स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः १९

।। ईश्वर उवाच ।। ।।
एकोनविंशतितमं नागचंडेश्वरं प्रिये ।।
निर्माल्यलंघनाप्तपापान्मुच्यते यस्य दर्शनात।।१।।
तस्य प्रभावं सुभगं कथयाम्यथ विस्तरात्।।
शृण्वेकाग्रमना देवि सर्वपापप्रणाशनम्।। २ ।।
पुरा देवर्षिगंधर्वाश्चारणा गुह्यकास्तथा ।।
उपविष्टाः सुधर्मायां कथयंतः शुभां कथाम् ।। ३ ।।
एतस्मिन्नंतरे शक्रो देवर्षिं नारदं मुनिम् ।।
पप्रच्छ सादरं देवि समायातं शुचिव्रतम् ।। ४ ।।
दृष्ट्वा विनयसंपन्नं ब्रह्मचर्यपरायणम् ।।
मेखलाजिनकौपीनं वीणादण्डविभूषितम्।।५।।
त्वया दृष्टमिदं सर्वं त्रैलोक्यं भूर्भुवादिकम्।।
उत्पाद्यमानमुत्पन्नं प्रलयच्च सहस्रशः ।।६।।
त्वत्तुल्यो नास्ति लोकेऽस्मिन्मु क्त्वैकं परमेष्ठिनम्।।
जगत्कारणमव्यक्तं नित्यं सदसदात्मकम्।। ७ ।।
योगेन तपसा भक्त्या यत्त्वया परितोषितः ।।
त्रैलोक्यमभिजानासि तत्सर्वं सर्वतः स्फुटम्।। ८ ।।
अतोऽहं प्रष्टुमिच्छामि कथ्यतां मम निश्चयम् ।।
पृथिव्यां प्रवरं क्षेत्रं पावनं भुक्तिमुक्तिदम् ।। ९ ।।
एवं श्रुत्वा तदा ध्यात्वा चिंतयामास नारदः ।।
चिंतयित्वा चिरं कालमिदं वचनमब्रवीत् ।।5.2.19.१०।।
देवराज स्मृतं पुण्यं क्षेत्रराजमनुत्तमम् ।।
क्षेत्राणामुत्तमं क्षेत्रं प्रयागं च प्रश स्यते ।। ११ ।।
तस्माद्दशगुणं क्षेत्रं महाकालस्य कथ्यते ।।
भुक्तिदं मुक्तिदं तच्च दर्शनादपि वासव ।। १२ ।।
एतच्छ्रुत्वा सहस्राक्षो वर्णयित्वा च तं मुनिम्।।
सर्वैर्देवगणैः सार्द्धं विमानस्थस्त्वरान्वितः ।। १३ ।।
अंतरिक्षस्थितो जिष्णुरद्राक्षीच्च सुरैः सह ।।
क्षेत्रं लिंगैः समाकीर्णमंगुलस्यांतरं न हि ।। १४ ।।
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ।।
महाकालवने रम्ये निर्माल्यं लंघ्यते कथम् ।। १५ ।।
निर्माल्यलंघनाद्दोषो महान्भवति निश्चितम्।।
इत्यालोच्य पुनर्देवि जग्मुः स्वर्गे मनोरमाः ।। १६ ।।
निर्माल्यदोषभीतास्ते क्षेत्रे न विविशुः सुराः ।।
एतस्मिन्नंतरे देवि विमानस्था गणोत्तमाः ।। १७ ।।
गणैर्नानाविधैः गेयैर्गीयमानश्च किंनरैः ।।
चारणैः स्तूयमानस्तु स्वर्गलोकं व्रजन्सुरैः ।। १८ ।।
प्रफुल्लनयनैर्दृष्टः कोऽयं धन्यो महातपाः ।।
तेजसा दीप्यमानोयम्पसरोभिश्च सेव्यते ।। १९ ।।
पप्रच्छुरमराः सर्वे कोऽयं रुद्रनिभो गणः ।।
याति कुत्र महाबाहो हृष्टात्मा प्रहसन्मुखः ।। 5.2.19.२० ।।
पृष्टस्तदा सुरैः सर्वैर्विस्मयाविष्टमानसैः ।।
कस्त्वं पुरुषशार्दूल किं त्वया सुकृतं कृतम् ।। २१ ।।
देवानां पुरतो देवि निःशेषं कथितं तदा ।।
महाकालो महादेवः पूजितो भक्तितः स्तुतः ।। २२ ।।
हृष्टेन तेन मे दत्तं गणत्वं यत्सुदुर्लभम् ।।
नाम दत्तं च सुभगं नागचंड इति ध्रुवम् ।। २३ ।।
पप्रच्छुरमरास्तच्च सादरं गणसत्तम ।।
नागचंड त्वया तत्र निर्माल्यं पतितं त्वथ ।। २४ ।।
महाकालवने पुण्ये लंघितं चरता त्वया ।।
संचारो नास्ति तत्रैव लिंगसंकीर्णता यतः ।। २५ ।।
उपायस्तेन कथितो देवानां पुरतस्तदा ।।
तत्र तिष्ठति देवेशा लिंगं सर्वफलप्रदम् ।। २६ ।।
ईशानेश्वरदेवस्य तिष्ठतीशानभागतः ।।
तस्य दर्शनमात्रेण न स गच्छति दुष्कृतम् ।। २७ ।।
निर्माल्यलंघनोद्भूतं यत्पापं जायते महत् ।।
तत्सर्वं नाशमायाति तस्य लिंगस्य दर्शनात् ।। २८ ।।
ततो देवगणाः सर्वे महाकालवने पुनः ।।
समायाता महाभागा महाकालश्च पूजितः ।। २९ ।।
यथा लिंगं च तद्दृष्टं सर्वदोषक्षयंकरम् ।।
तस्य दर्शनमात्रेण निर्माल्यलंघनादिभिः ।।
दोषो नष्टः सुराणां च ततो नामास्य चक्रिरे ।। 5.2.19.३० ।।
अस्माकं तेन कथितं नागचंडेन धीमता ।।
नागचंडेश्वराख्यानमतो लोके भविष्यति ।। ।। ३१ ।।
कृत्वास्य नाम ते देवा जग्मुः स्वर्गेहमुत्तमम् ।।
 पूजयिष्यंति ये केचिन्नागचंडेश्वरं शिवम् ।।
निर्माल्यलंघनोद्भूतं तेषां नश्यति पातकम्।। ।। ३२ ।।
नागचंडेश्वरं देवं ये पश्यंति दिनेदिने ।।
अज्ञानाज्ज्ञानतः पापं तेषां नश्यति नान्यथा ।। ३३ ।।
आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम् ।।
सप्त जन्मान्यवाप्नोति दर्शनेन न संशयः ।। ३४ ।।
प्राप्नोत्यभिमतान्कामान्देवानामपि दुर्लभान् ।।
कीर्त्तनान्नात्र संदेहो नागचंडेश्वरस्य च ।। ३५ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
नागचंडेश्वरस्यैव प्रतीहारेश्वरं शृणु ।। ३६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये नागचंडेश्वरमाहात्म्यवर्णनंनामैकोनविंशोऽध्यायः ।। १९ ।। छ ।। ।।