स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०२८

॥ देव्युवाच ॥ ॥
इत्याश्चर्यमिदं देव त्वत्तः सर्वं मया श्रुतम् ॥
महिमानं महेशस्य विस्तरेण समुद्भवम् ॥
सांप्रतं सोमनाथस्य यथावद्वक्तुमर्हसि ॥ १ ॥
विधिना केन दृश्योसौ यात्रा कार्या कथं नृभिः ॥
कस्मिन्काले महादेव नियमाश्चैव कीदृशाः ॥ २ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
हेमन्ते शिशिरे वापि वसन्ते वाथ भामिनि ॥
यदा च जायते चित्तं वित्तं वा पर्व वा भवेत् ॥ ३ ॥
तदैव यात्रा कर्त्तव्या भावस्तत्रैव कारणम् ॥
कृत्वा तु नियमं कंचित्स्वगृहे वरवर्णिनि ॥ ४ ॥
प्रणम्य मनसा रुद्रं कृत्वा श्राद्धं यथाविधि ॥
स्थानं प्रदक्षिणं कृत्वा वाग्यतः सुसमाहितः ॥ ५ ॥
नियतो नियताहारो गच्छेच्चैव ततः पथि ॥
कामक्रोधौ परित्यज्य लोभमोहौ तथैव च ॥ ६ ॥
ईर्ष्यामत्सरलौल्यं च यात्रा कार्या ततो नृभिः ॥
तीर्थानुगमनं पुण्यं यज्ञेभ्योऽपि विशिष्यते ॥ ७ ॥
अग्निष्टोमादियज्ञैश्च इष्ट्वा विपुलदक्षिणैः ॥
तत्तत्फलमवाप्नोति तीर्थानुगमनेन यत् ॥ ८ ॥
कलेर्युगं महाघोरं प्राप्य पापसमन्वितम् ॥
नान्येनाऽस्मिन्नुपायेन धर्म्मः स्वर्गश्च लभ्यते ॥
विना यात्रां महादेवि सोमेशस्य न संशयः ॥ ९ ॥
ये कुर्वंति नरा यात्रां शुचिश्रद्धासमन्विताः ॥
कलौ युगे कृतार्थास्ते ये त्वन्ये ते निरर्थकाः ॥ 7.1.28.१० ॥
यथामहोदधेस्तुल्यो न चान्योऽस्ति जलाशयः ॥
तथा प्राभासिकात्क्षेत्रात्समं तीर्थं न विद्यते ॥ ११ ॥
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ॥
अदत्त्वा कांचनं गाश्च दरिद्रोनाम जायते ॥ १२ ॥
यन्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ॥
मनसा तानि गम्यानि सर्वतीर्थगतीप्सुना ॥ १३ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १४ ॥
नियतो नियताहारः स्नान। जाप्यपरायणः ॥
व्रतोपवासनिरतः स तीर्थफलमश्नुते ॥ १५ ॥
अक्रोधनश्च देवेशि सत्यशीलो दृढव्रतः ॥
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ १६ ॥
कुरुक्षेत्रादितीर्थानि रथगम्यानि यानि तु ॥
तान्येव ब्राह्मणो यायादानदोषो न तेषु वै ॥ १७ ॥
ये साधवो धनोपेतास्तीर्थानां स्मरणे रताः ॥
तीर्थे दानाच्च योगाच्च तेषामभ्यधिकं फलम् ॥ १८ ॥
ये दरिद्रा धनैर्हीनास्तीर्थानुगमनेरताः॥
तेषां यज्ञफलावाप्तिर्विनापि धनसंचयैः ॥१९॥
सर्वेषामेव वर्णानां सर्वाश्रमनिवासिनाम् ॥
तीर्थं तु फलदं ज्ञेयं नात्र कार्या विचारणा ॥ 7.1.28.२० ॥
कार्यांतरेण यो गत्वा स्नानं तीर्थे समाचरेत् ॥
न च यात्राफलं तस्य स्नानमात्रं फलं भवेत् ॥ २१ ॥
तीर्थानुगमनं पद्भ्यां तपःपरमिहोच्यते ॥
तदेव कृत्वा यानेन स्नानमात्रफलं लभेत् ॥ २२ ॥
यस्यान्यः कुरुते शक्त्या तीर्थयात्रां तथेश्वरि ॥
स्वकीयद्रव्ययानाभ्यां फलं तस्य चतुर्गुणम् ॥ २३ ॥
तीर्थानुगमनं कृत्वा भिक्षाहारा जितेंद्रियाः॥
प्राप्नुवंति महादेवि तीर्थे दशगुणं फलम् ॥ २४ ॥
छत्रोपानद्विहीनस्तु भिक्षाशी विजितेंद्रियः ॥
महापातकजैर्घोरैर्विप्रः पापैः प्रमुच्यते ॥ २५ ॥
न भैक्षं परपाकं तु न च भैक्ष्यं प्रतिग्रहम् ॥
सोमपानसमं भैक्ष्यं तस्माद्भैक्षं समाचरेत् ॥ २६ ॥
लोकेऽस्मिन्द्विविधं तीर्थं स्वच्छ न्दैर्निर्म्मितं तथा ॥
स्वयंभूतं प्रभासाद्यं निर्मितं दैवतैः कृतम् ॥ २७ ॥
स्वयंभूते महातीर्थे स्वभावे च महत्तरे ॥
तस्मिंस्तीर्थे प्रतिगृह्य कृताः सर्वे प्रतिग्रहाः ॥ २८ ॥
प्रतिग्रहनिवृत्तस्य यात्रादशगुणं फलम् ॥
तेन दत्तानि दानानि यज्ञैर्देवाः सुतर्पिताः ॥ २९ ॥
येन क्षेत्रं समासाद्य निवृत्तिः परमा कृता ॥
वस्तुलौल्याद्धि यः क्षेत्रे प्रतिग्रहरुचिस्तथा ॥ 7.1.28.३० ॥
नैव तस्य परोलोको नायं लोको दुरात्मनः ॥
अथ चेत्प्रतिगृह्णाति ब्राह्मणो वृत्तिदुर्बलः ॥
दशांशमर्जिताद्दद्यादेवं तत्र न हीयते ॥ ३१ ॥
विप्रवेषं समास्थाय शूद्रो भूत्वा प्रतिग्रहम् ॥
तृणकाष्ठसमं वापि प्रतिगृह्य पतत्यधः ॥ ३२ ॥
कुम्भीपाकादिकेष्वेवं महानरककोटिषु ॥
यावदिंद्रसहस्राणि चतुर्द्दश वरानने ॥३३॥
तस्मान्नैव प्रतिग्राह्यं किमन्यैर्ब्राह्मणैरपि ॥
द्विप्रकारस्य तीर्थस्य कृतस्याप्यकृतस्य च ॥ ३४ ॥
स्वकीयभावसंयुक्तः संपूर्णं फलमश्नुते ॥
लभते षोडशांशं स यः परान्नेन गच्छति ॥ ३५ ॥
अशक्तस्य तथांधस्य पंगोर्यायावरस्य च ॥
विहितं कारणायानमच्छिद्रे ब्राह्मणे कुतः ॥ ३६ ॥
स्नानखादनपानैश्च वोढृभ्यस्तीर्थसेवकः ॥
ददत्सकलमाप्नोति फलं तीर्थसमुद्भवम् ॥ ३७ ॥
न षोडशांशं यत्नेन लब्धार्थं यदि यच्छति ॥
पंचमांशमथो वापि दद्यात्तत्र द्विजातिषु ॥ ३८ ॥
देवतानां गुरूणां च मातापित्रोश्च कामतः ॥
पुण्यदः समवाप्नोति तदेवाष्टगुणं फलम् ॥ ३९ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥
पुण्यं देयं तु सर्वत्र नापुण्यं दीयते क्वचित् ॥ 7.1.28.४० ॥
पितरं मातरं तीर्थे भ्रातरं सुहृदं गुरुम् ॥
यमुद्दिश्य निमज्जेत द्वादशांशं लभेत सः ॥ ४१ ॥
कुशैस्तु प्रतिमां कृत्वा तीर्थवारिषु मज्जयेत् ॥
यमुद्दिश्य महादेवि अष्टभागं लभेत सः ॥ ४२ ॥
महादानानि ये विप्रा गृह्णन्ति ज्ञानदुर्बलाः ॥
वृक्षास्ते द्विजरूपेण जायंते ब्रह्मराक्षसाः ॥ ४३ ॥
न वेदबलमाश्रित्य प्रतिग्रहरुचिर्भवेत् ॥
अज्ञानाद्वा प्रमादाद्वा दहते कर्म नेतरत् ॥ ४४ ॥
चितिकाष्ठं तु वै स्पृष्ट्वा यज्ञयूपं तथैव च ॥
वेदविक्रयिणं स्पृष्ट्वा स्नानमेव विधीयते ॥ ४५ ॥
आदेशं पठते यस्तु आदेशं तु ददाति यः ॥
द्वावेतौ पापकर्माणौ पातालतलवासिनौ ॥ ४६ ॥
आदेशं पठते यस्तु संजिघृक्षुः प्रतिग्रहम् ॥
तीर्थे चैव विशेषेण ब्रह्मघ्नः सैव नेतरः ॥
स्थितो वै नृपतेर्द्वारि न कुर्याद्वेदविक्रयम् ॥ ४७ ॥
हत्वा गावो वरं मांसं भक्षयीत द्विजाधमः ॥
वरं जीवन्समं मत्स्यैर्न कुर्याद्वेदविक्रयम् ॥
ब्रह्महत्यासमं पापं न भूतं न भविष्यति ॥ ४८ ॥
वरं कुर्याच्च तद्देवि न कुर्याद्वेदविकयम् ॥
तीर्थे चैव विशेषेण महाक्षेत्रे तथैव च ॥ ४९ ॥
दीयमानं तु वै दानं यस्त्यजेत्तीर्थसेवकः ॥
तीर्थं करोति तीर्थं च स पुनाति च पूर्वजान् ॥ 7.1.28.५० ॥
यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम्॥
न तीर्थकृतमन्यत्र क्वचिदेव व्यपोहति ॥ ५१ ॥
तैलपात्रमिवात्मानं यो रक्षेत्तीर्थसेवकः ॥
स तीर्थफलमस्कन्नं विप्रः प्राप्नोति संयतः ॥ ॥। ५२ ॥
यस्ययस्यात्ति पक्वान्नमल्पं वा यदि वा बहु ॥
तीर्थगस्तस्य तस्यार्धं स्नातस्य विनियच्छति ॥ ५३ ॥
यो न क्लिष्टोपि भिक्षेत ब्राह्मण स्तीर्थसेवकः ॥
सत्यवादी समाधिस्थः स तीर्थस्योपकारकः ॥ ५४॥
कृते युगे पुष्कराणि त्रेतायां नैमिषं तथा ॥
द्वापरे तु कुरुक्षेत्रं प्राभासिकं कलौयुगे ॥ ५५ ॥
तिष्ठेद्युगसहस्रंतुपादेनैकेन यः पुमान् ॥
प्रभासयात्रामेको वा समं भवति वा न वा ॥ ५६ ॥
एतत्क्षेत्रं समागत्य मध्यभागे वरानने ॥
यानानि तु परित्यज्य भाव्यं पादचरैर्नरैः॥५७॥
लुठित्वा लोठनीं तत्र लुठिता यत्र देवताः ॥
ततो नृत्यन्हसन्गायन्भूत्वा कार्पटिका कृतिः ॥
गच्छेत्सोमेश्वरं देवं दृष्ट्वा चादौ कपर्द्दिनम्॥ ५८ ॥
ईदृशं पुरुषं दृष्ट्वा स्थितं सोमेश्वरोन्मुखम् ॥
नित्यं तुष्यंति पितरो गर्जंति च पिता महाः ॥ ५९ ॥
अस्माकं वंशजो देवं प्रस्थितस्तारणाय नः ॥
गत्वा सोमेश्वरं देवि कुर्याद्वपनमादितः ॥ 7.1.28.६० ॥
तीर्थोपवासः कर्त्तव्यो यथावद्वै निबोध मे ॥
नास्ति गंगासमं तीर्थं नास्ति क्रतुसमा गतिः ॥६१॥
गायत्रीसदृशं जाप्यं होमो व्याहृतिभिः समः ॥
अंतर्जले तथा नास्ति पापघ्नमघमर्षणात् ॥६२॥
अहिंसासदृशं पुण्यं दानात्संचयनं परम् ॥
तपश्चानशनान्नास्ति तथा तीर्थनिषेवणात् ॥६३॥
तीर्थोपवासाद्देवेशि अधिकं नास्ति किञ्चन ॥
पापानां चोपशमनं सतामीप्सितकारकम् ॥ ६४ ॥
उपवासो विनिर्द्दिष्टो विशेषाद्देवताश्रये ॥
ब्राह्मणस्य त्वनशनं तपः परमिहोच्यते ॥ ६५ ॥
षष्ठकालाशनं शूद्रे तपः प्रोक्तं परं बुधैः ॥
वर्णसंकरजातानां दिनमेकं प्रकीर्तितम् ॥ ६६ ॥
षष्ठकालात्परं शूद्रस्तपः कुर्याद्यथा क्वचित् ॥
राष्ट्रहानिस्तदा ज्ञेया राज्ञश्चोपद्रवो महान् ॥ ६७ ॥
शूद्रस्तु षष्ठकालाशी यथाशक्त्या तपश्चरेत् ॥
न दर्भानुद्धरेच्छूद्रो न पिबेत्कापिलं पयः ॥ ६८ ॥
मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि ॥
नोच्चरेत्प्रणवं मंत्रं पुरोडाशं न भक्षयेत् ॥ ६९ ॥
न शिखां नोपवीतं च नोच्च रेत्संस्कृतां गिरम् ॥
न पठेद्वेदवचनं त्रैरात्रं न हि सेवयेत् ॥ 7.1.28.७० ॥
नमस्कारेण शूद्रस्य क्रियासिद्धिर्भवेद्ध्रुवम् ॥
निषिद्धाचरणं कुर्वन्पितृभिः सह मज्जति ॥ ७१ ॥
येनैकादशसंख्यानि यंत्रितानींद्रियाणि वै ॥
स तीर्थफलमाप्नोति नरोऽन्यः क्लेशभाग्भवेत् ॥ ७२ ॥
यच्च तीर्थे पितृश्राद्धं स्नानं तत्र समाचरेत् ॥
हितकारी च भूतेभ्यः सोऽश्नीयात्तीर्थजं फलम् ॥ ७३ ॥
धर्मध्वजी सदा लुब्धः परदाररतो हि यः ॥
करोति तीर्थगमनं स नरः पातकी भवेत्॥ ७४ ॥
एवं ज्ञात्वा महादेवि यात्रां कुर्याद्यथाविधि ॥
तीर्थोपवासं कृत्वादौ श्रद्धायुक्तो दृढव्रतः ॥ ७५ ॥
भोजनं नैव कुर्वीत यदी च्छेद्धितमात्मनः ॥
परान्नं नैव भुञ्जीत तद्दिने ब्राह्मणः क्वचित् ॥७६॥
हस्त्यश्वरथयानानि भूमिगोकांचनादिकम् ॥
सर्वं तत्परिगृह्णीयाद्भोजनं न समाचरेत् ॥ ७७ ॥
आमाच्छतगुणं पुण्यं भुञ्जतो ददतोऽपि वा ॥
तीर्थोपवासं कुर्वीत तस्मात्तत्र वरानने ॥ ७८ ॥
व्रती च तीर्थयात्री च विधवा च विशेषतः ॥
परान्नभोजने देवि यस्यान्नं तस्य तत्फलम् ॥ ७९ ॥
विधवा चैव या नारी तस्या यात्राविधिं ब्रुवे ॥
कुंकुमं चन्दनं चैव तांबूलं च स्रजस्तथा ॥ 7.1.28.८० ॥
रक्तवस्त्राणि सर्वाणि शय्या प्रास्तरणानि च ॥
अशिष्टैः सह संभाषो द्विवारं भोजनं तथा ॥ ८१ ॥
पुंसां प्रदर्शनं चैव हास्यं तमसि वर्जयेत् ॥
सशब्दोपानहौ चैव नृत्यं गतिं च वर्जयेत् ॥ ८२ ॥
धारणं चैव केशानामंजनं च विलेपनम् ॥
असतीजनसंसर्गं पांडित्यं च परित्यजेत् ॥ ८३ ॥
नित्यं स्नानं च कुर्वीत श्वेतवस्त्राणि धारयेत् ॥
यतिश्च ब्रह्मचारी च विधवा च विशेषतः ॥ ८४ ॥
तांबूलं मधु मांसं च सुरापानसमं विदुः ॥
एतेषां वर्ज्जनाद्देवि सम्यग्यात्राफलं लभेत् ॥ ९५ ॥
॥ देव्युवाच ॥ ॥
तपांसि कानि कथ्यन्ते क्षेत्रे प्राभा सिके नरैः ॥
कानि दानानि दीयन्ते केषु तीर्थेषु वा कथम् ॥ ८६ ॥
॥ ईश्वर उवाच॥ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमिष्यते ॥
द्वापरे यजनं धन्यं दानमेकं कलौ युगे ॥८७॥
तपस्तप्यन्ति मुनयः कृच्छ्रचान्द्रायणादिकम् ॥
गत्वा प्राभासिकं क्षेत्रं लोकाश्चान्ये कृते युगे ॥८८॥
कलौ दानानि दीयन्ते ब्राह्मणेभ्यो यथाविधि ॥
प्रभासं क्षेत्रमासाद्य तपसां प्राप्यते फलम् ॥ ८९ ॥
तुलापुरुषब्रह्माण्डपृथिवीकल्पपादपाः ॥
हिरण्य कामधेनुश्च गजवाजिरथास्तथा ॥ 7.1.28.९० ॥
रत्नधेनुहिरण्याश्वसप्तसागर एव च ॥
महाभूतघटो विश्वचक्रकल्पलताभिधः ॥ ९१ ॥
प्रभासे नृपतिर्दद्या न्महादानानि षोडश ॥
धान्यरत्नगुडस्वर्णतिलकार्पासशर्कराः ॥ ९२ ॥
सर्पिर्लवणरूप्याख्या दशैते पर्वताः स्मृताः ॥
गुडाज्यदधिमध्वंबुसलिल क्षीरशर्कराः ॥
रत्नाख्याश्च स्वरूपेण दशैता धेनवो मताः ॥ ९३ ॥
तेषामेकतमं दानं तीर्थेतीर्थे पृथक्पृथक् ॥
प्रदेयान्येकवारं वा सरस्वत्यब्धि संगमे ॥ ९४ ॥
सर्वस्वं चातिविदुषे गृहं वा सपरिच्छदम् ॥
बह्वल्पमपि विप्रेभ्यो दातव्यं प्रियमेलके ॥९५॥
यत्र तीर्थे लभेल्लिंगं तीर्थं च विमलोदकम्॥
तत्राग्निकार्यं कृत्वादौ विशिष्टं दानमिष्यते ॥९६॥
तर्पणं पितृदेवानां श्राद्धं दानं सदक्षिणम् ॥
तीर्थेतीर्थे च गोदानं नियतः प्रकृतो विधिः ॥ ॥ ९७ ॥
विशिष्टख्यातलिंगेषु वृषदानं विधीयते ॥
स्नानं विलेपनं पूजां देवतानां समाचरेत् ॥ ९८ ॥
जगतीं चार्चयेद्भक्त्या तथा चैवोपलेपयेत् ॥
प्रासादं धवलं सौधं कारयेज्जीर्णमुद्धरेत् ॥ ९९ ॥
पुष्पवाटीं स्नानकूपं निर्मलं कारयेद्व्रती ॥
ब्राह्मणानां भूरिदानं देवपूजाकराय च ॥ 7.1.28.१०० ॥
सर्वत्र देवयात्रायां विधिरेष प्रवर्त्तते ॥
तीर्थमभ्युद्धरेज्जीर्णं मार्जयेत्कथयेत्फलम् ॥ १०१ ॥
प्रसिद्धे च महादानं मध्यमे चैव मध्यमम् ॥
गोदानं सर्वतीर्थेषु सुवर्णमथ निष्क्रयः ॥
हिरण्यदानं सर्वेषां दानानामेव निष्कृतिः ॥ १०२ ॥
एवं कृत्वा नरो भक्त्या लभते जन्मनः फलम् ॥
तीर्थेषु दानं वक्ष्यामि येषु यद्दीयते तिथौ ॥ १०३ ॥
प्रभासे प्रतिपद्दानं दातव्यं कांचनं शुभम् ॥
द्वितीयायां तथा वस्त्रं तृतीयायां च मेदिनीम् ॥ ॥१०४ ॥
चतुर्थ्यां दापयेद्धान्यं पंचम्यां कपिलां तथा ॥
षष्ठ्यामश्वं च सप्तम्यां महिषीं तत्र दापयेत् ॥ १०५॥
अष्टम्यां वृषभं दत्त्वा नीलं लक्षणसंयुतम् ॥
नवम्यां तु गृहं दद्याच्चक्रं शंखं गदां तथा ॥ १०६ ॥
दशम्यां सर्वगंधांश्च एकादश्यां च मौक्तिकम् ॥
द्वादश्यां सुव्रतेन्नाद्यं प्रवालं विधिवत्तथा ॥ १०७ ॥
स्त्रियो देयास्त्रयोदश्यां भूतायां ज्ञानदो भवेत्॥
अमावास्यामनुप्राप्य सर्वदानानि दापयेत् ॥ १०८ ॥
एवं दानं प्रदत्त्वा तु दश कृत्वः फलं लभेत् ॥ १०९ ॥
॥ देव्युवाच ॥ ॥
भक्तिदानविहीना ये प्रभासं क्षेत्रमागताः ॥
स्नानमन्त्रविहीनाश्च वद तेषां तु किं फलम् ॥ ॥ 7.1.28.११० ॥
॥ ईश्वर उवाच ॥ ॥
सधना निर्द्धना वापि समंत्रा मंत्रवर्जिताः ॥
प्रभासे निधनं प्राप्ताः सर्वे यांति शिवालयम् ॥ १११ ॥
ये मंत्रहीनाः पुरुषा धर्महीनाश्च ये मृताः ॥
तेषामेकं विमानं तु ददामि सुमहत्प्रिये ॥ ११२ ॥
स्नानदानानुरूप्येण प्राप्नुवंति परं पदम् ॥
केचित्स्नानप्रभावेन केचिद्दानेन मानवाः ॥ ११३ ॥
केचिल्लिंगप्रणामेन केचिल्लिंगार्च्चनेन च ॥
केचिद्ध्यानप्रभावेन केचिद्योगप्रभावतः ॥ ११४ ॥
केचिन्मं त्रस्य जाप्येन केचिच्च तपसा शुभे ॥
तीर्थे संन्यसनैः केचित्केचिद्भक्त्यनुसारतः ॥११५ ॥
एते चान्ये च बहव उत्तमाधममध्यमाः ॥
सर्वे शिवपुरं यांति विमानैः सूर्यसंनिभैः ॥ ११६ ॥
त्रिशूलांकितहस्ताश्च सर्वे च वृषवाहनाः ॥
दिव्याप्सरोगणाकीर्णाः क्रीडंते मत्प्रभावतः ॥ ११७ ॥
एवं भक्त्यनुसारेण ददामि फलमव्ययम्॥
अलेपकं प्रभासं तु धर्माधर्मैर्न लिप्यते ॥ ११८ ॥
धर्मं चरंत्यधर्मं वा शिवं यांति न संशयः ॥ ११९ ॥
जन्मप्रभृति यो देवि नरो नेत्रविवर्जितः ॥
मम क्षेत्रे मृतः सोऽपि रुद्रलोके महीयते ॥ 7.1.28.१२० ॥
जन्मप्रभृति यो देवि श्रवणाभ्यां विवर्जितः ॥
प्रभासे निधनं प्राप्तः स भवेन्मत्परिग्रहः ॥ १२१ ॥
अथातः संप्रवक्ष्यामि तीर्थानां स्पर्शने विधिम् ॥
मन्त्रेण मंत्रितं तीर्थं भवेत्संनिहितं तथा ॥ ॥।१२२ ॥
प्रथमं चालभेत्तीर्थं प्रणवेन जलं शुचि ॥
अवगाह्य ततः स्नायादध्यात्ममन्त्रयोगतः ॥ १२३ ॥
ओंनमो देवदेवाय शितिकण्ठाय दंडिने ॥
रुद्राय वामहस्ताय चक्रिणे वेधसे नमः ॥ १२४ ॥
सरस्वती च सावित्री वेदमाता विभावरी ॥
संनिधानं कुरुष्वात्र तीर्थे पाप प्रणाशिनि ॥
सर्वेषामेव तीर्थानां मंत्र एष उदाहृतः ॥ १२५ ॥
इत्युच्चार्य नमस्कृत्वा स्नानं कुर्याद्यथाविधि ॥
उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रते ॥ १२६ ॥
सा तिथिर्वर्षमेकं तु उपोष्या भक्तितत्परैः ॥ १२७ ॥
॥ देव्युवाच ॥ ॥
कस्मिंस्तीर्थे नरैः पूर्वं प्रभासक्षेत्रमागतैः ॥
स्नानं कार्यं महादेवि तन्मे विस्तरतो वद ॥ १२८ ॥
॥ ईश्वर उवाच ॥ ॥
हंत ते संप्रवक्ष्यामि आद्यं तीर्थं महाप्रभम् ॥
पूर्वं यत्र नरैः स्नानं क्रियते तच्छृषुष्व मे ॥ १२९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तीर्थयात्रा विधानवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥