स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १०९


॥ ईश्वर उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि वरानने ॥
सर्वेषामेव तीर्थानां सारं तीर्थसमुच्चयम् ॥ १ ॥
एतेष्वहं वरारोहे सर्वेष्वेव व्यवस्थितः ॥
नाम्ना चान्येषु तीर्थेषु त्रिदशानां हितार्थतः ॥ २ ॥
यो मामेतेषु तीर्थेषु स्नात्वा पश्यति मानवः ॥
कीर्तयेत्कीर्तनान्नाम्ना स नूनं मोक्षमाप्नुयात् ॥ ३ ॥
॥ श्रीदेव्युवाच ॥ ॥
येषु तीर्थेषु यन्नाम कीर्तनीयं तव प्रभो ॥
तत्कार्त्स्येन मम ब्रूहि यच्चहं तव वल्लभा ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
वाराणस्यां महादेवं प्रयागे च महेश्वरम् ॥
नैमिषे देवदेवं च गयायां प्रपितामहम् ॥ ५ ॥
कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिशेखरम् ॥
पुष्करे तु ह्यजागन्धिं विश्वं विश्वेश्वरे तथा ॥ ६ ॥
अट्टहासे महानादं महेन्द्रे च महाव्रतम् ( १०) ॥
उज्जयिन्यां महाकालं मरुकोटे महोत्कटम् ॥७॥
शंकुकर्णे महातेजं गोकर्णे च महाबलम् ॥
रुद्रकोट्यां महायोगं महालिंगं स्थलेश्वरे ॥८॥
हर्षिते च तथा हर्षं वृषभं वृषभध्वजे ॥
केदारे चैव ईशानं शर्वं मध्यमकेश्वरे ( २० )।ं।९ ॥
सुपर्णाक्षं सहस्राक्षे सुसूक्ष्मं कार्तिकेश्वरे ॥
भवं वस्त्रापथे देवि ह्युग्रं कनखले तथा ॥ ६.१०९.१० ॥
भद्रकर्णे शिवं चैव दण्डके दण्डिनं तथा ॥
ऊर्ध्वरेतं त्रिदण्डायां चण्डीशं कृमिजांगले ॥ ११ ॥
कृत्तिवासं तथैकाम्रे छागलेये कपर्दिनम् ०३०) ॥
कालिञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे ॥ १२ ॥
विजयं चैव काश्मीरे जयन्तं मरुकेश्वरे ॥
हरिश्चन्द्रे हरं चैव पुरश्चन्द्रे च शंकरम्॥ १३ ॥
जटिं वामेश्वरे विन्द्यात्सौम्यं वै कुक्कुटेश्वरे ॥
भूतेश्वरं भस्मगात्रे ओंकारेऽमरकण्टकम् ( ४०) ॥ १४ ॥
त्र्यंबकं च त्रिसंध्यायां विरजायां त्रिलोचनम् ॥
दीप्तमर्केश्वरे ज्ञेयं नेपाले पशुपालकम् ॥ १५ ॥
यमलिंगं च दुष्कर्णे कपाली करवीरके ॥
जागेश्वरे त्रिशूली च श्रीशैले त्रिपुरांतकम् ॥ १६ ॥
रोहणं तु अयोध्यायां पाताले हाटकेश्वरम् ( ५०) ॥
कारोहणे नकुलीशं देविकायामुमापतिम्॥ १७ ॥
भैरवे भैरवाकारममरं पूर्वसागरे ॥
सप्तगोदावरे भीमं स्वयंभूर्निर्मलेश्वरे ॥ १८ ॥
कर्णिकारे गणाध्यक्षं कैलासे तु गणाधिपम् ॥
गंगाद्वारे हिमस्थानं जल लिंगे जलप्रियम्( ६०) ॥ १९ ॥
अनलं वाडवेऽग्नौ च भीमं बदरिकाश्रमे ॥
श्रेष्ठे कोटीश्वरं चैव वाराहं विन्ध्यपर्वते ॥ ६.१०९.२० ॥
हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने ॥
लिंगेश्वरे च वरदं लंकायां च नरांतकम् (६८) ॥ २१ ॥
अष्टषष्टिरियं देवि तवाख्याता विशेषतः ॥
पठतां शृण्वतां वापि सर्वपातकनाशिनी ॥ २२ ॥
तस्मात्सर्वप्रयत्नेन कीर्तनीया विचक्षणैः ॥
कालत्रयेऽपि शुचिभिर्विशेषाच्छिवदीक्षितैः ॥ २३ ॥
लिखितापि वरारोहे यस्यैषा तिष्ठते गृहे ॥
न तत्र जायते दोषो भूतप्रेतसमुद्भवः ॥ २४ ॥
न व्याधेर्न च सर्पाणां न चौराणां वरानने ॥
नान्येषां भूभुजादीनां कदाचिदपि कुत्रचित् ॥ २५ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थमाहात्म्य कथनंनाम नवोत्तरशततमोध्यायः ॥ १०९ ॥ ॥ छ ॥