स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १४०

॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं पुत्रो मानुषविग्रहः ॥
भविष्यति यमस्यात्र कः संभूतः स सूतज ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्य पुत्रः समुत्पन्नः पांडोः क्षेत्रे महीतले ॥
युधिष्ठिर इति ख्यातः सर्वक्षत्रियपुंगवः ॥ २ ॥
राजसूयो मखो येन इष्टः सम्पूर्णदक्षिणः ॥
सर्वान्भूमिपतीन्वीर्यात्संविधाय करप्रदान् ॥ ३ ॥
अश्वमेधाः कृताः पंच तथा सम्पूर्णदक्षिणाः ॥
भ्रामयित्वा हयं भूमौ पश्चात्प्राप स सद्गतिम् ॥ ४ ॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ५ ॥
यदनेन वृतं मत्तः पुत्रित्वं सुमहात्मना ॥
हयमेधान्महायज्ञान्कर्ता स्यादस्य वै सुतः ॥ ६ ॥
मन्येत कृतकृत्यत्वं येन पुत्रेण धर्मपः ॥
अन्यैः पुत्रशतैः किं वा वंशानुद्धारकारकैः ॥ ७ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं धर्मराजसुतोद्भवम् ॥
आख्यानं ब्राह्मणश्रेष्ठा धर्मवृद्धिकरं परम् ॥ ८ ॥ ।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजपुत्राख्यानवर्णनंनाम चत्वारिंशदुत्तर शततमोऽध्यायः ॥ १४० ॥