स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४६


॥ ऋषय ऊचुः ॥ ॥
अन्यानि तत्र तीर्थानि यानि संति महामते ॥
तानि कीर्तय सर्वाणि परं कौतूहलं हि नः ॥ १ ॥
॥ सूत उवाच ॥ ॥
तत्र सारस्वतं तीर्थमन्यदस्ति सुशोभनम् ॥
यत्र स्नातोऽतिमूकोऽपि भवेद्वाक्यविचक्षणः ॥ २ ॥
लभते चेप्सितान्कामान्मानुषान्दैविकानपि ॥
ब्रह्मलोकादिपर्यतांस्तथालोकान्द्विजोत्तमाः ॥ ३ ॥
पुरासीत्पार्थिवो ना्ना विख्यातो बलवर्धनः ॥
समुद्रवलयामुर्वीं बुभुजे यो भुजार्जिताम्॥ ४ ॥
तस्य पुत्रः समुत्पन्नः सर्वलक्षणसंयुतः ॥
तस्य नाम पिता चक्रे संप्राप्ते द्वादशेऽहनि ॥
अम्बुवीचिरिति स्पष्टं समाहूय द्विजोत्तमान् ॥ ५ ॥
ततः स ववृधे बालो लालितस्तेन भूभुजा ॥
मूकभावं समापन्नो न शक्रोति प्रजल्पितुम् ॥ ६ ॥
ततोऽस्य सप्तमे वर्षे संप्राप्ते बलवर्धनः ॥
पंचत्वं समनुप्राप्तः संग्रामे शत्रुभिर्हतः ॥ ७ ॥
ततो मूकोऽपि बालोपि मंत्रिभिस्तस्य भूपतेः ॥
स सुतः स्थापितो राज्ये अभावेऽन्यसुतस्य च ॥ ८ ॥
एवं तस्य महीपस्य राज्यस्थस्य जडात्मनः ॥
बालत्वे वर्तमानस्य राज्यं विप्लवमध्यगात् ॥ ९ ॥
ततो जलचरन्यायः संप्रवृत्तो महीतले ॥
पीड्यंते सर्वलोकास्तु दुर्बला बलवत्तरैः ॥ ६.४६.१० ॥
ततस्ते मंत्रिणः प्रोचुर्वसिष्ठं स्वपुरोहितम् ॥
वचोऽर्थं नृपतेरस्य कुरूपायं महामुने ॥ ११ ॥
पश्य कृत्स्नं धरापृष्ठे शून्यतां समुपस्थितम् ॥
जडत्वान्नृपतेरस्य तस्मात्कुरु यथोचितम् ॥ ॥ १२ ॥
ततस्तु सुचिरं ध्यात्वा दीनान्प्रोवाच मंत्रिणः ॥
सर्वानार्तिसमोपेताञ्छृण्वतस्तस्य भूपतेः ॥ १३ ॥
अस्ति सारस्वतं तीर्थं सर्वकामप्रदं नृणाम् ॥
हाटकेश्वरजे क्षेत्रे तत्रायं स्नातु भूपतिः ॥ १४ ॥
अथ तद्वचनात्सद्यः स गत्वा तत्र सत्वरम् ॥
स्नानात्तीर्थेऽथ संजातस्तत्क्षणात्स कल स्वनः ॥ १५ ॥
तत्प्रभावं सरस्वत्याः स विज्ञाय महीपतिः ॥
श्रद्धया परया युक्तो ध्यायमानः सरस्वतीम् ॥ १६ ॥
ततस्तूर्णं समादाय मृत्तिकां स नदीतटात् ॥
चकार भारतीं देवीं स्वयमेव चतुर्भुजाम् ॥ १७ ॥
दधतीं दक्षिणे हस्ते कमलं सुमनोहरम् ॥
अक्षमालां तथान्यस्मिञ्जिततारक वर्चसम् ॥ १८ ॥
कमण्डलुं तथान्यस्मिन्दिव्यवारिप्रपूरितम् ॥
पुस्तकं च तथा वामे सर्वविद्यासमुद्भवम् ॥ १९ ॥
ततो मेध्ये शिलापृष्ठे तां निवेश्य प्रयत्नतः ॥
पूजयामास सद्भक्त्या धूपमाल्पानुलेपनैः ॥ ६.४६.२० ॥
चकार च स्तुतिं पश्चाच्छ्रद्धापूतेन चेतसा ॥
तदग्रे प्रयतो भूत्वा स्वरेण महता नृपः ॥ २१ ॥
सदसद्देवि यत्किञ्चिद्बन्धमोक्षात्मकं पदम् ॥
तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना ॥ २२ ॥
सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता ॥
वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षुषि ॥ २३ ॥
भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये ॥
शरणागतदीनार्तपरित्राणपरायणे ॥२४॥
त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता ॥
त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी ॥ २५ ॥
तुष्टिः पुष्टिर्वपुः प्रीतिः स्वधा स्वाहा विभावरी ॥
रतिः प्रीतिः क्षितिर्गंगा सत्यं धर्मो मनस्विनी ॥ २६ ॥
लज्जा शांतिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी ॥
सिनीवाली कुहू राका देवमाता दितिस्तथा ॥ २७ ॥
ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा ॥
गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला ॥ २८ ॥
बलानाडी तुष्टिकाष्ठा रसना च सरस्वती ॥
यत्किञ्चित्त्रिषु लोकेषु बहुत्वाद्यन्न कीर्तितम् ॥ २९ ॥
इंगितं नेंगितं तच्च तद्रूपं ते सुरेश्वरि॥
गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः ॥ ६.४६.३० ॥
यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः ॥
त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः ॥ ३१ ॥
तथान्येऽपि बहुत्वाद्ये न मया परिकीर्तिताः ॥
आराधितास्तु कृच्छ्रेण पूजिताश्च सुविस्तरैः ॥
हरंतु देवताः पापमन्ये त्वं कीर्तिताऽपि च ॥ ३२ ॥
एवं स्तुता सा देवेशी भूभुजा तेन भारती ॥
ययौ प्रत्यक्षतां तूर्णं प्राह चेदं सुहर्षिता ॥ ३३ ॥
॥ सरस्वत्युवाच ॥ ॥
स्तोत्रेणानेन भूपाल भक्त्या सुस्थिरया सदा ॥
परितुष्टास्मि तेनाशु वरं वृणु यथेप्सितम्॥ ३४ ॥
॥ राजोवाच ॥ ॥
अद्यप्रभृति मद्वाक्यात्त्वया स्थेयमसंशयम् ॥
अत्रार्चायां त्रिलोकेस्मि न्यावत्कीर्तिर्मम स्थिरा ॥ ३५ ॥
यस्त्वामाराधयेत्सम्यगत्रस्थां मन्निमित्ततः ॥
भक्त्यानुरूपमेवाशु तस्मै देयं त्वया हि तत् ॥ ३६ ॥
॥ सरस्वत्युवाच॥
यो मामत्र स्थितां नित्यं स्नात्वाऽत्र सलिले शुभे॥
अष्टम्यां च चतुर्दश्यां पूजयिष्यति मानवः ॥ ३७ ॥
तस्याहं वांछितान्कामान्संप्रदास्यामि पार्थिव ॥
॥ सूत उवाच ॥ ॥
एवं तत्र स्थिता देवी स्वयमेव सरस्वती ॥ ३८॥
ततःप्रभृति लोकानां हिताय परमेश्वरी ॥
अष्टम्यां च चतुर्दश्यामुपवासपरायणः ॥ ३९ ॥
यस्तां पूजयते मर्त्यः श्वेतपुष्पानुलेपनैः ॥
स स्याद्वाग्ग्मी सुमेधावी सदा जन्मनिजन्मनि ॥६.४६.४०॥
सरस्वत्याः प्रसादेन जायमानः पुनःपुनः ॥
अन्वयेऽपि न तस्यैव कश्चिन्मूर्खः प्रजायते ॥ ४१ ॥
यो धर्मश्रवणं तस्याः पुरतः कुरुते नरः॥
स नूनं वसति स्वर्गे तत्प्रभावाद्युगत्रयम्॥४२॥
विद्यादानं नरो यश्च तस्या ह्यायतने सदा ॥
करोति श्रद्धया युक्तः सोऽश्वमेधफलं लभेत् ॥४३॥
यो यच्छति द्विजेन्द्राय धर्मशास्त्रसमुद्भवम्॥
पुस्तकं वाजिमेधस्य स समग्रं फलं लभेत् ॥ ४४ ॥
यो वेदाध्ययनं तस्याः करोति पुरतः स्थितः ॥
सोऽग्निष्टोमस्य यज्ञस्य कृत्स्नं फलमवाप्नुयात् ॥ ४५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सरस्वती तीर्थमाहात्म्यवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥ छ ॥