स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०१९

शिवशर्मोवाच ।।
तिष्ठन्नेकेन पादेन कोयं भ्रमति सत्तमौ ।।
अनेकरशनाव्यग्र हस्ताग्रो व्यग्रलोचनः ।।१।।
त्रिलोकीमंडपस्तंभ सन्निभोभाभिरावृतः ।।
अतुलं ज्योतिषां राशिं तुलया तुलयन्निव।।२।।
सूत्रधार इव व्योम व्यायामपरिमापकः ।।
त्रैविक्रमोंघ्रिदंडो वा प्रोद्दंडो गगनांगणे ।। ३ ।।
अथवांबरकासारसारयूपस्वरूपधृक् ।।
कोयं कथय तं देवौ कृपया परया मम ।। ४ ।।
निशम्येति वचस्तस्य वयस्यस्य विमानगौ।।
प्रणयादाहतुस्तस्मै ध्रुवां ध्रुवकथां गणौ ।।५।।
।। गणावूचतुः ।। ।।
मनोः स्वायंभुवस्यासीदुत्तानचरणः सुतः ।।
तस्य क्षितिपतेर्विप्र द्वौ सुतौ संबभूवतुः ।। ६ ।।
सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो परः ।।
मध्ये सभं नरपतेरुपविष्टस्य चैकदा ।। ७ ।।
सुनीत्या राजसेवायै नियुक्तोऽलंकृतोर्भकः ।।
ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ।। ८ ।।
स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह ।।
दृष्ट्वोत्तमं तदुत्संगे निविष्टं जनकस्य वै ।। ९ ।।
प्रोच्चसिंहासनस्थस्य नृपतेर्बाल्यचापलात् ।।
आरोढुकामस्त्वभवत्सौनीतेयस्तदा ध्रुवः ।। 4.1.19.१० ।।
आरुरुक्षुमवेक्ष्यामुं सुरुचिर्धुवमब्रवीत् ।।
दौर्भगेय किमारोढुमिच्छेरंकं महीपतेः ।। ११ ।।
बालबालिशबुद्धित्वादभाग्या जठरोद्भव ।।
अस्मिन्सिंहासने स्थातुं न त्वया सुकृतं कृतम् ।। ।। १२ ।।
यदि स्यात्सुकृतं तत्किं दुर्भगोदरगोऽभवः ।।
अनेनैवानुमानेन बुध्यस्व स्वाल्पपुण्यताम् ।। १३ ।।
भूत्वा राजकुमारोपि नालंकुर्या ममोदरम् ।।
सुकुक्षिजममुं पश्य त्वमुत्तममनुत्तमम् ।। १४ ।।
अधिजानुधराजानेर्मानेन परिबृंहितम् ।।
प्रांशोः सिंहासनस्यास्य रुचिश्चेदधिरोहणे ।। १५ ।।
कुक्षिं हित्वा किमवसः सुरुचेश्च सुरोचिषम् ।।
मध्ये भूपसभं बालस्तयेति परिभर्त्सितः ।। १६ ।।
पतन्निपीतबाष्पांबुर्धैर्यात्किंचिन्न चोक्तवान् ।।
उचिताऽनुचितं किंचिन्नोचिवान्सोपि पार्थिवः ।। १७ ।।
नियंत्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् ।।
विमृज्य च सभालोकं शोकं संमृज्य चेष्टितैः ।। १८ ।।
शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ ।।
सुनीतिर्नीतिनिलयमवलोक्याथ बालकम् ।। १९ ।।
सुखलक्ष्म्यैवचाज्ञासीद्ध्रुवं समवमानितम् ।।
अभिसृत्य च तं बालं मूर्ध्न्युपाघ्राय सा सकृत् ।। 4.1.19.२० ।।
किंचित्परिम्लानमिव ससांत्वं परिषस्वजे ।।
अथ दृष्ट्वा सुनीतिं स रहोंतः पुरवासिनीम् ।।२१।।
दीर्घं निःश्वस्य बहुशो मातुरग्रे रुरोद ह ।।
सांत्वयित्वाश्रुनयना वदनं परिमार्ज्य च ।। २२ ।।
दुकूलांचल संपर्कैर्मृदुलैर्मृदुपाणिना ।।
पप्रच्छ तनयं माता वद रोदनकारणम् ।।
विद्यमाने नरपतौ शिशो केनापमानितः ।। २३ ।।
अपोथसमुपस्पृश्य तांबूलं परिगृह्य च ।।
मात्रा पृष्टः सोपरोधं ध्रुवस्तां पर्यभाषत ।।२४ ।।
संपृच्छे जननि त्वाहं सम्यक्शंस ममाग्रतः ।।
भार्यात्वेपि च सामान्ये कथं सा सुरुचिः प्रिया ।। २५ ।।
कथं न भवती मातः प्रिया क्षितिपतेरसि ।।
कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः ।। २६ ।।
कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः ।।
कथं त्वं मंदभाग्यासि सुकुक्षिः सुरुचिः कथम् ।।२७।।
कथं नृपासनं योग्यमुत्तमस्य कथं न मे ।।
कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम् ।। २८ ।।
इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः ।।
किंचिदुच्छ्वस्य शनकैः शिशुकोपोपशांतये ।। २९ ।।
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ।।
सापत्नं प्रतिघं त्यक्त्वा राजनीतिविदांवरा ।।4.1.19.३०।।
।। सुनीतिरुवाच ।। ।।
अयि तात महाबुद्धे विशुद्धेनांतरात्मना ।।
निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः ।। ३१ ।।
तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा ।।
सापत्युर्महिषीराज्ञो राज्ञीनामति वल्लभा ।। ३२ ।।
तया जन्मांतरे तात यत्पुण्यं समुपार्जितम् ।।
तत्पुण्योपचयाद्राजा सुरुच्यां सुरुचिर्भृशम् ।। ३३ ।।
मादृश्यो मंदभाग्यायाः प्रमदासु प्रतिष्ठिताः ।।
केवलं राजपत्नीत्ववादस्तासु न तद्रुचिः ।। ३४ ।।
महा सुकृतसंभारैरुत्तमश्चोत्तमोदरे ।।
उवास तस्याः पुण्या या नृपसिंहासनोचितः ।। ३५ ।।
आतपत्रं च चंद्राभं शुभे चापि च चामरे ।।
भद्रासनं तथोच्चं च सिंधुराश्च मदोद्धुराः ।। ३६ ।।
तुरंगमाश्च तुरगास्त्वनाधिव्याधिजीवितम् ।।
निःसपत्नं शुभं राज्यं प्राज्यं हरिहरार्चनम् ।। ३७ ।।
विपुलं च कलाज्ञानमधीतमपराजितम् ।।
तथा जयोरिषड्वर्गे स्वभावात्सात्त्विकी मतिः ।। ३८ ।।
दृष्टिः कारुण्यसंपूर्णा वाणी मधुरभाषिणी ।।
अनालस्यं च कार्येषु तथा गुरुजने नतिः ।। ३९ ।।
सर्वत्र शुचिता तात सा परोपकृतिः सदा ।।
और्जस्वला मनोवृत्तिः सदैवादीनवादिता ।। ।। 4.1.19.४० ।।
सदोजिरे च पांडित्यं प्रागल्भ्यं चरणांगणे ।।
आर्जवं बंधुवर्गेषु काठिन्यं क्रयविक्रये ।। ४१ ।।
मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च ।।
ब्राह्मणेभ्यो भयं नित्यं वृद्धवृत्त्युपजीवनम् ।। ४२ ।।
वासो भागीरथीतीरे तीर्थे वा मरणं रणे ।।
अपराङ्मुखताऽर्थिभ्यः प्रत्यर्थिभ्यो विशेषतः ।। ४३ ।।
भोगः परिजनैः सार्धं दानावंध्यदिनागमः ।।
विद्याव्यसनिता नित्यं नित्यं पित्रोरुपस्थितिः ।। ४४ ।।
यशसः संचयो नित्यं नित्यं धर्मस्य संचयः ।।
स्वर्गापवर्गयोः सिद्धिः सदा शीलस्य मंडनम् ।। ४५ ।।
सद्भिश्च संगतिर्नित्यं मैत्री च पितृमित्रकैः ।।
इतिहासपुराणानामुत्कंठा श्रवणे सदा ।। ४६ ।।
विपद्यपि परं धैर्यं स्थैर्यं संपत्समागमे ।।
गांभीर्यं वाग्विलासेषु औदार्यं पात्रपाणिषु ।। ४७ ।।
देहे परैका कृशता तपोभिर्नियमैर्यमैः ।।
एतैर्मनोरथफलैः फलत्येव तपोद्रुमाः ।। ४८ ।।
तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते ।।
प्राप्यापि राजसांनिध्यं राजलक्ष्म्या न भाजनम् ।। ४९ ।।
मानापमानयोस्तस्मात्स्वकृतं कारणं परम् ।।
स्रष्टापि नापमार्ष्टुं तत्परीष्टे स्वकृतां कृतिम् ।।
मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत् ।।4.1.19.५० ।।
इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत् ।।
सौनीते यो ध्रुवोवाचमाददे वक्तुमुत्तरम् ।। ५१ ।।
ध्रुव उवाच ।। ।।
जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम् ।।
मा बाल इति मत्वा मामवमंस्थास्तपस्विनि ।। ५२ ।।
यद्यहं मानवे वंशे जातोस्म्यत्यंत पावने ।।
उत्तानपादतनयस्त्वदीयोदर संभवः ।।५३।।
तप एव हि चेन्मातः कारणं सर्वसंपदाम् ।।
तत्तदासादितं विद्विपदमन्यैर्दुरासदम् ।। ५४ ।।
एकमेव हि साहाय्यं कुरु मातरतंद्रिता ।।
अनुज्ञा दानमात्रं च आशीर्भिरभिनंदय ।। ।। ५५ ।।
सापि ज्ञात्वा महावीर्यं कुमारं कुक्षिसंभवम् ।।
महत्योत्साहसं पत्त्या राजमानमुवाच तम् ।। ५६ ।।
अनुज्ञातुं न शक्ताऽहं त्वामुत्तानशयांगज ।।
साष्टैकवर्षदेशीयन्तथापि कथयाम्यहम् ।। ५७ ।।
सपत्नीवाक्यभल्लीभिर्भिन्ने महति मे हृदि ।।
तव बाष्पौघवारीणि न तिष्ठंति करोमि किम् ।। ५८ ।।
तानि मन्येऽत्र मार्गेण स्रवंत्यविरतं शिशो ।।
स्रवंतीश्च चिकीर्षंति प्रतिकूल जलाः किल ।। ५९ ।।
त्वदेकतनया तात त्वदाधारैकजीविता ।।
त्वमंगयष्टिरसि मे त्वन्मुखासक्तलोचना ।। 4.1.19.६० ।।
लब्धोसि कतिभिः कष्टैरिष्टाः संप्रार्थ्य देवताः ।।
त्वन्मुखेंदूदये तात मन्मनः क्षीरनीरधिः ।। ६१ ।।
आनन्दपयसापूर्य कुचावुद्वेलितो भवेत् ।।
त्वदंगसंगसंभूत सुखसन्दोह शीतला ।। ६२ ।।
सुखंशये सुशयने प्रावृत्य पुलकांबरम् ।।
अपोऽथ समुपस्पृश्य तांबूलं परिगृह्य च ।।६३।।
त्वदास्यस्यौष्ठपुटक दुग्धवार्धि विवर्धिताम् ।।
सुधासुधांशुवदनधयत्यपि धिनोमि न ।। ६४ ।।
त्वदीयः शीतलालापः प्राप श्रुतिपथं यदा ।।
सपत्नीवाक्यदवथुस्तदैवत्यात्स वेपथुः ।।६५।।
यदंग निद्रासिचिरं ध्यायंत्यस्मि तदेत्यहम् ।।
कदा निद्रा दरिद्रोसौ भवितार्कोदयेऽब्जवत् ।।६६।।
यदोपेया गृहान्वत्स खेलित्वा बालखेलनैः ।।
तदानर्घ्यार्घ्यमुत्स्रष्टुं स्तनौस्यातामिवोन्मुखौ ।। ।। ६७ ।।
यदा सौधाद्विनिर्यायाः पद्मरेखांकितं पदम् ।।
प्राणानां ते यियासूनां तदा तदवलंबनम् ।। ६८ ।।
यदायदा बहिर्यासि पुत्र त्रिचतुरं पदम् ।।
तदातदा मम प्राणः कंठप्राघुणिकी भवेत् ।। ६९ ।।
चित्रं पुत्र त्वरयति यातुं मे मानसांडजः ।।
सुधाधाराधर इव बहिश्चिरयति त्वयि ।। 4.1.19.७० ।।
अथ तिष्ठंतु कठिनाः प्राणाः कंठाटवीतटे ।।
तपस्यंतोतिसंतप्तास्तपसे त्वयि यास्यति ।। ७१ ।।
इत्यनुज्ञामनुप्राप्य जननी चरणांबुजौ ।।
क्षणं मौलिजजंबाल जडौ कृत्वा ध्रुवो ययौ ।। ७२ ।।
तयापि धैर्यसूत्रेण सुनीत्या परिगुंफ्य च ।।
नेत्रेंदीवरजामाला ध्रुवस्योपायनीकृता ।। ७३ ।।
मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः ।।
परैरवार्यप्रसराः स्वाशीर्वादाः परःशताः ।। ७४ ।।
स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः ।।
अनुकूलेन मरुता दर्शिताध्वाऽविशद्वनम् ।। ७५ ।।
समरुत्तरुशाखाग्र प्रसारणमिषेण सः ।।
कृताहूतिरिव प्रेम्णा वनेन वनमाविशत् ।। ७६ ।।
समातृदैवतोभिज्ञः केवलं राजवर्त्मनि ।।
न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः ।। ७७ ।।
यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः ।।
तावद्ददर्श सप्तर्षीनतर्कित गतीन्वने ।। ७८ ।।
वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत् ।।
अरण्यान्यां रणे गेहे ततो भाग्यं हि कारणम् ।। ।।७९।।
क्व राजतनयो बालो गहनं क्व च तद्वनम् ।।
बलात्स्वसात्प्रत्कुर्वत्यै नमस्ते भवितव्य ते ।।4.1.19.८०।।
यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च ।।
आकृष्यभाविनी रज्जुस्तत्र तस्य हि दापयेत ।। ८१ ।।
अन्यथा विदधात्येष मानवो बुद्धिवैभवात् ।।
भगवत्या भवित्र्याऽसौ विदध्याद्विधिरन्यथा ।। ८२ ।।
नवयो न च वै चित्र्यं न चित्रं विदधेहितम् ।।
न बलं नोद्यमः पुंसां कारणं प्राक्कृतं कृतम् ।।८३ ।।
अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः ।।
भाग्यसूत्रैरिवाकृष्योपनीतान्प्रमुमोद ह ।। ८४ ।।
तिलकांकित सद्भालान्कुशोपग्रहितांगुलीन् ।।
कृष्णाजिनोपविष्टांश्च यज्ञसूत्रैरलंकृतान् ।। ८५ ।।
साक्षसूत्रकरान्किंचिद्विनिमीलितलो चनान् ।।
सुधौतसूक्ष्मकाषायवासः प्रावरणान्वितान ।। ८६ ।।
अकांडेपि महाभागान्मिलितान्सप्तनीरधीन् ।।
चित्रं विपद्विनिर्मग्नानुद्दिधीर्षूनिव प्रजाः ।। ८७ ।।
उपगम्य विनम्रः स प्रबद्धकरसंपुटः ।।
ध्रुवो विज्ञापयांचक्रे प्रणम्य ललितं वचः ।। ८८ ।।
।। ध्रुव उवाच ।। ।।
अवैत मां मुनिवराः सुनीत्युदरसंभवम्।।
उत्तानपादतनयं ध्रुवं निर्विण्णमानसम् ।। ८९ ।।
इदं वनमनुप्राप्तं सनाथं युष्मदंघ्रिभिः ।।
प्रायोनभिज्ञं सर्वत्र महर्द्ध्युषितमानसम् ।।4.1.19.९०।।
ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम् ।।
अनर्घ्यनयनेपथ्यं मृदुगंभीरभाषिणम् ।। ९१ ।।
उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम् ।।
अहोबालविशालाक्ष महाराज कुमारक ।। ९२ ।।
विचार्यापि न जानीमो वद निर्वेदकारणम् ।।
अद्य ते ह्यर्थचिंता नो क्वापमानः प्रसूर्गृहे ।। ९३ ।।
नीरुक्छरीरसंपत्तिर्निवेदे किं नु कारणम् ।।
अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम् ।। ९४ ।।
सप्तद्वीपपतेराज्ञः कुमारस्त्वं तथा कथम् ।।
स्वभावभिन्नप्रकृतौ लोकेस्मिन्न मनोगतम् ।। ९५ ।।
अवगंतुं हि शक्येत यूनो वृद्धस्य वा शिशोः ।।
इति श्रुत्वा वचस्तेषां सहजप्रेमनिर्भरम् ।। ९६ ।।
वाचं जग्राह स तदा शिशुः प्रांशुमनोरथः
।।ध्रुव उवाच ।। ।।
प्रेषितो राजसेवार्थं जनन्याऽहं मुनीश्वराः ।। ९७ ।।
राजांकमारुरुक्षुर्हि सुरुच्या परिभर्त्सितः ।।
उत्तमं चोत्तमीकृत्य मां च मन्मातरं तथा ।।९८।।
धिक्कृत्य प्रशशंस स्वं निर्वेदे कारणं त्विदम् ।।
निशम्येति शिशोर्वाक्यं परस्परमवेक्ष्य ते ।।९९।।
क्षात्रमेव शशंसुस्तदहो बालेपि न क्षमा।। 4.1.19.१०० ।।
ऋषय ऊचुः ।। ।।
किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः ।।
ज्ञातो भवतु तावत्स नः श्रवो गोचरी कुरु ।। १ ।।
।। ध्रुव उवाच ।। ।।
मुनयो मम यो बंधुरुत्तमश्चोत्तमोत्तमः ।।
पित्रा दत्तं च सोऽध्यास्तां तद्भद्रासनमुत्तमम् ।। २ ।।
भवत्कृतं हि साहाय्यमेतदिच्छामि सुव्रताः ।।
प्रायो जाने न बालत्वादुपदेशस्तदुच्यताम् ।। ३ ।।
अनन्यनृपभुक्तं यद्यदन्येभ्यः समुच्छ्रितम् ।।
इंद्रादिदुरवापं यत्कथं लभ्यं दुरासदम् ।। ४ ।।
पित्रोत्सृष्टं न कांक्षामि कांक्षामि स्वभुजाजितम् ।।
मनोरथपथातीतं भवेद्यत्पितुरप्यहो ।। ५ ।।
पितृसंपत्तिभोक्तारः प्रायशो न यशोधनाः ।।
नरोत्तमास्तु ते ज्ञेया ये पित्राधिक्यदर्शिनः ।। ६ ।।
उपार्जितं हि पित्रा ये नाशयंति यशःश्रुतम् ।।
धनं निधनमेवास्तु तेषां दुर्वृत्तचेतसाम् ।। ७ ।।
इति श्रुत्वा वचस्तस्य मुनयः सुनयोर्जितम् ।।
यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तथा ध्रुवम् ।। ८ ।।
मरीचिरुवाच ।। ।।
अनर्चिताच्युतपदः पदमापद्यते कथम् ।।
यथातथात्वमात्थांग नातथ्यं कथयाम्यहम् ।। ९ ।।
अत्रिरुवाच ।।
अनास्वादितगोविंदपदांबुजरजोरसः ।।
मनोरथपथातीतं स्फीतं नाकलयेत्पदम् ।। 4.1.19.११० ।।
अंगिरा उवाच ।। ।।
अदवीयः पदं तस्य सर्वासां संपदामिह ।।
कमलाकांतकांतांघ्रि कमले यः सुशीलयेत् ।। ११ ।।
।। पुलस्त्य उवाच ।। ।।
यस्य स्मरणमात्रेण महापातकसंततिः ।।
परमांतमवाप्नोति स विष्णुः सर्वदो ध्रुव ।। १२ ।।
।। पुलह उवाच ।। ।।
यदाहुः परमं ब्रह्म प्रधान पुरुषात्परम् ।।
यन्मायया ततं सर्वं सर्वं दास्यति सोच्युतः ।। १३ ।।
।। क्रतुरुवाच ।। ।।
यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः ।।
अंतरात्माऽस्य जगतः तुष्टः किं न यच्छति ।। १४ ।।
।। वसिष्ठ उवाच ।। ।।
यद्भ्रूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज ।।
तमाराध्य हृषीकेशमपवर्गोप्यदूरतः ।। १५ ।।
ध्रुव उवाच ।। ।।
सत्यमुक्तं मुनीशाना विष्णोराराधनं प्रति ।।
कथं वा भगवानीज्यः सविधिश्चोपदिश्यताम् ।।१६।।
।। मुनय ऊचुः ।। ।।
तिष्ठता गच्छता वापि स्वपता जाग्रता तथा ।।
शयानेनोपविष्टेन जप्यो नारायणः सदा ।।१७।।
द्वादशाक्षरमंत्रेण वासुदेवात्मकेन च।।
ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ।। १८ ।।
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।।
क्षणं सर्वात्मकं पश्यन्को न सिध्यति भूतले ।।१९।।
पुत्रान्कलत्रमित्राणि राज्यं स्वर्गापवर्गकम् ।।
वासुदेवं जपन्मर्त्यः सर्वं प्राप्नोत्यसंशयम् ।। 4.1.19.१२० ।।
वासुदेव जपासक्तानपिपापकृतो जनान् ।।
नोपस्पृशंति वै विघ्ना यमदूताश्च दारुणाः ।। २१ ।।
पितामहेन तेप्येष महामंत्र उपासितः ।।
मनुना राज्यकामेन वैष्णवेन महर्द्धिना ।। २२ ।।
त्वमप्येतेन मंत्रेण वासुदेवपरो भव ।।
यथाभिलषितामृद्धिं क्षिप्रमाप्नुहि सत्तम ।। २३ ।।
इत्युक्त्वांऽतर्हिताः सर्वे महात्मानो मुनीश्वराः ।।
वासुदेवमना भूत्वा ध्रुवोपि तपसे गतः ।। १२४ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे ध्रुवलोकवर्णने धुवोपदेशोनामैकोनविंशतितमोऽध्यायः ।। १९ ।।