स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ४०

॥ श्रीप्रह्लाद उवाच ॥ ॥
स्वनामांकित पत्रैस्तु श्रीपतिं योऽर्चयेत वै ॥
सप्तलोकाननुप्राप्य सप्तद्वीपाधिपो भवेत्॥ १ ॥
माकान्तवृक्षपत्रैस्तु योऽर्चयेत सदा हरिम् ॥
पुण्यं भवति तस्येह वाजिमेधायुतं कलौ ॥ २ ॥
लक्ष्मीं सरस्वतीं देवीं सावित्रीं चंडिकां तथा ॥
पूजयित्वा दिवं याति पत्रैः श्रीवृक्षसंभवैः ॥ ३ ॥
तुलस्या अधिकं प्रोक्तं दलं श्रीवृक्षसंभवम्॥
तस्मान्नित्यं प्रयत्नेन पूजनीयः सदाऽच्युतः ॥ ४ ॥
द्वादश्यां रविवारेण श्रीवृक्षमर्चयन्ति ये ॥
ब्रह्महत्यादिकैः पापैर्न लिप्यंते कृतैरपि ॥ ५ ॥
यथा करिपदेऽन्यानि प्रविशंति पदानि च ॥
तथा सर्वाणि पुण्यानि प्रविष्टानि हरेर्दिने ॥ ६ ॥
अध्रुवेणैव देहेन प्रतिक्ष णविनाशिना ॥
कथं नोपासते जंतुर्द्वादशीं जागरान्विताम् ॥ ७ ॥
अतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्द्दश ॥
नरकात्तारयेत्सर्वाँल्लोकान्कृष्णेति कीर्तनात् ॥
न ते जीवंति लोकेऽस्मिन्यत्रतत्र स्थिता नराः ॥ ८ ॥
द्वारकायां च संप्राप्तास्त्रिषु लोकेषु वंदिताः॥
द्वारकायां प्रकुर्वंति यतीनां भोजनं स्थितिम् ॥
ग्रासेग्रासे मखशतं ते लभंते फलं नराः ॥९ ॥
यतीनां ये प्रयच्छंति कौपीनाच्छादनादिकम् ॥
वसतां द्वारकामध्ये यथाशक्त्या तु भोजनम् ॥
शृणु पुण्यं प्रवक्ष्यामि समासेन हि दैत्यज ॥ 7.4.40.१० ॥
कोटिभिर्वेदविद्वद्भिर्गयायां पितृवत्सलैः ॥
भोजितैर्यत्समाप्नोति तत्फलं दैत्यनायक ॥ ११ ॥
एकस्मिन्भोजिते पौत्र भिक्षुके फलमीदृशम्॥
दातव्यं भिक्षुके चान्नं कुर्य्याद्वै चात्मविक्रयम् ॥ १२ ॥
धन्यास्ते यतयः सर्वे ये वसंति कलौ युगे ॥
कृष्णमाश्रित्य दैत्येन्द्र द्वारकायां दिनेदिने ॥ १३ ॥
प्राणिनो ये मृताः केचिद्द्वारकां कृष्णसन्निधौ ॥
पापिनस्तत्पदं यांति भित्त्वा सूर्यस्य मंडलम् ॥ १४ ॥
द्वारकाचक्रतीर्थे ये निवसंति नरोत्तमाः ॥
तेषां निवारिताः सर्वे यमेन यमकिंकराः ॥ १५ ॥
स्नात्वा पश्यंति गोमत्यां कृष्णं कलिमलापहम् ॥
न तेषां विषये यूयं न चास्मद्विषये तु ते ॥ १६ ॥
अपि कीटः पतंगो वा वृक्षा वा ये तदाश्रिताः ॥
यांति ते कृष्णसदनं संसारे न पुनर्हिं ते ॥ १७ ॥
किं पुनर्द्विजवर्य्याश्च क्षत्रियाश्च विशेषतः ॥
त्रिवर्णपूजासंयुक्ताः शूद्रास्तत्र निवासिनः ॥ १८ ॥
गीतां पठंति कृष्णाग्रे कार्तिकं सकलं द्विजाः ॥
एकभक्तेन नक्तेन तथैवायाचितेन च ॥ १९ ॥
त्रिरात्रेणापि कृच्छ्रेण तथा चान्द्रायणेन च ॥
यावकैस्तप्तकृच्छ्राद्यैः पक्षमासमुपोषणैः ॥ 7.4.40.२० ॥
क्षपयंति च ये मासं कार्तिकं व्रतचारिणः ॥
स्नात्वा वै गोमतीनीरे तथा वै रुक्मिणीह्रदे ॥ २१ ॥
शंखचक्रगदा हस्ताः कृष्णरूपा भवंति ते ॥
उपोष्यैकादशीं शुद्धां दशमीसंगवर्जिताम् ॥ २२ ॥
श्राद्धं कुर्वंति द्वादश्यां चक्रतीर्थे च निर्मले ॥
ब्राह्मणान्भोजयित्वा च मधुपायससर्पिषा ॥ २३ ॥
संतर्प्य विधिवद्भक्त्या शक्त्या दत्त्वा तु दक्षिणाम् ॥
गोभूहिरण्यवासांसि तांबूलं च फलानि च ॥ २४ ॥
उपानहौ च्छत्रसुमं जलपूर्णा घटास्तथा ॥
पक्वान्नसंयुताः शुभ्राः सफला दक्षिणान्विताः॥ २५ ॥
एवं यः कुरुते सम्यक्कृष्णमुद्दिश्य कार्तिके ॥
मार्कंडेय समा प्रीतिः पितॄणां जायते ध्रुवम् ॥ २६ ॥
कृष्णस्य त्रिदशैः सार्द्धं तुष्टिर्भवति चाक्षया ॥ २७ ॥
ये कार्तिके पुण्यतमा मनुष्यास्तिष्ठंति मासं व्रतदानयुक्ताः ॥
रथांगतीर्थे कृतपूतगात्रास्ते यांति पुण्यं पदमव्ययं च ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कार्तिके चक्रतीर्थस्नानदानश्राद्धादिमाहात्म्यवर्णनंनाम चत्वारिंशत्तमोऽध्यायः॥ ४० ॥