स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०६६


अध्याय ६६

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् ।
सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे ॥ ६६.१ ॥
मातरस्तत्र राजेन्द्र संजाता नर्मदातटे ।
उमार्धनारिर्देवेशो व्यालयज्ञोपवीतधृक् ॥ ६६.२ ॥
उवाच योगिनीवृन्दं कष्टंकष्टमहो हर ।
अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर ॥ ६६.३ ॥
तीर्थमत्र विधानेन प्रख्यातं वसुधातले ।
एवं भवतु योगिन्य इत्युक्त्वान्तरधाच्छिवः ॥ ६६.४ ॥

श्रीमार्कण्डेय उवाच -
तत्र तीर्थे तु यो भक्त्या नवम्यां नियतः शुचिः ।
उपोष्य परया भक्त्या पूजयेन्मातृगोचरम् ॥ ६६.५ ॥
तस्य स्युर्मातरः प्रीताः प्रीतोऽयं वृषवाहनः ।
वन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर ॥ ६६.६ ॥
स्नापनं चारभेत्तत्र मन्त्रशास्त्रविदुत्तमः ।
सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितः ॥ ६६.७ ॥
स्नापयेत्पुत्रकामायाः कांस्यपात्रेण देशिकः ।
पुत्रं सा लभते नारी वीर्यवन्तं गुणान्वितम् ॥ ६६.८ ॥
यो यं काममभिध्यायेत्ततः स लभते नृप ।
मातृतीर्थात्परं तीर्थं न भूतं न भविष्यति ॥ ६६.९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मातृतीर्थमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः ॥