स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०८

।। नंदिकेश्वर उवाच ।। ।।
अरुणाचलमाहात्म्यं विस्तरात्परिपृच्छता ।।
मार्कंडेय त्वया मन्ये मयि न्यस्तो महान्भरः ।। १ ।।
स्थाने कुतूहलाक्षिप्तं मनस्तव महामते ।।
यः शोणाद्रीशचरितं न वेत्ति स नरः पशुः ।। २ ।।
कथं वा शक्यते वक्तुं जानानरपि कार्त्स्न्यतः ।।
शोणाचलजुषः शंभोर्माहात्म्यं महितोदयम् ।।३।।
कथं वा श्रुतमप्येतदाश्चर्यरसभावितैः ।।
अशेषमवधार्येत प्रज्ञावत्प्रवरैरपि ।।४।।
इदानीं स्मर चित्रं तु चरित्रं स्मरवैरिणः ।।
परामृतानुभूत्येव सत्यं नृत्यति मे मनः ।। ५ ।।
अद्भुतं शिवचारित्रमास्कंदितमनोहरम् ।।
मम वर्णयितुं कार्त्स्न्यान्नैव शक्नोति शेमुषी ।। ६ ।।
तथाप्येष प्रवक्ष्येऽहमंशांशेन यथामति ।।
पुण्यं शोणाद्रिनाथस्य माहात्म्यं श्रूयतां मुने ।। ७ ।।
पुरादिदेवकल्पादौ निर्विकल्पो महेश्वरः ।।
स्वेच्छया सकलं विश्वं पुनरप्युदभावयत् ।। ८ ।।
उद्भावितं च तद्विश्वं स्रष्टुं पातुं च सर्वदा ।।
अन्विच्छन्नादिदेवोऽसौ ब्रह्मविष्णू विनिर्ममे ।। ९ ।।
असृजद्दक्षिणांगेन त्र्यंबकः परमेष्ठिनम् ।।
विष्टरश्रवसं देवो वामांगेन च सृष्टवान् ।। 1.3.2.8.१० ।।
ब्रह्माणं रजसा विष्णुं सत्त्वेन समयूयुजत् ।।
नियुक्तौ देवदेवेन तौ विरंच्यच्युतावुभौ ।। ११ ।।
ईशाते सर्वजगतां सृष्टिरक्षाविधानयोः ।।
मनसैव मरीच्यादीन्ससर्ज ब्राह्मणान्दश ।। १२ ।।
दक्षं च दक्षिणांगुष्ठात्सृष्ट्यै प्रावर्तयद्विधिः ।।
मुखेन ब्राह्मणान्दोर्भ्यां क्षत्रियानूरुतो विशः ।। १३ ।।
शूद्रांश्च पद्भ्यां निरमात्स्वयं च कमलासनः ।।
मरीचितनयाज्जज्ञुः कश्यपादसुरास्सुराः ।। १४ ।।
मरुतः फणिनो गृध्रा गंधर्वासरसोऽपि च ।।
मनुश्च यस्य संतानो मानवोऽयं प्रवर्त्तते ।। १५ ।।
नानाज्ञातित्वमापाद्य नानाकर्मप्रवर्तकाः ।।
अत्रेश्च समभूदार्षं क्षात्रं च द्विविधं कुलम् ।। १६ ।।
पुलस्त्यपुलहाभ्यां च जज्ञिरे यक्षराक्षसाः ।।
उतथ्यगीष्पतिमुखा जज्ञिरेंऽगिरिसो मुनेः ।। १७ ।।
भृगोरग्निः समुदभूच्च्यवनाद्यास्तथर्षयः ।।
वसिष्ठप्रमुखेभ्यश्च संबभूबुर्महर्षयः ।।
यत्पुत्रपौत्रैर्भुवनमिदमापूर्यतेऽखिलम् ।। १८ ।।
एवं ब्रह्माऽऽत्मजैः स्वीयैरिदमापूरयज्जगत् ।।
कालेन वैभवेनापि विसस्मार महेश्वरम् ।। १९ ।।
अच्युतोऽपि भृगोः पुत्रीमुद्वाह्य कमलालयाम् ।।
मत्स्यादिरूपो जगति भवन्नास्मरदीश्वरम् ।। 1.3.2.8.२० ।।
सृष्टिस्थितिभ्यां द्रुहिणाब्जनाभौ स्वाधीनतां नूनमुपागताभ्याम् ।।
अतीव गर्वं दधतुर्न कस्य मदोऽधिकारेण भवेन्नरस्य ।। २१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडेऽरुणाचलमाहात्म्य उत्तरार्धे सृष्टिवणर्नंनामाष्टमोऽध्यायः ।। ८ ।। छ ।।