स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५५

॥ सूत उवाच ॥ ॥
तस्या एव समीपस्थं देवदेवं नलेश्वरम् ।।
दृष्ट्वा विमुच्युते पापात्स्थापितं नलभूभुजा ॥ १ ॥
यस्तं पश्येन्नरो भक्त्या माघे षष्ठ्यां सिते द्विजाः ॥
सर्व रोगविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ २ ॥
कण्डूः पामाथ दद्रूणि मंडलानि विचर्चिका ॥
दर्शनात्तस्य नश्यन्ति जन्तूनां भावितात्मनाम् ॥ ३॥
अस्ति तस्याग्रतः कुण्डं स्वच्छोदकसुपूरितम्॥
मत्स्यकूर्मसमाकीर्णं पद्मिनीखंडमंडितम् ॥ ४ ॥
यस्तत्र कुरुते स्नानं प्रत्यूषे सोमवासरे ॥
अपि कुष्ठामयमस्तः स भूयः स्यात्पुनर्नवः ॥ ५ ॥
यदा संस्थापितः शंभुर्नलेन पृथिवीभुजा ॥
तदा तुष्टेन स प्रोक्तो ब्रूहि किं ते करोम्यहम् ॥ ६ ॥ ॥
॥ नल उवाच ॥ ॥
अत्र स्थेयं त्वया देव सदा सन्निहितेन च ॥
सर्वलोकहितार्थाय रोगनाशाय शंकर ॥ ७ ॥
॥ शंकर उवाच ॥ ॥
अहं त्वद्वचनाद्राजन्संप्राप्ते सोमवासरे ॥
प्रत्यूषे च निवत्स्यामि प्रासादे नात्र संशयः ॥ ८ ॥
माघाष्टम्यामहोरात्रं सकलं च महीपते ०।
प्राणिनां रोगनाशाय शुक्लपक्षे विशेषतः ॥ ९ ॥
यो मामत्र स्थितं तत्र दिवसे वीक्षयिष्यति ॥
स्नात्वा सुविमले कुंडे सम्यक्छ्रद्धासमन्वितः ॥
तस्य नाशं प्रयास्यंति व्याधयो गात्रसंभवाः ॥ ६.५५.१० ॥
योऽस्य कुंडस्य संभूतां मृत्तिकामपि मानवः ॥
संधास्यति निजे देहे सोमवारे निशाक्षये ॥
सोऽपि रोगैर्विनिर्मुक्तः संभविष्यति पुष्टिमान् ॥ ११ ॥
निष्कामस्तु पुनर्यो मां तस्मिन्काले नृपोत्तम ॥
पूजयिष्यति सद्भक्त्या पुष्पधूपानुलेपनैः ॥
सर्वपापविनिर्मुक्तो मम लोकं स यास्यति ॥ १२ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स भगवांस्त्रैलोक्यदीपको हरः ॥
अन्तर्धानं गतो विप्रा यथा दीपोऽत्र तत्क्षणात् ॥ १३ ॥
नलोऽपि तुष्टिमापन्नस्तमाराध्य चिरं नृपः ॥
तदाहूयाखिलान्विप्रांश्चमत्कारपुरोद्भवान् ॥।४॥
एष संस्थापितः शंभुर्मया युष्मत्पुरोंतिके ॥
येन दृष्टेन रोगाणां सर्वेषां जायते क्षयः ॥ १५ ॥
अधुनाहं गमिष्यामि स्वराज्याय कृते द्विजाः ॥
निषधां च पुरीमेष सर्वैः पूज्यः समाहितैः ॥ १६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एवं पार्थिवशार्दूल करिष्यामः समाहिताः ॥
तव देवकृते यत्नं यात्राद्यासु क्रियासु च ॥ १७ ॥
तथा पूजां करिष्यामः श्रद्धया परया युताः ॥
अस्माकं पुत्रपौत्रा ये भविष्यंति तथा परे ॥
वंशजास्ते करिष्यंति पूजामस्य सुभक्तितः ॥ १८ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तः स भूपालस्तैर्विप्रैस्तुष्टिसंयुतः ॥
प्रतस्थे तान्प्रणम्योच्चैः सर्वैस्तैश्चाभिनंदितः ॥ ॥ १९ ॥
एवं स भगवाञ्छंभुस्तस्मिन्स्थाने व्यवस्थितः ॥
हिताय सर्वलोकानां सर्वरोगक्षयावहः ॥ ६.५५.२० ॥
तस्मात्सर्वप्रयत्नेन वीक्षणीयः सदा हि सः ॥
विशेषात्सोमवारेण शाश्वतं श्रेय इच्छता ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥