स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०९८

॥ सूत उवाच ॥ ॥
ततो दशरथो राजा मंत्रिभिस्तैर्विसर्जितः ॥
हाटकेश्वरजं क्षेत्रं संप्राप्तो हर्षसंयुतः ॥ १ ॥
तत्रागत्य ततो देवीं पित्रा संस्थापिता पुरा ॥
पूजयित्वाऽथ सद्भक्त्या स्नात्वा कुण्डे शुभोदके ॥ २ ॥
ततोऽन्यानि च मुख्यानि दृष्ट्वा चायतनानि सः ॥
स्नात्वा तीर्थेष्वनेकेषु दत्त्वा दानान्यनेकशः ॥ ३ ॥
प्रासादं कारयामास देवदेवस्य चक्रिणः ॥
तत्र संस्थापयामास प्रतिमां वैष्णवीं शुभाम् ॥ ४ ॥
तस्याग्रे कारयामास वापीं स्वच्छोदकान्विताम् ॥
सोपानपंक्तिभिर्युक्तां साधुभिः संप्रशंसिताम्॥ ५ ॥
उदकेन ततस्तस्या देवाराधनतत्परः ॥
प्रकारैर्बहुभिस्तीव्रं चकार सुमहत्तपः ॥ ६ ॥
ततो वर्षशतेऽतीते तस्य तुष्टो जनार्दनः ॥
विलोक्य च तपस्तीव्रं विहितं तेन भूभुजा ॥ ७ ॥
प्रोवाच दर्शनं गत्वा पक्षिराजं समाश्रितः ॥
मेघगम्भीरयावाचा बहुदेवगणैर्वृतः ॥ ८ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
अपि ते दुर्लभं काममहं दास्यामि कृत्स्नशः ॥ ९ ॥
॥ राजोवाच ॥ ॥
पुत्रार्थोऽयं समारंभो मया देव कृतोऽखिलः ॥
तपसो देहि मे पुत्रांस्तस्माद्वंशविवृद्धिदान् ॥ ६.९८.१० ॥
अन्यत्सर्वं सुराधीश ध्रुवमस्ति गृहे स्थितम् ॥
प्रसादात्तव यत्किंचिद्वैभवं विद्यते मम ॥ ११ ॥
॥ विष्णुरुवाच ॥ ॥
अहं तव गृहे राजन्स्वयमेव न संशयः ॥
अवतारं करिष्यामि कृत्वा रूपचतुष्टयम्॥ १२ ॥
देवकार्याय तस्मात्त्वं गृहं गत्वा महीपते ॥
कुरु राज्यं यथान्यायं पितृपैतामहं महत् ॥ १३ ॥
तथेयं या त्वया वापी निर्मिता विमलोदका ॥
राजवापीति विख्याता लोके सेयं भविष्यति ॥ १४ ॥
अस्यां स्नात्वा नरो भक्त्या य एनां पूजयिष्यति ॥
श्रद्धया परया युक्तः संप्राप्ते पंचमीदिने ॥ १५ ॥
ततः करिष्यति श्राद्धं यावत्संवत्सरं नृप ॥
अपुत्रः प्राप्स्यते पुत्रान्वंशवृद्धिकरान्स हि ॥ १६ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
प्रहृष्टवदनो भूत्वा सोऽपि राजा ययौ गृहम् ॥ १७ ॥
ततः स्तोकेन कालेन तस्य पुत्रचतुष्टयम् ॥
संजातं लोके विख्यातं कलत्रत्रितयस्य च ॥ १८ ॥
कौशल्यानाम विख्याता तस्य भार्या सुशोभना ॥
ज्येष्ठा तस्यां सुतो जज्ञे रामाख्यः प्रथमः सुतः ॥ १९ ॥
तथान्या कैकयी नाम तस्य भार्या कनिष्ठिका ॥
भरतो नाम विख्यातस्तस्याः पुत्रोऽभवत्त्वसौ ॥ ६.९८.२० ॥
सुमित्राख्या तथा चान्या पत्नी या मध्यमा स्थिता ॥
शत्रुघ्नलक्ष्मणौ पुत्रौ तस्यां जातौ महाबलौ ॥ २१ ॥
तथान्या कन्यका चैका बभूव वरवर्णिनी ॥
ददौ यां पुत्रहीनस्य लोमपादस्य भूपतेः ॥२२॥
आनृण्यं भूपतिः प्राप्य एवं दशरथस्तदा॥
पितॄणां प्रययौ स्वर्गं कृतकृत्यस्तथा द्विजाः ॥ २३ ॥
अथ राजाऽभवद्रामः सार्वभौमस्ततः परम्॥
रावणो येन दुर्धर्षो निहतो देवकंटकः ॥ २४ ॥
येन रामेश्वरश्चात्र निर्मितो लक्ष्मणेश्वरः ॥
सीतादेवी तथा मूर्ता येन चात्र प्रतिष्ठिता ॥२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये राजस्वामिराजवापीमाहात्म्यवर्णनंनामाष्टनवतितमोऽध्यायः ॥ ९८ ॥