स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३१


अध्याय ३१

श्रीमार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।
ब्रह्मावर्तमिति ख्यातं सर्वपापप्रणाशनम् ॥ ३१.१ ॥
तत्र संनिहितो ब्रह्मा नित्यसेवी युधिष्ठिर ।
ऊर्ध्वबाहुर्निरालम्बचकार भ्रमणं सदा ॥ ३१.२ ॥
एकाहारवशेऽतिष्ठद्द्वादशाब्दं महाव्रती ।
अत्र तीर्थे विधानेन चिन्तयन् वै महेश्वरम् ॥ ३१.३ ॥
तेन तत्पुण्यमाख्यातं ब्रह्मावर्तमिति प्रभो ।
तत्र स्नात्वा विधानेन तर्पयेत्पितृदेवताः ॥ ३१.४ ॥
अर्चयेद्देवमीशानं विष्णुं वा परमेश्वरम् ।
यत्फलं सर्वयज्ञानां विधिवद्दक्षिणावताम् ॥ ३१.५ ॥
तत्फलं समवाप्नोति तत्तीर्थस्य प्रभावतः ।
यस्मिंस्तीर्थे तु यो देवो दानवो वा द्विजोऽथ वा ॥ ३१.६ ॥
सिद्धस्तेनैव तन्नाम्ना ख्यातं लोके महच्च तत् ।
न जलं न स्थलं नाम क्षेत्रं वा ह्यूषराणि च ॥ ३१.७ ॥
पवित्रत्वं लभन्त्येते पौरुषेण विना नृणाम् ।
सामर्थ्यान्निश्चयाद्धैर्यात्सिध्यन्ति पुरुषा नृप ॥ ३१.८ ॥
प्रमादात्तस्य लोभेन पतन्ति नरके ध्रुवम् ॥ ३१.९ ॥
संनिरुध्येन्द्रियग्रामं यत्र यत्र वसेन्मुनिः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ ३१.१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मावर्ततीर्थमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥