स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०२

अध्यायः २०२

मार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यच्छिखितीर्थमनुत्तमम् ।
प्रधानं सर्वतीर्थानां पञ्चायतनमुत्तमम् ॥ २०२.१ ॥
तत्र तीर्थे तपस्तप्त्वा शिखार्थं हव्यवाहनः ।
शिखां प्राप्य शिखी भूत्वा शिखाख्यं स्थापयञ्छिवम् ॥ २०२.२ ॥
प्रतिपच्छुक्लपक्षे या भवेदाश्वयुजे नृप ।
तदा तीर्थवरे गत्वा स्नात्वा वै नर्मदाजले ॥ २०२.३ ॥
देवानृषीन् पित्ःंश्चान्यांस्तर्पयेत्तिलवारिणा ।
हिरण्यं ब्राह्मणे दद्यात्संतर्प्य च हुताशनम् ॥ २०२.४ ॥
गन्धमाल्यैस्तथा धूपैस्ततः सम्पूजयेच्छिवम् ।
अनेन विधिनाभ्यर्च्य शिखितीर्थे महेश्वरम् ॥ २०२.५ ॥
विमानेनार्कवर्णेन ह्यप्सरोगणसंवृतः ।
गीयमानस्तु गन्धर्वैर्रुद्रलोकं स गच्छति ॥ २०२.६ ॥
शत्रुक्षयमवाप्नोति तेजस्वी जायते भुवि ॥ २०२.७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिखितीर्थमाहात्म्यवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ॥