स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६५

।। स्कंद उवाच ।। ।।
ज्येष्ठेश्वरस्य परितो यानि लिंगानि कुंभज।।
तानि पंचसहस्राणि मुनीनां सिद्धिदान्यलम् ।। १ ।।
पराशरेश्वरं लिंगं ज्येष्ठेशादुत्तरे महत्।।
तस्य दर्शनमात्रेण निर्मलं ज्ञानमाप्यते ।। २ ।।
तत्रैव सिद्धिदं लिंगं मांडव्येश्वरसंज्ञितम् ।।
न तस्य दर्शनाज्जातु दुर्बुद्धिं प्राप्नुयान्नरः ।। ३ ।।
लिंगं च शंकरेशाख्यं तत्रैव शुभदं सदा ।।
भृगुनारायणस्तत्र भक्तानां सर्वसिद्धिदः ।। ४ ।।
जाबालीश्वर संज्ञं च लिंगं तत्रातिसिद्धिदम् ।।
तस्य संदर्शनाज्जातु न जंतुर्दुर्गतिं व्रजेत् ।। ५ ।।
 सुमंतु मुनिना श्रेष्ठस्तत्रादित्यः प्रतिष्ठितः ।।
तस्य संदर्शनादेव कुष्ठव्याधिः प्रशाम्यति ।। ६ ।।
भैरेवी भीषणा नाम तत्र भीषणरूपिणी ।।
क्षेत्रस्य भीषणं सर्वं नाशयेद्भावतोर्चिता ।। ७ ।।
तत्रोपजंघने लिंगं कर्मबंधविमोक्षणम् ।।
नृभिः संसेवितं भक्त्या षण्मासात्सिद्धिदं परम्।।८।।
भारद्वाजेश्वरं लिंगं लिंगं माद्रीश्वरं वरम् ।।
एकत्र संस्थिते द्वे तु द्रष्टव्ये सुकृतात्मना ।।९।।
अरुणि स्थापितं लिंगं तत्रैव कलशोद्भव ।।
तस्य लिंगस्य सेवातः सर्वामृद्धिमवाप्नुयात्।।4.2.65.१०।।
लिंगं वाजसनेयाख्यं तत्रास्त्यतिमनोहृरम् ।।
तस्य संदर्शनात्पुंसां वाजपेयफलं भवेत्।।११।।
कण्वेश्वरं शुभं लिंगं लिंगं कात्यायनेश्वरम् ।।
वामदेवेश्वरं लिंगमौतथ्येश्वरमेव च ।। १२ ।।
हारीतेश्वरसंज्ञं च लिंगं वै गालवेश्वरम् ।।
कुंभेर्लिंगं महापुण्यं तथा वै कौसुमेश्वरम् ।। १३ ।।
अग्निवर्णेश्वरं चैव नैध्रुवेश्वरमेव च ।।
वत्सेश्वरं महालिंगं पर्णादेश्वरमेव च ।। १४ ।।
सक्तुप्रस्थेश्वरं लिंगं कणादेशं तथैव च ।।
अन्यत्तत्र महालिंगं मांडूकाय निरूपितम् ।। १५ ।।
वाभ्रवेयेश्वरं लिंगं शिलावृत्तीश्वरं तथा ।।
च्यवनेश्वर लिंगं च शालंकायनकेश्वरम् ।। १६ ।।
कलिंदमेश्वरं लिंगं लिंगमक्रोधनेश्वरम् ।।
लिंगं कपोतवृत्तीशं कंकेशं कुंतलेश्वरम ।। १७ ।।
कंठेश्वरं कहोलेशं लिंगं तुंबुरुपूजितम् ।।
मतगेशं मरुत्तेशं मगधेयेश्वरं तथा ।। १८ ।।
जातूकर्णेश्वरं लिंगं जंबूकेश्वरमेव च ।।
जारुधीशं जलेशं च जाल्मेशं जालकेश्वरम् ।। १९ ।।
एवमादीनि लिंगानि अयुतार्धानि कुंभज ।।
स्मरणाद्दर्शनात्स्पर्शादर्चनान्नमनात्स्तुतेः ।। 4.2.65.२० ।।
न जातु जायते जंतोः कलुषस्य समुद्भवः ।।
एतेषां शुभलिंगानां ज्येष्ठस्थानेति पावने ।। २१ ।।
।। स्कंद उवाच ।। ।।
एकदा तत्र यद्वृत्तं ज्येष्ठस्थाने महामुने ।।
तदहं ते प्रवक्ष्यामि शृणुष्वाघविनाशनम् ।। २२ ।।
स्वैरं विहरतस्तत्र ज्येष्ठस्थाने महेशितुः ।।
कौतुकेनैव चिक्रीड शिवा कंदुकलीलया ।। २३ ।।
उदंच न्न्यंचदंगानां लाघवं परितन्वती ।।
निःश्वासामोदमुदित भ्रमराकुलितेक्षणा ।। २४ ।।
भ्रश्यद्ध म्मिल्लसन्माल्य स्थपुटीकृत भूमिका ।।
स्विद्यत्कपोलपत्राली स्रवदंबुकणोज्ज्वला ।। २५ ।।
स्फुटच्चोलांशुकपथनिर्यदंगप्रभावृता ।।
उल्लसत्कंदुकास्फालातिशोणितकरांबुजा ।। २६ ।।
कंदुकानुग सदृष्टि नर्तित भ्रूचलतांचला ।।
मृडानी किल खेलंती ददृशे जगदंबिका ।। २७ ।।
अंतरिक्षचराभ्यां च दितिजाभ्यां मनोहरा ।।
कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना ।। २८ ।।
 विदलोत्पल संज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ।।
तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ।। २९ ।।
देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ।।
दिवोवतेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम् ।। 4.2.65.३० ।।
धृत्वा पारषदीं मूर्तिमायातावंबिकांतिकम् ।।
तावत्यंतं सुदुर्वृत्तावतिचंचलमानसा ।। ३१ ।।
सर्वज्ञेन परिज्ञातौ चांचल्याल्लोचनोद्भवात् ।।
कटाक्षिताथ देवेन दुर्गादुर्गारिघातिनी ।। ३२।।।
विज्ञाय नेत्रसंज्ञां तु सर्वज्ञार्ध शरीरिणी ।।
तेनैव कंदुकेनाथ युगपन्निजघान तौ ।। ३३।।
महाबलौ महादेव्या कंदुकेन समाहतौ।।
परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ।। ३४ ।।
वृंतादिव फले पक्वे तालादनिललोलिते ।।
दंभोलिना परिहते शृंगेइव महागिरेः ।। ३५ ।।
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ।।
ततः परिणतिं यातो लिंगरूपेण कंदुकः ।।३६।।
कंदुकेश्वरसंज्ञं च तल्लिंगमभवत्तदा ।।
ज्येष्ठेश्वर समीपे तु सर्वदुष्टनिवारणम् ।।३७।।
कंदुकेश समुत्पत्तिं यः श्रोष्यति मुदान्वितः ।।
पूजयिष्यति यो भक्तस्तस्य दुःखभयं कुतः ।। ३८ ।।
कंदुकेश्वर भक्तानां मानवानां निरेनसाम् ।।
योगक्षेमं सदा कुर्याद्भवानी भयनाशिनी ।। ३९ ।।
मृडानी तस्य लिंगस्य पूजां कुर्यात्सदैव हि ।।
तत्रैव देव्या सान्निध्यं पार्वत्या भक्तसिद्धिदम् ।। 4.2.65.४० ।।
कंदुकेशं महालिंगं काश्यां यैर्न समर्चितम् ।।
कथं तेषां भवनीशौ स्यातां सर्वेप्सितप्रदौ ।। ४१ ।।
द्रष्टव्यं च प्रयत्नेन तल्लिंगं कंदुकेश्वरम् ।।
सर्वोपसर्गसंघातविघातकरणं परम् ।। ४२ ।।
कंदुकेश्वर नामापि श्रुत्वा वृजिनसंततिः ।।
क्षिप्रं क्षयमवाप्नोति तमः प्राप्योष्णगुं यथा ।। ४३ ।।
।। स्कंद उवाच ।। ।।
संशृणुष्व महाभाग ज्येष्ठेश्वर समीपतः ।।
यद्वृत्तांतमभूद्विप्र परमाश्चर्यकृद्ध्रुवम् ।। ४४ ।।
दंडखाते महातीर्थे देवर्षिपितृतृप्तिदे ।।
तप्यमानेषु विप्रेषु निष्कामं परमं तपः ।। ४५ ।।
दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ।।
देवाः कथं सुजेयाः स्युरित्युपायमचिंतयत् ।। ४६ ।।
किं बलाश्च किमाहाराः किमाधारा हि देवताः ।।
विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ।। ४७ ।।
अवश्यमग्रजन्मानो हेतवोत्र विचारतः ।।
ब्राह्मणान्हंतुमसकृत्कृतवानुद्यमं ततः ।। ४८ ।।
यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः ।।
ते वेदा ब्राह्मणाधीनास्ततो देवबलं द्विजाः ।। ४९ ।।
निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः ।।
गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ।। 4.2.65.५० ।।
ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम् ।।
आम्नायेषु प्रणष्टेषु विनष्टाः शततंतवः ।। ५१ ।।
यज्ञेषु नाशं गच्छत्सु हृताहारास्ततः सुराः ।।
निर्बलाः सुखजेयाः स्युर्जितेषु त्रिदशेष्वथ ।। ५२ ।।
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ।।
आहरिष्यामि देवानामक्षयाः सर्वसंपदः ।। ५३ ।।
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ।।
इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्मुने ।। ५४ ।।
द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिताः ।।
श्रुत्यध्ययन संपन्नास्तपोबल समन्विताः ।। ५५ ।।
भूयसां ब्राह्मणानां तु स्थानं वाराणसी भवेत् ।।
तानादावुपसंहृत्य यामि तीर्थांतरं ततः ।। ५६ ।।
यत्रयत्र हि तीर्थेषु यत्रयत्राश्रमेषु च ।।
संति सर्वेऽग्रजन्मानस्ते मयाद्याः समंततः ।। ५७ ।।
इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ।।
प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान् ।। ५८ ।।
समित्कुशान्समादातुं यत्र यांति द्धिजोत्तमाः ।।
अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ।। ९।।
यथा कोपि न वेत्त्येव तथाच्छन्नोऽभवत्पुनः ।।
वने वनेचरो भूत्वा यादोरूपी जलाशये ।। 4.2.65.६० ।।
अदृश्यरूपी मायावी देवानामप्यगोचरः ।।
दिवाध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ।। ६१ ।।
प्रवेशमुटजानां च निर्गमं च विलोकयन् ।।
यामिन्यां व्याघ्ररूपेण ब्राह्मणान्भक्षयेद्बहून् ।। ६२ ।।
निःशब्दमेव नयति नत्यजेदपि कीकसम् ।।
इत्थं निपातिता विप्रास्तेन दुष्टेन भूरिशः ।। ६३ ।।
एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ।।
सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोभवत् ।। ६४ ।।
स च दुंदुभिनिर्ह्राद दैत्येंद्रो बलदर्पितः ।।
व्याघ्र रूपं समास्थाय तमादातुं मतिं दधे ।।६५।।
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे।।
कृतास्त्रमंत्रविन्यासं तं क्रांतुमशकन्न सः ।। ६६ ।।
अथ सर्वगतः शंभुर्ज्ञात्वा तस्याशयं हरः ।।
दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ।। ६७ ।।
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ।।
जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षण दक्षधीः ।। ६८ ।।
रुद्रमायांतमालोक्य तद्भक्तार्चित लिंगतः ।।
दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ।। ६९ ।।
सावज्ञमथसर्वज्ञं यावत्पश्यति दानवः ।।
तावदायांतमादाय कक्षायंत्रे न्यपीडयत् ।। 4.2.65.७० ।।
पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्धन्यताडयत् ।।
स च तेनैव रूपेण कक्षानिष्पेषणेन च ।।७१ ।।
अत्यार्तमरटद्व्याघ्रो रोदसी परिपूरयन् ।।
तेन नादेन सहसा सं प्रवेपितमानसाः ।।७२।।
तपोधनाः समाजग्मुर्निशि शब्दानुसारतः ।।
तत्रेश्वरं समालोक्य कक्षीकृत मृगेश्वरम्।।७३।।
तुष्टुवुः प्रणता सर्वे शर्वं जयजयाक्षरैः ।।
परित्राता जगत्त्रातः प्रत्यूहाद्दारुणादितः ।।७४ ।।
अनुग्रहं कुरुध्वेश तिष्ठात्रैव जगद्गुरो ।।
अनेनैव हि रूपेण व्याघ्रेश इति नामतः ।। ७५ ।।
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ।।
अन्येभ्योप्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ।। ७६ ।।
इति श्रुत्वा वचस्तेषां देवश्चंद्रविभूषणः ।।
तथेत्युक्त्वा पुनः प्राह शृणुध्वं द्विजपुंगवाः ।। ७७ ।।
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ।।
तस्योपसर्गसंघातं घातयिष्याम्यसंशयम् ।। ७८ ।।
एतल्लिंगं समभ्यर्च्य यो याति पथि मानवः ।।
चौरव्याघ्रादिसंभूत भयं तस्य कुतो भवेत् ।। ७९ ।।
मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ।।
संग्रामे प्रविशन्मर्त्यो जयमाप्नोति नान्यथा ।।4.2.65.८०।।
इत्युक्त्वा देवदेवशस्तस्मिँल्लिंगे लयं ययौ ।।
सविस्मयास्ततो विप्राः प्रातर्याता यथागतम् ।। ८१ ।।
।। स्कन्द उवाच ।। ।।
तदा प्रभृति कुंभोत्थ लिंगं व्याघ्रेश्वराभिधम् ।।
ज्येष्ठेशादुत्तरेभागे दृष्टं स्पृष्टं भयापहम् ।। ८२ ।।
व्याघ्रेश्वरस्य ये भक्तास्तेभ्यो बिभ्यति किंकराः ।।
यामा अपि महाक्रूरा जयजीवेति वादिनः।। ८३ ।।
पराशरेश्वरादीनां लिंगानामिह संभवम् ।।
श्रुत्वा नरो न लिप्येत महापातककर्दमैः।। ८४ ।।
कंदुकेश समुत्पत्तिं व्याघ्रे शाविर्भवं तथा।।
समाकर्ण्य नरो जातु नोपसर्गैः प्रदूयते ।। ८५ ।।
उटजेश्वर लिंगं तु व्याघ्रेशात्पश्चिमे स्थितम् ।।
भक्तरक्षार्थमुद्भूतं स्यात्समभ्यर्च्य निर्भयः ।। ८६ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धे पराशरेश्वरादिलिंगसंभवोनाम पंचषष्टितमोऽध्यायः ।। ६५ ।।