स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ४१

।। श्रीसूत उवाच ।। ।।
अथातः संप्रवक्ष्यामि गायत्रीं च सरस्वतीम् ।।
लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ।। १ ।।
कश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थद्वये शुभे ।।
स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात् ।। २ ।।
।। ऋषय ऊचुः ।। ।।
मुने कश्यपनामासावकरोत्किं हि पातकम् ।।
स्नात्वा तीर्थद्वयेप्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ।। ३ ।।
एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ।।
त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते ।। ४ ।।
।। श्रीसूत उवाच ।। ।।
गायत्र्याश्च सरस्वत्या माहात्म्यप्रतिपादकम् ।।
इतिहासं प्रवक्ष्यामि शृण्वतां पापनाशनम् ।। ५ ।।
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ।।
अध्यास्ते हास्तिनपुरं पालयन्धर्मतो महीम् ।। ६ ।।
स राजा जातु विपिने चचार मृगया रतः ।।
षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ।।७ ।।
नष्टमेकं स विपिने मार्गयन्मृगमादरात् ।।
ध्यानारूढं मुनिं दृष्ट्वा प्राह तं चीरवाससम् ।। ८ ।।।
मया बाणेन विपिने मृगो विद्धोऽधुना मुने ।।
दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः ।। ९ ।।
समाधिनिष्ठो मौनित्वान्न किं चिदपि सोऽब्रवीत् ।।
ततो धनुरटन्याऽसौ स्कंधे तस्य महामुनेः। 3.1.41.१० ।।
निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ।।
मुनेस्तस्य सुतः कश्चिच्छृंगीनाम बभूव वै ।। ११ ।।
सखा तस्य कृशाख्योऽभूच्छृंगिणो द्विजसत्तमाः ।।
सखायं शृङ्गिणं प्राह कृशाख्यः स सखा ततः ।। १२ ।।
पिता तव मृतं सर्पं स्कंधेन वहतेऽधुना ।।
मा भूद्दर्पस्तव सखे मा कृथास्त्वं मदं वृथा ।। १३ ।।
सोऽवदत्कुपितः शृंगी दित्सुश्शापं नृपाय वै ।।
मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः ।। १४ ।।
स सप्तरात्रान्म्रियतां संदष्टस्तक्षकाहिना ।।
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ।। १५ ।।
शमीकाख्यः पिता तस्य श्रुत्वा शप्तं सुतेन तम् ।।
नृपं प्रोवाच तनयं शृंगिणं मुनिपुंगवः ।। १६ ।।
रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ।।
अराजके वयं लोके स्थास्यामः कथमंजसा ।। १७ ।।
क्रोधेन पातकमभून्न त्वया प्राप्यते सुखम् ।।
यः समुत्पादितं कोपं क्षमयैव निरस्यति ।। १८ ।।
इह लोके परत्रासावत्यंतं सुखमेधते ।।
क्षमायुक्ता हि पुरुषा लभंते श्रेय उत्तमम् ।। १९ ।।
ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ।।
भो गौ मुख गत्वा त्वं वद भूपं परीक्षितम् ।। 3.1.41.२० ।।
इमं शापं मत्सुतोक्तं तक्षकाहिविदंशनम् ।।
पुनरायाहि शीघ्रं त्वं मत्समीपे महामते ।। २१ ।।
एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ।।
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ।। २२ ।।
दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ।।
शमीकस्य सुतः शृंगी शशाप त्वां रुषान्वितः ।। २३ ।।
एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ।।
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ।। २४ ।।
एवं शशाप त्वां राजञ्छृंगी तस्य मुनेः सुतः ।।
एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदंतिकम् ।। २५ ।।
इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ।।
गते गौरमुखे पश्चाद्राजा शोकपरायणः ।। २६ ।।
अभ्रंलिहमथोत्तुंगमेकस्तंभं सुविस्तृतम् ।।
मध्येगंगं व्यतनुत मंडपं नृपपुंगवः ।। २७ ।।
महागारुडमंत्रज्ञैरौषधज्ञैश्चिकित्सकैः ।।
तक्षकस्य विषं हंतुं यत्नं कुर्वन्समाहितः ।। २८ ।।
अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ।।
आस्ते तस्मिन्नृपस्तुंगे मंडपे विष्णुभक्तिमान् ।। २९ ।।
तस्मिन्नवसरे विप्रः काश्यपो मांत्रिकोत्तमः ।।
राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात् ।। 3.1.41.३० ।।
सप्तमेऽहनि विप्रेंद्रो दरिद्रो धनकामुकः ।।
अत्रांतरे तक्षकोऽपि विप्ररूपी समाययौ ।। ३१ ।।
मध्येमार्गं विलोक्याथ कश्यपं प्रत्यभाषत ।।
ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने ।। ३२ ।।
इति पृष्टस्तदावादीत्काश्यपस्तक्षकं द्विजाः ।।
परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ।। ३३ ।।
दक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ।।
इत्युक्तवंतं तं विप्रं तक्षकः पुनरब्रवीत् ।। ३४ ।।
तक्षकोहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ।।
न शक्यो ऽब्दशतेनापि महामंत्रायुतैरपि ।। ३५ ।।
चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ।।
अनेकयोजनोच्छ्रायमिमं वटतरुं त्वहम् ।। ३६ ।।
दशाम्युज्जीवयैनं त्वं समर्थोऽस्ति ततो भवान् ।।
इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा ।। ३७ ।।
अभवद्भस्मसात्सोऽपि वृक्षोऽत्यंतं समूर्च्छितः ।।
पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान् ।। ३८ ।।
तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ।।
तं नरं न विजिज्ञाते तौ च काश्यपतक्षकौ ।। ।। ३९ ।।
काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ।।
तन्मंत्रशक्तिं पश्यंतु सर्वे विप्रा हि नोऽधुना ।। 3.1.41.४० ।।
इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ।।
अजीवयन्मन्त्रशक्त्या काश्यपो मांत्रिकोत्तमः ।। ४१ ।।
नरोऽपि तेन वृक्षेण साकमुज्जीवितोऽभवत् ।।
अथाब्रवीत्तक्षकस्तं काश्यपं मंत्रकोविदम् ।। ४२ ।।
यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ।।
यत्ते राजा धनं दद्यात्ततोपि द्विगुणं धनम् ।। ।। ४३ ।।
ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ।।
इत्युक्त्वानर्घ्यरत्नानि तस्मै दत्त्वा स तक्षकः ।। ४४ ।।
न्यवर्तयत्काश्यपं तं ब्राह्मणं मंत्रको विदम् ।।
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ।। ४५ ।।
स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ।।
सोऽब्रवीत्तक्षकः सर्वान्सर्पानाहूय तत्क्षणे ।। ४६ ।।
यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ।।
उपहारफलान्याशु प्रयच्छत परीक्षिते ।। ४७ ।।
तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ।।
तक्षकोपि तदा तत्र कस्मिंश्चिद्बदरीफले ।। ४८ ।।
कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ।।
अथ राजा प्रदत्तानि सर्पैर्ब्राह्मणरूपकैः ।। ४९ ।।
परीक्षिन्मंत्रवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ।।
कौतूहलेन जग्राह स्थूलमेकं फलं करे ।। 3.1.41.५० ।।
अस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ।।
मिथ्या ऋषिवचो मा भूदिति तत्रत्यमानवाः ।। ५१ ।।
अन्योयमवदन्त्सर्वे ब्राह्मणाश्च नृपास्तथा ।।
एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत ।। ५२ ।।
फले रक्तकृमिः सर्वे राज्ञा चापि परीक्षिता ।।
अयं किं मां दशेदद्य कृमिरित्युक्तवा न्नृपः ।। ५३ ।।
निदधे तत्फलं कर्णे सकृमि द्विजसत्तमाः ।।
तक्षकोऽस्मिन्स्थितः पूर्वं कृमिरूपी फले तदा ।। ५४ ।।
निर्गत्य तत्फलादाशु नृपदे हमवेष्टयत् ।।
तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात् ।। ५५ ।।
अनंतरं नृपो विप्रास्तक्षकस्य विषाग्निना ।।
दग्धोऽभूद्भस्मसादाशु सप्रासादो बलीयसा ।। ५६ ।।
कृत्वोर्ध्वदैहिकं तस्य नृपस्य सपुरोहिताः ।।
मंत्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ।। ५७ ।।
राजानमभ्यषिंचन्वै गजद्रक्ष णवांछया ।।
तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः ।। ५८ ।।
यो ब्राह्मणो मुनिश्रेष्ठाः स सर्वैर्निंदितो जनैः ।।
बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः ।। ५९ ।।
अवस्थानं न लेभेऽसौ ग्रामे वाप्याश्रमेऽपि वा ।।
यान्यान्देशानसौ यातस्तत्रतत्रमहाजनैः ।। 3.1.41.६० ।।
तत्तद्देशान्निरस्तः स शाकल्यं शरणं ययौ ।।
प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ।।
इदं विज्ञापयामास शाकल्याय महात्मने ।। ६१ ।।
।। काश्यप उवाच ।। ।।
भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ ।। ६२ ।।
मुनयो ब्राह्मणाश्चान्ये मां निंदंति सुहृज्जनाः ।।
नास्याहं कारणं जाने किं मां निंदंति मानवाः ।। ६३ ।।
ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ।।
स्तेयं संसर्गदोषो वा मया नाचरितः क्वचित् ।। ६४ ।।
अन्यान्यपि हि पापानि न कृतानि मया मुने ।।
तथापि निंदंति जना वृथा मां बांधवादयः ।। ६५ ।।
जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद ।।
उक्तोऽथ काश्यपेनैवं शाकल्याख्यो महामुनिः ।।
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ।। ६६ ।।
।। शाकल्य उवाच ।। ।।
परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ।। ६७ ।।
अयासीदर्धमार्गे तु तक्षकेण निवारितः ।।
चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ।। ६८ ।।
यो न रक्षति लोभेन तमाहुर्ब्रह्मघातकम् ।।
क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा ।। ६९ ।।
यो न रक्षति विप्रेंद्र विषरोगातुरं नरम् ।।
ब्रह्महा स सुरापी च स्तेयी च गुरुतल्पगः ।। 3.1.41.७० ।।
संसर्गदोषदुष्टश्च नापि तस्य हि निष्कृतिः ।।
कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ।। ७१ ।।
कृतघ्न स्यापि शास्त्रेषु प्रायश्चित्तं हि विद्यते ।।
विषरोगातुरं यस्तु समर्थोपि न रक्षति ।। ७२ ।।
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ।।
न तेन सह पंक्तौ च भुंजीत सुकृती जनः ।। ७३ ।।
न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ।।
तत्संभाषणमात्रेण महापातकभाग्भवेत् ।। ७४ ।।
परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः ।।
विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ।। ७५ ।।
व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम् ।।
अरक्षित्वा नृपं तं त्वं वचसा तक्षकस्य यत् ।। ७६ ।।
निवृत्तस्तेन विप्रेंद्रैर्बांधवैरपि दूष्यसे ।।
स परीक्षिन्महाराजो यद्यपि क्ष णजीवितः ।। ७७ ।।
तथापि यावन्मरणं बुधैः कार्यं चिकित्सनम् ।।
यावत्कण्ठगताः प्राणा मुमूर्षोर्मानवस्य हि ।। ७८ ।।
तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ।।
इति प्राहुः पुरा श्लोकं भिषग्वैद्याब्धिपारगाः ।। ७९ ।।
अतश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ।।
अर्धमार्गे निवृत्तस्त्वं तेन तं हतवानसि ।।
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ।। 3.1.41.८० ।।
।। काश्यप उवाच ।। ।।
ममैतद्दोषशांत्यर्थमुपायं वद सुव्रत ।। ८१ ।।
येन मां प्रतिगृह्णीयुर्बांधवाः ससुहृज्जनाः ।। ८२ ।।
कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ।।
काश्यपेनैवमुक्तस्तु शाकल्योपि मुनीश्वरः ।।
क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ।। ८३ ।।
।। शाकल्य उवाच ।। ।।
अस्य पापस्य शात्यर्थमुपायं प्रवदामि ते ।। ८४ ।।
तत्कर्त्तव्यं त्वया शीघ्रं विलंबं मा कृथा द्विज ।।
दक्षिणांबुनिधौ सेतौ गंधमादनपर्वते ।। ८५ ।।
अस्ति तीर्थद्वयं विप्रा गायत्री च सरस्वती ।।
तत्र त्वं स्नानमात्रेण शुद्धो भूयाश्च तत्क्षणे ।। ८६ ।।
गायत्र्या च सरस्वत्या जलवात स्पृशो नरः ।।
विधूय सर्वपापानि स्वर्गं यास्यंति निर्मलाः ।। ८७ ।।
तद्याहि शीघ्र विप्र त्वं गायत्रीं च सरस्वतीम् ।।
इत्युक्तः काश्यपस्तेन शाकल्येन द्विजोत्तमाः ।। ८८ ।।
नत्वा मुनिं च शाकल्यं तमापृच्छ्य मुनीश्वरम् ।।
तेन चैवाभ्यनुज्ञातः प्रययौ गन्धमादनम् ।। ८९ ।।
तत्र गत्वा च गायत्रीसरस्वत्यौ च काश्यपः ।।
नत्वा तीर्थद्वयं भक्त्या दण्डपाणिं च भैरवम् ।। 3.1.41.९० ।।
संकल्पपूर्वं तत्तीर्थे सस्नौ नियमसंयुतः ।।
तीर्थद्वये स्नानमात्रान्मुक्तपापोऽथ काश्यपः ।। ९१ ।।
तीर्थद्वयस्य तीरेऽसौ किंचित्कालं तु तस्थिवान् ।।
तस्मिन्काले च गायत्रीसरस्वत्यौ मुनीश्वराः ।। ।। ९२ ।।
प्रादुर्बभूवतुर्मूर्ते सर्वाभरणभूषिते ।।
देव्यौ ते स नमस्कृत्य काश्यपो भक्तिपूर्वकम् ।। ९३ ।।
के युवां रूपसंपन्ने सर्वालंकारसंयुते ।।
इति पप्रच्छ दृष्ट्वा ते काश्यपो हृष्टमानसः ।।
तेन पृष्टे च गायत्रीसरस्वत्यौ तमूचतुः ।। ९४ ।।
।। गायत्रीसरस्वत्यावूचतुः ।। ।।
काश्यपावां हि गायत्रीसरस्वत्यौ विधिप्रिये ।। ९५ ।।
एतत्तीर्थस्वरूपेण नित्यं वर्तावहे त्वतः ।।
अत्र तीर्थद्वये स्नानादावां तुष्टे तवाधुना ।। ९६ ।।
वरं मत्तो वृणीष्व त्वं यदिष्टं काश्यप द्विज ।।
स्नांति तीर्थद्वये येऽत्र दास्यावस्तदभीप्सितम् ।। ९७ ।।
श्रुत्वा वचस्तद्गायत्रीसरस्वत्योः स काश्यपः ।।
तुष्टाव वाग्भिरग्र्याभिस्ते देव्यौ वेधसः प्रिये ।। ९८ ।।
।। काश्यप उवाच ।। ।।
चतुराननगेहिन्यौ जगद्धात्र्यौ नमाम्यहम् ।।
विद्यास्वरूपे गायत्री सरस्वत्यौ शुभे उभे ।। ९९ ।।
सृष्टिस्थित्यंतकारिण्यौ जगतो वेदमातरौ ।।
हव्यकव्यस्वरूपे च चंद्रादित्यविलोचने ।। 3.1.41.१०० ।।
सर्वदेवाधिपे वाणी गायत्र्यौ सततं भजे ।।
गिरिजा कमला चापि युवामेव जगद्धिते ।। १ ।।
युष्मद्दर्शनमात्रेण जगत्सृष्ट्यादिकल्पनम् ।।
युष्मन्निमेषात्सततं जगतां प्रलयो भवेत् ।। २ ।।
उन्मेषात्सृष्टिरभवद्भोगायत्रि सरस्वति ।।
युवयोर्दर्शनादद्य कृतार्थोऽभवमाशु वै ।। ३ ।।
मामद्य पातकान्मुक्तं स्नानात्तीर्थ द्वयेऽत्र तु ।।
स्वीकुर्वंतु मुनिश्रेष्ठा ब्राह्मणा बांधवास्तथा ।। ४ ।।
इतः परं पापकृत्ये मा मे बुद्धिः प्रवर्तताम् ।।
धर्मे प्रवर्ततां नित्यमयमेव वरो मम ।। ५ ।।
दीयतां भो महादेव्यौ नान्यमिच्छाम्यहं वरम् ।।
इति ते प्रार्थिते तेन काश्यपेन द्विजोत्तमाः ।। ६ ।।
सरस्वती च गायत्री द्वे देव्यौ ब्रह्मणः प्रिये ।।
काश्यपं प्रोचतुः प्रीते जनन्यौ जगतां सदा ।। ७ ।।
काश्यपैतद्वरं सर्वं प्रार्थितं यत्त्वयाऽधुना ।।
अनुग्रहादावयोस्तदचिरेण तवास्तु हि ।। ८ ।।
इत्युक्त्वा तं तु गायत्रीसरस्वत्यौ क्षणेन वै ।।
तिरोधानं गते विप्रास्तस्मिंस्तीर्थद्वये तदा ।। ९ ।।
काश्यपोऽपि कृतार्थः सन्स्व देशं प्रति निर्ययौ ।।
बांधवा ब्राह्मणाः सर्वे काश्यपं गतकिल्बिषम् ।। 3.1.41.११० ।।
प्रत्यगृह्णंश्च गायत्रीसरस्वत्योर्निमज्जनात् ।।
एवं वः कथितं विप्रा काश्यपस्य विमोक्षणम्।। ११ ।।
पातकेभ्यो हि गायत्रीसरस्त्योर्निमजनात् ।।
पठते त्विममध्यायं शृणुते वा समाहितः ।। १२ ।।
यो गायत्र्यां सरस्वत्यां स स्नातफलमश्नुते ।। ११३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां काश्यपपापशांतिवर्णनंनामैकचत्वारिंशोऽध्यायः ।। ४१ ।।