स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०७३


अध्याय ७३

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं पार्थ गोपारेश्वरमुत्तमम् ।
गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप ॥ ७३.१ ॥

युधिष्ठिर उवाच -
गोदेहान्निःसृतं कस्माल्लिङ्गं पापक्षयंकरम् ।
दक्षिणे नर्मदाकूले मणिनागसमीपतः ।
संक्षेपात्कथ्यतां विप्र गोपारेश्वरसम्भवम् ॥ ७३.२ ॥

श्रीमार्कण्डेय उवाच -
कामधेनुस्तपस्तत्र पुरा पार्थ चकार ह ।
ध्यायते परया भक्त्या देवदेवं महेश्वरम् ॥ ७३.३ ॥
तुष्टस्तस्या जगन्नाथ कपिलाय महेश्वरः ।
निःसृतो देहमध्यात्तु अच्छेद्यः परमेश्वरः ॥ ७३.४ ॥
तुष्टो देवि जगन्मातः कपिले परमेश्वरि ।
आराधनं कृतं यस्मात्तद्वदाशु शुभानने ॥ ७३.५ ॥

सुरभ्युवाच -
लोकानामुपकाराय सृष्टाहं परमेष्ठिना ।
लोककार्याणि सर्वाणि सिध्यन्ति मत्प्रसादतः ॥ ७३.६ ॥
लोकाः स्वर्गं प्रयास्यन्ति मत्प्रसादेन शङ्कर ।
तीर्थे त्वं भव मे शम्भो लोकानां हितकाम्यया ॥ ७३.७ ॥
तथेति भगवानुक्त्वा तीर्थे तत्रावसन्मुदा ।
तदाप्रभृति तत्तीर्थं विख्यातं वसुधातले ।
स्नानेनैकेन राजेन्द्र पापसङ्घं व्यपोहति ॥ ७३.८ ॥
गोपारेश्वरगोदानं यस्तु भक्त्या च कारयेत् ।
योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चना ॥ ७३.९ ॥
सवत्सा तरुणी शुभ्रा बहुक्षीरा सवस्त्रका ।
कृष्णपक्षे चतुर्दश्यामष्टम्यां वा प्रदापयेत् ॥ ७३.१० ॥
सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः ।
दापयेत्परया भक्त्या द्विजे स्वाध्यायतत्परे ॥ ७३.११ ॥
विधिना च प्रदद्याद्यो विधिना यस्तु गृह्णते ।
तावुभौ पुण्यकर्माणौ प्रेक्षकः पुण्यभाजनम् ॥ ७३.१२ ॥
पिण्डदानं प्रकुर्याद्यः प्रेतानां भक्तिसंयुतः ।
पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम् ॥ ७३.१३ ॥
भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने ।
तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा ॥ ७३.१४ ॥
तत्र तीर्थे तु यो राजन्वृषभं च समुत्सृजेत् ।
पितरश्चोद्धृतास्तेन शिवलोके महीयते ॥ ७३.१५ ॥

युधिष्ठिर उवाच -
वृषोत्सर्गे कृते तात फलं यज्जायते नृणाम् ।
तत्सर्वं कथयस्वाशु प्रयत्नेन द्विजोत्तम ॥ ७३.१६ ॥

श्रीमार्कण्डेय उवाच -
सर्वलक्षणसम्पूर्णे वृषे चैव तु यत्फलम् ।
तदहं सम्प्रवक्ष्यामि शृणुष्व धर्मनन्दन ॥ ७३.१७ ॥
कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप ।
रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः ॥ ७३.१८ ॥
वृषस्यैव समुत्सर्गं कारयेत्प्रीयतां हरः ।
सांनिध्ये कारयेत्पुत्र चतस्रो वत्सिकाः शुभाः ॥ ७३.१९ ॥
दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः ।
प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः ॥ ७३.२० ॥
वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप ।
तावद्वर्षप्रमाणं तु शिवलोके महीयते ॥ ७३.२१ ॥
शिवलोके वसित्वा तु यदा मर्त्येषु जायते ।
कुले महति सम्भूतिर्धनधान्यसमाकुले ॥ ७३.२२ ॥
नीरोगो रूपवांश्चैव विद्याढ्यः सत्यवाक्शुचिः ।
गोपारेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर ।
गोदेहान्निःसृतं लिङ्गं नर्मदादक्षिणे तटे ॥ ७३.२३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥