स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०१२


॥ सूत उवाच ॥ ॥
एवं स वसुधापालो ब्राह्मणेभ्यः स्वशक्तितः ॥
ददौ तु नगरं कृत्वा पुरंदरपुरोपमम् ॥ १ ॥
मुक्ताप्रवालवैडूर्यरत्नहेमविचित्रितैः ॥
भ्राजमानं गृहश्रेष्ठैर्द्यौर्नक्षत्रगणैरिव ॥२॥
प्रासादैः स्फाटिकैश्चैव कैलासशिखरोपमैः ॥
पताकाशोभितैर्दिव्यैः समंतात्परिवारितम् ॥ ३ ॥
कांचनैः सुविचित्रैश्च प्रोन्नतैरमलैः शुभैः ॥
तोरणानां सहस्रैश्च शोभितं सुमनोहरम् ॥। ॥ ४ ॥
मणिसोपानशोभाभिर्दीर्घिकाभिः समंततः ॥
आरामकूपयंत्राद्यैः सर्वोपकरणैर्युतम् ॥
निवेद्य ब्राह्मणेंद्राणां कृतकृत्यो बभूव सः॥ ५ ॥।
शंखतीर्थे स्थितो नित्यं समाहूय ततः सुतान्॥
पुत्रान्पौत्रांस्तथा भृत्यान्वाक्यमेतदुवाच ह ॥ ६ ॥
एतत्पुरं मया कृत्वा ब्राह्मणेभ्यो निवेदितम् ॥
भवद्भिर्मम वाक्येन रक्षणीयं प्रयत्नतः । ७ ॥
यथा स्युर्ब्राह्मणाः सर्वे सुखिनो हृष्टमानसाः ॥
युष्माभिः पालनं कार्यं तथा सर्वैः समाहितैः॥
यश्चैतान्भक्तिसंयुक्तः पालयिष्यति भूमिपः ।
अन्योऽपि परमं तेजः स संप्राप्स्यति भूतले ॥ ९ ॥
अजेयः सर्वशत्रूणां प्रतापी स्फी तिसंयुतः ॥
भविष्यति न सन्देहो ब्राह्मणानां स पालनात् ॥ ६.१२.१० ॥
पुत्रपौत्रसुभृत्याढ्यो दीर्घायू रोगवर्जितः ॥
ब्राह्मणानां प्रसादेन मम वाक्याद्भविष्यति ॥ ११ ॥
यः पुनर्द्वेषसंयुक्तः संतापं चैव नेष्यति ॥
एतान्ब्राह्मणशार्दूलान्नरकं स प्रयास्यति ॥ १२ ॥
तथा दुःखानि संप्राप्य दृष्ट्वा नैकान्पराभवान् ॥
वियोगानिष्टबन्धूनां व्याधिग्रस्तो विगर्हितः ॥ १३ ॥
वंशोच्छेदं समासाद्य गमिष्यति यमालयम् ॥
तस्मात्सर्वप्रयत्नेन रक्षणीयमिदं पुरम् ॥
मम वाक्याद्विशेषेण हितमिच्छद्भिरात्मनः ॥ १४ ॥
एवं स भूपतिः सर्वांस्ता नुक्त्वा तपसि स्थितः ॥
तेऽपि सर्वे तथा चक्रुर्यथा तेन च शिक्षिताः ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारभूपेन पुरस्थित्यर्थं निजपुत्रादीनामुपदेशकरणवर्णनंनाम द्वादशोऽध्याय ॥ १२ ॥