स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८७

॥ ईश्वर उवाच ॥ ॥
एवं कृत्वा नरो यात्रां सम्यक्छ्रद्धासमन्वितः ॥
ततो गच्छेन्महादेवि रुद्रानेकादश क्रमात् ॥ १ ॥
प्रभासक्षेत्रमध्यस्थान्महापातकनाशनान् ॥
यदेकादशधा पापमर्जितं मनुजैः पृथक् ॥ २ ॥
तदेकादशरुद्राणां पूजनात्क्षयमेष्यति ॥
संक्रांतावयने वापि चंद्रसूर्यग्रहेऽथवा ॥ ३ ॥
अन्यासु पुण्यतिथिषु सम्यग्भावेन भावितः ॥
पूजयेदानुपूर्व्येण रुद्रैकादशकं क्रमात् ॥ ४ ॥
तेषां नामानि वक्ष्यामि यान्यतीतानि मे पुरा ॥
आद्ये कृतयुगे तानि शृणु देवि यथार्थतः ॥ ५ ॥
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥
हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः ॥
वृषाकपिश्च शंभुश्च कपर्दी चापराजितः ॥ ६ ॥
आदौ कृतयुगे देवि त्रेतायां द्वापरेऽपि च ॥
कलौ युगे तु संप्राप्ते जातं नामांतरं पुनः ॥ ७ ॥
एकादशधा रुद्राणां तानि ते वच्मि सांप्रतम्॥
भूतेशो नीलरुद्रश्च कपाली वृषवाहनः ॥८॥
त्र्यंबको घोरनामा च महाकालोऽथ भैरवः ॥
मृत्युंजयोऽथ कामेशो योगेश इति कीर्तितः ॥
एकादशैते रुद्रास्ते कथिताः क्रमशः प्रिये ॥ ९ ]।
अनादिनिधना देवि भेदभिन्नास्तु ते पृथक् ॥
एकादशस्वरूपेण पृथङ्नामप्रभेदतः ॥ 7.1.87.१० ॥
॥ देव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि लिंगैकादशकक्रमम् ॥
स्थानसीमाप्रभेदेन माहात्म्योत्पत्तिकारणैः ॥११ ॥
कथं पूज्यानि तानीश के मंत्राः को विधिः स्मृतः ॥
कस्मिन्पर्वणि काले वा सर्वं विस्तरतो वद ॥ १२ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि रहस्यं पापनाशनम् ॥
सोमनाथादितः कृत्वा सिद्धिनाथादिकारणम्॥ १३ ॥
यच्छ्रुत्वा मुच्यते जंतुः पातकैः पूर्वसंचितैः ॥
ये चैकादश रुद्रा वै तव प्रोक्ता मया प्रिये ॥ १४ ॥
दश ते वायवः प्रोक्ता आत्मा चैकादशः स्मृतः ॥
तेषां नामानि वक्ष्यामि वायूनां शृणु मे क्रमात्॥ १५ ॥
प्राणोऽपानः समानश्च ह्युदानो व्यान एव च ॥
नागश्च कूर्मः कृकलो देवदत्तो धनंजयः॥ १६ ॥
आत्मा चेति क्रमाज्ज्ञेया रुद्राधिपतयः क्रमात् ॥
तेषां यात्रां क्रमाद्वक्ष्ये सर्वप्राणिहिताय वै ॥ १७ ॥
रुद्राणामादिदेवोऽसौ पूर्वं सोमेश्वरः प्रिये ॥
भूतेश्वरेति नाम्ना वै पूजयेत्तं विधानतः ॥ १८ ॥
राजोपचारयोगेन श्रद्धापूतेन चेतसा ॥
पंचामृतेन संस्नाप्य सद्योजातेन पूजयेत् ॥ १९ ॥
पुष्पैर्मनोहरैर्भक्त्या ध्यात्वा देवं सदाशिवम् ॥
त्रिभिः प्रदक्षिणीकृत्य साष्टांगं प्रणिपत्य च ॥ 7.1.87.२० ॥
रुद्रैकादशयात्रार्थी निर्विघ्नार्थं व्रजेत्ततः ॥
भूतेश्वरेति यन्नाम प्रोक्तं तत्ते ब्रवीम्यहम्॥ २१ ॥
महदादि विशेषांतं भूतजालं यदीरितम् ॥
पंचविंशति संख्याकं तेषामीशो यतः स्मृतः ॥ २२ ॥
तेन भूतेश्वरेत्युक्तं नाम तस्य पुरा किल ॥
पंचविंशतितत्त्वानि ज्ञात्वा मुक्तिमवाप्नुयात् ॥ २३ ॥
भूतेशरुद्रं संपूज्य गच्छेद्वै मुक्तिमव्ययाम् ॥
इति संक्षेपतः प्रोक्तमादि रुद्रस्य कीर्तनम्॥
कीर्तनीयं द्विजातीनां कीर्तितं पुण्यवर्द्धनम्॥ २४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये भूतेश्वरमाहात्म्यवर्णनंनाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥