स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०८१


अध्याय ८१

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज वरुणेश्वरमुत्तमम् ।
यत्र सिद्धो महादेवो वरुणो नृपसत्तम ॥ ८१.१ ॥
पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः ।
आराध्य गिरिजानाथं ततः सिद्धिं परां गतः ॥ ८१.२ ॥
तत्र तीर्थे तु यः स्नात्वा संतर्प्य पितृदेवताः ।
पूजयेच्छङ्करं भक्त्या स याति परमां गतिम् ॥ ८१.३ ॥
कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् ।
अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु ॥ ८१.४ ॥
यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके ।
तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥ ८१.५ ॥
सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।
सद्यः प्रीतिकरं तोयमन्नं च नृपसत्तम ॥ ८१.६ ॥
तत्रतीर्थे मृतानां तु नराणां भावितात्मनाम् ।
वरुणस्य पुरे वासो यावदाभूतसंप्लवम् ॥ ८१.७ ॥
पश्चात्पूर्णे ततः काले मर्त्यलोके प्रजायते ।
अन्नदानप्रदो नित्यं जीवेद्वर्षशतं नरः ॥ ८१.८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वरुणेश्वरतीर्थमाहात्म्यवर्णनं नामैकाशीतितमोऽध्यायः ॥