स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २४८

॥ वाण्युवाच ॥ ॥
पलाशो हरिरूपेण सेव्यते हि पुराविदैः ॥
बहुभिर्ह्युपचारैस्तु ब्रह्मवृक्षस्य सेवनम् ॥ १ ॥
सर्वकामप्रदं प्रोक्तं महापातकनाशनम् ॥
त्रीणि पत्राणि पालाशे मध्यमं विष्णुशापितम् ॥ २ ॥
वामे ब्रह्मा दक्षिणे च हर एकः प्रकीर्तितः ॥
पलाशपात्रे यो भुंक्ते नित्यमेव नरोत्तमः ॥ ३ ॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ॥
चातुर्मास्ये विशेषेण भोक्तुर्मोक्षप्रदं भवेत् ॥ ४ ॥
पयसा वाथ दुग्धेन रविवारेऽनिशं यदि ॥
चातुर्मास्येऽर्चितो यैस्तु ते यांति परमंपदम् ॥५॥
दृश्यते यदि पालाशः प्रातरुत्थाय मानवैः ॥
नरकानाशु निर्धूय गम्यते परमं पदम् ॥ ६ ॥
पालाशः सर्वदेवानामाधारो धर्मसाधनम् ॥
यत्र लोभस्तु तस्य स्यात्तत्र पूज्यो महातरुः ॥७॥
यथा सर्वेषु वर्णेषु विप्रो मुख्यतमो भवेत् ॥
मध्ये सर्वतरूणां च ब्रह्मवृक्षो महोत्तमः ॥८॥
यस्य मूले हरो नित्यं स्कंधे शूलधरःस्वयम् ॥
शाखासु भगवान्रुद्रः पुष्पेषु त्रिपुरांतकः ॥ ९ ॥
शिवः पत्रेषु वसति फले गणपतिस्तथा ॥
गंगापतिस्त्वचायां तु मज्जायां भगवा न्भवः ॥ ६.२४८.१० ॥
ईश्वरस्तु प्रशाखासु सर्वोऽयं हरवल्लभः ॥
हरः कर्पूरधवलो यथावद्वर्णितः सदा ॥ ११ ॥
तथा ह्ययं ब्रह्मरूपः सितवर्णो महाभगः॥
चिंतितो रिपुनाशाय पापसंशोषणाय च ॥ १२ ॥
मनोरथप्रदानाय जायते नात्र संशयः ॥
गुरुवारे समायाते चातुर्मास्ये तथैव च ॥ १३ ॥
पूजितश्च स्तुतो ध्यातः सर्वदुःखविनाशकः ॥ १४ ॥
 देवस्तुत्यो देवबीजं परं यन्मूर्तं ब्रह्म ब्रह्मवृक्षत्वमाप्तम् ॥
नित्यं सेव्यः श्रद्धया स्थाणुरूपश्चातुर्मास्ये सेवितः पापहा स्यात्॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने पालाशमहिमवर्णनंनामाष्टचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४८ ॥