स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ११९

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि महादेवीं महाप्रभाम् ॥
बलातिबलदैत्यघ्नीं नाम्नेति प्रथितां क्षितौ ॥ १ ॥
अनादिनिधनां देवीं तत्र क्षेत्रे व्यवस्थिताम् ॥
कोटिभूतपरीवारां सर्वदैत्यनिबर्हिणीम् ॥ २ ॥
॥ देव्युवाच ॥ ॥
बलातिबलदैत्यघ्नी कथमुक्ता त्वया प्रभो ॥
बलातिबलनामानौ कथं दैत्यौ निपातितौ ॥ ३ ॥
कुत्र तिष्ठति सा देवी किंप्रभावा महेश्वर ॥
माहात्म्यमखिलं तस्याः सर्वं विस्तरतो वद ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशनीम् ॥
यां श्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः ॥ ५ ॥
आसीद्रक्तासुरोनाम महिषस्य सुतो बली ॥
महाकायो महाबाहुर्हिरण्याक्ष इवापरः ॥ ६ ॥
बलातिबल नामानौ तस्य पुत्रौ बभूवतुः ॥
तौ विजित्य सुरान्सर्वान्देवेन्द्राग्निपुरोगमान् ॥ ७ ॥
त्रैलोक्येऽस्मिन्निरातंकौ चक्रतू राज्यमञ्जसा ॥
तयोः सेना मुखे वीरास्त्रयस्त्रिंशत्प्रकीर्तिताः ॥ ८ ॥
रौद्रात्मानो महायोधाः सहस्राक्षौहिणीमुखाः ॥
सिंहस्कन्धा महाकाया दुरात्मानो महाबलाः ॥ ९ ॥
धूम्राक्षो भीमदंष्ट्रश्च कालवश्यो महाहनुः ॥
ब्रह्मघ्नो यज्ञकोपश्च स्त्रीघ्नः पापनिकेतनः ॥ 7.1.119.१० ॥
विद्युन्माली च बन्धूकः शंकुकर्णो विभावसुः ॥
देवांतको विकर्मा च दुर्भिक्ष क्रूर एव च ॥ ११ ॥
हयग्रीवोऽश्वकर्णश्च केतुमान्वृषभो द्विजः ॥
शरभः शलभो व्याघ्रो निकुंभो मणिको बकः ॥ १२ ॥
शूर्पको विक्षरो माली कालो दण्डककेरलः ॥
एते दैत्या महाकायास्तयोः सेनाधिकारिणः ॥ १३ ॥
एवं तैः पृथिवी व्याप्ता पञ्चाशत्कोटि विस्तरा ॥
एवं ज्ञात्वा तदा देवा भयेनोद्विग्नमानसाः ॥ १४ ॥
सर्वैर्देवर्षिभिः सार्धं जग्मुस्ते हिमवद्वनम् ॥
स्तोत्रेणानेन तां देवीं तुष्टुवुः प्रयतास्तदा ॥ १५ ॥
॥ देवा ऊचुः ॥ ॥
जयाक्षरे जयाऽनंते जयाऽव्यक्ते निरामये ॥
जय देवि महामाये जय देवर्षिवंदिते ॥ १६ ॥
जय विश्वेश्वरे गंगे जय सर्वार्थसिद्धिदे ॥
जय ब्रह्माणि कौमारि जय नारायणीश्वरि ॥ १७ ॥
जय ब्रह्माणि चामुंडे जयेन्द्राणि महेश्वरि ॥
जय मातर्महालक्ष्मि जय पार्वति सर्वगे ॥ १८ ॥
जय देवि जगत्सृष्टे जयैरावति भारति ॥
जयानंते जय जये जय देवि जलाविले ॥ १९ ॥
जयेशानि शिवे शर्वे जय नित्यं जयार्चिते ॥
मोक्षदे जय सर्वज्ञे जय धर्मार्थकामदे ॥ 7.1.119.२० ॥
जय गायत्रि कल्याणि जय सह्ये विभावरि ॥
जय दुर्गे महाकालि शिव दूति जयाऽजये ॥ २१ ॥
जय चण्डे महामुण्डे जय नन्दे शिवप्रिये ॥
जय क्षेमंकरि शिवे जय कल्याणि रेवति ॥ २२ ॥
जयोमे सिद्धिमांगल्ये हरसिद्धे नमोस्तु ते ॥
जयापर्णे जयानन्दे महिषाऽसुरघातिनि ॥ २३ ॥
जय मेधे विशालाक्षि जयानंगे सरस्वति ॥
जयाशेषगुणावासे जयावर्ते सुरान्तके ॥ २४ ॥
जय संकल्पसंसिद्धे जय त्रैलोक्यसुंदरि ॥
जय शुंभनिशुंभघ्ने जय पद्मेऽद्रिसंभवे ॥ २५ ॥
जय कौशिकि कौमारि जय वारुणि कामदे ॥
नमोनमस्ते शर्वाणि भूयोभूयो जयाम्बिके ॥ २६ ॥
त्राहि नस्त्राहि नो देवि शरण्ये शरणागतान् ॥ २७ ॥
सैवं स्तुता भगवती देवैः सर्वैर्वरानने ॥
आत्मानं दर्शयामास भाभासितदिगन्तरम् ॥ २८ ॥
नमस्कृत्य तु तामूचुः सुरास्ते भयनाशनीम् ॥
बलातिबलनामानौ हत्वा दैत्यौ महाबलौ ॥
तेषां चैव महत्सैन्यं पाह्यतो महतो भयात् ॥ २९ ॥
तेषां तद्वचनं श्रुत्वा दत्त्वा तेभ्योऽभयं ततः ॥
बभूवाद्भुतरूपा सा त्रिनेत्रा चेन्दुशेखरा ॥7.1.119.३०॥
सिंहारूढा महादेवि नानाशस्त्रास्त्रधारिणी ॥
सुवक्त्रा विंशतिभुजा स्फूर्जद्विद्युल्लतोपमा ॥३१॥
ततों ऽबिका निनादोच्चैः साट्टहासं मुहुर्मुहुः ॥ ३२ ॥
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥
प्रकंपिताखिला चोर्वी सरिद्वारिधिमेखला ॥ ३३ ॥
शैलतुंगस्तनी रम्या प्रमदेव भयातुरा ॥
तेऽपि तत्रासुराः प्राप्ताश्चतुरंगबलान्विताः ॥ ३४ ॥
सम्यग्विदितविक्रान्ताः कालान्तकयमोपमाः ॥
रक्षो दानवदैत्याश्च पाताले येऽपि संस्थिताः ॥ ३५ ॥
ते सर्व एव दैत्येन्द्राः कोटिशः समुपागताः ॥
ततोऽभवन्महायुद्धं देव्यास्तत्रासुरैः सह ॥ ३६ ॥
बभूव सर्वब्रह्माण्डे ह्यकाण्डक्षयकारणम् ॥
अक्षौहिणीसहस्राणि त्रयस्त्रिंशत्सुरेश्वरि ॥ ३७ ॥
एकविंशत्सहस्राणि शतान्यष्टौ च सप्ततिः ॥
सानुगानां सयोधानां रथानां वातरंहसाम् ॥ ३८ ॥
हत्वा सा लीलया देवी निन्ये क्षयमनाकुला ॥ ३९ ॥
ततो देव्या हतानां च दानवानां महौजसाम् ॥
गजवाजिरथानां च शरीरैरावृता मही ॥ 7.1.119.४० ॥
कबंधनृत्यसंकुले स्रवद्वसास्थिकर्द्दमे ॥
रणाजिरे निशाचरास्ततो विचेरुरूर्जिताः ॥ ४१ ॥
शृगाल गृधवायसाः परं प्रपातमादधुः ॥
क्वचित्परे निशाचराः प्रपीतशोणितोत्कटाः ॥
प्रतर्प्य चात्मनः पितॄन्समर्चयंस्तथा ऋषीन् ॥ ४२ ॥
गजान्नरांस्तुरंगमान्बभक्षिरे सुनिर्घृणाः ॥
रथोडुपैस्तथा परे तरंति शोणितार्णवम् ॥ ४३ ॥
इति प्रगाढसंगरे सुरारिसंघसंकुले ॥
विराजतेऽम्बिका धनुः शराऽसिशूलधारिणी ॥ ४४ ॥
गजेन्द्रदर्पमर्द्दनी तुरंगयूथपोथिनी ॥
सुरारिसैन्यनाशिनी इतस्ततः प्रपश्यती ॥ ४५ ॥
सिंहाष्टकयुक्ते महा प्रेतके भूधरहंसशुभ्रोज्जलद्भास्वराभे वृषभसमाने मानिनीमथो ते दैत्येन्द्रवीराः पश्यंतः समुद्भूतरोषास्ततोऽपि जग्मुर्नदन्तो रवन्तो रवं मेघनादाः ॥ ४६ ॥
हाहाकारं विकुर्वाणा हन्यमानास्ततोऽसुराः ॥
केचित्समुद्रं विविशुरद्रीन्केचिच्च दानवाः ॥ ४७ ॥
केचिल्लुञ्चितमूर्धानो जाल्मा भूत्वा वनेऽवसन् ॥
दयाधर्मं ब्रुवाणाश्च निर्ग्रंथव्रतमास्थिताः ॥ ४८ ॥
केचित्प्राणपरा भीताः पाखण्डाश्रममास्थिताः ॥
हेतुवादपरा मूढा निःशौचा निरपेक्षकाः ॥ ४९ ॥
ते चाद्यापीह दृश्यन्ते लोके क्षपणकाः किल ॥
तथैव भिन्दकाश्चान्ये शिवशास्त्रबहिष्कृताः ॥ 7.1.119.५० ॥
केचित्कौलव्रता ह्यस्मिन्दृश्यन्ते सकलैर्जनैः॥
सुरास्त्रीमांसभूयिष्ठा विकर्मस्थाश्च लिङ्गिनः ॥ ५१ ॥
प्रायो नैष्कृतिकाः पापा जिह्वोपस्थपरायणा॥
एवं देव्या हताः सर्वे बलातिबलसंयुताः॥५२॥
प्रभासं क्षेत्रमासाद्य संस्थिता सा तदाम्बिका॥
योगिनीनां चतुःषष्ट्या संयुता पापनाशिनी॥
बलातिबलनाशीति प्रभासे प्रथिता क्षितौ॥५३॥
देव्युवाच॥
चतुःषष्टिस्त्वया प्रोक्ता योगिन्यो याः सुरेश्वर॥
तासां नामानि मे ब्रूहि सर्वपापहराणि च॥ ५४॥
॥ ॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि योगिनीनां महोदयम् ॥
सर्वरक्षाकरं दिव्यं महाभयविनाशनम् ॥ ५५ ॥
आदौ तत्र महालक्ष्मीर्नंदा क्षेमंकरी तथा ॥
शिवदूती महाभद्रा भ्रामरी चन्द्रमण्डला ॥ ५६ ॥
रेवती हरसिद्धिश्च दुर्गा विषमलोचना ॥
सहजा कुलजा कुब्जा मायावी शांभवी क्रिया ॥ ५७ ॥
आद्या सर्वगता शुद्धा भावगम्या मनोतिगा ॥
विद्याविद्या महामाया सुषुम्ना सर्वमंगला ॥ ५८ ॥
ॐकारात्मा महादेवि वेदार्थजननी शिवा ॥
पुराणान्वीक्षिकी दीक्षा चामुण्डा शंकरप्रिया ॥ ५९ ॥
ब्राह्मी शांतिकरी गौरी ब्रह्मण्या ब्राह्मणप्रिया ॥
भद्रा भगवती कृष्णा ग्रहनक्षत्रमालिनी ॥ 7.1.119.६० ॥
त्रिपुरा त्वरिता नित्या सांख्या कुंडलिनी ध्रुवा ॥
कल्याणी शोभना निरया निष्कला परमा कला ॥ ६१ ॥
योगिनी योगसद्भावा योगगम्या गुहाशया ॥
कात्यायनी उमा शर्वा ह्यपर्णेति प्रकीर्तिता ॥ ६२ ॥
चतुःषष्टिर्महादेवि एवं ते परिकीर्तिताः ॥
स्तोत्रेणानेन दिव्येन भक्त्या यः स्तौति चंडिकाम् ॥ ६३ ॥
तं पुत्रमिव शर्वाणी सर्वापत्स्वभिरक्षति ॥
चतुर्दश्यामथाष्टम्यां नवम्यां च विशेषतः ॥ ६४ ॥
उपवासैकभक्तेन तथैवायाचितेन च ॥
गृहीतनियमा देवि ये जपंति च चंडिकाम् ॥ ६५ ॥
वर्षार्धं वर्षमेकं वा सिद्धास्ते तत्त्वचारिणः ॥
आश्वयुक्छुक्लपक्षे च मन्वादिष्वष्टकासु च ॥ ६६ ॥
कृत्वा महोत्सवं देवीं यजेच्छ्रेयोऽभिवृद्धये ॥
पादुके धारयेद्देव्या दुर्गाभक्तो हिरण्मये ॥ ६७ ॥
प्रमादविघ्नशांत्यर्थं क्षुरिकां च सदा पुमान् ॥
पशुमांसासवैश्चैवमासुरं भावमाश्रिताः ॥ ६८ ॥
ये यजन्त्यम्बिकां ते स्युर्दैत्या ऐश्वर्यभोगिनः ॥
देवत्वं सात्त्विका यांति सात्त्विकीं भक्तिमास्थिताः ॥ ६९ ॥
एतत्ते कथितं देवि माहात्म्यं पापनाशनम् ॥
 बलातिबलनाशिन्या देव्या सर्वार्थसाधकम् ॥
प्रभासक्षेत्रसंस्थायाः संक्षेपात्कीर्तिवर्धनम् ॥ ७० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरशततमोऽध्यायः ॥ ११९ ॥