स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १०८

॥ ऋषय ऊचुः ॥ ॥
अष्टषष्टिप्रमाणानि यानि क्षेत्राणि सूतज ॥
त्वयोक्तानि च तान्येव नामतो नः प्रकीर्तय ॥ १ ॥
तथान्यानि च तीर्थानि यानि संति धरातले ॥
तानि कीर्तय कार्त्स्न्येन परं कौतूहलं हि नः ॥ २ ॥
॥ सूत उवाच ॥ ॥
यानि प्रोक्तानि तीर्थानि भवद्भिर्द्विजसत्तमाः ॥
अष्टषष्टिप्रमाणानि तथा क्षेत्राणि भूतले ॥३॥
तानि सर्वाणि भीतानि प्रविष्टानि रसातलम् ॥
तीर्थानि मुनिशार्दूलाः पापे ह्यत्र कलौ युगे ॥४॥
एतदेव पुरा पृष्टः पार्वत्या परमेश्वरः ॥
यद्भवद्भिरहं पृष्टस्तीर्थयात्राकृते द्विजाः ॥ ५ ॥
कैलासशिखरासीनः पुरा देवो महेश्वरः ॥
सर्वैर्गणगणैः सार्धमुपविष्टो वरासने ॥ ६ ॥
प्रणाम करणार्थाय ह्यागतेष्वमरेषु च ॥
गतेषु तेषु विप्रेंद्रा सर्वेषु त्रिदिवालयम् ॥
अर्धासनगता देवी वाक्यमेतदुवाच ह ॥ ७ ॥
॥ देव्युवाच ॥ ॥
देवदेव महादेव गंगाक्षालितशेखर ॥
वद मे तीर्थमाहात्म्यं यद्यहं वल्लभा तव । ८ ॥
तिस्रः कोट्योऽर्धकोटी च तीर्थानामिह भूतले ॥
संख्यया नामतो देव मह्यं कीर्तय सांप्रतम् । ९ ॥
यानि तीर्थान्यनेकानि क्षेत्राणि चैव मे प्रभो ॥
तानि कीर्तय देवेश सुगम्यं चैव देहिनाम् ॥
कीर्तनाच्च समग्राणां तीर्थानां लभ्यते फलम् ॥ ६.१०८.१० ॥
॥ ईश्वर उवाच ॥ ॥
तीर्थशब्दो वरारोहे धर्मकृत्येषु वर्तते ॥
धर्मस्थानेषु सर्वेषु तत्त्वं शृणु समाहिता ॥ ११ ॥
माता तीर्थं पिता तीर्थं तीर्थ साधुसमागमः ॥
धर्मानुचिंतनं चैव तथैव नियमो यमः ॥ १२ ॥
पुण्याः कथा वरारोहे देवर्षीणां कृतास्तथा ॥
आश्रयाः सन्मुनींद्राणां देवानां च तथा प्रिये ॥ १३ ॥
भूमिभागाः पवित्राः स्युः कीर्त्यते तीर्थमित्युत ॥
तेषां संदर्शनादेव स्मरणाच्चावगाहनात् ॥
मुच्यंते जन्तवः पापैरपि जन्मशतोद्भवैः ॥ १४ ॥
तथा पातकिनो ये च ये च विश्वासघातकाः ॥
तेऽपि सर्वे तथा मुक्तास्तेषां चैवावगाहनात्॥ १५ ॥
एवं पापानि संयांति नाशं सर्वांगसुन्दरि ॥
अपि ब्रह्मवधात्पापं यद्भवेदिह देहिनाम् ॥
तच्चापि तीर्थसंसर्गात्प्रलयं यात्यसंशयम् ॥ १६ ॥
ममापि करसंलग्नं कपालं ब्रह्मणः पुरा ॥
पतितं तीर्थसंसर्गात्तेषां चैवावगाहनात् ॥ १७ ॥
एवं सर्वेषु तीर्थेषु तथा ह्यायतनेषु च ॥
स्नातव्यं भक्तियुक्तेन चेतसा नान्यगामिना ॥ १८ ॥
यत्र स्नातैर्नरैः सम्यक्सर्वेषां लभ्यते फलम् ॥
ममाश्रयं विशालाक्षि सर्वपातकनाशनम्॥
कामदं च तथा नॄणां नारीणां च विशेषतः ॥ १९ ॥
एतद्गुह्यतमं देवि मम नित्यव्यवस्थितम् ॥
न कस्याऽपि मयाख्यातं देवेंद्रस्यापि पृच्छतः ॥ ६.१०८.२० ॥
वाल्लभ्यात्तव मे भद्रे कथितं वै वरानने ॥
अष्टषष्टिः प्रगम्यानि भक्त्या तीर्थानि मानवैः ॥ २१ ॥
ममाश्रयाणि तान्येव सर्वपापहराणि च ॥
कामदानि वरारोहे मत्प्रभावादसंशयम् ॥ २२ ॥
यं यं कामं समाधाय तत्र तीर्थे पुमान्यदि ॥
कृत्वा स्नानं ततो देवमर्चयेच्च महेश्वरम् ॥ २३ ॥
सुकृतं मनसि ध्यात्वा यैर्नरैः पूजितो हरिः ॥
आस्तां तेषां वरारोहे दर्शनं स्पर्शनं तथा ॥
स्मरणादपि मुच्यंते नराः पापैः पुराकृतैः ॥ २४ ॥
एते शक्रादयो देवास्तेषु तीर्थेषु सुन्दरि ॥
मां पूज्य त्रिदिवं प्राप्तास्तथान्ये नारदादयः ॥ २५ ॥
तान्यहं ते प्रवक्ष्यामि विस्तरेण पृथक्पृथक् ॥
नामतः शृणु देवेशि समाहितमनाः स्थिता ॥ २६ ॥
वाराणसी प्रयागं च नैमिषं चापरं तथा ॥
गयाशिरः सुपुण्यं च पवित्रं कुरुजांगलम् ॥ २७ ॥
प्रभासं पुष्करं चैव विश्वेश्वरमथापरम ॥
अट्टहासं महेन्द्रं च तथैवोज्जयनी च या ॥ २८ ॥
मरुकोटिः शंकुकर्णं गोकर्णं क्षेत्रमुत्तमम् ॥
रुद्रकोटिः स्थलेशं च हर्षितं वृषभध्वजम् ॥ २९ ॥
केदारं च तथा क्षेत्रं क्षेत्रं मध्यमकेश्वरम् ॥
सहस्राक्षं तथा क्षेत्रं तथान्यत्कार्तिकेश्वरम् ॥ ६.१०८.३० ॥
तथैव वस्त्रमार्गं च तथा कनखलं स्मृतम् ॥
भद्रकर्णं च विख्यातं दण्डकाख्यं तथैव च ॥ ३१ ॥
त्रिदण्डाख्यं तथा क्षेत्रं तथैव कृमिजांगलम् ॥
एकाम्रं च तथा क्षेत्रं क्षेत्रं छागलकं तथा ॥ ३२ ॥
कालिंजरं च देवेशि तथान्यन्मण्डलेश्वरम् ॥
काश्मीरं मरुकेशं च हरिश्चंद्रं सुशोभनम्॥ ३३ ॥
पुरश्चंद्रं च वामेशं कुकुटेश्वरमेव च ॥
भस्मगात्रमथोकारं त्रिसंध्या विरजा तथा ॥ ३४ ॥।
अर्केश्वरं च नेपालं दुष्कर्णं करवीरकम् ॥
जागेश्वरं तथा देवि श्रीशैलं पर्वतोत्तमम् ॥ ३५ ॥
अयोध्या चैव पातालं तथा कारोहणं महत् ॥
देविका च नदी पुण्या भैरवं पूर्वसागरः ॥ ३६ ॥
सप्तगोदावरीतीर्थं तथैव समुदाहृतम् ॥
निर्मलेशं तथान्यच्च कर्णिकारं सुशोभनम् ॥ ३७ ॥
कैलासं जाह्नवीतीरं जललिंगं च वाडवम्॥
बदरीतीर्थवर्यं च कोटितीर्थं तथैव च ॥ ३८ ॥
विंध्याचलो हेमकूटं गन्धमादनमेव च ॥
लिंगेश्वरं तथा क्षेत्रं लंकाद्वारं तथैव च ॥ ३९ ॥
नलेश्वरं तु मध्येशं केदारं रुद्रजालकम् ॥
सुवर्णाख्यं च वामोरु तथान्यत्षष्टिकापथम् ॥ ६.१०८.४० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेशवरक्षेत्रमाहात्म्ये ऽष्टषष्टितीर्थवर्णनंनामाष्टोत्तरशततमोऽध्यायः ॥ ॥ १०८ ॥