स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८५

॥ देव्युवाच ॥ ॥
तत्र संनिहिता प्रोक्ता या त्वया वृषभध्वज ॥
कथं देव समायाता कुरुक्षेत्रान्महानदी ॥
किं प्रभावा तु सा प्रोक्ता फलं स्नानादिकेन किम् ॥ ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यत्र संनिहिता शुभा ॥
पापघ्नी सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥ २ ॥
आदिनारायणाद्देवि पश्चिमे धनुषां त्रये ॥
संस्थिता सा महादेवी सरिद्रूपा महानदी ॥ ३ ॥
कथयामि समासेन तदुत्पत्तिं शृणु प्रिये ॥
जरासंधभयाद्देवि विष्णुः परिजनैः सह ॥ ४ ॥
गृहीत्वा यादवान्सर्वान्बालवृद्धवणिग्जनान् ॥
स शून्यां मथुरां कृत्वा प्रभासं समुपागतः ॥ ५ ॥
समुद्रं प्रार्थयामास स्थानं संवासहेतवे ॥
एतस्मिन्नेव काले तु देवदेवो दिवाकरः ॥ ६ ॥
संग्रस्तो राहुणा देवि पर्वकाले ह्युपस्थिते ॥
तं दृष्ट्वा यादवाः सर्वे विषादं परमं गताः ॥ ७ ॥
अप्राप्ताः संनिहित्यायां तानुवाच जनार्द्दनः ॥
मा विषादं यदुश्रेष्ठा व्रजध्वं मयि संस्थिते ॥ ८ ॥
दृश्यतां मत्प्रभावोऽद्य धर्मा र्थमिह भूतले ॥
आनयिष्याम्यहं सम्यक्पुण्यं सांनिहितं सरः ॥ ९ ॥
एवमुक्त्वा स भगवान्समाधिस्थो बभूव ह ॥
एवं संध्यायतस्तस्य विष्णोरमिततेजसः ॥ 7.1.85.१० ॥
प्रादुर्भूता ततस्तस्य वारिधाराऽग्रतः शुभा ॥
बिभेद्य धरणीपृष्ठं स्नानार्थं चासुरद्विषः ॥ ११ ॥
तत स्ते यादवाः सर्वे रामसांबपुरोगमाः ॥
चक्रुः स्नानं महादेवि राहुग्रस्ते दिवाकरे ॥ १२ ॥
प्राप्तपुण्या बभूवुस्ते संनिहित्यासमुद्भवम् ॥
कुरुक्षेत्रस्य यात्रायाः प्राप्य सम्यक्फलं हि ते ॥ १३ ॥
एवं तत्समनुप्राप्तं पुण्यं सान्निहितं सरः ॥
तत्र स्नात्वा महादेवि राहुग्रस्ते दिवाकरे ॥
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्यशेषतः ॥ १४ ॥
यस्तत्र भोजयेद्विप्रं षड्रसं विधिपूर्वकम् ॥
एकेन भोजितेनैव कोटिर्भवति भोजिता ॥ १५ ॥
यस्तत्र कारयेद्धोमं संनिहित्यासमीपतः ॥
एकैकाहुतिदानेन कोटिहोमफलं लभेत् ॥ १६ ॥
मन्त्रजाप्यं तु कुरुते तत्र स्थाने स्थितो यदि ॥
एकैकमंत्रजाप्येन कोटिजाप्यफलं लभेत् ॥ १७ ॥
सुवर्णदानं दातव्यं तत्र यात्राफलेप्सुभिः ॥
स्नात्वा संपूजनीयश्च आदिदेवो जनार्द्दनः ॥ १८ ॥
इति वै कथितं सम्यक्फलं सांनिहितं तव ॥
श्रुतं पापहरं नृणां सम्यक्छ्रद्धावतां प्रिये ॥ १९ ॥।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्यवर्णनंनाम पंचाशीतितमोऽध्यायः ॥ ८५ ॥