्विताः ।।
संपूज्यो नैर्ऋते कोणे विघ्ननाशो विनायकाः ।। ६२ ।।
स्कन्दः शक्तिधरश्चैवैशानकोणे समर्च्यताम् ।।
लिंगानि च मनोज्ञानि पूजनीयान्यनन्तरम् ।। ६३ ।।
मंदिरं मम संपूज्य दक्षिणामूर्ति दक्षिणम् ।।
पश्चिमे विष्णुरूपांकमग्निरूपान्वितं तथा ।। ६४ ।।
उत्तरे ब्रह्मरूपांकं पूर्वे सारंगभूयुतम् ।।
सर्वदेवगुणोपेतं सर्वशक्तिसमन्वितम् ।।।। ६५ ।।
अपीतकुचनाथायाः सर्वशक्तिसमन्वितम् ।।
मंदिरं गुरु संपूज्य दिक्पालकवधूवृतम् ।। ६६ ।।
मंदिरस्यावनार्थाय देवीर्वैभवनायकाः ।। ।। ६७ ।।
क्षेत्रपालं तु संपूज्य सर्वावरणसंयुतम् ।।
पुत्रस्य त्राणमायाता पूज्यारुणगिरीश्वरी ।। ६८ ।।
काली बहुविधाश्चान्या देवता विधिपालकाः ।।
उत्सवा विविधाः कल्प्याः प्रतिमासमहोदयाः ।। ६९ ।।
सृजस्व कन्यका दिव्याः शिवदेवार्हणे रताः ।।
नृत्तगीतकलाभिज्ञा रूपसौभाग्यसंयुताः ।। ।। 1.3.1.8.७० ।।
चारुविभ्रमसंयुक्ताः कामदा नित्यपावनाः ।।
शिष्यानादिश वेदज्ञान्सदाचारसमुज्ज्वलान् ।। ७१ ।।
दिव्योपचारसंसिद्ध्यै सुभगाञ्छुद्धचेतसः ।।
दीक्षितान्विमलाञ्छुद्धाञ्छैवागमविशारदान् ।। ७२ ।।
शैवाचारप्रसिद्ध्यर्थमादिशाभ्यर्चने मम ।।
मार्द्दलाञ्छांखिकान्वैणांस्तालिकान्वेणुवादकान् ।। ७३ ।।
शौल्बिकान्सृज सद्विद्यांश्चतुर्विद्याविशारदान् ।।
क्षत्रियान्विविधान्वैश्याञ्छूद्रांश्च शिवसंमतान् ।। ७४ ।।
चत्वारश्च मठाः कल्प्याश्चतुर्दिक्तीर्थवासिनाम् ।।
मुनीनां शिवभक्तानां निराशानां निवासतः ।। ७५।।
तेषु स्थिता मुनींद्रा मे रक्षंतु शिवपूजनम् ।।
भिक्षमाणाः पुनः शैवा भक्ताः पाशुपता अपि ।। ७६ ।।
पालयंतु सदान्ये च युक्ताः कापालिका अपि ।।
सर्वेषां जायमानानां जातानां संभविष्यताम् ।। ७७ ।।
अव्याहताज्ञमारक्ष्यमिदं स्थानं महीभृताम् ।।
बकुलश्च महानत्र दृश्यते दिव्यभूरुहः ।। ७८ ।।
अत्र भक्ता वितन्वन्तु शिवकार्यविनिश्चयम् ।।
अत्र मे दीयते द्रव्यमप्रेक्षितपराप्तये ।। ७९ ।।
यत्तदक्षय्यफलदमारक्ष्यं शिवसेवकैः ।।
भक्तैर्विज्ञापितं चार्थं श्रोष्यामि पुरतः स्थितैः ।। 1.3.1.8.८० ।।
सर्वं संपादयिष्यामि तेषां चित्तानुकूलकम् ।।
अपराधसहस्राणि क्षंस्ये मां स्वर्चतामहम् ।। ८१ ।।
आगमोक्ता च पूजेयं मानुषी निर्मिता यतः ।।
ग्रहीष्ये तामहं सर्वामर्चां सर्वागमोदिताम् ।। ८२ ।।
संकल्पितं भवेत्कर्म प्रीतिकृन्मम सेवकैः ।।
आगमार्थानशेषांस्त्वमालोक्य समयोचितान् ।। ८३ ।।
विधायाभ्यर्चनाभेदाँल्लोकरक्षाकृते मुने ।।
कर्तव्या महती पूजा पौर्णमास्यां तु सादरम् ।। ८४ ।।
सत्राणि विविधान्यत्र कर्तव्यानि सहस्रशः ।।
विविधानि च दानानि शक्त्या चैवास्य सन्निधौ ।। ८५ ।।
अव्युच्छिन्नप्रदीपस्य दातारो मम सन्निधौ ।।
तेजोमयमिदं रूपं मम यांति न संशयः।। ।। ८६ ।।
जलजं तरुजं पुष्पं कक्षजं च लतोद्भवम् ।।
ददते ये च भक्त्या मे ते भविष्यंति भूभृतः ।। ८७ ।।
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ।।
यस्य यस्य तु देशस्य यो यो राजा तपोधिकः ।। ८८ ।।
तत्तत्समर्द्धितं रम्यं संभवं ददतेऽत्र मे ।।
मत्संनिधिमुपागत्य दुरात्मानोऽपि भूमिपाः ।। ८९ ।।
शिवभक्ता भृशं पूर्णा भविष्यंति न संशयः ।। 1.3.1.8.९० ।।
इति शंभुमुखोत्थितं वचः समुपश्रुत्य विधूतकल्मषः ।।
अहमानतवान्व्यजिज्ञपं कुतुकाच्छोणगिरीश्वरं शिवम् ।। ९१ ।।
 इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वराराधनामाहात्म्यवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।