स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९९


अध्याय ९९

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल नर्मदादक्षिणे तटे ।
स्थापितं वासुकीशं तु समस्ताघौघनाशनम् ॥ ९९.१ ॥

युधिष्ठिर उवाच -
कस्माच्च कारणात्तात रेवाया दक्षिणे तटे ।
वासुकीशस्थापितो वै विस्तराद्वद मे गुरो ॥ ९९.२ ॥

श्रीमार्कण्डेय उवाच -
एतत्सर्वं समास्थाय नृत्यं शम्भुश्चकार वै ॥ ९९.३ ॥
श्रमादजायत स्वेदो गङ्गातोयविमिश्रितम् ।
पतन्तमुरगोऽश्नाति हरमौलिविनिर्गतम् ॥ ९९.४ ॥
मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत ।
प्राप्नुह्यजगरत्त्वं हि भुजङ्ग क्षुद्रजन्तुक ॥ ९९.५ ॥

वासुकिरुवाच -
अनुग्राह्योऽस्मि ते पापो दुर्नयोऽहं हरादृते ।
त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणा ॥ ९९.६ ॥
संसारच्छेदनकरी ह्यार्तानामार्तिनाशनी ।
स्वर्गद्वारे स्थिता त्वं हि दयां कुरु मयीश्वरि ॥ ९९.७ ॥

गङ्गोवाच -
कुरुष्व विपुलं विन्ध्यं तपस्त्वं शङ्करं प्रति ।
ततः प्राप्स्यसि स्वं स्थानं पन्नगत्वं ममाज्ञया ॥ ९९.८ ॥

श्रीमार्कण्डेय उवाच -
ततोऽसौ त्वरितो विन्ध्यं नागो गत्वा नगं शुभम् ।
तपस्तप्तुं समारेभे शङ्कराराधनोद्यतः ॥ ९९.९ ॥
नित्यं दध्यौ महादेवं त्र्यक्षं डमरुकोद्यतम् ।
ततो वर्षशते पूर्ण उपरुद्धो जगद्गुरुः ।
आगतस्तत्समीपं तु श्लक्ष्णां वाणीमुदाहरत् ॥ ९९.१० ॥
वरं वरय मे वत्स पन्नग त्वं कृतादर ॥ ९९.११ ॥

वासुकिरुवाच -
यदि तुष्टोऽसि मे देव वरं दास्यसि शङ्कर ।
प्रसादात्तव देवेश भूयान्निष्पापता मम ।
तीर्थं किंचित्समाख्याहि सर्वपापप्रणाशनम् ॥ ९९.१२ ॥

ईश्वर उवाच -
पन्नग त्वं महाबाहो रेवां गच्छ शुभंकरीम् ।
याम्ये तस्यास्तटे पुण्ये स्नानं कुरु यथाविधि ॥ ९९.१३ ॥
इत्युक्त्वान्तर्दधे देवो वासुकिस्त्वरयान्वितः ।
रूपेणाजगरेणैव प्रविष्टो नर्मदाजलम् ॥ ९९.१४ ॥
मार्गेण तस्य संजातं जाह्नव्याः स्रोत उत्तमम् ।
निर्धूतकल्मषः सर्पः संजातो नर्मदाजले ॥ ९९.१५ ॥
स्थापितः शङ्करस्तत्र नर्मदायां युधिष्ठिर ।
ततो नागेश्वरं लिङ्गं प्रसिद्धं पापनाशनम् ॥ ९९.१६ ॥
अष्टम्यां वा चतुर्दश्यां स्नापयेन्मधुना शिवम् ।
विमुक्तकल्मषः सद्यो जायते नात्र संशयः ॥ ९९.१७ ॥
अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति सङ्गमे ।
ते लभन्ते सुताञ्छ्रेष्ठान् कार्त्तवीर्योपमाञ्छुभान् ॥ ९९.१८ ॥
श्राद्धं तत्रैव यः कुर्यादुपवासपरायणः ।
कुर्वन्प्रमोचयेत्प्रेतान्नरकान्नृपनन्दन ॥ ९९.१९ ॥
सर्पाणां च भयं वंशे ज्ञातिवर्गे न जायते ।
निर्दोषं नन्दते तस्य कुलं नागप्रसादतः ॥ ९९.२० ॥
एतत्ते सर्वमाख्यातं तव स्नेहान्नृपोत्तम ॥ ९९.२१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनशततमोऽध्यायः ॥