स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः १२

।। श्रीहर उवाच ।।
द्वादशं विद्धि देवेशि लोकपालेश्वरं शिवम् ।।
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।। १ ।।
पुरा दैत्यगणा देवि प्रादुर्भूताः सहस्रशः ।।
हिरण्यकशिपोर्वक्षःस्थलादतिपराक्रमाः ।। २ ।।
तैरियं वसुधा व्याप्ता सशैलवनकानना ।।
विध्वस्ताः स्वाश्रमाः सर्वे यज्ञा विध्वंसितास्तथा ।। ३ ।।
ब्राह्मणा भक्षिताश्चैव वेद वेदांगपारगाः ।।
पूरितान्यग्निकुण्डानि पांसुना मधुना तथा ।। ४ ।।
विध्वस्ताः कलशाः सर्वे मृद्भांडादि च चूर्णितम् ।।
निःस्वाध्यायवषट्कारा स्वधास्वाहाविवर्जिता ।। ५ ।।
कृता च धरणी देवि नष्टयज्ञोत्सवाभवत् ।।
लोकपालास्ततो भीता माधवं शरणं गताः ।। ६ ।।
ऊचुः प्रांजलयः सर्वे क्षुधार्ता दुःखिताः कृताः ।।
वयं ग्लानिं गता देव यज्ञभागं विना कृताः ।। ७ ।।
वयं त्रातास्त्वया पूर्वं नमुचेर्वृषपर्वणः ।।
हिरण्यकशिपो रौद्रान्नरकाच्च मुरोस्तथा ।। ८ ।।
तथा रक्ष सुरश्रेष्ठ भयं नः समुपस्थितम् ।। ९ ।।
तेषां तद्वचनं श्रुत्वा शंखचक्रगदाधरः ।।
जगाम स ततो दैत्याः प्रविष्टा वरुणालयम् ।।5.2.12.१ ०।।
ते निष्क्रम्य ततो रात्रौ निघ्नंति द्विजसत्तमान् ।।
तापसान्दीक्षितान्देवि धर्मव्रतपरायणान् ।। ११ ।।
अथ स्वर्गं गताः कांते जितः शक्रो मरुत्पतिः ।।
तथैव दक्षिणामाशां धर्मराजो जितस्ततः ।। १२ ।।
गत्वाथ पश्चिमामाशां जलराजो विनिर्जितः ।।
उत्तरे धनदो देवि तैर्दैत्यैः स विनिर्जितः ।। १३ ।।
ततस्ते व्याकुला जाता विष्णुं शरणमागताः ।।
उपायः कथितो देवि देवेभ्यो विष्णुना तदा ।। १४ ।।
महाकालवनं गत्वा देवा भक्त्या समाहिताः।।
आराधयत सर्वेशं शंकरं लोकशंकरम्।।१५।।
भवतां भविता सिद्धिस्तत्र तस्य प्रसादतः।। १६।।
इति तस्य वचः श्रुत्वा कृष्णस्यामिततेजसः ।।
प्रस्थिता लोकपालास्ते महाकालवने शुभे ।। १७ ।।
तावत्तत्रैव संरुद्धा दैत्यैः शस्त्रधरैस्तदा।।
भूयो नष्टाश्च संप्राप्ता यत्र देवो जनार्दनः ।। १८ ।।
कथयामासुरत्युग्रं यथा रुद्धं जगत्त्रयम् ।।
नारायणेन ते प्रोक्ता लोकपालाः पुनः पुनः ।। १९ ।।
यूयं व्रतधरा भूत्वा कपालैश्च विभूषिताः ।।
खट्वांगधारिणः शांताः पंचमुद्राविभूषिताः ।। 5.2.12.२० ।।
भस्मभूषितसर्वांगाः क्षुद्रघंटाविराजिताः ।।
महाव्रतधरा भूत्वा महाकालवनो त्तमम् ।।
गच्छध्वं ब्रह्मणा सार्द्धं पादबद्धैश्च नूपुरैः ।। २१ ।।
अथ ते लोकपालाश्च श्रुत्वा कृष्णस्य भाषितम् ।।
समायाता महादेवि कृत्वा कापालिकं वपुः ।। २२ ।।
तत्र दृष्टं महल्लिंगं तेजसां राशिमद्भुतम् ।।
स्तुतं च विविधैः स्तोत्रैर्लोकपालैः पुनःपुनः ।। २३ ।।
ततस्तु तस्य लिंगस्य वह्निज्वाला विनिःसृता ।।
यया ते दानवाः सर्वे दग्धा भस्मत्वमागताः ।। २४ ।।
ज्ञात्वा लिंगस्य माहात्म्यं नाम चक्रुः समाहिताः ।।
सेवितं लोकपालैस्तु लिंगं तेजोमयं परम् ।। २५ ।।
लोकपालेश्वरोनाम ख्यातिं यास्यति भूतले ।।
इत्युक्त्वा त्रिदशाः सर्वे लोकपालैः समावृताः ।।
स्वस्वस्थानं गता दिव्यं यथापूर्वं मुदान्विताः ।। २६ ।।
ये पश्यंति नरा देवि लोकपालेश्वरं शिवम् ।।
समृद्धिभिः सुसंपन्ना भवेयुर्जन्मजन्मसु ।। ।। २७ ।।
न दारिद्र्यं न च व्याधिर्नाकालमरणं तथा ।।
ऐश्वर्यं चातुलं तेषां जायते दर्शनात्सदा ।। २८ ।।
यो यमुद्दिश्य वै कामं दर्शनं तु करिष्यति ।।
तस्य तज्जायते सर्वं मृतस्य परमा गतिः ।। २९ ।।
अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम् ।।
तत्फलं लभते देवि लोकपाले श्वरार्चनात् ।। 5.2.12.३० ।।
प्रसंगेनापि यः पश्येल्लोकपालेश्वरं शिवम् ।।
मोदते स्वर्गलोके स लोकपालैः समं सदा ।। ३१ ।।
संक्रांतौ सोमवारे च चतुर्दश्यां विशेषतः ।।
ये पश्यंति नरा भक्त्या ह्यष्टम्यामयनद्वये ।।३२।।
ते दुर्द्धर्षा भवंतीह शत्रूणां संगरे तथा ।।
मृता यांति विमानेन शक्रलोकं सुदुर्लभम् ।। ३३ ।।
क्रमेण वारुणं लोकं धनदस्य यथासुखम् ।।
पुनः पैतामहं यांति लोकं देवैः सुदुर्लभम् ।। ३४ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
दुर्लभः परमो गुह्यं कामेश्वरमथो शृणु ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये लोकपालेश्वरमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।। ।। छ ।।