स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३०७

॥ ईश्वर उवाच ॥ ॥
सांबादित्याच्च पूर्वेण किञ्चिदाग्नेयसंस्थितः ॥
अपरनारायणोनाम यस्मान्नास्ति परो भुवि ॥ १ ॥
स तु सांबस्य देवेशि सूर्यो विष्णुस्वरूपवान् ॥
अपरां मूर्तिमास्थाय विष्णुरूपो वरं ददौ ॥ २ ॥
तेनापरेति नाम्ना वै ख्यातो विष्णुः पुराऽभवत् ॥
फाल्गुनामलपक्षे तु एकादश्यां विधानतः ॥ ३ ॥
पूजयेत्पुण्डरीकाक्षं तत्र सूर्यस्वरूपिणम् ॥
मुक्तो भवति पापेभ्यः सर्वकामैः समृध्यते ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्स्येऽपरनारायणमाहात्म्यवर्णनंनाम सप्तोत्तरत्रिशततमोऽध्यायः ॥ ३०७ ॥