स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७०

आनर्त उवाच॥
मूर्खत्वाद्वा प्रमादाद्वा कामाद्बालस्यतोऽपि वा॥
यो नरः कुरुते पापं प्रायश्चित्तं करोति न ॥१॥
तस्य पापक्षयकरं पुण्यं ब्रूहि द्विजोत्तम॥
येन मुक्तिर्भवेत्सद्यो यदि तुष्टोऽसि मे प्रभो॥२॥
लोभमोहपरो योऽसौ पापपिंडं महामुने॥
प्रददाति विधिं ब्रूहि येन यच्छाम्यहं द्रुतम्॥३॥
भर्तृयज्ञ उवाच॥
दद्यात्स्वपिंडं सौवर्णं पंचविंशत्पलात्मकम्॥४॥
विधायापरपक्षे तु स्नापयित्वा विधानतः॥
मंडपाद्यं च प्राक्कृत्वा स्नात्वा धौतांबरः शुचिः॥५॥
तदा स्वरूपं पृथ्व्यादि पूजयेत्पापकृन्नरः॥
तथा स मुच्यते पापात्तत्कृताद्धि न संशयः॥६॥
चतुर्विंशतितत्त्वानि पृथिव्यादीनि यानि च॥
तेषां नामभिस्तत्पिंडं पूजयेतन्नराधिपः॥७॥
ॐ पृथिव्यै नमः॥
ॐ अद्भ्यो नमः॥
ॐ तेजसे नमः॥
ॐ वायवे नमः॥
ॐ आकाशाय नमः॥
ॐ घ्राणाय नमः॥
ॐ जिह्वायै नमः॥
ॐ चक्षुषे नमः॥
ॐ त्वचे नमः॥
ॐ श्रोत्राय नमः॥
ॐ गन्धाय नमः॥
ॐ रसाय नमः॥
ॐ रूपाय नमः॥
ॐ स्पर्शाय नमः॥
ॐ शब्दाय नमः॥
ॐ वाचे नमः॥
ॐ पाणिभ्यां नमः॥
ॐ पादाभ्यां नमः॥
ॐ पायवे नमः॥
ॐ उपस्थाय नमः॥
ॐ मनसे नमः॥
ॐ बुद्ध्यै नमः॥
ॐ चित्ताय नमः॥
ॐ अहंकाराय नमः।
ॐ क्षेत्रात्मने नमः॥
ॐ परमात्मने नमः॥
धूपं धूरसि मंत्रेण अग्निर्ज्योतीति दीपकम्॥
युवा सुवासेति च ततो वासांसि परिधापयेत्॥८॥
ततो ब्राह्मणमानीय वेदवेदांगपारगम्॥
प्रक्षाल्य चरणौ तस्य वासांसि परिधापयेत्॥९॥
केयूरैः कंकणैश्चैव अंगुलीयकभूषणैः॥ ६.२७०.१०॥
भूषयित्वा तनुं तस्य ततो मूर्तिं समानयेत्॥
मंत्रेणानेन राजेंद्र ब्राह्मणाय निवेदयेत्॥११॥
एष आत्मा मया दत्तस्तव हेममयो द्विज॥
यत्किंचिद्विहितं पापं पूर्वं भूयात्तवाखिलम्॥१२॥
इति दानमंत्रः॥
ततस्तु ब्राह्मणो राजन्मंत्रमेतं समुच्चरेत्॥१३॥
यत्किंचिद्विहितं पापं त्वया पूर्वंमया हि तत्॥
गृहीतं मूर्तिरूपं तत्ततस्त्वं पापवर्जितः॥
इति प्रतिग्रहमंत्रः॥ १४॥
एवं दत्त्वा विधानेन ततो विप्रं विसर्जयेत्॥
एवं कृते ततो राजंस्तस्मै दत्त्वाथ दक्षिणाम्॥१५॥
यथा तुष्टिं समभ्येति ततः पापं नयत्यसौ॥
तस्मिन्कृते महाराज प्रत्ययस्तत्क्षणाद्भवेत्॥ १६॥
शरीरं लघुतामेति तेजोवृद्धिश्च जायते॥
स्वप्ने च वीक्षते रात्रौ संतुष्टमनसः स्थितान्॥१७॥
नरान्स्त्रियः सितैर्वस्त्रैः श्वेतमाल्यानुलेपनैः॥
श्वेतान्गोवृषभानश्वांस्तीर्थानि विविधानि च॥१८॥
एतत्ते सर्वमाख्यातं पापपिंडस्य दापनम्॥
श्रवणादपि राजेंद्र यस्य पापैः प्रमुच्यते॥१९॥
अन्यत्रापि महादानं पापपिण्डो हरेन्नृप॥६.२७०.२०।
एकजन्मकृतं पापं निजकायेन निर्मितम्॥
कपालेश्वरदेवस्य सहस्रगुणितं हरेत्॥२१॥
पूर्ववच्चैव कर्तव्यो वेदिमंडपयोर्विधिः॥
परं होमः प्रकर्तव्यो गायत्र्या केवलं नृप॥२२।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कपालेश्वरक्षेत्रमाहात्म्यप्रसंगेन पापपिंडप्रदानविधानवर्णनंनाम सप्तत्युत्तरद्विशततमोऽध्यायः॥२७०॥