स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ४६

।। श्रीहर उवाच ।। ।।
षट्चत्वारिंशकं देवि वीरेश्वरमथो शृणु ।।
यस्य दर्शनमात्रेण कुलवृद्धिर्भवेद्ध्रुवम् ।। १ ।।
निशामय महा वि वीरेशाविर्भवं परम् ।।
यच्छ्रुत्वा पितरः पुण्यं प्राप्नुयुर्विपुलं शिवे ।। २ ।।
आसीदमित्रजिन्नाम राजा परपुरंजयः ।।
धार्मिकः सत्त्वसंपन्नः प्रजारंजनतत्परः ।। ३ ।।
यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ।।
सदैवावभृथस्नातः परिक्लिन्नशिरोरुहः ।।४।।
विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु ।।
विद्याविशारदश्चाथ गुणवान्गुणिवत्सलः ।। ५ ।।
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ।।
सत्यवाञ्छौचनिलयः सत्यवाग्विजितेंद्रियः ।। ६ ।।
रणांगणे कृतांतस्य संख्यावांश्च सदोजिरे ।।
कामिनीकेलिकालज्ञो युवापि स्थविरप्रियः ।। ७ ।।
धर्मार्थ धनकोशश्च समृद्धबलवाहनः ।।
सुभगश्च सुरूपश्च सुमेधाः सुप्रजाप्रियः ।। ८ ।।
स्थैर्यधैर्यसमापन्नो देशकालविचक्षणः ।।
मान्यानां मानदो नित्यं सर्वदूषणवर्जितः ।। ९ ।।
वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय च ।।
चकार राज्यं निर्द्वंद्वं धिग्धिगीतिविवर्जितम ।। 5.2.46.१० ।।
अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ।।
अभुनक्प्रवरान्भोगान्समंताद्विष्णुसंस्कृतान् ।। ११ ।।
हरेराराधनान्युच्चैः प्रतिसौधं पदेपदे ।।
तस्य राज्ये समभवन्महाभागनिधेः शिवे ।। १२ ।।
गोवृन्दगोपगोपालगोपीजनमनोहर ।।
गदापाणे गुणातीत गुणाश्च गरुडध्वज ।। १३ ।।
केशिहन्कैटभाराते कंसारे कमलापते ।।१४।।
कृष्ण केशव कंजाक्ष कीनाशभयनाशन ।।
पुरुषोत्तम पापारे पुण्डरीकविलोचन ।।१५।।
पीतकौशेयवसन पद्मनाभ परात्पर ।।
जनार्द्दनजगन्नाथ जाह्नवीजलजन्मभूः ।।१६।।
जन्मिनां जन्महरण जंजपूकौघनाशन ।।
श्रीवत्सवक्षः श्रीकंठ श्रीकर श्रेयसांनिधे ।। १७ ।।
श्रीरंग शार्ङ्गकोदंड शौरे शीतांशुलोचन।।
दैत्यारे दानवाराते दामोदर दुरंतक ।।१८।।
देवकीहृदयानंद दंदशूकेश्वरेशय ।।
विष्णो वैकुण्ठनिलय बाणारे विष्ट रश्रवः ।।१९।।
विष्वक्सेन विभो वीर वनमालिन्बलिप्रिय ।।
त्रिविक्रम त्रिलोकेश चक्रपाणे चतुर्भुज ।।5.2.46.२०।।
इत्यादीनि पवित्राणि नामानि प्रति मंदिरे ।।
स्त्रीवृद्धबालगोपालवदनोदीरितानि तु ।। २१ ।।
श्रूयंते यत्र कुत्रापि रम्याणि मधुविद्विषः ।।
सुरम्यकाननान्येव विलोक्यंते गृहेगृहे ।। ।। २२ ।।
विचित्राणि चरित्राणि गीयंते च गृहेगृहे ।।
सौधभित्तिषु दृश्यंते चित्राणि कृत्रिमाणि च ।। २३ ।।
ऋते हरिकथायास्तु नान्या वार्त्ता निशम्यते ।।
हरिणा नैव वध्यंते हरिणा मांसधारिणः ।। २४ ।।
तस्य राज्ञो भयाद्व्याधैररण्ये सुखचारिणः ।।
न मत्स्या नैव च बका वराहाश्च न केनचित् ।। २५ ।।
हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनाऽपि व ।।
अपुत्रा न नरास्तस्य राष्ट्रेऽमित्रजितः क्वचित् ।। २६ ।।
स्तनपानं न कुर्वंति संप्राप्य हरिवासरम् ।।
पशवोऽपि तृणाहारं परित्यज्य हरेर्दिने ।।
उपोषणपरा जाता अन्येषां का कथा नृणाम् ।। २७ ।।
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ।।
अस्मिन्प्रशासति भुवं संप्राप्ते हरिवासरे ।। २८ ।।
यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ।।
स एव दण्ड्यो भुंक्ते यो राज्ञोऽमित्रजितः क्षितौ ।। २९ ।।
अन्त्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ।।
संप्राप्य वैष्णवीं दीक्षां दीक्षिता इति संस्थिताः ।। 5.2.46.३० ।।
शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः ।।
वासुदेवे समर्प्यंते तानि तैरफलेप्सुभिः ।। ३१ ।।
विना मुकुंदगोविंद परमानंदमच्युतम् ।।
नान्यो जप्येत नम्येत सभाज्येत जनः क्वचित् ।।
कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः ।।३२।।
एवं तस्मिन्महीपाले राज्ये सम्यक्प्रशासति ।।
एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ ।। ३३ ।।
राज्ञा समर्चितः सोऽथ मधुपर्कविधानतः ।।
नारदो वर्णयामास तममित्रजितं नृपम् ।। ३४ ।।
।। श्रीनारद उवाच ।। ।।
धन्योऽसि कृतकृत्योऽसि मान्योऽप्यसि दिवौकसाम् ।।
सर्वभूतेषु गोविंदं परिपश्यन्विशांपते ।। ३५ ।।
यो वेदपुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ।।
योंऽतरात्मास्य जगतः कर्ता हर्ताविता विभुः ।। ३६ ।।
तन्मयं पश्यतो विश्वं तव भूपालसत्तम ।।
दर्शनं प्राप्य शुभदं शुचित्वमगमं परम् ।। ३७ ।।
एष एव हि सारोऽत्र संसारे क्षणभंगुरे ।।
कमलाकांतपादाब्जभक्तिभावोऽखिलप्रदः ।। ३८ ।।
परित्यज्य हि यः सर्वं विष्णुमेकं सदा भजेत् ।।
सुमेधसं भजंते तं पदार्थाः सर्व एव हि ।। ३९ ।।
हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ।।
स एव स्थैर्यमाप्नोति ब्रह्मांडेऽतीव चंचले ।। 5.2.46.४० ।।
यौवनं धनमायुष्यं जलं पद्मदले यथा ।।
अतीव चंचलं ज्ञात्वाऽच्युतमेव सदाश्रयेत् ।। ४१ ।।
वाचि चेतसि कर्णेऽथ यस्य देवो जनार्दनः ।।
स एव सर्वदा वेद्यो नररूपी जनार्द्दनः ।।
निर्व्याजप्रणिधानेन शीलयित्वा श्रियःपतिम् ।। ४२ ।।
पुरुषोत्तमतां को न प्राप्तस्त्वमिव भूतले ।।
अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः ।।
उपकर्तुमना ब्रूयां तन्निशामय भूपते ।। ४३ ।।
मालाविद्याधरसुता नाम्ना मलयगंधिनी ।।
क्रीडंती पितुराक्रोडे हृता कंकालकेतुना ।। ४४ ।।
कपालकेतुपुत्रेण दानवेन बलीयसा ।।
आगामिन्यां तृतीयायां तस्याः पाणिग्रहः किल ।। ४५ ।।
पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम् ।।
हाटकेशात्समागच्छंस्तयाऽहं साश्रुनेत्रया ।। ।। ४६ ।।
दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निशामय ।।
ब्रह्मचारिन्मुनिश्रेष्ठ गंधमादनशैलतः ।। ४७ ।।
बालक्रीडनकासक्तां मां जह्रे त्रस्तमान साम् ।।
कंकालकेतुर्दुर्वृत्तस्तस्य नास्ति च पातकः ।। ४८ ।।
स स्वत्रिशूलघातेन म्रियते नान्यथा रणे ।।
जगत्पर्याकुलीकृत्य निद्रात्यथ विनिर्भयः ।। ४९ ।।
यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ।।
मद्दत्तेन त्रिशूलेन नयेद्भद्रं च वै कृतम् ।। 5.2.46.५० ।।
यद्यत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्ट दानवात् ।।
ममापि हि वरो दत्तो भगवत्योमया पुरा ।।
विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ।। ५१ ।।
आतृतीयातिथि यथा तद्वाक्यं तथ्यतां व्रजेत्।।
तथा निमित्तमात्रं त्वं भव यत्नं समाचर ।। ५२ ।।
इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ।।
युवानं चापि धीमन्तं त्वामनुप्राप्तवानहम् ।।५३।।
तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम्।।
आनयाशु महाबाहो शुभां मलयगंधिनीम्।।५४।।
सा तु विद्याधरी बाला विलोक्य त्वां नरेश्वर ।।
अवश्यमेव तच्छूलं दास्यतीति विनिश्चितम् ।।
पार्वतीवचनाद्दुष्टं घातयिष्यस्यसंशयम्।। ५५।।
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ।।
अनल्पोत्कलिको जातो विद्याधरसुतां प्रति।।
उपायं चापि पप्रच्छ गंतुं वै चंपकावतीम् ।।५६।।
नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ।।
तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ।।५७।।
भवान्द्रक्ष्यति पोतस्थकल्पवृक्षरथास्थिताम्।।
तत्र दिव्यांगनां कांचिद्दिव्यपर्यंकसुस्थिताम्।।
वीणामादाय गायंतीं गाथामत्यंतसुस्वरम् ।।५८।।
यत्कर्म विहितं येन शुभं वाप्यथवाऽशुभम् ।।
स एव भुंक्ते तत्तथ्यं विधिस्तत्र नियंत्रितः ।।५९।।
गाथामिमां तु संगीय सरथा समहीरुहा ।।
सपर्यंका क्षणादेव मध्येसिंधुं प्रवेक्ष्यति ।।5.2.46.६०।।
भवानप्यविशंकं च ततः पोतान्महार्णवे ।।
तमनुव्रजतु क्षिप्रं यज्ञवाराहसा त्मवान् ।। ६१ ।।
ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम् ।।
महामनोहरा राजन्सनाथां बालया तया ।। ६२ ।।
इत्युक्त्वांतर्हितो देवि स चतुर्मु खनंदनः ।।
राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च ।। ६३ ।।
विवेशांतः समुद्रं च नगरीमाससाद ताम् ।।
सापि विद्याधरी बाला नेत्रयोः प्राघु णीकृता ।। ६४ ।।
तेन राज्ञा त्रिजगतीसौंदर्यश्रीरिवैकिका ।।
पाताले देवतेयं वा मम नेत्रोत्सवाय किम् ।। ६५ ।।
निरमायि प्रमोद्देशात्स्रष्टृसृष्टिर्वि लक्षणा ।।
कुहूराहुभयद्वेषात्कांतिश्चांद्रमसी किमु ।। ६६ ।।
योषिद्रूपं समाश्रित्य तिष्ठत्यत्राकुतोभया ।।
इत्थं क्षणं च निर्वर्ण्य स राजाऽगच्छदंति कम् ।। ६७ ।।
सा विलोक्याथ तं बालं नितरां मधुराकृतिम् ।।
विशालोरःस्थलतलप्रलंयतुलसीस्रजम् ।। ६८ ।।
शंखचक्रांकसुभगभुजद्वयविराजि तम् ।।
हरिनामाक्षरसुधासुधौतरदनावलिम् ।। ६९ ।।
भवानीभक्तिबीजोत्थभूरुहं पुरुषाकृतिम् ।।
अनेनात्र कृतं कस्य भवनं मधुराकृति ।। 5.2.46.७० ।।
इति पर्याकुलीकृत्य चक्षुषी च मुहुर्मुहुः ।।
कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ।।७१।।
तावद्गुप्तं समातिष्ठ शस्त्रागारेऽत्र गह्वरे ।।
न मे कन्याव्रतं भग्नं सामर्थ्याच्चण्डिकावरात् ।।७२।।
आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ।।
स चिकीर्षति दुष्टात्मा गतायुर्मम शापतः ।।७३।।
मा तद्भीतिं कुरु युवंस्त्वत्कार्यं भविताचिरात् ।।
विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ।। ७४ ।।
स्थिरो वीरो महाबाहुर्दानवागमनेक्षणः ।। ७५ ।।
अथ सायं समायातो दानवो भीषणाकृतिः ।।
त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम् ।। ७६ ।।
आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः ।।
विद्याधरीं जगादेति मदाघूर्णितलोचनः ।।७७।।
गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ।।
कन्यात्वं हि परश्वस्ते पाणिग्राहो भविष्यति ।। ७८ ।।
दासीनामयुतं प्रातर्दास्यामि तव सुंदरि ।।
आसुरीणां सुरीणां च दानवीनां मनोहरम् ।। ७९ ।।
गन्धर्वीणां किंनरीणां सततं परिचारिकाः ।।
विद्याधरीणां नागीनां यक्षीणां च शतानि षट् ।। 5.2.46.८० ।।
राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ।।
एतास्ते परिचारिण्यो भविष्यंत्यमलाशये ।। ।। ८१ ।।
यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै ।।
मत्परिग्रहतां प्राप्तौ तावतस्त्वं महेश्वरी ।। ८२ ।।
दिव्यान्भोगान्मया सार्द्धं भोक्ष्यसे मत्परिग्र हात् ।।
कदा परश्वो भविता यस्मिन्वैवाहिको विधिः ।। ८३।।
त्वदंगसंगसंस्पर्शसुखस्वादातिमेदुरः ।।
परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि ।। ।। ८४ ।।
मनोरथाश्चिरं यावद्ये मे हृदि समेधिताः ।।
तान्कृतार्थी करिष्यामि परश्वस्तव संगमात् ।। ८५ ।।
जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलो चने।।
त्रैलोक्यैश्वर्यसंपत्तेस्त्वां करिष्यामि चेश्वरीम् ।।८६।।
आधायांके त्रिशूलं च सुष्वापेति प्रलप्य सः।।
नरमांसस्य स्वादेन प्रमत्तो वीतसाध्वसः।। ।। ८७ ।।
वरं स्मरंती सा गौर्या विद्याधरकुमारिका ।।
विज्ञाय तं प्रमत्तं च प्रसुप्तं चातिनिर्भयम् ।।
आहूय तं नरवरं वरं सर्वांगसुंदरम् ।। ८८ ।।
विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ।।
शूलं तदंकादादाय ददौ तस्मै च सुंदरी ।।८९।।
तमादाय त्रिशूलं च स तदामित्रजिन्नृपः ।।
संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम्।। 5.2.46.९० ।।
जगादोत्तिष्ठ रे दुष्ट कन्यादूषणलालस ।।
युध्यस्व च मया सार्द्धं न सुप्तं हन्म्यहं रिपुम् ।। ९१ ।।
इति संश्रुत्य संप्राप्तः कस्य दृष्टोद्य चांतकः ।।
क आयुषाद्य संत्यक्तो यः प्राप्तो मम गोचरम् ।।९२।।
मम प्रचंडदोर्दंडकंडूकंडूयनक्षमः ।।
माल्यो नरोऽयं भविता किं त्रिशूलेन सुंदरि ।। ९३ ।।
मा भैर्मे कौतुकं पश्य भक्षोयं मम सांप्रतम् ।।
कालेन मत्तो भीतेन स्वयमेवोपढौकितः ।। ९४ ।।
इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दंडसूनुना ।।
हृदये निहतो राजा शिलातिकठिने द्रुतम् ।। ९५ ।।
स चक्रिणा कृतत्राणः पीडां नाल्पीयसीमपि ।।
विवेद कठिनोरस्कः करस्तस्य प्रपीडितः ।। ९६ ।।
अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ।।
आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ।।
उवाच च वचो धैर्यमवष्टभ्य महाबली ।। ९७ ।।
।। दानव उवाच ।। ।।
ज्ञातं तत्त्वं मनुष्योसि नृरूपेण चतुर्भुजः ।।
ततस्त्वं छिद्रमासाद्य हंतुं मां दानवांतक ।। ।।९८।।
एवंविधो हि मधुभिद्यदि त्वं बलवानसि।।
विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया।। ९९।।
त्वया कपटरूपेण बलिना कैटभादयः।।
न बलेन हताः संख्ये हता एव च्छलेन हि ।।5.2.46.१००।।
बलिं पातालमनयस्त्वं नृवामनतां दधत् ।।
 नृमृगत्वेन भवता हिरण्यकशिपुर्हतः ।।१।।
तथा जटिलरूपेण लंकेशो विनिपातितः।।
गोपालवेषमालंब्य कंसाद्या घातितास्त्वया ।।
स्त्रीभूय चाहरस्त्वं हि विप्रतार्यासुरान्सुधाम् ।।२।।
यादोरूपेण भवता शंखाद्या निहता इह ।।
मायाविना त्वयाऽगण्याः सर्वमर्मज्ञ माधव ।। ३ ।।
न त्वत्तोऽहं बिभेम्यद्य सद्यः पातः शरीरिणाम् ।।
वरं तव श्रये मृत्युं बलेनापि छलेन वा ।। ४ ।।
न त्यक्ष्यसि त्रिशूलं त्वं न त्वां योत्स्याम्यहं रणे ।।
अवश्यमेव मर्त्तव्यं मया प्रातः शरीरिणा।। ५ ।।
इयं विद्याधरी कन्या न मया दूषिता सती ।।
साक्षाच्छ्रीरिव मंतव्या तवार्थं रक्षिता मया ।। ६ ।।
इत्युक्त्वा वामदोर्दंडप्रहारेणापि निष्ठुरम् ।।
निजघान दनोः सूनुस्तं शिलोच्चय घातिना ।। ७ ।।
नृपतिस्त्वथ संधार्य विषह्य रणमूर्द्धनि ।।
जघानाशु तदा क्रूरं त्रिशूलेनाथ वक्षसि ।।८ ।।
तत्प्रहारान्महाबाहुः पंचत्वमगम त्क्षणात् ।।
लक्ष्यीचकार तद्वक्त्रं त्रिशूलं तोलयन्करे ।। ९ ।।
पश्यतोऽस्य महाबाहोः स च प्राणाञ्जहौ क्षणात्।।
इत्थं कंकालकेतुं स निहत्य सुरकं पनम् ।।5.2.46.११०।।
विद्याधरीं प्रपश्यंतीं प्राह हृष्टतनूरुहः ।।
नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वांछितम् ।। ११ ।।
कृतं मया कृतज्ञे किं करवाण्यधुना वद ।।
श्रुत्वेति तस्य सा वाक्यं प्राह गंभीरचेतसा ।। १२ ।।
।। मलयगंधिन्युवाच ।। ।।
अत्युदारमते वीर निजप्राणैः पणीकृताम् ।।
किं मां पृच्छसि युवतीं कुलकन्यामदूषिताम् ।। १३ ।।
इति ब्रुवंत्यां कन्यायां पुनः स्वैरचरो मुनिः ।।
अतर्कितागमः प्राप्तो नारदो देवलोकतः ।। ।। १४ ।।
ततस्तुष्टुवतुस्तौ तु तं दृष्ट्वा मुनिसत्तमम् ।।
कृतप्रणामौ मुनिना प्रतिज्ञाप्रापिताशिषौ ।। १५ ।।
पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ।।
जग्मतुर्नारदादिष्टवर्त्मना कृतमंगलौ ।। १६ ।।
तया मलयगंधिन्या वृतः सोऽमित्रजिन्नृपः ।।
पुरीं चोज्जयिनीं प्राप्य पौरैर्विहितमंगलाम्।। ।। १७ ।।
तद्वीक्षणादपि नरो नारकीं नैव जातुचित् ।।
गतिं प्राप्नोति मेधावी तां पुरीमविशन्नृपः ।। १६ ।।
यस्यां पुर्यां प्रवेशं न लभन्ते वास वादयः ।।
कैवल्यजयजैत्र्यां हि तां पुरीमविशन्नृपः ।। १९ ।।
सापि विद्याधर्यवंतीं समृद्धां वीक्ष्य दूरतः ।।
निनिंद स्वर्गलोकं च पातालनगरी मपि ।। 5.2.46.१२० ।।
प्राप्यामित्रजितं कांतं तथा हृष्टा न सा वधूः ।।
यथा दृष्ट्वाप्यहोऽवंतीं परमानंददायिनीम् ।। २१ ।।
सा कृतार्थामिवात्मानं मन्य माना मनस्विनी ।।
तेन पत्योज्जयिन्यां च परां निर्वृतिमाप सा ।। २२ ।।
सोऽप्यमित्रजिदासाद्य पत्नीं मलयगंधिनीम् ।।
धर्मप्रधानं संसेव्य कामं प्रापोत्तमं सुखम् ।। २३ ।।
सा पतिं विष्णुभजने रतं प्रोवाच भामिनी ।। २४ ।।
।। राज्ञ्युवाच ।। ।।
भूपाभीष्टतृतीयायां चरिष्यामि महा व्रतम् ।।
।। राजोवाच ।। ।।
देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ।।२५।।
इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ।।
इति कर्तव्यतां तस्य व्रतस्य सविधानकाम्।। २६ ।।
।। राज्ञ्युवाच ।। ।।
पुरा देवर्षिणा चेदं व्रतं लक्ष्म्यै प्रतिश्रुतम् ।।
तया प्राप्तास्तु सकलाः कामाः स्वर्गापवर्गदाः ।। २७ ।।
मार्गशीर्षतृतीयायां शुक्लायां कलशोपरि ।।
ताम्रपात्रं निधायैव तंदुलैः परिपूरितम् ।। २८ ।।
अच्छिद्रं च नवीनं च रजनीरागरंजितम् ।।
वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम् ।। २९ ।।
तस्योपरि शुभं पद्मं रविरश्मिप्रकाशितम् ।।
तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम् ।।
विधिं संपूजयेद्भक्त्या रक्तमाल्यांबरादिभिः ।। 5.2.46.१३० ।।
पुष्पैः सुगंधैः कर्पूरकस्तूर्यादिभिरर्चयेत् ।।
रात्रौ जागरणं कार्यं विप्राणां परमोत्सवैः ।।३१।।
होमः कार्यो महाभक्त्या सहस्रपरिसंख्यया ।।
नवप्रसूतां कपिलां दद्याच्च सुपयस्विनीम् ।। ३२ ।।
दद्यादाचार्यवर्याय सालंकारां सदक्षिणाम् ।।
उपोष्य दंपती भक्त्या नवांबरविभूषितौ ।। ३३ ।।
प्रातः स्नात्वा चतुर्थ्यां च संपूज्याचार्यमादितः ।।
वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ।।
सोपस्करां च तां मृर्तिमाचार्याय प्रदापयेत् ।। ३४ ।।
मंत्रः ।।
नमो विश्वविधानज्ञे विद्ये विविधकारिणि ।।
सुतं च शंकरं देहि तुष्टा ह्यस्माद्व्रतोत्तमात ।। ३५ ।।
सहस्रं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ।।
भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः ।। ३६ ।।
इत्थमेतद्व्रतं नाथ चिकीर्षामि त्वदाज्ञया ।।
कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये ।। ३७ ।।
इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ।।
तदा व्रतं समाचीर्णं सांतर्वत्नी बभूव ह ।। ३८ ।।
तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ।।
पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभ वम् ।। ३९ ।।
जातमात्रो व्रजेत्स्वर्गं पुनरायाति चात्र वै ।।
भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले ।।
विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात ।। 5.2.46.१४० ।।
एवंभूतः सुतो गौरि यथा स्यान्मे तथा कुरु ।।
मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया ।। ४१ ।।
अथ कालेन तनयं मूलर्क्षे साऽप्यजीजनत् ।।
हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता ।। ४२ ।।
देवि राजार्थिनी त्वं तु त्यज दुष्टर्क्षजं सुतम् ।।
सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता ।। ४३ ।।
अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा ।।
धात्रिकां तु समाहूय प्राहेदं सा नृपांगना ।। ४४ ।।
पंचमुद्रे महापीठे विकटानाम मातृका ।।
तदग्रे स्थापयित्वामुं बालं धात्रि त्विदं वद ।। ४५ ।।
गौरि दत्तः शिशुरसौ तवाग्रे विनिवेदितः ।।
राज्ञ्या पत्युः प्रियैषिण्या मंत्रिविज्ञप्तिनुन्नया ।। ४६ ।।
सापि राज्ञ्युदितं श्रुत्वा बालं शिशुशशिप्रभम् ।।
विकटायाः पुरोभागे संस्थाप्य गृहमागता ।। ४७ ।।
अथ सा विकटा देवी समाहूय च योगिनीः ।।
उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः ।। ४८ ।।
तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः ।।
योगिन्यो विकटावाक्यात्खेचर्यस्तत्क्षणेन तम् ।। ४९ ।।
निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः ।।
प्रणम्य योगिनीवृन्दं तं शिशुं सूर्यवर्चसम् ।। 5.2.46.१५० ।।
पुरो निधाय मातॄणां प्रोचुश्च विकटोदितम् ।।
ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ।।
कौमारी चापि माहेन्द्री चामुण्डा चैव चंडिका ।। ५१ ।।
दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ।।
पप्रच्छुर्युगपद्वाक्यं कस्ते बाल प्रमुख्यकः ।। ५२ ।।
मातृभि श्चेति पृष्टस्तु यदा किंचिन्न वक्ति सः ।।
तदा च योगिनीचक्रं प्राह मातृगणस्त्विति ।। ५३ ।।
राज्ययोग्यो भवत्येष महालक्षणलक्षितः ।।
पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम् ।। ५४ ।।
पञ्चमुद्रा महादेवी तिष्ठते यत्र कामदा ।।
यस्याः संसेवनान्नॄणां निर्वाणश्रीरदूरतः ।। ५५ ।।
तत्पीठसे वनादस्य षोडशाब्दाकृतेः शिशोः ।।
सिद्धिर्भवित्री परमा रुद्रस्यानुग्रहात्परा ।। ५६ ।।
एवं मातृगणात्सद्यो योगिनीभिः क्षणेन तु ।।
प्रापितो मातृवाक्येन पञ्चमुद्रांतिकं पुनः ।। ५७ ।।
संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः ।।
महाकालवने पुण्ये तताप विपुलं तपः ।। ५८ ।।
तपसातीव तीव्रेण निश्चलेन्द्रियमानसः ।।
तस्य राजकुमारस्य प्रसन्नोऽभूदुमाधवः ।। ५९ ।।
आविर्बभूव पुरतो लिंगरूपेण शंकरः ।।
उवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज ।। 5.2.46.१६० ।।
सर्वज्योतिर्मयं लिंगं पुरतो दृष्टवान्स्वयम् ।।
सप्तपातालमुद्भिद्योत्थितं बृहदनुग्रहात् ।। ६१ ।।
प्रणम्य दंडवद्भूमौ परि तुष्टाव धूर्जटिम् ।।
सूक्तैर्जन्मांतराभ्यासात्सुहृष्टो रुद्रदैवतैः ।।
वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः ।। ६२ ।।
देवदेव महादेव यदि देयो वरो मम ।।
तदत्र भवता स्थेयं भवतापहृता सदा ।। ६३ ।।
अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् ।।
विना मुद्रादिकरणं मंत्रेणापि विना विभो ।। ।। ६४ ।।
अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः ।।
सदैवानुग्रहस्तेषु कर्त्तव्यो वर एष मे ।। ६५ ।।
इति तद्वरमाकर्ण्य लिंगरूपोऽवदत्प्रभुः ।।
एवमस्तु यदुक्तं ते वीर वैष्णवसूनुना ६६ ।।
वीर वीरेश्वरंनाम लिंगमेतत्त्वदाख्यया ।।
अवंत्यां संप्रदास्यामि भक्तानां चिंतितान्यहो ।। ६७ ।।
अत्र दत्तं हुतं जप्तं स्तुतमर्चितमेव च ।।
तदक्षयं भवेदत्र भक्तानां नात्र संशयः ।। ६८ ।।
त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम् ।।
भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि ।। ६९ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
वीरेश्वरस्य देवस्य नूपुरेशमथो शृणु ।। 5.2.46.१७० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये वीरेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशो ऽध्यायः ।। ४६ ।। ।। छ ।।